法華経 Saddharmapuṇḍarīka

Chapter XV

絞込検索 Full-text Search (Pilot ver)
絞込検索

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、同一節のいずれかの資料に検索語が確認できる場合に抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)
Skt Kashgar 本: (K) 302b2-303a2

atha khalu bhagavān sarvāvantaṃ bodhisatvagaṇam āmantrayati sma; okalpayatha me kulaputrā abhiśraddadhatha tathāgatasya bhūtāṃ vācāṃ bhāṣamāṇasya dvitīya(ka)m api bhagavān sarvāvantaṃ bodhisatvagaṇam āmantrayati sma; okalpayatha me ku(laputrā abhiśraddadhatha) tathāgatasya bhūtāṃ vācāṃ bhāṣamāṇa(sya tṛtīyakam api bhagavān sarvāva)ṃtaṃ bodhisatvagaṇam āmantrayati sma; oka(lpayatha me kulaputrā abhiśraddadha)tha tathāgatasya bhūtā(ṃ) vācāṃ bhāṣamāṇasya;

Skt Nepal 本: (N) 120b4-120b5

atha khalu bhagavāṃ sarvāvantaṃ bodhisatvagaṇam āmantrayāmāsa // avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharato dvaitīyakam api bhagavāns tān bodhi // // satvān ātmantrayāmāsa / avakalpayadhvaṃ me kulaputrā-r-abhiśraddadha // // dhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ traitīyakam api bhagavāṃs tān bodhisatvān āmantrayāmāsa // avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //

Skt Vaidya (KN) 本: (V) 189.2-6

atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇam āmantrayate sma / avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ / dvitīyakam api bhagavāṃs tān bodhisattvān āmantrayate sma / avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ / tṛtīyakam api bhagavāṃs tān bodhisattvānām antrayate sma / avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ /

French transl by Burnouf

CHAPITRE XV. DUREE DE LA VIE DU TATHÂGATA.

Ensuite Bhagavat s'adressa ainsi à la foule tout entière des Bôdhisattvas : Ayez confiance en moi, ô fils de famille; croyez au Tathâgata qui prononce la parole de vérité. Une seconde et une troisième fois Bhagavat s'adressa ainsi aux Bôdhisattvas : Ayez confiance en moi, ô fils de famille, croyez au Tathâgata qui prononce la parole de vérité. Ensuite la foule tout entière des Bôdhisattvas, se faisant précéder du Bôdhisattva Mahâsattva Mâitrêya, et réunissant les mains en signe de respect, parla ainsi à Bhagavat : Que Bhagavat, que Sugata nous expose la cause de ces faits; nous avons foi dans la parole de Bhagavat.

English transl by Kern

CHAPTER XV. DURATION OF LIFE OF THE TATHÂGATA.

Thereupon the Lord addressed the entire host of Bodhisattvas: Trust me, young men of good family, believe in the Tathâgata speaking a veracious word. A second time the Lord addressed the Bodhisattvas: Trust me, young gentlemen of good family, believe in the Tathâgata speaking a veracious word. A third and last time the Lord addressed the Bodhisattvas: Trust me, young men of good family, believe in the Tathâgata speaking a veracious word.

羅什 T262: T0262_.09.0042a29-b04

*妙法蓮華経
如来寿量品第十六

爾時仏告諸菩薩及一切大衆諸善男子。汝等当信解如来誠諦之語。復告大衆。汝等当信解如来誠諦之語。又復告諸大衆。汝等当信解如来誠諦之語。

竺法護 T263: T0263_.09.0113a22-24

*正法華経
如来現寿品第十五

爾時世尊。普告菩薩大衆。三挙声詔。諸族姓子。悉当信仏誠諦至教。勿得猶予。

Skt Kashgar 本: (K) 303a2-303a6

atha khalu (sarvāvanto bodhisatvagaṇo) maitreyaṃ bodhisatvaṃ mahāsatvam agrataḥ sthāpayitvā 'ṃjaliṃ pragṛhya bha(gavaṃtam e)tad avocat bhāṣatu bhagavān bhāṣatu sugata (idam arthaṃ) vayaṃ tathāgata(syedam arthaṃ bhāṣita)m abhiśraddadhāsyāmaḥ dvitīyakam api tṛtīyakam api sarvāvanto bodhisatvagaṇo bhagavantam etad avocu; bhāṣatu bhagavān bhāṣatu sugatedam arthaṃ vayaṃ tathāgatasyedam arthaṃ bhāṣitam abhiśraddadhāsyāmaḥ

Skt Nepal 本: (N) 121a1-121a2

atha khalu (sa) sarvāvāṃ bodhisatvagaṇo maitreyaṃ bodhisatvaṃ mahāsatvam agrataḥ sthāpyañjalī(ṃ) pragṛhya bhagavantam etad ūcuḥ bhāṣatu bhagavān etam arthaṃ bhāṣatu sugato vatan tathāgatasya bhāṣitam abhiśraddadhāsyāmaḥ / dvaitīyakam api sa sarvā(vā)n bodhisatvagaṇān vegavantam etad ūcuḥ / bhāṣatu bhagavān etam evārthaṃ bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddadhāsyāmaḥ / traitīyakam api sa sarvāvāṃ bodhisatvagaṇo bhagavantam etad ūvocat // bhāṣatu bhagavān etam artham bhāṣatu sagato vayaṃ tathāgatasya bhāṣitam abhiśraddadhāsyāma iti /

Skt Vaidya (KN) 本: (V) 189.6-12

atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvam agrataḥ sthāpayitvāñjaliṃ pragṛhya bhagavantam etad avocat / bhāṣatu bhagavān etam evārtham bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāmaḥ / dvitīyakam api sa sarvāvān bodhisattvagaṇo bhagavantam etad avocat / bhāṣatu bhagavān etam evārthaṃ bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāmaḥ / tṛtīyakam api sa sarvāṃvān bodhisattvagaṇo bhagavantam etad avocat / bhāṣatu bhagavān etam evārthaṃ bhāṣatu sugato vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāma iti //

French transl by Burnouf

Une seconde fois la foule tout entière des Bôdhisattvas parla ainsi à Bhagavat : Que Bhagavat, etc. [comme plus haut. ]

English transl by Kern

Then the entire host of Bodhisattvas with Maitreya, the Bodhisattva Mahasattva at their head, stretched out the joined hands and said to the Lord: Expound this matter, O Lord; expound it, O Sugata; we will believe in the word of the Tathâgata. A second time the entire host, &c. &c. A third time the entire host, &c. &c.

羅什 T262: T0262_.09.0042b04-07

是時菩薩大衆。弥勒為首合掌白仏言。世尊。唯願説之。我等当信受仏語。如是三白已。復言*唯願説之。我等当信受仏語。

竺法護 T263: T0263_.09.0113a24-27

時会菩薩弥勒大士。具余之衆咸皆叉手白世尊曰。*惟願大聖。分別説之。我等悉信如来所*詔。諸菩薩白仏而亦至三。

Skt Kashgar 本: (K) 303a6-303b5

atha khalu bhagavāṃs teṣāṃ bodhisatvānāṃ yāvat tṛtīyakam apy āddhyeṣaṇaṃ viditvā tān bodhisatvān ā[ṃ]mantrayati sma; tena hi kulaputrā(ḥ) śṛṇutha idaṃ me kulaputrā evarūṣam adhiṣṭhānabalādhānaṃ yad ayaṃ kulaputrā(ḥ) sadevamanuṣyāsuro loka evaṃ jānāti; sā(ṃ)pratā bhagavatā (śākyamuninā) śākyābhirājena śākyakulād abhiniṣkrramitvā gajāyāṃ nagare bodhimaṇḍavaragatenānuttarā[ṃ] samyaksaṃbodhi-m-abhisaṃbuddha iti;
api tu khalu punaḥ kulaputrā bahūni mayā kalpakoṭinayutaśatasahasrāṇy anuttarāṃ samyaksaṃbuddhām abhi(saṃbuddhasya tad yathā 'pi nā)ma kulaputrā; pañcāśatsu lokadhātu-asaṃkhyeyakoṭi(nayutaśatasahasreṣu ye pṛthiv)īdhātuparamāṇavaḥ atha kaścid eva puruṣa (utpadyeta sa ekaṃ paramāṇurajo)dgṛhītvā pūrvasyāṃ diśi pañcāśa eva lokadhātvasa(ṃkhyeyakoṭinayutaśatasa)hasrāṇy atikkrramitvā taṃ paramāṇuraja-m-upanikṣipet atha sa puruṣa dvitīyakam api paramāṇurajodgṛhītvā tataḥ pareṇāparaṃ pañcāsa(l) lokadhātvasaṃkhyeyakoṭinayutaśatasahasrāṇy atikrramitvā tad api (paramāṇuraja)-m-upanikṣipet etena paryāyeṇa sa puruṣas sarvā(ṃ)s tāṃl lokadhātūn apagatapṛ(thi)vīdhātuṃ kuryāt [sa]sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi; etena paryāyeṇai[nai]tena lakṣanikṣipet sa puruṣaḥ pūrvasyāṃ diśy upanikṣipet tat kiṃ manyatha kulaputrāḥ śakyaṃ te lokadhātavaḥ kenacid gaṇayituṃ vā tulayitu(ṃ) vā cintayituṃ vā upalakṣayituṃ vā
evam ukte maitreyo bodhisatvo mahāsatvaḥ sa ca sarvāvanto bodhisatvagaṇo bhagavantam etad avocat aprameyā bhagavaṃs te lokadhātavaḥ asaṃkhyeyā agaṇanīyā acintyā atulyāś cittabhūmisamatikrrāntā bhagavaṃs te lokadhātavaḥ sarvaśrāvakapratyekabuddhajñānasthitair api bhagavan āryeṇāpi jñāne(na) na śakyaṃ (te lokadhātavo gaṇayituṃ vā) tulayituṃ vā cintayituṃ vā upalakṣayi(tuṃ vā ) bhagavann avaivartikabodhisatvabhūmau sthitānā(ṃ bodhisatvānāṃ mahāsatvānām as)m(i)n sthāne cittagocaro na pravartate; evāpramey(ā bhagavaṃs te lokadhātavo bhave)yur evāsaṃkhyeyā evācintyā evātulyā evāgaṇanīy(ā evānupa)lakṣ(y)amāṇā;

Skt Nepal 本: (N) 121a2-121a4

atha khalu bhagavān etam e(vo bo)dhisatvānāṃ yāvat traitīyakam apy adhyeṣaṇāṃ viditvā tāṃ bodhisatvān āmantrayāmāsa // tena hi kulaputrā(ḥ) śṛṇudhvam idam evaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yo 'yaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ sañjānīte / sāmpratam bhagavatā śākyamuninā śākyakulād abhiniṣkramya gayāhvaye nagare bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddhā iti /
api tu khalu punaḥ kulaputrā bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya / tad yathā 'pi nāma kulaputrāḥ pañcāsatsu lokadhātvasaṃkhyeyakoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ / atha kaścid eva puruṣa utpadyeta: sa ekaṃ paramānurajaṃ gṛhītvā pūrvasyān diśi pañcāsad eva lokadhātvasaṃkhyeyakoṭīnayutaśatasahasrāṇy atikramya tam paramāṇurajaṃ samupanikṣiped anena paryāyeṇa sa puruṣaḥ sarvāṃs tān lokadhātūn vyapagatapṛthivīdhātūṃ kuryāt sarvāṇi ca tāṇi pṛthivīdhātuparamāṇurajānsi / anena paryāyenānena ca lakṣanikṣepeṇa pūrvasyāṃ diśy upanikṣipet / tat kim manyadhvaṃ kulaputrāḥ śakyan tā lokadhātavaḥ kenacic cintayituṃ vā tulayituṃ vā gaṇayituṃ vā upalakṣayituṃ vā //
evam ukte maitreyo bodhisatvo mahāsatvaḥ sa ca sarvā(vā)ṃ bodhisatvagaṇān bhagavantam etad avocat // asaṃkhyeyā bhagavans tā lokadhātavo agaṇanīyā cintabhūmisamatikrāntāḥ sarvaśrāvakapratyekabuddhair api bhagavann āryena jñānena (na) śakyaṃ cintayituṃ vā tulayitum vā upalakṣayituṃ vā asmākam api tāvad bhagavann avaivartyabhūmisthitānāṃ bodhisatvānām asmiṃ sthāne cintāgocaro na varttate / tāvadaprameyā bhagavaṃs te lokadhātavo bhaveyur iti /

Skt Vaidya (KN) 本: (V) 189.13-17

atha khalu bhagavāṃs teṣāṃ bodhisattvānāṃ yāvat tṛtīyakam apy adhyeṣaṇāṃ viditvā tān bodhisattvānām antrayate sma / tena hi kulaputrāḥ śṛṇudhvam idam evaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yad ayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte / sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulād abhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddheti / naivaṃ draṣṭavyam /
api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya / tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ / atha khalu kaścid eva puruṣa utpadyate / sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇy atikramya tad ekaṃ paramāṇurajaḥ samupanikṣipet / anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃs tāṃl lokadhātūn vyavagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsy anena paryāyeṇānena ca lakṣanikṣepeṇa pūrvasyāṃ diśy upanikṣipet / tat kiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenacic cintayituṃ vā gaṇayituṃ vā tulayituṃ vopalakṣayituṃ vā /
evam ukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśir bhagavantam etad avocat / asaṃkhyeyās te bhagavaṃl lokadhātavo 'gaṇanīyāś cittabhūmisamatikrāntāḥ / sarvaśrāvakapratyekabuddhair api bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vopalakṣayituṃ vā / asmākam api tāvad bhagavann avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate / tāvadaprameyā bhagavaṃs te lokadhātavo bhaveyur iti //

