<<Previous

Ch. 2, § 18

(龍山和訳:§18)

Next>>

yad uta niravaśeṣasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñināsaṃjñyaṇḍajajarāyujasaṃsvedajaupapādukatraidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṃgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyāsattvadhātusaṃkhyāpratiprasrabdhaṃ sarvasattvadhātuparipācanāya pañcamaṃ mahāpraṇidhānam abhinirharati /

具足解暢衆生境界。色無色想。無想有想無想。水生陸地。合会聚処。一切所生。三界受形。六品所趣。此皆受形。而有処所。受無像形。一切無喩衆生之界。悉分別之。化入仏法断除一切有為所生。則得建立成一切智。是則名曰法界弘広。而得処在虚空之界。心能解暢当来原際。一切諸想有為之業。篤信無惓。演御音響。乃至無極弘誓之業。

又一切衆生。若有色若無色。若有想若無想。若非有想非無想。若卵生若胎生。若湿生若化生。三界繋入於六道。在一切生処。名色所摂。為教化成熟一切衆生。断一切世間道。令住仏法。集一切智慧。使無有余。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。教化一切衆生。無有休息。

又一切衆生。若有色。若無色。有想。無想。非有想。非無想。卵生。胎生。湿生。化生。三界所繋。入於六道一切生処。名色所摂。教化成熟。断一切世間道。令住仏法。一切智慧。使無有余。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。教化一切衆生。無有休息。

又発大願願一切衆生界。有色無色。有想無想。非有想非無想。卵生胎生。湿生化生。三界所繋。入於六趣。一切生処。名色所摂。如是等類。我皆教化。令入仏法。令永断一切世間趣。令安住一切智智道。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為欲成就無余一切諸有情界有色無色有想無想非有想非無想卵生胎生湿生化生。三界所繋入於六趣繋属一切受生之処名色所摂為令趣入於仏法中。為令永断一切趣数。為令安処一切智智。広大法界尽虚空性窮未来際。一切劫数有情界数無有休息。為欲成熟諸有情界発第五大願。