法華経 Saddharmapuṇḍarīka

Chapter XIV

Filter Search Full-text Search (Pilot ver)
絞込検索

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term can be found in any of the materials in the same section.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).
Skt Kashgar 本: 298a4-299a6

atha khalu maitreyo bodhisatvo mahāsatvas tāni ca saṃbahulāni bodhisatvā(k)oṭinayutaśatasahasrāṇi āścaryaprāptāni babhūvur vismayaprāptā-ni; kathaṃ hi n(ā)ma bhagavatā imenai(t)takena kṣaṇavītihāreṇa evapari(t)tena kālāntareṇa imāny e(t)takāni bodhisatvakoṭinayutaśatasahasrāṇi paripācitā(n)y aprameyāny asaṃ(khy)ey(ā)ni agaṇanīyāni samādapitāni paripācitā(ni cā)nuttarā[ṃ]yāṃ samyaksaṃ(b)odh(au); atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat katha(m) i(d)ānī(ṃ) bhagavaṃs tathāgatena kumārabhūtena kapilavastu(smiṃ) śākyānāṃ nagarān niṣkrramitvā gajāyāṃ nagare a(na)tidūre bodhimaṇḍavaragatenānuttarā[ṃ] samyaksaṃbodhi-m-abhisaṃbuddhā tasya bhagavan adya kālasya sā[n]tirekāni catvāriṃśadvarsāṇi; tat kathaṃ bhagavaṃs tathāgatenai(ttakena evālpakena kā)lāntareṇa idam evarūpaṃ evāparimitaṃ eva(bahu tathāgatakṛtyaṃ tathāgatena kṛtaṃ) tathāgata-vṛṣabhitaṃ tathāgataparikarma ta(thāgataparākrramaṃ kṛtam iti yad a)yaṃ bhagavan bodhisatvagaṇo bodhisatvarāś(ir) e(t)tako bhagavatā sam(ādapito 'nuttarāyāṃ) samyaksaṃbodhau paripācitaś ca; yasya bhagavan bodhisatvagaṇasya bodhisatvarāśer gaṇyamānasya kalpakoṭinayutaśatasahasrair apy aṃtaṃ na labhyate; e(vā)prameyā bhagavann ime bodhisatvā evāsaṃkhyeyāś ciracaritabrahmacaryā(ś) ca; bahubuddhakoṭinayutaśatasahasrāva[ru]ropitakuśalā(m)ūlā bahubuddhakoṭinayutaśatasahasrapi(ri)niṣpannās

Skt Nepal 本: 119a2-b1

atha khalu maitreyo bodhisatvo mahāsatvaḥ tāni ca saṃbahulāni bodhisatvakoṭīnayutaśatasahasrāṇy āścaryādbhutaprāptāny abhūvan / vismayaprāptāni kathan nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisatvā 'saṃkhyeyā(ḥ) samādāpitā(ḥ) paripācitāś cānuttarāyāṃ samyaksaṃbodhau // atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat // katham idānīm bhagavaṃs tathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkramya gayānagarāvidūre bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddhaḥ tasyādya bhagavaṃ kālasya sātirekāṇi catvāriṅśadvarṣāṇi[s] tat katham bhagavaṃs tathāgateneyatā kālāntareṇedam aparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtar yo 'yaṃ bodhisatvagaṇo bodhisatvarāśir iyatā bhagavaṃ kālāntareṇānuttarāyāṃ samyaksaṃbodhau samā(dā)pitaś ca paripācitaś ca tasya bhagavan bodhisatvagaṇasya bodhisatvarāser gaṇyamāṇasya kalpakoṭīnayutasatasahasrair apy aṃto nopalabhyate / evam aprameyā bhagavann ime bodhisatvā evam asaṃkhyeyāś ciracaritabrahmacaryā[r] bahubuddhaśatasahasrāvaropitakuśalamūlā: bahukalpaśatasahasrapariniṣpannāḥ