French transl by Burnouf

Alors Bhagavat voyant que la prière des Bôdhisattvas était répétée jusqu'à trois fois, s'adressa ainsi à ces Bôdhisattvas. Écoutez donc, ô fils de famille, ce produit de la force de ma méditation profonde. Le monde, ô fils de famille, avec les Dêvas, les hommes et les Asuras qui le composent, a la conviction suivante, et se dit : C'est aujourd'hui que le bienheureux Çâkyamuni, après avoir abandonné la maison des Çâkyas, après être parvenu à l'intime et suprême essence de l'état de Bôdlii, dans la ville nommée Gayâ, est arrivé à l'état suprême de Buddha parfaitement accompli. Et cependant il ne faut pas considérer le fait ainsi ; bien au contraire, ô fils de famille, il y a déjà plusieurs centaines de mille de myriades de kôtis de Kalpas, que je suis arrivé à l'état suprême de Buddha parfaitement accompli. Soient, par exemple, ô fils de famille, les atomes de poussière dont se compose la terre de cinquante fois cent mille myriades de kôtis de mondes. Qu'il naisse un homme qui, prenant un de ces atomes de poussière, aille le déposer à l'orient, après avoir franchi cinquante fois cent mille myriades de kôtis d'univers incalculables. Que, de cette manière, cet homme, pendant des centaines de mille de myriades de kôtis de Kalpas, enlève de tous ces univers la totalité des atomes de poussière qu'ils renferment, et qu'il se trouve ainsi avoir déposé de cette manière et par cette méthode, du côté de l'orient, tous ces atomes de poussière. Que pensez-vous de cela, ô fils de famille ? Est-il possible à quelqu'un d'imaginer, de compter, ou de déterminer ces univers? Cela dit, le Bôdhisattva Mâitrêya et la foule tout entière des Bôdhisattvas parla ainsi à Bhagavat : Ils sont innombrables, ô Bhagavat, ces univers, ils sont incalculables, ils dépassent le terme auquel atteint la pensée. Tous les Çrâvakas et les Pratyêkabuddhas eux-mêmes, ô Bhagavat, ne peuvent, avec la science des Aryas, ni s'en faire une idée, ni les compter, ni les déterminer. Nous-mêmes, ô Bhagavat, qui sommes des Bôdhisattvas établis sur le terrain de ceux qui ne se détournent pas, nous ne pouvons faire de ce sujet l'objet de nos pensées, tant sont innombrables, Aô Bhagavat, ces univers.

English transl by Kern

The Lord, considering that the Bodhisattvas repeated their prayer up to three times, addressed them thus: Listen then, young men of good family. The force of a strong resolve which I assumed is such, young men of good family, that this world, including gods, men, and demons, acknowledges: Now has the Lord Sakyamuni, after going out from the home of the Sakyas, arrived at supreme, perfect enlightenment, on the summit of the terrace of enlightenment at the town of Gaya. But, young men of good family, the truth is that many hundred thousand myriads of kotis of Æons ago I have arrived at supreme, perfect enlightenment. By way of example, young men of good family, let there be the atoms of earth of fifty hundred thousand myriads of kotis of worlds; let there exist some man who takes one of those atoms of dust and then goes in an eastern direction fifty hundred thousand myriads of kotis of worlds further on, there to deposit that atom of dust; let in this manner the man carry away from all those worlds the whole mass of earth, and in the same manner, and by the same act as supposed, deposit all those atoms in an eastern direction. Now, would you think, young men of good family, that any one should be able to imagine, weigh, count, or determine (the number of) those worlds? The Lord having thus spoken, the Bodhisattva Mahasattva Maitreya and the entire host of Bodhisattvas replied: They are incalculable, O Lord, those worlds, countless, beyond the range of thought. Not even all the disciples and Pratyekabuddhas, O Lord, with their Ârya-knowledge, will be able to imagine, weigh, count, or determine them. For us also, O Lord, who are Bodhisattvas standing on the place from whence there is no turning back, this point lies beyond the sphere of our comprehension; so innumerable, O Lord, are those worlds.

羅什 T262: T0262_.09.0042b07-11

爾時世尊。知諸菩薩三請不止。而告之言。汝等諦聴。如来秘密神通之力。一切世間天人及阿修羅。皆謂今釈迦牟尼仏出釈氏宮。去伽耶城不遠坐於道場。得阿耨多羅三藐三菩提。
然善男子。我実成仏已来。無量無辺百千万億那由他劫。譬如五百千万億那由他阿僧祇三千大千世界。仮使有人末為微塵。過於東方五百千万億那由他阿僧祇国。乃下一塵。如是東行尽是微塵。諸善男子。於意云何。是諸世界。可得思惟校計知其数不。
弥勒菩薩等倶白仏言。世尊。是諸世界無量無辺非算数所知。亦非心力所及。一切声聞辟支仏。以無漏智。不能思惟知其限数。我等住阿惟越致地。於是事中亦所不達。世尊。如是諸世界無量無辺。

竺法護 T263: T0263_.09.0113a27-b04

於是世尊。見諸菩薩三称勧助欲令仏説。仏告諸菩薩曰。諦聴諦聴。善思念之。僉曰受教。仏言。族姓子。如来建立如是色像無極之力。諸天竜神阿須倫世間人。各自知之各自念言。能仁世尊従釈氏土。棄国捐王行至江辺。就于道場坐於樹下。逮得無上正真道成最正覚。
又吾在昔従無数億百千那術姟劫以来。已成至真等正覚矣。譬有無数五百千億仏世界。所有土地満其中塵。若有士夫挙取一塵。過于東方不可計会億百千姟諸仏国土。乃著一塵。如是次取越爾所国土。復著一塵。如斯比類。取無数五百千億仏界所有土地一切之塵。一一取布著諸仏国。悉令塵尽。於諸族姓子意中云何。有能計数此諸仏国。思惟籌算。寧知者乎。
弥勒大会諸菩薩衆悉白仏言。無能計者。天中天。所以者何。諸仏世界甚多無量不可思議。非心所及。仮使一切声聞縁覚処賢聖慧。不能思惟知其数者。唯有世尊大聖之慧。乃能知耳。余無能及。正使我等不退転地諸菩薩。尚不能知。此諸仏世界不可限量。難得辺際。

Skt Kashgar 本: (K) 305a3-305b2

evam ukte bhagavāṃs tān bodhisa(tvā)n mahāsatvān etad avocat ārocayāmi vo kulaputrāḥ prativedayāmi; yā(t)takāḥ kulaputrāḥ teṣu lokadhātuṣu pṛthivīdhātau(ḥ) paramāṇurajāṃsi yatra tena puruṣeṇa paramāṇurajāṃsy upanikṣiptāni yatra ca naupanikṣiptāni; sarveṣu (teṣu) lokadhātu[ṣu]koṭinayutaśatasahasreṣu na tāvanti paramāṇarajāṃsi saṃvidyaṃti; yāvanta kalpakoṭinayutaśatasahasrāṇi; (ma)yā 'nuttarā[ṃ] samyaksaṃbodhi-m-abhisaṃbuddhā;
yata(ḥ) prabhṛtyā 'ham iha sahe lokadhātau satvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭinayutaśatasahasreṣu ye ca mayā kulaputrā atrāntare tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitāḥ paridīpitāḥ dīpa[ṃ]ṅkara[s]tathāgatapravṛtikā[ṃ]s teṣā(ṃ) tathāgatā(nām a)rhatāṃ samyaksaṃbuddhānāṃ parinirvāṇa mayā etāni kulap(utrā upāyakauśalyadharma)deśanā-abhinirhārārtham abhinirmitāni (api tu khalu punaḥ kulaputrā)ḥ tathāgata āgatāgatānāṃ satvānā(m indriyabalavīryavaimātratāṃ vyava)lokayitvā tāni tāny ātmano nāmāni karoti; tatra (tatra c' ātmanaḥ parinirvāṇaṃ vyā)harati; tathā tathā ca satvāni paritoṣayati; nānāvi[vi]dh(ebhir dharmaparyā)yebhi; nānāprakārebhis
tatra kulaputrāḥ tathāgato nānādhimuktikānāṃ nānābhiprāyānāṃ alpakuśalamūlānāṃ karmāvaraṇāvṛtānāṃ bahūpakleśānāṃm evaṃ vadati; daharo 'ham asmi bhikṣavo jātyā a(bhi)niṣkrrāntaḥ acirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbo[d]dhir yat khalu punaḥ kulaputrāḥ tathāgata evacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhi(ṃ) evaṃ ca vyāharaty acirābhisaṃbuddho 'ha(m a)smi nānyatra satvānāṃ paripācanārthāya satvānām avatāraṇārthāya tathāgatenaite dharmaparyāyā bhāṣitā;
sarve ca te kulaputrā dharmaparyāyas tathāgatena satvānāṃ vinayārthāya satvānāṃ paripācanahetor bhāṣitāḥ yāṃ yām eva ca kulaputrāḥ tathāgataḥ satvānāṃ vinayārthāya vācāṃ bhāṣati (ātmopa)darśanena vā paropadarśanena vā [paropadarśanena vā] (ātmāraṃbaṇena vā parā)raṃbaṇena vā; yat kiṃci(t) kulaputrāḥ tathāga(to vyāharati sarve te dharmaparyāyāḥ) satyās tathāgatena bhāṣitā nāsti kaścid atra ta(thāgatasya mṛṣāvādaḥ

Skt Nepal 本: (N) 121b3-121b5

evam ukte bhagavāṃs tāṃ bodhisatvāṃ mahāsatvān etad avocat / ārocayāmi vo kulaputrāḥ prativedayāmi vo yāvantaḥ kulaputrās te lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajānsi upanikṣiptāni yeṣu ca nopanikṣiptāni / sarveṣu teṣu kulaputrā lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante / yāvanti mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya
yataḥ prabhṛtya ahaṃ kulaputrā 'syāṃ sahāyāṃ lokadhātau satvānāṃ dharman deśayāmi / anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntare tathāgatā arhantaḥ samyaksa(ṃ)buddhā(ḥ) parikīrttitā dīpaṃkaratathāgataprabhṛtayas teṣāñ ca tathāgatānāṃm arhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāya mayaitāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni / api tu khalu punaḥ kulaputrā(s) tathāgata āgatāgatānāṃ satvānām indriyavīryavaimātratāṃ vyavalokayitvā tasmiṃs tasmin ātmano nāma vyāharati / tasmin tasmi(ṃ)ś c' ātmanaḥ parinirvāṇaṃ vyāharati / tathā tathā ca satvān paritoṣayati / nānāvidhair [d]dharmaparyāyais
tatra kulaputrās tathāgato nānādhimuktānāṃ satvānāṃm alpakuśalamūlānāṃ bahvopakleśānām evaṃ vadati / daharo 'ham asmiṃ bhikṣuvo jātyā: niṣkrāntaḥ acirābhisaṃbuddho 'smiṃ bhikṣavo 'nuttarāṃ samyaksaṃbodhiṃ / yat khalu punaḥ kulaputrās tathāgata: evaṃcirābhisambuddho evaṃ vyāharati / acirābhisaṃbuddho 'smīti / nānyatra satvānāṃ paripācanārtham a(va)tāraṇārtham ete dharmaparyāyā bhāṣitāḥsarve ca te kulaputrā dharmaparyāyās tathāgatena satvānāṃ vinayanārthāya bhāṣitā yāñ ca kulaputrās tathāgataḥ satvānāṃ vinayanārtham vācaṃ bhāṣati ātmopadarśanena vā paropadarśanena vā ātmārambanena vā parāmbanena vā yat kiñcit tathāgato vyāharati / sarve te dharmaparyāyāḥ satyās tathāgatena bhāṣitā: nāsty atra tathāgatasya mṛṣāvādaḥ //

Skt Vaidya (KN) 本: (V) 190.1-5

evam ukte bhagavāṃs tān bodhisattvān mahāsattvān etad avocat / ārocayāmi vaḥ kulaputrāḥ prativedayāmi vo yāvantaḥ kulaputrās te lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsy upanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya /
yataḥ prabhṛty ahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni / api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃs tasminn ātmano nāma vyāharati tasmiṃs tasmiṃś cātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhair dharmaparyāyaiḥ /
tatra kulaputrās tathāgato nānādhimuktānāṃ sattvānām alpakuśalamūlānāṃ bahūpakleśānām evaṃ vadati / daharo 'ham asmi bhikṣavo jātyābhiniṣkrānto 'cirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbodhim / yat khalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharaty acirābhisaṃbuddho 'ham asmīti nānyatra sattvānāṃ paripācanārtham avatāraṇārtham ete dharmaparyāyā bhāṣitāḥ /
sarve ca te kulaputrā dharmaparyāyās tathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ / yāṃ ca kulaputrās tathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣata ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambanena vā yat kiṃcit tathāgato vyāharati sarve te dharmaparyāyāḥ satyās tathāgatena bhāṣitā nāsty atra tathāgatasya mṛṣāvādaḥ /

