<<Previous

Ch. 4, § 8

Next>>

atha sa āḍhyapuruṣa upāyakuśalo na kasyacad ācakṣati mamaiṣa putra iti; atha ta(ṃ) daridrrapuruṣa(ṃ) ṇāpayed gaccha bho(ḥ) puruṣa mukto 'si yen' ākāṃkṣasi: atha daridrrapuruṣa idaṃ vacanaṃ śrutvā āścaryaprāpto bhavet sa utthāya tataḥ pṛthivīpradeśād yena daridrravīthiṃ tām eva prakrramet āhāracīvaraparyeṣṭihetor atha sa aḍhyapuruṣas tasya daridrrapuruṣasy' ākaḍḍhananimittam upāyakauśalyaṃ prayojayet sa tatra dvo puruṣau saṃprayojaye(t) kurvarṇāv alpaśakyau gacchanta bhavantau puruṣa daridravīthyā(ṃ) yau 'sau puruṣa etarh(y) āgata āsī(t) tad[y] ubhayo ātmano vacanena dviguṇayā divasamudrrayā bharitvā ānayatha iha mama niveśane karmakārāpaṇāya sacet puruṣa evaṃ vadet kiṃ karma kartavyam iti; sa yuvābhyām evaṃ vaktavyaṃ saṃkaradhānaṃ śodhayitavyaṃ saha-m-āvābhyām iti;
atha to puruṣau taṃ puruṣaṃ paryeṣayitvā etayā krriyayā saṃpādayeyus to ca dvau puruṣo tena daridrrapuruṣeṇa sārdhaṃ vedanakaṃ gṛhya tasy' āḍhyapuruṣasyāntike tasmiṃn eva niveśane paścatau pārśve saṃkaradhānaṃ śaudhayeyus tasyaiva c' āḍhyapuruṣasya; gṛhapārśve kukṣipalikuṃce taseyuḥ sa c' āḍhyapuruṣo gavākṣavātāyanebhis taṃ svakaṃ putraṃ paśyati saṃkaradhānaṃ śodhayamāṇaṃ āścaryaprāptāś ca sa āḍhyapuruṣau bhava[ṃ]ti taṃ svakaṃ putraṃ dṛṣṭvā saṃkaradhānaṃ śodhayamānaṃ

atha bhagavan gṛhapati(r) upāyakusalo na kasyacid ācakṣe(n) mamaiṣa putra iti /atha bhagavan sa śṛhapatir anyatamaṃ puruṣaṃm ātmantrayet / gaccha tvaṃ bho(ḥ) puruṣa etaṃ daridrapuruṣaṃm evaṃ vadasva gaccha tvaṃ bho(ḥ) puruṣa yo (ā)kāṃkṣasi mukto 'si evan deveti / sa puruṣas tasmai pratiśrutya yena sa daridrapuruṣas tenopasaṃkramed upasaṃkramya taṃ daridrapuruṣam evaṃ vaded gaccha tvaṃ bhoḥ puruṣa yen' ākāṃkṣasi mukto 'si / atha sa daridrapuruṣa idaṃ vacanaṃ śrutvāścaryādbhutadharmaprāpto bhavet sa utthāya tasmāt pṛthivīpradesād yena daridravīthī tenopasaṃkramed āhāracīvaraparyeṣṭihetoḥ /
atha sa gṛhapati(s) tasya daridrapuruṣasy' ākarṣaṇaheto(r) upāyakauśalyam prayojayet sa tatra dvau puruṣau prayu(ṃ)jeyātāṃ durbalau alpaujaṣkau gacchata bhavantau yo 'sau puruṣa ih' āgato 'bhūt tad yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitvā iha mama nivesane karma kārāpayatā(ṃ) / sacet sa evam vadet kiṃ karma karttavyam iti / sa yuvābhyāṃm evaṃ vaktavyaḥ sa(ṃ)kāradhānaṃ sodhayitavyaṃ sah' āvābhyām iti / atho tau puruṣau taṃ puruṣaṃ paryeṣitvā 'nayā kriyāyā sampādayetāṃ / atha tau dvau puruṣau sa ca daridrapuruṣo vetanakaṃ grahāya tasya mahādhanasya puruṣasyāntikāt tasminn eva niveśane saṅkāradhānaṃ śodhayāmāsa / tasyaiva ca mahādhanasya puruṣasya gṛhaparivāre / kaṭapallikuñcitāyāṃ vāsaṃ kalpayeyuḥ sa c' ādya puruṣo gavākṣavātāyanena taṃ svakaṃ putram pasyet saṃkāradhānaṃ śodhayamānaṃ dṛṣṭvā ca punar āścaryaprāpto bhavet /

atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet - mamaiṣa putra iti | atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet - gaccha tvaṃ bhoḥ puruṣa | enaṃ daridrapuruṣamevaṃ vadasva - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'si | evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramya taṃ daridrapuruṣam evaṃ vadet - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'sīti | atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet | sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmed āhāracīvaraparyeṣṭihetoḥ |
atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet | sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau - gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt, taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām | sacet sa evaṃ vadet - kiṃ karma kartavyam iti, sa yuvābhyām evaṃ vaktavyaḥ - saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyām iti | atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām | atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminn eva niveśane saṃkāradhānaṃ śodhayeyuḥ | tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ | sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam | dṛṣṭvā ca punar āścaryaprāpto bhavet ||
Qu'alors, ô Bhagavat, le maître de maison, grâce à son habileté dans l'emploi des moyens, ne dise à personne : Cet homme est mon fils. Qu'ensuite il appelle un autre homme : Va, ami, et dis à ce pauvre homme : Va-t'en où tu voudras, pauvre homme; tu es libre. Que l'homme ayant promis d'obéir à son maître, se rende à l'endroit où est le pauvre homme, et qu'y étant arrivé, il lui dise : Va-t'en où tu voudras, pauvre homme ; tu es libre. Qu'ensuite le pauvre entendant cette parole, soit frappé d'étonnement et de surprise. Que s'étant levé, il quitte cet endroit pour se rendre sur le chemin des pauvres, afin d'y chercher de la nourriture et des vêtements. Qu'ensuite le maître de maison, pour attirer le pauvre, fasse usage d'un moyen adroit. Qu'il emploie pour cela deux hommes d'une classe inférieure, grossiers et de basse extraction : Allez tous les deux vers ce pauvre homme qui est arrive ici; engagez-le sur ma promesse, pour un double salaire par jour, à venir servir ici dans ma maison. Et s'il vient à vous dire : Quelle chose y a-t-il à faire? répondez-lui : Il faut nettoyer avec nous l'endroit où l'on jette les ordures. Qu'alors ces hommes s'étant mis à la recherche du pauvre, l'emploient à cet ouvrage; qu'en conséquence, les deux hommes avec le pauvre, recevant leur salaire de la main de l'homme riche, nettoient dans sa maison l'endroit où l'on jette les ordures, et qu'ils se logent dans une hutte de chaume située dans le district qui paye tribut à l'homme riche, maître de maison. Qu'ensuite l'homme fortuné regarde à travers une petite fenêtre ou un œil-de-bœuf son propre fils, occupé à nettoyer l'endroit où l'on jette les ordures, et qu'en le voyant, il soit de plus en plus frappé d'étonnement.
The householder, Lord, skilfully conceals from every one that it is his son. He calls one of his servants and says to him: Go, sirrah, and tell that poor man: Go, sirrah, whither thou likest; thou art free. The servant obeys, approaches the poor man and tells him: Go, sirrah, whither thou likest; thou art free, The poor man is astonished and amazed at hearing these words; he leaves that spot and wanders to the street of the poor in search of food and clothing. In order to attract him the householder practises an able device. He employs for it two men ill-favoured and of little splendour. Go, says he, go to the man you saw in this place; hire him in your own name for a double daily fee, and order him to do work here in my house. And if he asks: What - work shall I have to do? tell him: Help us in clearing the heap of dirt. The two fellows go and seek the poor man and engage him for such work as mentioned. Thereupon the two fellows conjointly with the poor man clear the heap of dirt in the house for the daily pay they receive from the rich man, while they take up their abode in a hovel of straw in the neighbourhood of the rich man's dwelling. And that rich man beholds through a window his own son clearing the heap of dirt, at which sight he is anew struck with wonder and astonishment.

転更惶怖悶絶躄地。父遥見之。而語使言。不須此人。勿強将来。以冷水灑面令得醒悟。莫復与語。所以者何。父知其子志意下劣。自知豪貴為子所難。審知是子。而以方便不語他人云是我子。使者語之。我今放汝随意所趣。窮子歓喜得未曽有。従地而起往至貧里以求衣食。
爾時長者。将欲誘引其子。而設方便。密遣二人形色憔悴無威徳者。汝可詣彼徐語窮子。此有作処倍与汝直。窮子若許将来使作。若言欲何所作。便可語之。雇汝除糞。我等二人亦共汝作。時二使人即求窮子。既已得之具陳上事。爾時窮子先取其価尋与除糞。其父見子。愍而怪之。又以他日於窓牖中遥見子身。羸痩憔悴糞土塵坌汚穢不浄。

長者告曰。勿恐勿懼。吾為子勤広修産業帑蔵充実。与子別久数思相見。年高力弊父子情重将入家内。在於衆輩不与共語。所以者何。父知窮子志存下劣不識福父。久久意悟色和知名又見琦珍。長者言曰。是吾子也以権告子。今且恣汝随意所奉。窮子怪之得未曽有。則従坐起行詣貧里求衣索食。父知子縁方便与語。汝便自去与小衆倶。子来至此而再致印曰。至此宅有所調飾。父付象馬即令粗習。仮有問者答亦如之。当調車馬厳治宝物恣意賜与。父求窮子所可賑給。具足如斯。時子於廐調習車馬繕治珍宝。転復教化家内小大。父於窓牖遥見其子所為超絶。