Skt Vaidya (KN) 本: KN.p.310, l13-p.311, l10

atha khalu maitreyo bodhisattvo mahāsattvas tāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇyāścaryaprāptānyabhūvann adbhutaprāptāni vismayaprāptāni | kathaṃ nāma bhagavatānena kṣaṇavihāreṇālpena kālāntareṇāmī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ paripācitāś cānuttarāyāṃ samyaksaṃbodhau | atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat - katham idānīṃ bhagavaṃs tathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkramya gayānagarān nātidūre bodhimaṇḍavarāgragatenānuttarā samyaksaṃbodhir abhisaṃbuddhā | tasyādya bhagavan kālasya sātirekāṇi catvāriṃśadvarṣāṇi | tat kathaṃ bhagavaṃs tathāgateneyatā kālāntareṇedam aparimitaṃ tathāgatakṛtyaṃ kṛtam tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ | yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇānuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaś cāsya bhagavan bodhisattvagaṇasya bodhisattvarāśer gaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate | evamaprameyā bhagavann ime bodhisattvā mahāsattvāḥ evamasaṃkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041b29-c12

爾時弥勒菩薩摩訶薩。及無数諸菩薩等。心生疑惑怪未曽有。而作是念。云何世尊於少時間。教化如是無量無辺阿僧祇諸大菩薩。令住阿耨多羅三藐三菩提。即白仏言。世尊。如来為太子時出於釈宮。去伽耶城不遠坐於道場。得成阿耨多羅三藐三菩提。従是已来始過四十余年。世尊。云何於此少時大作仏事。以仏勢力以仏功徳。教化如是無量大菩薩衆当成阿耨多羅三藐三菩提。世尊。此大菩薩衆。仮使有人。於千万億劫。数不能尽不得其辺。斯等久遠已来。於無量無辺諸仏所殖諸善根。成就菩薩道常修梵行。

竺法護 T263: T0263_.09.0112b21-c01

爾時弥勒大士。聞仏説彼菩薩之衆。億百千姟数難計会。心用愕如。怪未曽有。白世尊曰。云何大聖。処迦維羅衛釈氏王宮為太子時。委国重位衆女之娯。出適道場坐于樹下。得無上正真道成最正覚。従来近近甫四十年。而所教化所度無量。乃復爰発諸仏境界。多所勧益所建権慧而不可議。今是菩薩大会之衆。悉皆如来之所開導。部党部党衆多無量。久修梵行*殖衆徳本。供養無数百千諸仏。仮使欲計成就*已来劫数無限。

Skt Kashgar 本: 299a6-301a1

tad yathā ('pi) nāma bhagavan kaści(d eva) puruṣo navo daharas taruṇa; śiśu(ḥ) kāḍakeśa; prathama-(yo)vanasamanvāgata(ḥ) pa(ṃ)caviṃśadvarṣo jātyā bhavet sa ca varṣaśatika(ṃ) putrān darśayed evaṃ ca vaded e(te) ca va(rśa)śatikāḥ puruṣā mama putrā iti; te ca varṣaśatikāḥ puruṣā evaṃ vadeyur eṣ(o) 'smākaṃ pitā janaketi; tasya puruṣasya bhagavaṃ (ta)t vacanaṃ aśrraddadheyaṃ bhavet lokasya paramaduśśrā(d)dheyaṃ evam eva bhagavan bhagavāṃś cacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhi(ṃ) ime ca bodhisatvā mahāsatvā bahavo [ca teṣāṃ] (aprameyā) 'saṃkhyeya bahukalpakoṭinayutaśatasaha(sracīrṇacaritabrahma)caryā dīrgharātraṃ kṛtaparikarmāṇa; kṛtaniścayā (buddhajñāne samādhimukhaśatasa)hasrasamāpadyananyutthānakuśalā: ma(hābhijñāḥ kṛtaparikarmāṇaḥ paṇḍitā) buddhabhūmyā(ṃ) saṃgītikuśalās tathāgatapraśneṣu; āścaryā(dbhutā lokasya mahāvī)ryabalasthāmaprāptā; tā(ṃ)ś ca bhagavā[n]n evaṃ vadati mayaite ādita e(va samādapi)tāḥ pariṇāmitāś ca paripācitāś cātra bodhisatvabhūmāv iti; anuttarāṃ samyaksaṃbodhim abhisaṃbuddhena me eṣa sarvavīryabalaparākrrama; kṛta iti kiñ c[ch]āpi vayaṃ bhagavaṃs tathāgatasya śraddhayā gamiṣyāma ananyathāvādī tathāgata iti; ta(thā)gata (eva) etam arthaṃ jānamāno jānīyāṃ navayāna[ṃ]saṃprasthitā; khalu punar bhaga(van) (bo)dh(i)satvā atra sthāne vicikitsām āpatsyaṃti te tathāgatasya parinirvṛtasyedam evarūpaṃ dharmaparyāyaṃ śrutvā na śraddadhāsyaṃti na pattīyiṣya(ṃ)ti; nādhimokṣayaṃti; te bhagavan [(sa)tvā] dharmanyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyaṃti; dharmavyasanasaṃvartanīyena ca karmābhisaṃskāreṇa kṛtenopacitena apāyagāmino bhaviṣyaṃti; sādhu bha(gavann) etam arthaṃ deśehi yathā vayaṃ caiva nissaṃśayā atra dharmeṣu bhavema (anāgate cādhvani) bodhisatvayānikā; kulaputrāś ca kuladuhi(taraś cemaṃ dharmaparyāyaṃ śrutvā na) vicikitsam āpadyeta