French transl by Burnouf

Cela dit, Bhagavat s'adressa ainsi à ces Bôdhisattvas Mahâsattvas : Je vais vous parler, ô fils de famille, je vais vous instruire. Oui, quelque nombreux que soient ces univers sur lesquels cet homme a déposé ces atomes de poussière et ceux sur lesquels il n'en a pas déposé, il ne se trouve pas, ô fils de famille, dans toutes ces centaines de mille de myriades de kôtis d'univers, autant d'atomes de poussière qu'il y a de centaines de mille de myriades de kôtis de Kalpas, depuis l'époque où je suis parvenu à l'état suprême de Buddha parfaitement accompli. Depuis le moment où j'ai commencé, ô fils de famille, à enseigner la loi aux créatures dans cet univers Salia, et dans d'autres centaines de mille de myriades de kôtis d'univers, les Tathâgatas vénérables, etc., tels que le Tatliâgata Dîpamkara et d'autres, dont j'ai parlé depuis cette époque, ô fils de famille, pour [faire connaître] leur entrée dans le Nirvana complet, ces Tathâgatas, ô ils de famille, ont été miraculeusement produits par moi dans l'exposition et l'enseignement de la loi, par l'effet de l'habileté dans l'emploi des moyens dont je dispose. Il y a plus, ô fils de famille, le Tathâgata, après avoir reconnu les mesures diverses d'énergie et de perfection des sens qu'ont possédées les êtres qui se sont succédé pendant ce temps, prononce en chacun [de ces Tathâgatas] son propre nom, expose en chacun d'eux son propre Nirvana complet, et, de ces diverses manières, il satisfait les créatures par différentes expositions de la loi. Alors, ô fils de famille, le Tathâgata parle ainsi aux créatures qui ont des inclinations diverses, qui n'ont que peu de racines de vertu et qui souffrent de beaucoup de douleurs : Je suis jeune d'âge, ô Religieux; il n'y a pas longtemps que je suis sorti [de la maison], que je suis parvenu à l'état suprême de Buddha parfaitement accompli. Mais si le Tathâgata, ô fils de famille, depuis si longtemps parvenu à l'état de Buddha parfait, s'exprime ainsi : « Il n'y a pas longtemps que je suis par « venu à l'état suprême de Buddha parfait, » c'est uniquement dans le dessein de conduire les créatures à la maturité et de les convertir ; c'est pour cela qu'il fait cette exposition de la loi. Toutes ces expositions de la loi, ô fils de famille, sont faites par le Tathâgata pour discipliner les créatures ; et les paroles, ô fils de famille, que prononce le Tathâgata pour discipliner les créatures, soit qu'il se désigne lui-même, soit qu'il désigne les autres, soit qu'il se mette lui-même en scène, soit qu'il y mette les autres, en un mot, tout ce que dit le Tathâgata, tout cela et toutes ces expositions de la loi sont faites par le Tathâgata conformément à la vérité. Il n'y a pas là mensonge de la part du Tathâgata.

English transl by Kern

This said, the Lord spoke to those Bodhisattvas Mahâsattvas as follows: I announce to you, young men of good family, I declare to you: However numerous be those worlds where that man deposits those atoms of dust and where he does not, there are not, young men of good family, in all those hundred thousands of myriads of kolis of worlds so many dust atoms as there are hundred thousands of myriads of kotis of Æons since I have arrived at supreme, perfect enlightenment. From the moment, young men of good family, when I began preaching the law to creatures in this Saha-world and in hundred thousands of myriads of kotis of other worlds, and (when) the other Tathâgatas, Arhats, &c., such as the Tathâgata Dîpankara and the rest whom I have mentioned in the lapse of time (preached), (from that moment) have I, young men of good family, for the complete Nirvâna of those Tathâgatas, &c., created all that with the express view to skilfully preach the law. Again, young men of good family, the Tathâgata, considering the different degrees of faculty and strength of succeeding generations, reveals at each (generation) his own name, reveals a state in which Nirvâna has not yet been reached, and in different ways he satisfies the wants of (different) creatures through various Dharmaparyâyas . This being the case, young men of good family, the Tathâgata declares to the creatures, whose dispositions are so various and who possess so few roots of goodness, so many evil propensities: I am young of age, monks; having left my father's home, monks, I have lately arrived at supreme, perfect enlightenment. When, however, the Tathâgata, who so long ago arrived at perfect enlightenment, declares himself to have but lately arrived at perfect enlightenment, he does so in order to lead creatures to full ripeness and make them go in. Therefore have these Dharmaparyâyas been revealed; and it is for the education of creatures, young men of good family, that the Tathâgata has revealed all Dharmaparyâyas. And, young men of good family, the word that the Tathâgata delivers on behalf of the education of creatures, either under his own appearance or under another's, either on his own authority or under the mask of another, all that the Tathâgata declares, all those Dharmaparyâyas spoken by the Tathâgata are true. There can be no question of untruth from the part of the Tathâgata in this respect.

羅什 T262: T0262_.09.0042b22-26

爾時仏告大菩薩衆。諸善男子。今当分明宣語汝等。是諸世界。若著微塵及不著者。尽以為塵一塵一劫。我成仏已来。復過於此百千万億那由他阿僧祇劫。自従是来。我常在此娑婆世界説法教化。亦於余処百千万億那由他阿僧祇国導利衆生。諸善男子。於是中間。我説燃灯仏等。又復言其入於涅槃。如是皆以方便分別。諸善男子。若有衆生来至我所。我以仏眼。観其信等諸根利鈍。随所応度。処処自説名字不同年紀大小。亦復現言当入涅槃。又以種種方便説微妙法。能令衆生発歓喜心。
諸善男子。如来。見諸衆生楽於小法徳薄垢重者。為是人説。我少出家得阿耨多羅三藐三菩提。然我実成仏已来久遠若斯。但以方便教化衆生。令入仏道作如是説。
諸善男子。如来所演経典。皆為度脱衆生。或説己身或説他身。或示己身或*示他身。或示己事或*示他事。諸所言説皆実不虚。

竺法護 T263: T0263_.09.0113b19-27

於時世尊告大衆曰。今吾宣布詔諸族姓子。如彼士夫取無数五百千億仏界中塵。挙一塵過于東方不可計会億百千姟諸仏国土。乃著一塵。如是次。取越爾所国土復著一塵。如*斯比類。取無央数五百千億仏界所有土地一切之塵。一一取布著諸仏国。悉令塵尽。吾逮無上正真道成最正覚已来其劫之限。過於爾所塵数之劫。
諸族姓子等。見吾於此忍界講法。復在他方億百千姟諸仏世界而示現。皆悉称吾為如来至真等正覚。錠光如来。以諸伴党若干之数而現滅度。諸族姓子。吾以善権方便。演説経典。現無央数種種瑞応。又如来悉知一切群萌。往来進止諸原根本。悉観其心而随示現。各為名号亦不滅度而説泥洹。順諸衆生瑕穢善悪。則為解演若干種法。
諸族姓子。見無数品心性各異。所行不同徳本浅薄。多所壊破而不信楽。故為説言。告諸比丘。這度終始方今出家。成平等覚従来未久。甫乃逮得無上正真道成最正覚。又如来成仏已来甚久。故仏説言。得仏未久。所以者何。欲化衆生故。
諸可説経皆已度脱。所可講*詔自現其身。為一切故建示所行。皆為天人喜造罪福。以故如来諸所講演。皆実至誠非是虚妄。

Skt Kashgar 本: (K) 307a1-307b3

tat kasya hetoḥ) dṛṣṭaṃ hi kulaputrāḥ tathāgatena sarvaṃ traidhātukaṃ ya(thābhūtaṃ na jāya)te na mṛyate na cyavate nopapadyate; na saṃsarate na parinirv(āyati) na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na satyaṃ nāsatyaṃ na tathā nānya[ta]thā na vitathā na yāthāvaṃ na (tathā) traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanā(ḥ) paśyanti; yathā traidhātukaṃ tathāgatena dṛṣṭaṃ pratyakṣadharmā[s] tathāgataḥ khalv asmin sthāne asaṃpramoṣadharmā[s] tathāgato yā(ṃ) kā(ṃ)cid vācā(ṃ) vyāharati: sarvaṃ (ta)t satyaṃ na mṛṣā api tu khalu punas tathāgato nānādhimuktikānāṃ satvānāṃ nānācaritānāṃ nānābhiprāyānāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārtha(ṃ) vividhāni dharmaparyāyāṇi vividhebhir āraṃbaṇebhir vyāharati;
yat khalu kulaputrā(ḥ) tathāgatena kartavyaṃ (tat) tathāgataḥ karoti; tāva(c)cirābhi[ḥ]saṃbuddha; kulaputrā; tathāgata aparimitāyuṣpramāṇa[ṃ]s tathāgataḥ āyuṣparyaṃtatām upadarśaya(ti sadā) sthita; a(pa)rinirvṛtas tathāgata(ḥ) parinirvāṇam āpadarśa(yati satvānāṃ vaineyavaśā)d upā(dā)ya; na ca tāvan me kulaputrā adyāpi p(ū)r(v)i(kā )yuṣpramāṇam api me kulaputrā aparipūrṇa(ṃ) n(a a)dyāpi tadviguṇena me kalpakoṭinayutaśatasahasrā(ṇi āyuṣpramāṇa)sya paripūraṇatāya
idānīṃ khalu punar ahaṃ kulaputrā aparinirv(āyamāṇa) eva parinirvāṇam ity ārocayāmi; tat kasya heto; satvān ahaṃ kulaputrā etena paryāyeṇa paripācayāmi mā heva aticiraṃ tiṣṭhamānasyābhīkṣ(ṇ)a[ṃ]darśanena akṛtakuśalamūlāḥ satvāḥ puṇyavirahitā daridrrabhūtā; kāmalolupā: ātmā[d]dhyavasitā andhā dṛṣṭījā(la)saṃcchannās tiṣṭhati tathāgata iti viditvā tathāgatadarśanena viśvastā bhaveyuḥ gāḍhīkṛtasaṃjñino bhaveyur nityasaṃjñino na ca te tathāgate durrlabhasaṃjñām utpādayeyuḥ āsa(n)nā vayaṃ tathāgatasyeti vīryaṃ n' āra[ṃ]bheyus traidhātukā(n) ni(ḥ)saraṇārthaṃ
tataḥ kulaputrāḥ tathāgatopāyakauśalyeṇa durrlabha(ḥ) prādurbhāvo bhikṣavas tathāgatānim iti bhūtāṃ vācā(ṃ) vyāharati; tat kasya heto[ḥ]s tathā hi teṣām akṛtakuśalamūlānāṃ satvā(nā)ṃ bahūbhiḥ kalpakoṭinayuta(śatasaha)srair api tathāgatadarśanaṃ bhavati vā na vā: tataḥ khalv ahaṃ (kulaputrās tadāraṃbaṇaṃ kṛtv)ā evaṃ vadāmi durrlabhaṃ prādurbhāvo bhikṣavas tathāga(tānām iti
te bhūyaś ca durrla)bhaprādurbhāvas tathāgataṃ viditvā tathāgate āśca(ryasaṃjñām utpādayiṣyanti adbhuta)sa(ṃ)jñām utpādayiṣyaṃti; śokasaṃjñām utpādayiṣyaṃti a(paśyantaś ca tathāgataṃ tṛṣi)tā bhaviṣyanti tathāgatadarśanāya teṣāṃ tāni tathāgatāraṃbaṇa(manasikā)rakuśalamūlāni bhaviṣyaṃtīti; etad arthaṃ tathāgato viditvā aparinirvāyamāṇaś caiva tathāgataḥ paranirvāṇam ity ārocayati satvānāṃ vaineyavaśād upādāya tathāgatasyaiṣa kulaputrā dharmaparyāyo yad[y] eva(ṃ) tathāgato vyāharati; nāsty a[nya]tra tathāgatasya mṛṣāvādaṃ //

