<<Previous

Ch. 4, § 9

Next>>

atha sa āḍhyapuruṣa; svakān niveśanād avatīrya saṃkaradūpitagātra 'sya mūlam upasaṃkrramati; apanāmayitvā mālyābharaṇāny apanāmayitvā mṛdūni vastrāṇi cokṣāṇi śucīny udārāṇi malināni vastrāṇi prāvaritvā dakṣiṇena hastena piṭakam ādāya pāṃsunā svagātrāṇi saṃdhūṣayitvopāyakauśalyeṇopasa(ṃ)krramati; dūrata eva[ṃ] saṃbhrrāmayamāṇo bravīti; yena svaputras tenopasaṃkrrāmad upasaṃkrramitvaivaṃ vaded vahata bhavaṃtaḥ piṭakāni mā 'satha; [āharatha]; āharatha pāṃsu(ṃ) putrā anenopāyena sa āḍhyapuruṣas taṃ daridrrapuruṣa(ṃ) śliṣyaty aiva(ṃ) cainaṃ bravīti; ihaiva tvaṃ bhoḥ puruṣakarma kuruṣva mā bhūyā 'nyatra kahiṃ(ci)d gacchati; saviśeṣaṃ te vedanakaṃ dāsye; yena yena ca te kṛtyaṃ bhave(t ta)d visrrabdhaṃ mā(ṃ) yāceyāsi; yadi vā piṭakamulyena; yadi vā kāṭakaṃbalena; yadi vā coṭakaṃbalena; yadi vā kuṇḍalakamulyena yadi vā kuṇḍikāmulyena; yadi vā sthālīmulyena; yadi vā kāṣṭhamulyena; yadi vā bhojanalavaṇena; yadi vā prāvaraṇena; asti ca me bho; puruṣa jīrṇaṃ śānavastraṃ; sace(t) tvayā tena kāryaṃ bhaved āgacchāhaṃ te dāsyāma: yena yena te kāryaṃ bhoḥ puruṣaivaṃrūpebhi; pariṣkārebhis taṃ tad evāhaṃ te sarvaṃ dāsyāmi: nirvṛtas tvaṃ bhauḥ puruṣa bhava yādṛśas te pitā tādṛśo 'haṃ te mantavya; tat kasya hetor ahaṃ ca dṛṣṭas tvaṃ ca daharo mama ca tvayā bhau(ḥ) puruṣa bahu karma kṛtaṃ anupūrveṇemaṃ saṃkaradhānaṃ śodhayamānena; asti ca me bhoḥ puruṣa tvayā sāntike priyacakṣutā na ca nāma tvayā bho(ḥ) puruṣātra yaṭamānena śāṭṭhyaṃ vā vākyaṃ vā; koṭilyaṃ vā; māyā vā māno vā mrrakṣo vā kadācit kṛtapūrvaṃ karoṣi vā sarvaśas te bh[y]au(ḥ) puruṣa na paśyāmy ekam api pā(pa)kaṃ karma; yathaimeṣām anyeṣā(ṃ) manuṣyāṇā(ṃ) ghaṭamānānāṃ doṣā(s) te tava na saṃvidya(ṃ)ti yādṛśau me putra orasas tādṛśānāṃ mamādya[va]-d-agreṇa bhavasva

atha sa gṛhapati(ḥ) svakaṃ niveśanād avatīryāpanayayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇyā caukṣāṇy udārāṇi malināni vastāṇi prāvṛtya dakṣiṇena pāṇinā paṭikāṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa putras tenopasaṃkramed upasaṃkramyaivam vaded vahantu bhavantaḥ piṭakāni mā tiṣṭata harata pāṃsūni anenopāyena tat putram ālapet / evañ cainam vaded ihaiva tvaṃ bhoḥ putraṣa karma kuruṣva mā bhūyo 'nyatra gamiṣyasi saviśeṣan te 'haṃ vetanakan dāsyāmi / yena yena ca te kāryam bhavet tad viśraddhaṃ yāceḥ yadi vā kuṇḍakamūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena / yadi vā lavaṇena yadi vā bhojanena yadi vā prāvaraṇena asti me bho(ḥ) puruṣu jīrṇṇā sāṭī sacet tayā te kāryaṃ syād yāce(r) ahaṃ te 'nupradāsyāmi / yena yena te bhoḥ puruṣa kāryam evaṃrūpeṇa pariṣkāreṇa tan tad evāhan te sarvam anuprādāsyāmi / nivṛtas tvaṃ bho(ḥ) puruṣa bhava yādṛsas te pitā[s] tādṛśas te 'ham mantavyam / tat kasya hetoḥ ahañ ca vṛddha(s) tvañ ca daharo mama ca tvāyā bahu karma (kṛta)m imaṃ (saṃ)kāradhānaṃ sodhayatā na ca tvayā bhoḥ puruṣātra karma kurvatā śādhyatā vā vakratā vā kauṭilyaṃ vā mrakṣo vā kṛtapūrvaḥ karoṣi vā sarvathā te bhoḥ puruṣa na te samanupasyāmy ekam api pāpakarma yathaiṣām anyeṣā(ṃ) puruṣāṇāṃ karma kurvatāṃ ime doṣā(ḥ) saṃvidyante / yādṛso me putra orasas tādṛśas tvaṃ mamādyāgreṇa bhavasi //

atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramyaivaṃ vadet - vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṃsūni | anenopāyena taṃ putramālapet saṃlapecca | enaṃ vadet - ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva | mā bhūyo 'nyatra gamiṣyasi | saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi | yena yena ca te kārya bhavet, tadviśrabdhaṃ māṃ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena | asti me bhoḥ puruṣa jīrṇaśāṭī | sacettayā te kāryaṃ syāt, yāceḥ, ahaṃ te 'nupradāsyāmi | yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa, taṃ tam evāhaṃ te sarvamanupradāsyāmi | nirvṛtas tvaṃ bhoḥ puruṣa bhava | yādṛśaste pitā, tādṛśaste 'haṃ mantavyaḥ | tat kasya hetoḥ? ahaṃ ca vṛddhaḥ, tvaṃ ca daharaḥ | mama ca tvayā bahu karma kṛtam imaṃ saṃkāradhānaṃ śodhayatā | na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā | sarvathā te bhoḥ puruṣa na samanupaśyāmy ekam api pāpakarma, yathaiṣāmany eṣāṃ puruṣāṇāṃ karma kurvatām ime doṣāḥ saṃvidyante | yādṛśo me putra aurasaḥ, tādṛśas tvaṃ mama adyāgreṇa bhavasi ||
Qu'ensuite le maître de maison étant descendu de son logement, s'étant dépouillé de ses parures et de ses guirlandes, ayant quitté ses vêtements beaux et doux pour en revêtir de sales, prenant de la main droite un panier, couvrant ses membres de poussière, criant de loin, se rende dans l'endroit où est le pauvre, et qu'y étant arrive, il parle ainsi: Portez ces paniers, ne vous arrêtez pas, enlevez la poussière; et que par ce moyen il adresse la parole à son fils, qu'il s'entretienne avec lui et qu'il lui dise : Fais ici ce service, ô homme; tu n'iras plus nulle part ailleurs, je te donnerai un salaire suffisant pour ta subsistance. Les choses dont tu auras besoin, demande-les-moi avec confiance, qu'elles vaillent un Kunda *, un Kundikii, un Stliâlika, un Kâchtha; que ce soit du sel, des aliments, un vêtement pour le haut du corps. J'ai un vieux vêtement, ô homme; si tu en as besoin, demande-le-moi, je te le donnerai. Tout ce dont tu auras besoin ici en fait de meubles, je te le donnerai. Sois heureux, ô homme; regarde-moi comme ton propre père. Pourquoi cela? C'est que je suis vieux et que tu es jeune, et que tu as fait pour moi beaucoup d'ouvrage, en nettoyant l'endroit où l'on jette les ordures, et qu'en faisant ton ouvrage tu n'as donné aucune preuve de mensonge, de fausseté, de méchanceté, d'orgueil, d'égoïsme, d'ingratitude; je ne reconnais absolument en toi, ô homme, aucune des fautes que je remarque dans les autres domestiques qui sont à mon service. Tu es maintenant à mes yeux comme si tu étais mon propre fils chéri.
Then the householder descends from his mansion, lays off his wreath and ornaments, parts with his soft, clean, and gorgeous attire, puts on dirty raiment, takes a basket in his right hand, smears his body with dust, and goes to his son, whom he greets from afar, and thus addresses: Please, take the baskets and without delay remove the dust. By this device he manages to speak to his son, to have a talk with him and say: Do, sirrah, remain here in my service; do not go again to another place; I will give thee extra pay, and whatever thou wantest thou mayst confidently ask me, be it the price of a pot, a smaller pot, a boiler or wood, or be it the price of salt, food, or clothing. I have got an old cloak, man; if thou shouldst want it, ask me for it, I will give it. Any utensil of such sort, when thou wantest to have it, I will give thee. Be at ease, fellow; look upon me as if I were thy father, for I am older and thou art younger, and thou hast rendered me much service by clearing this heap of dirt, and as long as thou hast been in my service thou hast never shown nor art showing wickedness, crookedness, arrogance, or hypocrisy; I have discovered in thee no vice at all of such as are commonly seen in other man-servants. From henceforward thou art to me like my own son.

即脱瓔珞細軟上服厳飾之具。更著麁弊垢膩之衣。塵土坌身右手執持除糞之器。状有所畏語諸作人。汝等勤作勿得懈息。以方便故得近其子。後復告言。咄男子。汝常此作勿復余去。当加汝価。諸有所須瓫器米麺塩醋之属。莫自疑難。亦有老弊使人。須者相給。好自安意。我如汝父勿復憂慮。所以者何。我年老大而汝少壮。汝常作時無有欺怠瞋恨怨言。都不見汝有此諸悪如余作人。自今已後如所生子。

脱故所著沐浴其身。右手洗之。以宝瓔珞香華被服。光曜其体皆令清浄。而告之曰。爾従本来何所興立。何所繋属。捨吾他行。勤苦饑寒。吾以耄矣以情相告。便時納娶。嬉遊飲食以康祚胤。吾所造業不可訾計。衆宝具足子知之乎。求汝積年而恋悪友。今乃来帰宜除瑕垢。吾有妙宝夜光明珠琦珍璝異。皆為汝施。僮僕侍使男女大小。恣意所欲。一以相付。吾愛念汝。猶如国王幸其太子。