<<Previous

Ch. 14, § 16

Next>>

atha khalu maitreyo bodhisatvo mahāsatvas tāni ca saṃbahulāni bodhisatvā(k)oṭinayutaśatasahasrāṇi āścaryaprāptāni babhūvur vismayaprāptā-ni; kathaṃ hi n(ā)ma bhagavatā imenai(t)takena kṣaṇavītihāreṇa evapari(t)tena kālāntareṇa imāny e(t)takāni bodhisatvakoṭinayutaśatasahasrāṇi paripācitā(n)y aprameyāny asaṃ(khy)ey(ā)ni agaṇanīyāni samādapitāni paripācitā(ni cā)nuttarā[ṃ]yāṃ samyaksaṃ(b)odh(au); atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat katha(m) i(d)ānī(ṃ) bhagavaṃs tathāgatena kumārabhūtena kapilavastu(smiṃ) śākyānāṃ nagarān niṣkrramitvā gajāyāṃ nagare a(na)tidūre bodhimaṇḍavaragatenānuttarā[ṃ] samyaksaṃbodhi-m-abhisaṃbuddhā tasya bhagavan adya kālasya sā[n]tirekāni catvāriṃśadvarsāṇi; tat kathaṃ bhagavaṃs tathāgatenai(ttakena evālpakena kā)lāntareṇa idam evarūpaṃ evāparimitaṃ eva(bahu tathāgatakṛtyaṃ tathāgatena kṛtaṃ) tathāgata-vṛṣabhitaṃ tathāgataparikarma ta(thāgataparākrramaṃ kṛtam iti yad a)yaṃ bhagavan bodhisatvagaṇo bodhisatvarāś(ir) e(t)tako bhagavatā sam(ādapito 'nuttarāyāṃ) samyaksaṃbodhau paripācitaś ca; yasya bhagavan bodhisatvagaṇasya bodhisatvarāśer gaṇyamānasya kalpakoṭinayutaśatasahasrair apy aṃtaṃ na labhyate; e(vā)prameyā bhagavann ime bodhisatvā evāsaṃkhyeyāś ciracaritabrahmacaryā(ś) ca; bahubuddhakoṭinayutaśatasahasrāva[ru]ropitakuśalā(m)ūlā bahubuddhakoṭinayutaśatasahasrapi(ri)niṣpannās

atha khalu maitreyo bodhisatvo mahāsatvaḥ tāni ca saṃbahulāni bodhisatvakoṭīnayutaśatasahasrāṇy āścaryādbhutaprāptāny abhūvan / vismayaprāptāni kathan nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisatvā 'saṃkhyeyā(ḥ) samādāpitā(ḥ) paripācitāś cānuttarāyāṃ samyaksaṃbodhau // atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat // katham idānīm bhagavaṃs tathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkramya gayānagarāvidūre bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddhaḥ tasyādya bhagavaṃ kālasya sātirekāṇi catvāriṅśadvarṣāṇi[s] tat katham bhagavaṃs tathāgateneyatā kālāntareṇedam aparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtar yo 'yaṃ bodhisatvagaṇo bodhisatvarāśir iyatā bhagavaṃ kālāntareṇānuttarāyāṃ samyaksaṃbodhau samā(dā)pitaś ca paripācitaś ca tasya bhagavan bodhisatvagaṇasya bodhisatvarāser gaṇyamāṇasya kalpakoṭīnayutasatasahasrair apy aṃto nopalabhyate / evam aprameyā bhagavann ime bodhisatvā evam asaṃkhyeyāś ciracaritabrahmacaryā[r] bahubuddhaśatasahasrāvaropitakuśalamūlā: bahukalpaśatasahasrapariniṣpannāḥ

atha khalu maitreyo bodhisattvo mahāsattvas tāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇyāścaryaprāptānyabhūvann adbhutaprāptāni vismayaprāptāni | kathaṃ nāma bhagavatānena kṣaṇavihāreṇālpena kālāntareṇāmī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ paripācitāś cānuttarāyāṃ samyaksaṃbodhau | atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat - katham idānīṃ bhagavaṃs tathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkramya gayānagarān nātidūre bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddhā | tasyādya bhagavan kālasya sātirekāṇi catvāriṃśadvarṣāṇi | tat kathaṃ bhagavaṃs tathāgateneyatā kālāntareṇedam aparimitaṃ tathāgatakṛtyaṃ kṛtam tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ | yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇānuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaś cāsya bhagavan bodhisattvagaṇasya bodhisattvarāśer gaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate | evamaprameyā bhagavann ime bodhisattvā mahāsattvāḥ evamasaṃkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ ||

爾時弥勒菩薩摩訶薩。及無数諸菩薩等。心生疑惑怪未曽有。而作是念。云何世尊於少時間。教化如是無量無辺阿僧祇諸大菩薩。令住阿耨多羅三藐三菩提。即白仏言。世尊。如来為太子時出於釈宮。去伽耶城不遠坐於道場。得成阿耨多羅三藐三菩提。従是已来始過四十余年。世尊。云何於此少時大作仏事。以仏勢力以仏功徳。教化如是無量大菩薩衆当成阿耨多羅三藐三菩提。世尊。此大菩薩衆。仮使有人。於千万億劫。数不能尽不得其辺。斯等久遠已来。於無量無辺諸仏所殖諸善根。成就菩薩道常修梵行。

爾時弥勒大士。聞仏説彼菩薩之衆。億百千姟数難計会。心用愕如。怪未曽有。白世尊曰。云何大聖。処迦維羅衛釈氏王宮為太子時。委国重位衆女之娯。出適道場坐于樹下。得無上正真道成最正覚。従来近近甫四十年。而所教化所度無量。乃復爰発諸仏境界。多所勧益所建権慧而不可議。今是菩薩大会之衆。悉皆如来之所開導。部党部党衆多無量。久修梵行*殖衆徳本。供養無数百千諸仏。仮使欲計成就*已来劫数無限。