Skt Nepal 本: (N) 122a5-122b3

tat kasya hetor dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtaṃ na jāyate / na mṛyati na cyavati nopapadyati / na saṃsarati na parinirvāyati / na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti tathā traidhātukaṃ tathāgate(na) na dṛṣṭaṃ pratyakṣadharmā tathāgataḥ khalv asmi(ṃ) sthāne asaṃpramoṣadharmā tatra tathāgato yā(ṃ) kā(ṃ)cid vācaṃ vyāharati taṃ sarvaṃ satyaṃ na mṛṣā / api tu khalu punaḥ satvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ sañjñāvikalpacaritānāṃ kuśalamūlasañjananārtham vividhān dharmaparyāyān vividhair ārambaṇai(r) vyāharati /
yad dhi kulaputrās tathāgatena karttavyaṃ / tat tathāgataḥ karoti / tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇas tathāgataḥ sadā sthitaḥ aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavasān na ca tāvan me kulaputrā 'dyāpi pūrvikī baudhisatvacaryā pariniṣpāditā / āyuṣpramāṇam apy aparipūrṇṇam api tu khalu punaḥ kulaputrā 'dyāpi dviguṇena me kalpakoṭīnayutaśatasahaśrāṇi bhaviṣyanty āyuṣpramāṇasyā paripūrṇṇaṃ
idānīṃ khalu punar ahaṃ kulaputrā aparinirvāyamāna evaṃ parinirvāṇam ārocayāmi // tat kasya hetos satvān ahaṃ kulaputrā anena paryāyeṇa paripācayāmi mā haiva me aticara(ṃ) tiṣṭato 'bhīkṣṇadarśanenākṛtakuśalamūlāḥ satvāḥ puṇyavirahitā: daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃcchannās tiṣṭhati tathāgata iti viditvā kiṇīkṛtasaṃjñā bhaveyuḥ na durlabhāsaṃjñām utpādayeyuḥ āsanne vayan tathāgatasyeti vīryan n' ārabheyus traidhātukān ni(s)saraṇārthe na ca tathāgate durlabhasaṃjñām utpādayeyuḥ //
tataḥ kulaputrās tathāgatar-upāyakauśalena durlabhaprādurbhāvā bhikṣavas tathāgatā iti vācyaṃ vyāharati sma // tat kasya hetos tathā hi teṣāṃ satvānāṃ bahubhiḥ kalpakoṭīnayutasatasahasrair api tathāgatadarśanaṃ bhavati vā na vā / tataḥ khalv ahaṃ kulaputrās tadārambaṇaṃ kṛtvaivaṃ vadāmi / durlabhaprādurbhāvā bhikṣavas tathāgatā iti /
te bhūyasyā mātrayā durlabhaprādurbhāvāms tathāgatāṃ viditvā āścaryasaṃjñām utpādayiṣyanti sokasa(ṃ)jñām utpādayiṣyanti / apaśyantaś ca tathāgataṃ tṛṣitā bhaviṣyanti tathāgatadarśanāya / teṣān tāni tathāgatarambaṇamanaskārakuśalamūlāni dīrgharātram arthāya hitāya sukhāya ca bhaviṣyantīty etam artham viditvā tathāgato 'parinirvā(pa)yann eva parinirvāṇam ārocayati satvānāṃ vaineyavasam upādaya / tathāgatasyaiṣa kulaputrā dharmaparyāyo yad evaṃ vyāharati nāsty atra tathāgatasya mṛṣāvādaḥ /

Skt Vaidya (KN) 本: (V) 190.19-25

tat kasya hetoḥ / dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam / na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā / na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti / pratyakṣadharmā tathāgataḥ khalv asmin sthāne 'saṃpramoṣadharmā / tatra tathāgato yāṃ kāṃcid vācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā / api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhair ārambaṇair vyāharati /
yad dhi kulaputrās tathāgatena kartavyaṃ tat tathāgataḥ karoti / tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇas tathāgataḥ sadā sthitaḥ / aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavaśena / na ca tāvan me kulaputrā adyāpi paurvikī bodhisattvacaryā pariniṣpāditāyuṣpramāṇam apy aparipūrṇam / api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanty āyuṣpramāṇasyāparipūrṇatvāt /
idānīṃ khalu punar ahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇam ārocayāmi / tat kasya hetoḥ / sattvān ahaṃ kulaputrā anena paryāyeṇa paripācayāmi mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanenākṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyur āsannā vayaṃ tathāgatasyeti / vīryaṃ nārabheyus traidhātukān niḥsaraṇārthaṃ na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
tataḥ kulaputrās tathāgata upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavas tathāgata iti vācaṃ vyāharati sma / tatkasya hetoḥ / tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrair api tathāgatadarśanaṃ bhavati vā na vā / tataḥ khalv ahaṃ kulaputrās tadārambaṇaṃ kṛtvaivaṃ vadāmi / durlabhaprādurbhāvā hi bhikṣavas tathāgatā iti /
te bhūyasyā mātrayā durlabhaprādurbhāvāṃs tathāgatān viditvāścaryasaṃjñām utpādayiṣyanti śokasaṃjñām utpādayiṣyanti apaśyantaś ca tathāgatān arhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya / teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātram arthāya hitāya sukhāya ca bhaviṣyanty etam arthaṃ viditvā tathāgato 'parinirvāyann eva parinirvāṇam ārocayati sattvānāṃ vaineyavaśam upādāya / tathāgatasyaiṣa kulaputrā dharmaparyāyo yad evaṃ vyāharati / nāsty atra tathāgatasya mṛṣāvādaḥ //

French transl by Burnouf

Pourquoi cela? C'est que le Tathâgata voit la réunion des trois mondes telle qu'elle est; ce monde, [à ses yeux, ] n'est pas engendré , et il ne meurt pas ; il ne disparaît pas et il ne naît pas ; il ne roule pas dans le cercle de la transmigration, et il n'entre pas dans l'anéantissement complet; il n'a pas été, et il n'est pas n'ayant pas été ; il n'est pas existant, et il n'est pas non existant; il n'est pas ainsi, et il n'est pas autrement; il n'est pas faussement, et il n'est pas réellement; il n'est pas autrement, et il n'est pas ainsi; c'est de cette manière que le Tathâgata voit la réunion des trois mondes: en un mot, il ne la voit pas comme la voient les hommes ordinaires et les ignorants. Aussi possède-t-il, de la manière la plus certaine, les conditions de ce sujet, et aucune n'échappe à son attention. Les paroles quelles qu'elles soient que le Tathâgata prononce sur ce sujet sont toutes vraies et non fausses. Afin de faire naître des racines de vertu dans les créatures dont la conduite et les intentions sont diverses, et qui s'abandonnent à leurs conceptions et à leurs raisonnements, il fait diverses expositions de la loi, à l'aide de divers sujets. Ce que le Tathâgata doit faire, ô fils de famille, il le fait. Le Tathâgata qui est depuis si longtemps parvenu à l'état de Buddha parfait, a une existence dont la durée est incommensurable. Le Tathâgata qui, n'étant pas entré dans le Nirvâna complet, subsiste toujours, parle du Nirvâna complet du Tathâgata, dans une intention de conversion. Cependant, ô fils de famille, je n'ai pas encore, même aujourd'hui, rempli complètement les anciens devoirs qui m' étaient imposés en tant que Bôdhisattva ; la durée de mon existence n'est même pas accomplie; bien au contraire, ô fils de famille, aujourd'hui même il me reste, pour atteindre le dernier terme de mon existence, deux fois autant de centaines de mille de myriades de kôtis de Kalpas que j'en ai déjà vécu. Je n'en annonce pas moins, ô fils de famille, que je vais entrer dans le Nirvâna complet, quoique je ne doive pas y entrer encore. Pourquoi cela? C'est que de cette manière je conduis tous les êtres à la maturité. Si je restais trop longtemps dans le monde, les êtres qui n'ont pas acquis des racines de vertu, qui sont privés de pureté, qui sont misérables, entraînés par leurs désirs aveugles, enveloppés dans les filets des fausses doctrines, diraient en voyant sans cesse le Tathâgata : « Le Tathâgata reste « dans le monde ; ? et ils s'imagineraient qu'il n'y a là rien que d'aisé à rencontrer ; ils ne concevraient pas la pensée de quelque chose de difficile à obtenir. S'ils disaient : Nous sommes près du Tathâgata, ils ne déploieraient pas leur énergie pour sortir de la réunion des trois mondes, et ne concevraient pas la pensée que le Tathâgata est difficile à rencontrer. De là vient, ô fils de famille, que le Tathâgata, grâce à son habileté dans l'emploi des moyens dont il dispose, prononce ces paroles : C'est une chose difficile à obtenir, ô Religieux, que l'apparition des Tathâgatas. Pourquoi cela? C'est qu'il peut se passer plusieurs centaines de mille de myriades de kôtis de Kalpas sans que les êtres voient un Tathâgata, comme aussi ils peuvent en voir un dans cet espace de temps. De là vient, ô fils de famille, que je leur dis, après avoir introduit ce sujet: C'est une chose difficile à obtenir, ô Religieux, que l'apparition des Tathâgatas. Les êtres, alors, sachant, par des développements nombreux, que l'apparition des Tathâgatas est une chose difficile à rencontrer, concevront des pensées d'étonnement et de chagrin ; et ne voyant pas le Tathâgata, ils auront soif de le voir. Ces racines de vertu produites par la conception d'une pensée dont le Tathâgata est l'objet, leur deviendront pour longtemps une source d'avantages, d'utilité et de bonheur. Voyant cela, quoique le Tathâgata n'entre pas dans le Nirvâna complet, il annonce aux êtres son Nirvâna, en vertu de la volonté qu'il a de les convertir. C'est là, ô fils de famille, l'exposition de la loi que fait le Tathâgata; quand il parle ainsi, il n'y a pas alors mensonge de sa part.

English transl by Kern

For the Tathâgata sees the triple world as it really is: it is not born, it dies not; it is not conceived, it springs not into existence; it moves not in a whirl, it becomes not extinct; it is not real, nor unreal; it is not existing, nor non-existing; it is not such, nor otherwise, nor false. The Tathâgata sees the triple world, not as the ignorant, common people, he seeing things always present to him; indeed, to the Tathâgata, in his position, no laws are concealed. In that respect any word that the Tathâgata speaks is true, not false. But in order to produce the roots of goodness in the creatures, who follow different pursuits and behave according to different notions, he reveals various Dharmaparyâyas with various fundamental principles. The Tathâgata then, young men of good family, does what he has to do. The Tathâgata who so long ago was perfectly enlightened is unlimited in the duration of his life, he is everlasting. Without being extinct, the Tathâgata makes a show of extinction, on behalf of those who have to be educated. And even now, young gentlemen of good family, I have not accomplished my ancient Bodhisattvacourse, and the measure of my lifetime is not full. Nay, young men of good family, I shall yet have twice as many hundred thousand myriads of kotis of Æons before the measure of my lifetime be full. I announce final extinction, young men of good family, though myself I do not become finally extinct. For in this way, young men of good family, I bring (all) creatures to maturity, lest creatures in whom goodness is not firmly rooted, who are unholy, miserable, eager of sensual pleasures, blind and obscured by the film of wrong views, should, by too often seeing me, take to thinking: 'The Tathâgata is staying' and fancy that all is a child's play; (lest they) by thinking 'we are near that Tathâgata' should fail to exert themselves in order to escape the triple world and not conceive how precious the Tathâgata is. Hence, young men of good family, the Tathdgata skilfully utters. these words: The apparition of the Tathâgatas, monks, is precious (and rare). For in the course of many hundred thousand myriads of kotis of Æons creatures may happen to see a Tathâgata or not to see him,. Therefore and upon that ground, young men of good family, I say: The apparition of the Tathâgatas, monks, is precious (and rare). By being more and more convinced of the apparition of the Tathâgatas being precious (or rare) they will feel surprised and sorry, and whilst not seeing the Tathâgata they will get a longing to see him. The good roots developing from their earnest thought relating to the Tathâgata will lastingly tend to their weal, benefit, and happiness; in consideration of which the Tathâgata announces final extinction, though he himself does not become finally extinct, on behalf of the creatures who have to be educated. Such, young men of good family, is the Tathâgata's manner of teaching; when the Tathâgata speaks in this way, there is from his part no falsehood.

羅什 T262: T0262_.09.0042c12-19

所以者何。如来。如実知見三界之相。無有生死若退若出。亦無在世及滅度者。非実非虚非如非異。不如三界見於三界。如斯之事。如来明見無有錯謬。以諸衆生有種種性種種欲種種行種種憶想分別故。欲令生諸善根。以若干因縁譬喩言辞種種説法。
所作仏事未曽暫廃。如是我成仏已来甚大久遠。寿命無量阿僧祇劫常住不滅。
諸善男子。我本行菩薩道所成寿命。今猶未尽復倍上数。然今非実滅度。而便唱言当取滅度。如来以是方便教化衆生。所以者何。若仏久住於世。薄徳之人不種善根。貧窮下賤貪著五欲。入於憶想妄見網中。若見如来常在不滅。便起憍恣而懐厭怠。不能生難遭之想恭敬之心。
是故如来以方便説。比丘当知。諸仏出世難可値遇。所以者何。諸薄徳人。過無量百千万億劫。或有見仏或不見者。以此事故我作是言。諸比丘。如来難可得見。
斯衆生等聞如是語。必当生於難遭之想。心懐恋慕渇仰於仏。便種善根。是故如来。雖不実滅而言滅度
又善男子。諸仏如来法皆如是。為度衆生皆実不虚。

