<<Previous

Ch. 4, § 7

Next>>

atha khalu bhagavan sa āḍhyapuru(ṣa)ḥ putratṛṣṇāyā saṃpīḍitamanās tasmiṃ samaye tasmi[ṃ]n kṣaṇe tasmiṃl laye tasmiṃ muhūrte javanā(ṃ): puruṣā(ṃ) preṣayed gacchatha bhavaṃto māriṣā etat puruṣaṃ śīghrraṃ śīghrram ānayatha: atha te javanapuruṣāḥ sarva (eva) javena pradhāvitvā taṃ daridrrapuruṣam adhyālaṃbeyur atha bhagavan sa daridrrapuruṣas tasyāṃ velāyāṃ bhītas trastaḥ saṃvignaḥ saṃhṛṣitaromakūpa; samudvignamanā dāruṇam ārtasvaraṃ mecat āraved vira(vet) nāhaṃ yuṣmākaṃ kiṃcid aparādhyāmīti vācaṃ bhāṣeta; atha te puruṣā balasā vegena vilaṃbitam api taṃ daridrrapuruṣam ākaṃḍeyu(ḥ) atha bhagavan sa daridrapuruṣo bhītas trastaḥ samudvignamanā evaṃ ca cintayet nūnam ahaṃ vaddho nīyāmīti saṃmūrcchito dharaṇyā(ṃ) prapated visaṃjñaś ca bhaved āsanne cāsya sa siṃhāsanopaviṣṭa; puruṣo bhave(t) tam enaṃ siṃhāsanopavoṣṭaḥ puruṣa[ḥ]s tān puruṣān evaṃ vadet mā bhavanta imaṃ puruṣam ānayatha atha sa āḍhyapuruṣas taṃ daridrrapuruṣaṃ śītalena vāriṇā pariṣiṃcāpayitvā punaḥ punaḥ [śvā]śvāsayitvā na bhūy' ālapet tat kasya hetoḥ jānāti hi sa āḍhyapuruṣas tasya daridrrapuruṣasya hīnādhimuktitām ātmānaś codārasthāmatāṃ jānāti ca svavaśagataś ca me eṣa putra iti

atha bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitas tasmin samaye tasmin kṣaṇe tasmin lave tasmim mūhūrtte javitān puruṣān saṃpraveśayet / gacchata mārṣa evam puruṣaṃ sīghraṃ śīghram ānayadhvaṃ / atha bhagavaṃs te puruṣāḥ sarva eva javena pradhāvitvā taṃ daridrapuruṣam adhyālambeyuḥ atha bhagavan sa daridrapuruṣas tasyām velāyāṃ bhītas trastaḥ samvignaḥ saṃhṛṣitaromokūpajāta: udvignamanā: dāruṇām ārttasvaraṃ muñced virayen nāhaṃ yuṣmākaṃ kiñcid aparādhyāmīti vācaṃ bhāṣeta: / atha te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ ciravarttaṃm adhyākarṣeyuḥ / atha sa daridrapuruṣo bhītas trastaḥ saṃvignaḥ saṃhṛṣitaromakūpajāta: udvignamanā evañ cintayet / mā tāvad ahaṃ vaddhayo daṇḍo bhavet / nasyāmīti saṃmūrcchito dharaṇyām prapated viṣaṇṇaś ca syād āsanne cāsya sa pitā bhavet / sa tān puruṣān evaṃ vaden mā bhavanta evaṃ ṣuruṣam ānayantu tam enam śītalena vāriṇā pariśiñcitvā na bhūya ālapeyuḥ / tat kasya hetor jānāti gṛhapatis tasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatāṃ sa ca jānīte mamaiṣa putra iti /

atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet - gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam | atha khalu bhagavaṃste puruṣāḥ rsava eva javena pradhāvitāstaṃ daridrapuruṣamadhyālambeyuḥ | atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṃ muñcedāraved viravet | nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta | atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ | atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet - mā tāvad ahaṃ vadhyo daṇḍayo bhaveyam | naśyāmīti | sa mūrchito dharaṇyāṃ prapatet, visaṃjñaś ca syāt | āsanne cāsya sa pitā bhavet | sa tān puruṣān evaṃ vadet - mā bhavanta etaṃ puruṣamānayantv iti | tam enaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet | tat kasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatām | jānīte ca mamaiṣa putra iti ||
Qu'ensuite cet homme, ô Bhagavat, tourmenté par le désir de voir son fils, envoie en ce moment, en cet instant même, à sa poursuite des coureurs rapides : Allez, mes amis, amenez-moi bien vite cet homme. Qu'alors ces hommes partant tous rapidement, atteignent le pauvre; qu'en ce moment le pauvre effrayé, agité, troublé, frissonnant, sentant ses poils se hérisser sur tout son corps, hors de lui, pousse un cri d'effroi ; qu'il se désole, qu'il s'écrie : Je ne vous ai fait aucun tort. Que les hommes entraînent de force le pauvre, malgré ses cris. Qu'ensuite le pauvre, effrayé, [etc., comme ci-dessus,] fasse cette réflexion : Puissé-je ne pas être puni comme un criminel, puissé-je ne pas être battu ! Je suis perdu certainement. Que se trouvant mal, il tombe par terre privé de connaissance. Que son père soit à ses côtés, et qu'il s'adresse ainsi à ses domestiques : Ne tirez pas ainsi cet homme ; et que lui ayant jeté de l'eau froide [au visage], il n'en dise pas davantage. Pourquoi ce la ? C'est que le maître de maison connaît l'état des inclinations misérables de ce pauvre homme, et qu'il connaît la position élevée qu'il occupe lui-même et qu'il pense ainsi : C'est bien là mon fils.
At the same time, moment, and instant, Lord, he despatches couriers, to whom he says: Go, sirs, and quickly fetch me that man. The fellows thereon all run forth in full speed and overtake the poor man, who, frightened, terrified, alarmed, seized with a feeling of horripilation all over his body, agitated in mind, utters a lamentable cry of distress, screams, and exclaims: I have given you no offence. But the fellows drag the poor man, however lamenting, violently with them. He, frightened, terrified, alarmed, seized with a feeling of horripilation all over his body, and agitated in mind, thinks by himself: I fear lest I shall be punished with capital punishment; I am lost. He faints away, and falls on the earth. His father dismayed and near despondency says to those fellows: Do not carry the man in that manner. With these words he sprinkles him with cold water without addressing him any further. For that householder knows the poor man's humble disposition I and his own elevated position; yet he feels that the man is his son.

猶故貪惜。即遣傍人急追将還。爾時使者疾走往捉。窮子驚愕称怨大喚。我不相犯何為見捉。使者執之愈急強牽将還。于時窮子自念。無罪而被囚執此必定死。

遣傍侍者追呼令還。*遑懅躄地。謂追者曰。我不相犯。何為見捉。侍者執之倶詣長者。