<<Previous

Ch. 2, § 17

(龍山和訳:§17)

Next>>

yad uta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsambhinnasarvapāramitāsaṃgṛhītasarvabhūmipariśodhanaṃ sāṅgopāṅganirhārasalakṣaṇavilakṣaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitāparikarmāvavādānuśāsanyanupradānopastabdhacittotpādābhinirhārāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ cittotpādābhinirhārāya caturthaṃ mahāpraṇidhānam abhinirharati /

乃至菩薩一切諸行。弘普無窮。無量無数。摂取一切諸度無極。住清浄道。校計衆会品類音響有相無相。合会別離有為無為。為諸菩薩一切師首。道住真妙。所演章句。諸度無極。所当宣行。勤修正行。而無所生。近成発心。以能具足此諸法已。

又一切諸菩薩所行。広大高遠。無量不可壊。無有分別諸波羅蜜所摂。諸地所浄。生諸助道法。有相無相道。有成有壊一切菩薩。所行諸地道。及諸波羅蜜本行。教化令其受行。心得増長。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫中。諸菩薩所行。以法教化成熟衆生。無有休息。

又一切菩薩所行広大無量不可壊。無分別諸波羅蜜所摂。諸地所浄生諸助道法。総相別相。有相無相。有成有壊。一切菩薩所行諸地道。及諸波羅蜜本行。教化一切。令其受行。心得増長。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫中菩薩所行。以諸教化。成熟衆生。無有休息。

又発大願願一切菩薩行。広大無量。不壊不雑。摂諸波羅蜜。浄治諸地。総相別相。同相異相。成相壊相。所有菩薩行。皆如実説。教化一切。令其受行。心得増長。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為欲引発諸菩薩行。広大無量及無分別波羅蜜多之所摂受。浄治諸地総相別相同相異相成相壊相。諸菩薩行如実無倒。顕示菩薩智地之道。悉能瑩飾諸到彼岸。授与教授教誡所持資助発心。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為是引発第四大願。