竺法護 T263: `

如来皆見一切三界。随其化現亦無所行。亦復不生亦不周旋。亦不滅度不実不有。亦不本無不知不爾。亦無虚実亦不三界如来所行不見三処。如来普観一切諸法。在於某処不失諸法。一切所説至誠不虚。衆生苦悩不可称限。行若干種志性各異。思想諸念各各差別。欲令衆生*殖衆徳本。故為分別説若干法。
又如来所当作者皆悉作之。現這得仏。成平等覚已来大久。寿命無量常住不滅度。又如来不必初始所説。前過去世時行菩薩法。以為成就寿命限也。又如来得仏*已来。復倍前喩。億百千姟。
然後乃於泥洹而般泥曰所以者何。為衆生故而教化之故而示現行来久遠。為無徳類離於福祚。為貧窶行著於愛欲。纒諸見網而自覆蓋。駆馳不定。如来故為現。発忨忨疾獲之想。不起懈怠難得之慮。
如来善権告諸比丘。勤苦作行乃得仏道。誠諦不虚。以諸衆生従無央数億百千姟。乃見如来。以其怱怱所作不当故。恇汲恇汲無寧息。故言法難値如来難遇聞見。
是*已怪之難及興難遭想。悲喜孜孜知仏希有。便多発意。楽在閑居而行精進。*這不見仏而懐渇仰。見如来已。歓喜稽首造衆徳本。其不滅度者教令滅度。開化黎庶。縁是如来出現。説経而宣斯言。誠諦不虚

Skt Kashgar 本: (K) 309a7-309b4

tad yathā 'pi nāma kulaputrā(ḥ) kaścid eva puruṣo vaidya bhavet paṇḍito vyakto medhāvī; sukuśalaś ca bhavet sarvavyādhipraśamanāya; tasya ca vaidyapuruṣasya bahava; putro bhaveyu; daśā vā viṃśad vā triṅśad vā catvāriṃśad vā pañcāśad vā śatam vā sa ca vaidyaḥ pravāsagato bhavet te cāsya putrāḥ śatāḥ sarve [na]garapītakā bhaveyur viṣapītakā vā te tena gareṇa viṣeṇa ca du(ḥ)khābhir vedanābhir abhitūrṇās
teṣāṃ pitā tataḥ pravāsād āgacchet te cāsya vaidyapu(ruṣasya putr)ās tena gareṇa tena [na] ca viṣeṇa: duḥkhā(bhir vedanābhir ā)rtāḥ kecid veparī(tasaṃjñino bhaveyuḥ ke)cid aviparītasaṃjñi(na)ḥ sarve ca (te) tenaiva duḥkhan' ārtā(s taṃ pitaraṃ dṛṣṭvā abhinandeyur evaṃ cai)nam vadeyu; dṛṣṭo 'si tāta kṣemeṇa svast(inā ) ātmāparādhād garād visā(c) ca parimocayahy asm(ākam )
puruṣas tān svakān putrān du(ḥ)khārtān dṛṣṭvā duḥkhābhir vedanābhi(r abhi)tūrṇān v(iditvā pṛthivyāṃ) parivartamānā(ṃ) dṛṣṭvā tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca pīṣāpayitvā teṣāṃ putrāṇāṃ taṃ bhaiṣajyaṃ pibanāya dadyād evaṃ cainaṃ vadet pivatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ mā cchorayatha idaṃ yūyaṃ kulaputrā mahābhaiṣajyaṃ pītvā kṣipram evāto garāto viṣāto ca parimokṣyatha; svasthāś ca bhaviṣyatha arogāś ceti;

Skt Nepal 本: (N) 123a5-123b1

tad yathā 'pi nāma kulaputrāḥ kaścid eva vaidyaḥ puruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhiprasamanāya / tasya ca puruṣasya bahavaḥ putrā bhaveyur ddaśa vā viṃśati vā triṃśad vā catvāriṃśad vā pañcāsad vā śatam vā sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapītā vā viṣapītā vā bhaveyus te[na] tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir abhibhūtā bhaveyus te tena gareṇa vā viṣeṇa vā dahyantaḥ pṛthivyāṃ praveṣṭeyuḥ /
atha sa teṣāṃ vaidyaḥ pitā pravāsād āgacchet te cāsya putrās tena gare(ṇa) vā viṣeṇa vā duḥkhārttāḥ kecid viparītasaṃjñino bhaveyuḥ kecid avipa(rīta)saṃjñinaḥ sarve ca te teneva duḥkhen' ārttā(s) taṃ pitaraṃ dṛṣṭvā 'bhinandeyur enañ caivam vadeyuḥ / dṛṣṭvā 'si tāta svastikṣemābhyāṃm āgato 'sīti / tad asmākam asmād ātmoparodhod garād viṣād vā parimocayasva / dadasva nas tāta jīvitam iti /
atha khalu sa vaidyas tāṃ putrāṃ duḥkhārttān dṛṣṭvā vedanābhibhūtāṃ pṛthivyāṃ pariveṣṭ[y]amānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇṇasampannaṃ gandhasampannaṃ rasasampannañ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇaṃ pāṇāya dadyād evañ cenaṃ vadet pibatha putrā imam mahābhaiṣajyaṃ varṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca idaṃ yūyaṃ kulaputrā mahābhaiṣajyaṃ pītvā kṣipram evāsmād garād vā viṣād vā parimokṣyatha svastho bhaviṣyadhva-m-ārogāś ca /

Skt Vaidya (KN) 本: (V) 191.15-19

tadyathāpi nāma kulaputrāḥ kaścid eva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya / tasya ca puruṣasya bahavaḥ putrā bhaveyur daśa vā viṃśatir vā triṃśad vā catvāriṃśad vā pañcāśad vā śataṃ vā / sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ / tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir abhitūrṇā bhaveyuḥ / te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ /
atha sa teṣāṃ vaidyaḥ pitā pravāsād āgacchet te cāsya putrās tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir ārtāḥ / kecid viparītasaṃjñino bhaveyuḥ / kecid aviparītasaṃjñino bhaveyuḥ / sarve ca te tenaiva duḥkhenārtās taṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ / diṣṭyāsi tāta kṣemasvastibhyām āgataḥ / tad asmākam asmād ātmoparodhād garād vā viṣād vā parimocayasva / dadasva nas tāta jīvitam iti /
atha khalu sa vaidyas tān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet / pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam / idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipram evāsmād garādvā viṣād vā parimokṣyadhve svasthā bhaviṣyathārogāś ca /

French transl by Burnouf

C'est, ô fils de famille, comme s'il y avait un médecin instruit, habile, prudent, très-expert à calmer toute espèce de maladie. Que cet homme ait beaucoup d'enfants, dix, vingt, quarante, cinquante, cent, et qu'il soit parti pour faire un voyage; que tous ses enfants viennent à être malades d'un breuvage vénéneux ou de poison, qu'ils éprouvent des sensations de douleur causées par ce breuvage ou ce poison, et que brûlés par ce breuvage ils se roulent par terre. Qu'ensuite le médecin leur père revienne de son voyage; que tous ses enfants soient souffrants de ce poison ou de cette substance vénéneuse; que les uns aient des idées fausses, et les autres l'esprit juste. Que tous ces enfants souffrant également de ce mal, à la vue de leur père, soient pleins de joie, et lui parlent ainsi : Salut, cher père , tu es heureusement revenu sain et sauf et en bonne santé; délivre-nous donc de ce breuvage ou de ce poison qui détruit notre corps, et donne-nous la vie. Qu'ensuite le médecin voyant ses enfants souffrants de ce mal, vaincus par la douleur, brûlés, se roulant par terre, après avoir préparé un grand médicament doué de la couleur, de l'odeur et du goût convenables, et l'avoir broyé sur une pierre, le donne en boisson à ces enfants et leur parle ainsi: Buvez, mes enfants, cette grande médecine qui a de la couleur, de l'odeur et du goût; après avoir bu, mes enfants, Utte grande médecine, vous serez bien vite délivrés de ce poison, vous reviendrez à la santé, et vous n'aurez plus de mal. Alors que ceux de ces enfants dont les idées ne sont pas fausses, après avoir vu la couleur de ce médicament, après en avoir flairé l'odeur, et savouré le goût, le boivent aussitôt et qu'ils soient complètement, entièrement délivrés de leur mal.

English transl by Kern

Let us suppose an analogous case, young men of good family. There is some physician, learned, intelligent, prudent, clever in allaying all sorts of diseases. That man has many sons, ten, twenty, thirty, forty, fifty, or a hundred. The physician once being abroad, all his children incur a disease from poison or venom. Overcome with the grievous pains caused by that poison or venom which burns them they lie rolling on the ground. Their father, the physician, comes home from his journey at the time when his sons are suffering from that poison or venom. Some of them have perverted notions, others have right notions, but all suffer the same pain. On seeing their father they cheerfully greet him and say: Hail, dear father, that thou art come back in safety and welfare! Now deliver us from our evil, be it poison or venom; let us live, dear father. And the physician, seeing his sons befallen with disease, overcome with pain and rolling on the ground, prepares a great remedy, having the required colour, smell, and taste, pounds it on a stone and gives it as a potion to his sons, with these words: Take this great remedy, my sons, which has the required colour, smell, and taste. For by taking this great remedy, my sons, you shall soon be rid of this poison or venom; you shall recover and be healthy. Those amongst the children of the physician that have right notions, after seeing the colour of the remedy, after smelling the smell and tasting the flavour, quickly take it, and in consequence of it are soon totally delivered from their disease.

羅什 T262: T0262_.09.0043a08-11

譬如良医智慧聡達。明練方薬善治衆病。其人多諸子息。若十二十乃至百数。以有事縁遠至余国。諸子於後飲他毒薬。薬発悶乱宛転于地。
是時其父還来帰家。諸子飲毒。或失本心或不失者。遥見其父皆大歓喜。拝跪問訊善安隠帰。我等愚痴誤服毒薬。願見救療更賜寿命。
父見子等苦悩如是。依諸経方。求好薬草色香美味皆悉具足。擣篩和合与子令服。而作是言。此大良薬。色香美味皆悉具足。汝等可服。速除苦悩無復衆患。
其諸子中不失心者。見此良薬色香倶好。即便服之病尽除愈。

竺法護 T263: T0263_.09.0114a11-15

譬如士夫而為医術。聡明智慧工巧難及。暁練方薬知病軽重薬所応療。多有児子若十至百。其医遠行諸子皆在。不解*誼理不別医薬不識毒草。被病困篤皆服毒薬。毒薬発作悶愊反覆。
父従遠来。子在城中脳発邪想。父見諸子被病。起想*這見父来。悉皆喜悦自言。父来。安隠甚善。我等自為食任信他言而服毒薬。*惟願大人救済我命。
時父見子遭苦悩患婉転在地。尋勅従人持大薬来。薬色甚好味美且香。和合衆薬与諸児子而告之曰。速服上薬甘香芬馥。仮使諸子時服此薬。其毒消滅病得瘳除。身体安隠気力康強。

Skt Kashgar 本: (K) 310b1-310b4

tatra ye tasya vaidyasya putrā aviparītasaṃjñina; te tasya bhaiṣajyasya varṇaṃ ca dṛṣṭ(v)ā gandhaṃ ca ghrrātvā rasaṃ c' āsvādayitvā; kṣipram eva taṃ mahābhaiṣajyaṃ abhyavahareyus te taṃ mahābhaiṣajyaṃ abhyavaharitvā tata ābādhāt sarveṇa sarvaṃ kṣipram eva parimucyeyuḥ
ye ca punas te viparītasaṃjñinas tasya vaidyapuruṣasya putrās te ca taṃ pita(ram abh)i(nande)yur evaṃ vadeyur diṣṭyā 'si tāta kṣemeṇa svastinā 'bhyāgato ('si tvam asmākaṃ cikitsaka) iti te evaṃ ca vācāṃ bhāṣeyu(s) taṃ ca bhaiṣajya(m upanāmitaṃ na pibeyus tat kasya) hetos tathā hi teṣāṃ tayā viparītasaṃjñay(ā taṃ bhaiṣajyaṃ varṇenāpi na rocati gandhenā)pi rasenāpi na rocati; atha khalu sa vaidyapuruṣa (evaṃ cintayet ime khalu mama) putrā anena gareṇa viṣeṇa viparītasaṃjñinas te khalv idaṃ (sarvavyādhipraśama)naṃ mahābhaiṣajyaṃ na pivanti (māṃ) cābhinandaṃti draṣṭuṃ
yan nūnāham upāyakauśalyeṇa imān putrān idaṃ mahābhaiṣajyaṃ pivāpayet atha (khalu) sa vaidyapuruṣas tān putrān upāyakauśalyeṇa taṃ mahābhaiṣajyaṃ pivāpayetukāmas tān putrān evaṃ vadet jīrṇo 'ham asmi putrahau vṛddho 'ham asmi mahallakaḥ kālakrriyā ca me pratyupasthitā mā ca yū[ṃ]yaṃ kulaputrā; śocatha: mā krrandatha mā paridevatha mā klamam āpadyatha; idan tu mayā yuṣmākaṃ sarvavyādhipraśamanārthaṃ mahābhaiṣajyaṃ sthāpitaṃ sacej jīvitam ākāṃkṣata idaṃ mahābhaiṣajyaṃ piveyāt
atha khalu sa vaidyapuruṣas tān putrān evam anuśāsitvā 'nyataraṃ janapadapradeśaṃ gatvā kālagata(m ā)tmānaṃ teṣāṃ glānakānāṃ putrāṇāṃ ārocāpayet atha (khalu) te glānakāḥ putrās taṃ (svapitaraṃ kā)lagatam iti viditvā tasmin samaye atire(va) śoceyuḥ (atireva krrandeyur atireva parideveyu)r aho bata yo hy asmākaṃ pitā nātho 'bhū(t) ( ) anāthabhū-