Skt Nepal 本: 119b1-120a2

tad yathā 'pi nāma bhagavaṃ kaś cid eva puruṣo navo dahraḥ śiṣuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṅśativarṣo jātyā bhavet / sa varṣaśatikāṃ putrān darśayed evañ ca vadet / ete kulaputrā mama putrā iti / te ca varṣaśatikāḥ puruṣā evam vadeyur eṣo 'smākaṃ pitā janaka iti / tasya ca puruṣasya bhagavaṃs tad vacanam aśraddheyam bhavel lokasya du(ś)śraddheyaṃ / evam eva bhagavān nacaritābhisaṃbuddhas tathāgato 'nuttarāṃ samyaksaṃbodhim ime ca bodhisatvā mahāsatvā bahvaprameyā bahukalpakoṭīnayutasatasahasracīrṇṇacaritabrahmacaryā dīrgharātriṃ kṛtaniścayā(s) tathāgatajñāne samādhimukhaśatasahasrasamāpadyanabhyutthānakuśalā: mahābhijñā(ḥ) kṛtaparikarmāṇaḥ paṇḍitā bu(ddha)bhūmau saṃgītikuśalāḥ tathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ / tā(ṃ)ś ca bhagavā[n]n evam vadati / mamaivaite ādita eva samādāpitāḥ paripācitāḥ pariṇāmitāś cāsyāṃ bodhisatvabhūmāv ity anuttarāṃ samyaksaṃbodhim abhisambuddhena mayaiṣa: sarvavīryaparākramaḥ kṛta iti / kiñ cāpi vayaṃ bhagavans tathāgatasya śraddhayā gamiṣyāmaḥ / ananyathāvādī tathāgata iti tathāga-ta evainam arthañ jānīyā(n) navayānasaṃprasthitā(ḥ) khalu punar bhagavan bodhisatvā vicikitsām āpatsyante atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddadhāsyanti nādhimokṣyante / te tena bhagavan dharmavyasanasamvarttanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti / tat sādhu bhagavān etam evārthaṃ deśayasva / yad vayaṃ nissaṃsayā 'smin dharme bhavemā ('nā)gate 'dhvani bodhisatvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeyur iti //

