<<Previous

Ch. 2, § 24

(龍山和訳:§24)

Next>>

tāni ca mahāpraṇidhānāni daśabhir niṣṭhāpadair abhinirharati / katamair daśabhir yad uta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā cākāśadhātuniṣṭhayā ca dharmadhātuniṣṭhayā ca nirvāṇadhātuniṣṭhayā ca buddhotpādadhātuniṣṭhayā ca tathāgatajñānadhātuniṣṭhayā ca cittālambanadhātuniṣṭhayā ca buddhaviṣayajñānapraveśadhātuniṣṭhayāḥ ca lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca / iti hi yā niṣṭhā sattvadhātuniṣṭhāyāḥ sā me niṣṭhaiṣāṃ mahāpraṇidhānānāṃ bhavatu / yā niṣṭhā yāvaj jñānavartanīdhātuniṣṭhāyāḥ sā me niṣṭhaiṣāṃ mahāpraṇidhānānāṃ bhavatu / iti hy aniṣṭhā sattvadhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantu / aniṣṭhā yāvaj jñānavartanīdhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantv iti /

仏言。是菩薩学。以成此願。復有十事所可班宣不可究竟。何謂為十。衆生境界不可究竟。諸仏境界亦不可尽。其虚空界亦不可量。思法境界亦不可暢。無為境界亦不可限。仏之境界不可得底。如来境界亦無崖際。其心因縁亦不可限。慧行本末不可得崖。諸仏境界所可進退。法迴慧転不可究竟。是為十事衆生境界不可究竟成大弘誓。是十事業。一切皆悉不可究竟。諸界虚空。法界無為。仏与如来。其心慧行。世界法転。慧進致成。是大弘誓亦尽無尽。衆生之界亦不可尽。以不可尽此衆徳本。

以十不可尽法。而生是願。為満此願。勤行精進。何等為十。一衆生不可尽。二世間不可尽。三虚空不可尽。四法性不可尽。五涅槃不可尽。六仏出世不可尽。七諸仏智慧不可尽。八心縁不可尽。九起智不可尽。十世間道種法道種智慧道種不可尽。如衆生尽。我願乃尽。如世間尽。如虚空尽。如法性尽。如涅槃尽。如仏出世尽。如諸仏智慧尽。如心縁尽。如起智慧尽。如道種尽。我願乃尽。而衆生実不可尽。世間虚空。法性涅槃。仏出世。諸仏智慧。心縁起智道種。実不可尽。我是諸願福徳亦不可尽。

以十不可尽法。而生是願。為満此願。勤行精進。何等為十。一衆生不可尽。二世界不可尽。三虚空不可尽。四法界不可尽。五涅槃不可尽。六仏出世不可尽。七諸仏智慧不可尽。八心所縁不可尽。九起智不可尽。十世間転法転智転不可尽。若衆生尽。我願乃尽。若世界。虚空。法界。涅槃。仏出世。諸仏智慧。心所縁。起智。諸転尽。我願乃尽。而衆生実不可尽。世界。虚空。法界。涅槃。仏出世。諸仏智慧。心所縁起智。諸転。実不可尽。我諸願善根亦不可尽。

仏子。此大願以十尽句。而得成就。何等為十。所謂衆生界尽。世界尽。虚空界尽。法界尽。涅槃界尽。仏出現界尽。如来智界尽。心所縁界尽。仏智所入境界界尽。世間転法転智転界尽。若衆生界尽。我願乃尽。若世界。乃至世間転法転智転界尽。我願乃尽。而衆生界。不可尽。乃至世間転法転智転界不可尽故。我此大願善根。無有窮尽

是諸大願以十尽句而引発之。何等為十。所謂以有情界尽。以世界尽。以虚空界尽。以法界尽。以涅槃界尽。以仏興界尽。以入如来智慧界尽。以心所縁界尽。以智入仏所行界尽。以世間転法輪智転界尽。若有情界有断尽者。是大誓願乃有断尽。乃至若智転界有断尽者。是大誓願乃有断尽。然有情界終無断尽。此諸善根願無断尽。乃至智転界終無断尽。此諸善根亦無断尽
仏説十地経巻第一