Skt Nepal 本: (N) 123b4-123b5

tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te tasya bhaiṣajyasya varṇṇañ ca dṛṣṭvā gandhañ c' āghrāya ra(sa)ñ c' āsvādya kṣi(pra)m evābhyavahareyuḥ te tasyad ābādhā(t) sarveṇa sarvam vipamuktā bhaveyuḥ /
ye punas te tasya putrā viparītasaṃjñinas te tam pitaraṃm abhinandeyur evaṃ cainam vadeyur dṛṣṭvā 'si tāta kṣemasvastibhyāṃm āgataḥ yas tvaṃm asmākaṃ [vi]cikitsaka iti / te caivaṃ vācaṃ bhāṣeyus tac ca bhaiṣajyam upanāmitan na pibeyuḥ // tat kasya hetos tathā hi teṣāṃ tayā viparītasa(ṃ)jñayā tad bhaiṣajyaṃ varṇṇenāpi na rocate / gandhenāpi rasenāpi na rocate // atha khalu sa vaidyaḥ puruṣa evaṃ cintayet ime mama putrā gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ tena khalv idaṃ bhaiṣajyaṃ na pibanti māñ cābhinandanti /
ya(n) nv aham imān putrān upāyakauśalyenedaṃ bhaiṣajyaṃ pāyayeyur iti // atha khalu sa vaidyas tān putrān upāyakauśalyena taṃ bhaiṣajyaṃ pāyayitukāmaḥ evañ ca vadej jīrṇṇo 'ham asmiṃ kulaputrā vṛddho mahallakaḥ kālakriyā ca me pratyupasthitā mā yūyaṃ [kula]putrā(ḥ) socatha mā kleśam āpadyadhvaṃm ida(ṃ) vo mayā bhaiṣajyam upanīta(ṃ) saced ākāṃkṣadhvaṃ tad etad bhaiṣajyaṃ pibadhvaṃ /
sa evaṃ tān putrān anuśāsyānyataraṃ janapadapradeśaṃ gatvā kālagatam ātmānaṃ teṣāṃ glānānāṃ putrāṇāṃm ārocayet te tasmin samaye 'tīva soceyur atīva parideveyuḥ so hy asmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagataḥ te 'dya vayam anāthā 'sma / te khalv anāthābhūtam ātmānaṃ samanupayanto 'śaraṇam ātmānaṃ samanupaśyantaḥ / abhīkṣṇaṃ sokārttā bhaveyus teṣāñ ca tayā 'bhīkṣṇasokārttatayā sā viparītasaṃjñā aviparītasa(ṃ)jñā bhavet yac ca tad bhaiṣajyaṃ varṇṇagandharasopetaṃ tad varṇṇagandharasopetam eva saṃjānīyuḥ tatas tasmin samaye 'bhyavahareyus te cābhyavaharantas tasmād ābādhāt parimuktā bhaveyur iti //
atha khalu sa vaidyas tān putrān ābādhavipramuktān viditvā punar ev' ātmānam upadarśayet /

Skt Vaidya (KN) 本: (V) 191.28-30

tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipram evābhyavahareyuḥ / te cābhyavaharantas tasmād ābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ /
ye punas tasya putrā viparītasaṃjñinas te taṃ pitaram abhinandeyur enaṃ caivaṃ vadeyuḥ / diṣṭayāsi tāta kṣemasvastibhyām āgato yas tvam asmākaṃ cikitsaka iti / te caivaṃ vācaṃ bhāṣeran tac ca bhaiṣajyam upanāmitaṃ na pibeyuḥ / tat kasya hetoḥ / tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyam upanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate / atha khalu sa vaidyapuruṣa evaṃ cintayet / ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ / te khalv idaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti /
yan nv aham imān putrān upāyakauśalyenedaṃ bhaiṣajyaṃ pāyayeyam iti / atha khalu sa vaidyas tān putrān upāyakauśalyena tad bhaiṣajyaṃ pāyayitukāma evaṃ vadet / jīrṇo 'ham asmi kulaputrā vṛddho mahallakaḥ kālakriyā ca me pratyupasthitā / mā ca yūyaṃ putrā śociṣṭha mā ca klamam āpadhvam / idaṃ vo mayā mahābhaiṣajyam upanītam | saced ākāṅkṣadhve tad eva bhaiṣajyaṃ pibadhvam /
sa evaṃ tān putrān upāyakauśalyenānuśiṣyānyataraṃ janapadapradeśaṃ prakrāntaḥ / tatra gatvā kālagatam ātmānaṃ yeṣāṃ glānānāṃ putrāṇām ārocayet / te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ / yo hy asmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayam anāthāḥ saṃvṛttāḥ / te khalv anāthabhūtam ātmānaṃ samanupaśyanto 'śaraṇam ātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ / teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñāviparītasaṃjñā bhavet / yac ca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ / tatas tasmin samaye tad bhaiṣajyam abhyavahareyus te cābhyavaharantas tasmād ābādhāt parimuktā bhaveyuḥ / atha khalu sa vaidyas tān putrān ābādhavimuktān viditvā punar evātmānam upadarśayet /

French transl by Burnouf

Mais que ceux de ces enfants dont les idées sont fausses, après avoir salué leur père, lui parlent ainsi : Salut, cher père, tu es heureusement revenu sain et sauf et en bonne santé ; donnenous la guérison; qu'ils prononcent ces paroles, mais qu'ils ne boivent pas la médecine qui leur est présentée. Pourquoi cela? C'est que par suite de la fausseté de leur esprit, la couleur de cette médecine ne leur plaît pas, non plus que son odeur ni sa saveur. Qu'ensuite ce médecin fasse cette réflexion : Mes enfants que voilà ont l'esprit faussé par l'action de ce breuvage ou de ce poison; c'est pourquoi ils ne boivent pas cette médecine, et ne me louent pas; si je pouvais, par l'emploi de quelque moyen adroit, faire boire cette médecine à ces enfants! Qu'alors le médecin désireux de faire boire la médecine à ses enfants à l'aide d'un moyen adroit, leur parle ainsi : Je suis vieux, ô fils de famille, avancé en âge, cassé, et la fin de mon temps approche; puissiez-vous n'être pas malheureux, ô mes enfants! puissiez-vous ne pas éprouver de douleur ! J'ai préparé pour vous cette grande médecine, vous pouvez la boire si vous Ife désirez. Que le médecin, après avoir ainsi averti Ases enfants à l'aide de ce moyen adroit, et s'être retiré dans une autre partie du pays, fasse annoncer à ses enfants malades qu'il a fait son temps; qu'en ce moment ceux-ci se lamentent extrêmement, et se livrent aux plaintes les plus vives : Il est donc mort seul, notre père, notre protecteur, celui qui nous a donné le jour, et qui était plein de compassion pour nous; maintenant nous voilà sans protecteur. Qu'alors ces enfants se voyant sans protecteur, se voyant sans refuge, soient incessamment en proie au chagrin, et que, par suite de ce chagrin incessant, leurs idées de fausses qu'elles étaient deviennent justes, et que ce médicament qui avait de la couleur, de l'odeur et du goût, soit reconnu par eux comme ayant en effet ces qualités; qu'en conséquence, ils le prennent alors, et que l'ayant pris, ils soient délivrés de leur mal. Qu'ensuite le médecin sachant que ses enfants sont délivrés de leur mal, se montre de nouveau à eux.

English transl by Kern

But the sons who have perverted notions cheerfully greet their father and say: Hail, dear father, that thou art come back in safety and welfare; do heal us. So they speak, but they do not take the remedy offered, and that because, owing to the perverseness of their notions, that remedy does not please them, in colour, smell, nor taste. Then the physician reflects thus: These sons of mine must have become perverted in their notions owing to this poison or venom, as they do not take the remedy nor hail me. Therefore will I by some able device induce these sons to take this remedy. Prompted by this desire he speaks to those sons as follows: I am old, young men of good family, decrepit, advanced in years, and my term of life is near at hand; but be not sorry, young men of good family, do not feel dejected; here have I prepared a great remedy for you; if you want it, you may take it. Having thus admonished them, he skilfully betakes himself to another part of the country and lets his sick sons know that he has departed life. They are extremely sorry and bewail him extremely: So then he is dead, our father and protector; he who begat us; he, so full of bounty! now are we left without a protector. Fully aware of their being orphans and of having no refuge, they are continually plunged in sorrow, by which their perverted notions make room for right notions. They acknowledge that remedy possessed of the required colour, smell, and taste to have the required colour, smell, and taste, so that they instantly take it, and by taking it are delivered from their evil. Then, on knowing that these sons are delivered from evil, the physician shows himself again.

羅什 T262: T0262_.09.0043a18-20

余失心者。見其父来。雖亦歓喜問訊求索治病。然与其薬而不肯服。所以者何。毒気深入失本心故。於此好色香薬而謂不美。父作是念。此子可愍。為毒所中心皆顛倒。雖見我喜求索救療。如是好薬而不肯服。
我今当設方便令服此薬。即作是言。汝等当知。我今衰老死時已至。是好良薬今留在此。汝可取服勿憂不差。
作是教已復至他国。遣使還告。汝父已死。是時諸子聞父背喪。心大憂悩而作是念。若父在者。慈愍我等能見救護。今者捨我遠喪他国。自惟孤露無復恃怙。常懐悲感心遂醒悟。乃知此薬色味香美。即取服之毒病皆愈。其父聞子悉已得差。尋便来帰咸使見之。

竺法護 T263: T0263_.09.0114a23-25

諸子不随顛倒𢤱悷想者。見薬嗅香。嘗知其味。尋便服之。病即得愈毒薬消滅。
子性悷者。不肯服之。毒薬除者。皆白父母。与我等薬。病悉瘳愈。而蒙安隠。其邪想者。不肯服也。得見薬色不憙香味。父医念言。今我此子愚冥不解。志性顛倒不肯服薬。
病不除愈或恐死亡。寧可以権飲諸子薬。則設方便欲令速服。便告諸子。今我年老羸穢無力。如是当死。汝輩孚起。若吾命尽。可以此薬多所療治。服薬節度汝等当学。仮使厭病欲得安隠。宜服斯薬。
教諸子已捨詣他国。猶如終没。諸子聞父潜逝発哀。啼哭悲哀不能自勝。我等之父智慧聡明。慠不服薬今者薨殪。兄弟狐露思慕慇懃。乃自剋責存不順教。甫便遵崇父之余業。諦観衆薬形色香味。自当攻療不可軽戯。尋便服薬深自消息。病即除愈。時父見子服薬病愈。便復還現。

Skt Kashgar 本:

Skt Nepal 本: (N) 124a5-124b1

tat kim manyadhvaṃ kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ taṃ vaidyaṃ kaścin mṛṣāvādena sañcodayet //
āhuḥ // no hīdaṃ bhagavan no hīdaṃ sugata: / āha / evam eva kulaputrā aham apy aprameyāsaṃkhyeyākalpakoṭīnayutaśatasahasrābhisambuddha imām ānuttarāṃ samyaksaṃbodhiṃ api tu khalu punar antarāntaram evaṃrūpāṇy upāyakauśalyāni satvānāṃm upadarśayāmi vinayanārthan na ca me kaścid atra sthāne mṛṣāvā(do) bhavati //

Skt Vaidya (KN) 本: (V) 192.15-17

tat kiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścin mṛṣāvādena saṃcodayet /āhuḥ / no hīdaṃ bhagavan no hīdaṃ sugata / āha / evam eva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imām anuttarāṃ samyaksaṃbodhim / api tu khalu punaḥ kulaputrāḥ aham antarāntaram evaṃrūpāṇy upāyakauśalyāni sattvānām upadarśayāmi vinayārtham / na ca me kaścid atra sthāne mṛṣāvādo bhavati //

French transl by Burnouf

Comment comprenezvous cela, ô fils de famille? Y a-t-il en quoi que ce soit mensonge de la part de ce médecin à emplNon, il n'y a pas mensonge, Bhagavat; il n'y a pas mensonge, Sugata. Bhagavat reprit : De la même manière, ô fils de famille, il y a un nombre immense, incalculable, de centaines de mille de milliers de kôtis de Kalpas, que je suis parvenu à l'état suprême de Buddha parfaitement accompli; mais je développe de temps en temps, aux yeux des créatures, des moyens de cette espèce, dont je possède l'emploi habile, dans le dessein de les convertir, et il n'y a là, de ma part, mensonge en aucune manière.

English transl by Kern

Now, young men of good family, what is your opinion? Would any one charge that physician with falsehood on account of his using that device? No, certainly not, Lord; certainly not, Sugata. He proceeded: In the same manner, young men of good family, I have arrived at supreme, perfect enlightenment since an immense, incalculable number of hundred thousands of myriads of kotis of Æons, but from time to time I display such able devices to the creatures, with the view of educating them, without there being in that respect any falsehood on my part.

羅什 T262: T0262_.09.0043b04-07

諸善男子。於意云何。頗有人能説此良医虚妄罪不。
不也世尊。仏言。我亦如是。成仏已来。無量無辺百千万億那由他阿僧祇劫。為衆生故。以方便力言当滅度。亦無有能如法説我虚妄過者。

竺法護 T263: T0263_.09.0114b10-13

仏語諸族姓子。如是医者善権方便。令子病愈。寧可誹謗。彼医所処為不審乎。
諸菩薩白仏言。不也世尊。不也安住。仏言吾従無数不可計限億百千劫。発無上正真道意。懃苦無量毎行権便。示現教化発起群生。其父医者。謂如来也。諸児子者。謂五道生死人也。父他行而不在者。謂如来未出於世。諸子入城服毒薬*婉転者。謂在三界三毒所縛*婉転五道不能自済。父聞来還。謂仏如来行大悲哀。見三界人。或流五趣不能自出。故現世間。広説経法開化黎庶服薬病愈。謂発無上正真道意。立不退転無所従生。或得声聞縁覚乗。不至究竟。視薬形色香味不肯服者。謂六十二見諸堕邪者。見父年老留薬教子捨之去者。謂諸黎庶疑受道教。故現滅度。留諸経法以教後世。四輩弟子諷誦学問。思仏功徳発大道意。或得羅漢或得縁覚。仏見如是復還出世。一切衆生皆是吾子。諸族姓子。如来行権非徒虚妄。

Skt Kashgar 本:



Skt Nepal 本: (N) 124b2-124b3

atha kha(lu) bhagavān idam evārthagatiṃ bhūyasyā mātrayā saṃdarśayamānas tasyāṃ velāyāṃm imā[ṃ] gāthā abhāṣata //

acintiyā(ḥ) kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate /
prāptā mayā eṣa varāgrabodhī dharmañ ca desemy ahu nityakālaṃ // 1 //

samādapemī ahu bodhisatvāṃ bauddhasmi jñānesmi sthapemi caiva /
satvāna koṭīnayutāna ntāntān paripācayāmī bahukalpakoṭyaḥ // 2 //

nirvāṇabhūmiñ c' upadarśayāmi vinayārtha satvāna vadāmy upāyaṃ /
na cāpi nirvāmy ahu tasmi kāle ihaiva dharmañ ca prakāśayāmi // 3 //

tatrāham ātmānam adhiṣṭhihāmi sarvāṃś ca satvān aham adhiṣṭhihāmi /
viparītabuddhī ca narā vimūḍhā(ḥ) tattraiva tiṣṭhantu na paśyisū māṃ // 4 //

parinirvṛtaṃ dṛṣṭva mam' ātmabhāvaṃ dhātū[ṃ]ṣu pūjāṃ vividhāṃ karonti /
maman ti paśyanti janenti tṛṣṇā(ṃ) tatojjukañ citta prabhoti teṣāṃ // 5 //

ṛjū yadā te mṛdu mārdavāś ca utsiṣṭhakāmāś ca bhavanti satvāḥ /
tato ahaṃ śrāvaka saṅgha kṛtvā ātmāna darśemy ahu gṛddh(r)akūṭe // 6 //

evañ ca 'han teṣa vadāmi paścād ihaiva nāhaṃ tada āśi nirvṛtaḥ /
upāyakauśalya mameda bhikṣavaḥ punaḥ puno bh[y]omy ahu jīvaloke // 7 //

anyehi sarvehi puraskṛto 'haṃ teṣāṃ prakāsemy ahu-m-agrabodhiṃ /
yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃm anyatra so nirvṛtu lokanāthaḥ // 8 //

paśyāmy ahaṃ sarva vihanyamānāṃ na cāhu darśemi mam' ātmabhāvāṃ /
spṛhe(ṃ)tu tāvan mama darśanasya tṛṣitāna saddharma prakāsayiṣye // 9 //

Skt Vaidya (KN) 本: (V) 192.22-27

atha khalu bhagavān imām eva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānas tasyāṃ velāyām imāṃ gāthā abhāṣata //

acintiyā kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate /
prāptā mayā eṣa tadāgrabodhir dharmaṃ ca deśemy ahu nityakālam // 1 //

samādapemī bahubodhisattvān bauddhasmi jñānasmi sthapemi caiva /
sattvāna koṭīnayutān anekān paripācayāmī bahukalpakoṭyaḥ // 2 //

nirvāṇabhūmiṃ cupadarśayāmi vinayārtha sattvāna vadāmy upāyam /
na cāpi nirvāmy ahu tasmi kāle ihaiva co dharmu prakāśayāmi // 3 //

tatrāpi cātmānam adhiṣṭhahāmi sarvāṃś ca sattvāna tathaiva cāham /
viparītabuddhī ca narā vimūḍhāḥ tatraiva tiṣṭhantu na paśyiṣū mām // 4 //

parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ dhātūṣu pūjāṃ vividhāṃ karonti /
māṃ cā apaśyanti janenti tṛṣṇāṃ tato rjukaṃ citta prabhoti teṣām // 5 //

ṛjū yadā te mṛdu mārdavāś ca utsṛṣṭakāmāś ca bhavanti sattvāḥ /
tato ahaṃ śrāvakasaṃgha kṛtvā ātmāna darśemy ahu gṛdhrakūṭe // 6 //

evaṃ ca haṃ teṣa vadāmi paścāt ihaiva nāhaṃ tada āsi nirvṛtaḥ /
upāyakauśalya mameti bhikṣavaḥ punaḥ puno bhomy ahu jīvaloke // 7 //

anyehi sattvehi puraskṛto 'haṃ teṣāṃ prakāśemi mamāgrabodhim /
yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ anyatra so nirvṛtu lokanāthaḥ // 8 //

paśyāmy ahaṃ sattva vihanyamānān na cāhu darśemi tadātmabhāvam /
spṛhentu tāvan mama darśanasya tṛṣitāna saddharmu prakāśayiṣye // 9 //

French transl by Burnouf

Ensuite Bhagavat voulant exposer ce sujet avec plus de développement, prononça, dans cette occasion, les stances suivantes :

1. Ils sont inconcevables, ils sont à jamais incommensurables, les milliers de kôtis de Kalpas qui se sont écoulés depuis que j'ai atteint à l'état suprême de Bôdhi et que je ne cesse d'enseigner la loi.

2. Je convertis de nombreux Bôdhisattvas et je les établis dans la science de Buddha; depuis de nombreux kôtis de Kalpas, je mûris complétement des myriades infinies de créatures.

3. Je désigne le terrain du Nirvana et j'expose mes moyens à l'effet de discipliner les créatures; et cependant je n'entre pas dans le Nirvana au moment où j'en parle ; ici même j'explique les lois.

4. Alors je me bénis moi-même, et je bénis aussi tous les êtres; mais les hommes ignorants dont l'intelligence est faussée, ne me voient pas, même pendant que je suis en ce monde.

5. Croyant que mon corps est entré dans le Nirvana complet, ils.rendent des hommages variés à mes reliques, et ne me voyant pas, ils ont soif de me voir; par ce moyen leur intelligence devient droite.

6. Quand les êtres sont droits, doux, bienveillants, et qu'ils méprisent leurs corps, alors réunissant une assemblée de Çrâvakas, je me fais voir sur le sommet du Grïdhrakûta.

7. Et je leur parle ensuite de cette manière : « Je ne suis pas entré ici, ni en tel «temps, dans le Nirvâna complet; j'ai fait seulement usage, ô Religieux, de mon «habileté dans l'emploi des moyens, et je reparais à plusieurs reprises dans le « monde des vivants.»

8. Honoré par d'autres créatures, je leur enseigne l'état suprême de Bôdhi qui m'appartient; et vous, vous n'écoutez pas ma voix, à moins d'apprendre que le Chef du monde est entré dans le Nirvâna complet.

9. Je vois les êtres complètement détruits, et cependant je ne leur montre pas ma propre forme ; mais s'il arrive qu'ils aspirent à me voir, j'expose la bonne loi à ces êtres qui en sont altérés.

English transl by Kern

In order to set forth this subject more extensively the Lord on that occasion uttered the following stanzas:

1. An inconceivable number of thousands of kotis of Æons, never to be measured, is it since I reached superior (or first) enlightenment and never ceased to teach the law.

2. I roused many Bodhisattvas and established them in Buddha-knowledge. I brought myriads of kotis of beings, endless, to full ripeness in many kotis of Æons.

3. I show the place of extinction, I reveal to (all) beings a device to educate them, albeit I do not become extinct at the time, and in this very place continue preaching the law.

4. There I rule myself as well as all beings, I. But men of perverted minds, in their delusion, do not see me standing there.

5. In the opinion that my body is completely extinct, they pay worship, in many ways, to the relics, but me they see not. They feel (however) a certain aspiration by which their mind becomes right.

6. When such upright (or pious), mild, and gentle creatures leave off their bodies, then I assemble the crowd of disciples and show myself here on the Gridhrakûta.

7. And then I speak thus to them, in this very place: I was not completely extinct at that time; it was but a device of mine, monks; repeatedly am I born in the world of the living.

8. Honoured by other beings, I show them my superior enlightenment, but you would not obey my word, unless the Lord of the world enter Nirvâna.

9. I see how the creatures are afflicted, but I do not show them my proper being. Let them first have an aspiration to see me; then I will reveal to them the true law.

羅什 T262: T0262_.09.0043b10-15

爾時世尊欲重宣此義。而説偈言

自我得仏来 所経諸劫数 無量百千万 億載阿僧祇

常説法教化 無数億衆生 令入於仏道 爾来無量劫

為度衆生故 方便現涅槃 而実不滅度 常住此説法 

我常住於此 以諸神通力 令顛倒衆生 雖近而不見

衆見我滅度 広供養舎利 咸皆懐恋慕 而生渇仰心

衆生既信伏 質直意柔軟 一心欲見仏 不自惜身命 

時我及衆僧 倶出霊鷲山 我時語衆生 常在此不滅 

以方便力故 現有滅不滅 余国有衆生 恭敬信楽者

我復於彼中 為説無上法 汝等不聞此 但謂我滅度

我見諸衆生 没在於苦悩 故不為現身 令其生渇仰
 
因其心恋慕 乃出為説法

竺法護 T263: T0263_.09.0114c01-08

於是世尊。欲重解*誼顕揚其事。而歎頌曰

不可思議 億百千劫 欲得限量 莫能知数 
得仏*已来 至尊大道 常講説経 未曽休懈

勧助発起 無数菩薩 皆建立之 於仏道慧 
無数億劫 開道衆生 億千姟数 不可思議

而為示現 立于滅度 以教化*誼 導利衆生 
用権方便 而現滅度 故為衆人 演斯法典
 
吾*已自立 一切黎庶 分別群萌 於彼之*誼 
其心顛倒 而不覚了 欲立是等 仏宣暢説

設見於仏 滅度之後 以若干物 而用供養 
又覩吾没 愁悒憂慼 若復見仏 歓喜踊躍 

仮使質直 説至誠言 衆生之類 朽棄身体 
然後如来 合集衆音 能自示現 顕大仏道

而於後世 分別此語 吾在于斯 不為滅度 
比丘欲知 仏権方便 数数堪忍 現寿於世

及与異人 眷属囲繞 因而宣揚 於尊仏道 
諸賢得聞 仏出世間 又復導師 余国滅度

観察衆生 愁憂懊悩 倉卒不見 其身相好 
望想飢虚 欲得見仏 然後乃為 分別経典

Skt Kashgar 本:

Skt Nepal 本: (N) 125a2-125a3

sadā adhiṣṭhāna mamaitad īdṛśam acintiyā(ḥ) kalpasahasrakoṭyaḥ /
na ca ccyavāmī iha gṛddhrakūṭād anyāsu śayyāśanakoṭibhiś ca // 10 //

yadā 'pi satvā ima lokadhātūṃ paśyanti kalpenti ca dahyamānāṃ /
tadā 'pi cedaṃ mama buddhakṣetraṃ paripūrṇṇa bhotī marumānuṣāṇāṃ // 11 //

krīḍā ratī teṣa vicitra bhoti udyānaprāsādavimānakoṭyaḥ /
pratimaṇḍitaṃ ratnamayaiś ca parvataiḥ drumais tathā puṣpaphalopaṣevitaiḥ // 12 //

upariñ ca devā 'bhihananti bheryāḥ mandāravavarṣañ ca visarjayanti
mamañ ca abhyokiri śrāvakāṃś ca ye cānyi bodhāv iha prasthitā vidū // 13 //

evañ ca me kṣetram idaṃ sadā sthitam anye ca kalpenti 'mu dahyamānaṃ /
subhairavaṃ paśyisu lokadhātuṃ upadrutāṃ sokaśatābhikīrṇṇān // 14 //

na cāpi nāmam pi śṛṇonti jātū tathāgatānāṃ bahukalpakoṭibhiḥ /
dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phal' evarūpaṃ // 15 //

yadā tu satvā mṛdu mārdavāś ca utpanna bhontīha manuṣyaloke /
utpannamātrāś ca subhena karmaṇā paśyanti māṃ dharma prakāsayantam // 16 //

na cāhu bhāṣāmi kadāci teṣāṃ imāṃ kriyām īdṛśikīm anantāṃ /
tenā ahaṃ dṛṣṭa cirasya bhomi tato viṣāmi sudurlabhā jināḥ // 17 //

Skt Vaidya (KN) 本: (V) 193.29-194.6

sadādhiṣṭhānaṃ mama etad īdṛśaṃ acintiyā kalpasahasrakoṭyaḥ /
na ca cyavāmī itu gṛdhrakūṭāt anyāsu śayyāsanakoṭibhiś ca // 10 //

yadāpi sattvā ima lokadhātuṃ paśyanti kalpenti ca dahyamānam /
tadāpi cedaṃ mama buddhakṣetraṃ paripūrṇa bhotī marumānuṣāṇām // 11 //

krīḍāratī teṣa vicitra bhoti udyānaprāsādavimānakoṭyaḥ /
pratimaṇḍitaṃ ratnamayaiś ca parvatair drumais tathā puṣpaphalair upetaiḥ // 12 //

upariṃ ca devābhihananti tūryān mandāravarṣaṃ ca visarjayanti /
mamaṃ ca abhyokiri śrāvakāṃś ca ye cānya bodhāv iha prasthitā vidū // 13 //

evaṃ ca me kṣetram idaṃ sadā sthitaṃ anye ca kalpentimu dahyamānam /
subhairavaṃ paśyiṣu lokadhātuṃ upadrutaṃ śokaśatābhikīrṇam // 14 //

na cāpi me nāma śṛṇonti jātu tathāgatānāṃ bahukalpakoṭibhiḥ /
dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phaleva rūpam // 15 //

yadā tu sattvā mṛdu mārdavāś ca utpanna bhontīha manuṣyaloke /
utpannamātrāś ca śubhena karmaṇā paśyanti māṃ dharmu prakāśayantam // 16 //

na cāhu bhāṣāmi kadāci teṣāṃ imāṃ kriyām īdṛśikīm anuttarām /
teno ahaṃ dṛṣṭa cirasya bhomi tato 'sya bhāṣāmi sudurlabhā jināḥ // 17 //

French transl by Burnouf

10. Ma bénédiction a toujours été telle que je viens de la dire, depuis un nombre inconcevable de milliers de kôtis de Kalpas, et je ne sors pas d'ici, du sommet du Grïdhrakûta, pour aller m'asseoir sur des myriades d'autres sièges et d'autres lits.

11. Lors même que les êtres voient et se figurent que cet univers est embrasé, alors même la terre de Buddha qui m'appartient est remplie d'hommes et de Maruts.

12. Ces êtres s'y livrent à des jeux et à des plaisirs variés; ils y possèdent des kôtis de jardins, de palais et de chars divins; cette terre est ornée de montagnes faites de diamant, et pleine d'arbres couverts de fleurs et de fruits.

13. Et les Dêvas frappent les tambours au-dessus de cette terre, et ils font tomber une pluie de fleurs de Mandâra ; et ils m'en couvrent ainsi que mes Çrâvakas et les autres sages qui sont arrivés ici à l'état de Buddha.

14. C'est ainsi que ma terre subsiste continuellement, et les autres êtres se figurent qu'elle est en proie à l'incendie ; ils voient cet univers redoutable livré au malheur et rempli de cent espèces de misères.

15. Et ils restent pendant de nombreux kôtis de Kalpas sans entendre jamais le nom même de Tathâgata ou de loi, sans connaître une assemblée telle que la mienne; c'est là la récompense de leurs actions coupables.

16. Mais lorsque ici, dans le monde des hommes, il vient à naître des êtres doux et bienveillants, à peine sont-ils au monde, que, grâce à leur vertueuse conduite, ils me voient occupé à expliquer la loi.

17. Et je ne leur parle jamais de cette œuvre sans fin que je continue sans relâche ; c'est pourquoi il y a longtemps que je ne me suis fait voir, et de là vient que je leur dis : Les Djinas sont difficiles à rencontrer.

English transl by Kern

10. Such has always been my firm resolve during an inconceivable number of thousands of kotis of Æons, and I have not left this Gridhrakûta for other abodes.

11. And when creatures behold this world and imagine that it is burning, even then my Buddhafield is teeming with gods and men.

12. They dispose of manifold amusements, kotis of pleasure gardens, palaces, and aerial cars; (this field) is embellished by hills of gems and by trees abounding with blossoms and fruits.

13. And aloft gods are striking musical instruments and pouring a rain of Mandâras by which they are covering me, the disciples and other sages who are striving after enlightenment.

14. So is my field here, everlasti.ngly; but others fancy that it is burning; in their view this world is most terrific, wretched, replete with number of woes.

15. Ay, many kotis of years they may pass without ever having mentioned my name, the law, or my congregation. That is the fruit of sinful deeds.

16. But when mild and gentle beings are born in this world of men, they immediately see me revealing the law, owing to their good works.

17. I never speak to them of the infinitude of my action. Therefore, I am, properly, existing since long, and yet declare: The Ginas are rare (or precious).

羅什 T262: T0262_.09.0043c06-09

神通力如是 於阿僧祇劫 常在霊鷲山 及余諸住処

衆生見劫尽 大火所焼時 我此土安隠 天人常充満

園林諸堂閣 種種宝荘厳 宝樹多花菓 衆生所遊楽

諸天撃天鼓 常作衆伎楽 雨曼陀羅花 散仏及大衆

我浄土不毀 而衆見焼尽 憂怖諸苦悩 如是悉充満

是諸罪衆生 以悪業因縁 過阿僧祇劫 不聞三宝名

諸有修功徳 柔和質直者 則皆見我身 在此而説法

或時為此衆 説仏寿無量 久乃見仏者 為説仏難値
 

竺法護 T263: T0263_.09.0114c29-0115a05

不可思議 億百千劫 吾常建立 如此像*誼 
仏来至於 霊鷲之山 自然床座 無量姟数

設使衆生 見是世界 水火災変 劫焼天地 
当*斯之時 吾此仏土 具足微妙 柔軟安雅 

歌舞戯笑 無量安隠 講堂精舎 楼閣室宅 
校飾荘厳 皆以七宝 薬草樹木 華実茂好

自然雨華 心華衆色 以散於仏 及弟子上 
諸人皆坐 館室雷震 或復好楽 発道意者 

吾之国土 建立常然 余人有見 劫如焼尽 
覩其世界 火甚可異 本以権便 示現斯変

如来諮嗟 無央数億 仏之法尊 其為若茲 
衆生品類 不肯聴聞 然而憙造 殃釁之罪
 
仮使人民 柔軟中和 其時仏興 出于人間 
已見世尊 経法所詔 則為顕揚 清浄*誼理

仏来為人 分別誡誨 説斯所造 往返之事 
仮使如来 久久而現 然後乃為 講是経典 

Skt Kashgar 本:

Skt Nepal 本: (N) 125b1-125b2

etādṛśaṃ jñānabalaṃ mamedaṃ prabhāsvaraṃ yasya na kaścid antaḥ /
āyuś ca me dīrgham anantakalpā(ḥ) samupārjitaḥ pūrva caritva caryāḥ // 18 //

mā saṃsayam atra kurudhva paṇḍitāḥ vicikitsitaṃ jahathā aśeṣam /
bhūtaṃ prabhāṣāmy aham eta vācaṃ mṛṣā mamā naiva kadāci vāg bhavet // 19 //

yathā hi so vaidyu upāyasikṣito viparītasa(ṃ)jñīna sutāna hetor
jīvanti-m-ātmāna mṛteti brūyāt taṃ vaidya vijña nna mṛṣeṇa codayet // 20 //

emeva 'haṃ lokapitā svayaṃbhū cikitsakaḥ sarvaprajāya nāthaḥ /
viparīta mūḍhā(ṃ)ś ca viditva bālān anirvṛto nirvṛti darśayāmi // 21 //

kiṃkāraṇaṃ mahyam abhīkṣṇadarśanāt viśradhvu bhontī abudhā ajānakāḥ /
viśvasta kāmeṣu pramatta bhontī pramādahetoḥ prapatanti durgatiṃ // 22 //

cariṃ cariṃ jāniya nityakālaṃ vadāmi satvāna tathā tathā 'haṃ //
kathan tu bodhāyu pranāmayeyaṃ katha buddhadharmāṇa bhaveyu lābhinaḥ // 23 //

tathāgatāyuṣpramāṇaparivartto nāma pañcadaśamaḥ //

Skt Vaidya (KN) 本: (V) 195.1-8

etādṛśaṃ jñānabalaṃ mayedaṃ prabhāsvaraṃ yasya na kaścidantaḥ /
āyuś ca me dīrgham anantakalpaṃ samupārjitaṃ pūrva caritva caryām // 18 //

mā saṃśayaṃ atra kurudhva paṇḍitā vicikitsitaṃ co jahathā aśeṣam /
bhūtāṃ prabhāṣāmy aham eta vācaṃ mṛṣā mamā naiva kadāci vāg bhavet // 19 //

yathā hi so vaidya upāyaśikṣito viparītasaṃjñīna sutāna hetoḥ /
jīvantam ātmāna mṛteti brūyāt taṃ vaidyu vijño na mṛṣeṇa codayet // 20 //

yam eva haṃ lokapitā svayaṃbhūḥ cikitsakaḥ sarvaprajāna nāthaḥ /
viparīta mūḍhāṃś ca viditva bālān anirvṛto nirvṛta darśayāmi // 21 //

kiṃ kāraṇaṃ mahyam abhīkṣṇadarśanād viśraddha bhontī abudhā ajānakāḥ /
viśvasta kāmeṣu pramatta bhontī pramādahetoḥ prapatanti durgatim // 22 //

cariṃ cariṃ jāniya nityakālaṃ vadāmi sattvāna tathā tathāham /
kathaṃ nu bodhāv upanāmayeyaṃ katha buddhadharmāṇa bhaveyu lābhinaḥ // 23 //

ity āryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ //

French transl by Burnouf

18. Voilà quelle est la force de ma science, cette force éclatante à laquelle il n'y a pas de terme ; et j'ai atteint à cette longue existence, qui est égale à un nombre infini de Kalpas, pour avoir autrefois rempli les devoirs de la vie religieuse.

19. 0 sages, ne concevez à ce sujet aucun doute; renoncez absolument à toute espèce d'incertitude: la parole que je prononce est véritable; non, jamais ma parole n'est mensongère.

20. De même que ce médecin exercé à l'emploi des moyens convenables, qui, vivant encore, se dirait mort dans l'intérêt de ses enfants dont l'esprit serait tourné à la contradiction, et de même que ce serait là un effet de la prudence de ce médecin, et non une parole mensongère;

21. De même moi qui suis le père du monde, l'être existant par lui-même, moi le chef et le médecin de toutes les créatures, quand je les trouve disposées à la contradiction, égarées par.. l'erreur et ignorantes, je leur fais voir mon Nirvana, quoique je n'y sois pas encore entré.

22. A quoi bon me montrerais-je continuellement aux hommes? Ils sont incrédules , ignorants, privés de lumières, indolents, égarés par leurs désirs ; leur ivresse les fait tomber dans la mauvaise voie.

23. Ayant reconnu quelle a été en tout temps leur conduite, je dis aux créatures : « Je suis le Tathâgata, » pour les convertir par ce moyen à l'état de Buddha, et pour les mettre en possession des lois des Buddhas.

English transl by Kern

18. Such is the glorious power of my wisdom that knows no limit, and the duration of my life is as long as an endless period; I have acquired it after previously following a due course.

19. Feel no doubt concerning it, O sages, and leave off all uncertainty: the word I here pronounce is really true; my word is never false.

20. For even as that physician skilled in devices, for the sake of his sons whose notions were perverted, said that he had died although he was still alive, and even as no sensible man, would charge that physician with falsehood;

21. So am I the father of the world, the Self born, the Healer, the Protector of all creatures. Knowing them to be perverted, infatuated, and ignorant I teach final rest, myself not being at rest.

22. What reason should I have to continually manifest myself? When men become unbelieving, unwise, ignorant, careless, fond of sensual pleasures, and from thoughtlessness run into misfortune,

23. Then I, who know the course of the world, declare: I am so and so, (and consider): How can I incline them to enlightenment? how can they become partakers of the Buddha-laws?

羅什 T262: T0262_.09.0043c22-25

我智力如是 慧光照無量 寿命無数劫 久修業所得

汝等有智者 勿於此生疑 当断令永尽 仏語実不虚 

如医善方便 為治狂子故 実在而言死 無能説虚妄

我亦為世父 救諸苦患者 為凡夫顛倒 実在而言滅

以常見我故 而生憍恣心 放逸著五欲 堕於悪道中

我常知衆生 行道不行道 随所応可度 為説種種法 

毎自作是意 以何令衆生 得入無上慧 速成就仏身

竺法護 T263: T0263_.09.0115a22-27

吾智慧力 聖達光明 如是所見 不為薄少 
前世所行 無量劫数 慈心之品 平坦無求

智慧明者 無得狐疑 棄捐猶予 勿懐結滞 
所当列露 未曽班宣 仏今散告 無復余*誼
 
如医所建 善権方便 開闡分別 示子方術 
現衰老死 其身続存 神変音声 不終不始

受諸等友 而自由用 世吼療治 衆生之病 
開導痴騃 令離愚冥 而現泥洹 亦不滅度 

何故慇懃 欲得現已 人常闇弊 使意信楽 
以放逸故 墜堕三処 其心踊躍 欲令覚了

如来所詔 常以知時 為其衆生 而行智慧 
以何方便 而受道法 何因令獲 従仏経教

世尊説是如来寿限時。則無央数不可思議衆生。皆獲利*誼解脱至道◎

正法華経巻第七