Skt Vaidya (KN) 本: KN.p.311, l11-p.312, l12

tadyathāpi nāma bhagavan kaś cid eva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet | sa varṣaśatikān putrānādarśayed evaṃ ca vadet | ete kulaputrā mama putrā iti | te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ | eṣo 'smākaṃ pitā janaka iti | tasya ca puruṣasya bhagavaṃs tadvacanam aśraddheyaṃ bhavel lokasya duḥśraddheyam | evam eva bhagavann acirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayāḥ buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalā mahābhijñāparikarmaniryātā mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītikuśalās tathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthām aprāptāḥ | tāṃś ca bhagavān evaṃ vadati | mayaita ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ pariṇāmitāś cāsyāṃ bodhisattvabhūmāv iti | anuttarāṃ samyaksaṃbodhim abhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti | kiṃ cāpi vayaṃ bhagavaṃs tathāgatasya vacanaṃ śraddhayā gamiṣyāmaḥ | ananyathāvādī tathāgata iti | tathāgata evaitam arthaṃ jānīyāt | navayānasaṃprasthitāḥ khalu punar bhagavan bodhisattvā mahāsattvā vicikitsām āpadyante | atra sthāne parinirvṛte tathāgata imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti | tatas te bhagavan dharmavyasanasaṃvartatīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti | tatsādhu bhagavann etam evārthaṃ deśaya yad vayaṃ niḥsaṃśayā asmin dharme bhavema, anāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyerann iti ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041c12-28

世尊。如此之事世所難信。譬如有人。色美髪黒年二十五。指百歳人言是我子。其百歳人。亦指年少言是我父生育我等。是事難信。仏亦如是。得道已来其実未久。而此大衆諸菩薩等。已於無量千万億劫。為仏道故懃行精進。善入出住無量百千万億三昧。得大神通久修梵行。善能次第習諸善法。巧於問答人中之宝。一切世間甚為希有。今日世尊方云得仏道時初令発心教化示導。令向阿耨多羅三藐三菩提。世尊得仏未久。乃能作此大功徳事。我等雖復信仏随宜所説。仏所出言未曽虚妄。仏所知者皆悉通達。然諸新発意菩薩。於仏滅後。若聞是語或不信受。而起破法罪業因縁。唯然世尊。願為解説除我等疑。及未来世諸善男子。聞此事已亦不生疑。

竺法護 T263: T0263_.09.0112c01-19

弥勒又啓。欲引微喩。譬如士夫年二十五。首髪美黒姿体鮮沢。被服璨麗端厳殊妙。常懐恐懼見百歳子。其父謂言。族姓子来。爾則我子。其百歳子謂二十五歳人是我之父。父則察知口自説言。是我之子。如是世尊。世俗之人所不信者。而令得信。仏亦如是。成仏未久。今有若干億百千数。久修梵行長夜倚在*於道慧。勧進現在無量之衆。暁了坐定起立方便。成大神通聡明智慧。住于仏地習仏慧*誼。於世希有*建大聖力。世尊往古。亦復教化于斯品類。誘導建立於菩薩地当成無上正真之道致諸正覚。悉行方便所作已辦。今我*以受信誓誠諦。探暢既往断析此*誼。其唯如来。新学菩薩心懐猶予。所不及知。如来滅後聞是経典。終不信也。*以有猶予不遵此法。亦不勧楽。当獲罪釁。善哉世尊。現説此*誼。其有狐疑於*斯典者。当来末世諸学大乗。設使聞者令不沈吟。

Skt Kashgar 本: 301a1-302a7

atha khalu maitrey(o bodhisatvo mahāsatvas tasyāṃ velāyāṃ) bhagavantam imābhi(r) gāthābhir adhvabhāṣīt

yadā 'pi jāt(aḥ kapilāhvayasmiñ cckā)kyakulāto; abhi(ni)ṣkrramitvā; prāpto 'si bodhiṃ nagare gajāyāṃ kālo hy ayaṃ alpaka lokanāyaka: (1)(=44)

ime ca te anyi viśāradā(ḥ) sutā bahukalpakoṭī caritā mahāgaṇī ṛddhibalasmi(ṃ) sthita aprameye suśikṣitā(ḥ) prajñabale gati(ṃ)gatā; (2)(=45)

anopaliptā(ḥ) padumaṃ ca vāriṇā bhitvā mahī(ṃ) ye iha adya udgatāḥ kṛtāṃjalīḥ sarvi sthitāḥ sagoravā(ḥ) smṛtimanta lokādhipatisya agrataḥ (3)(=46)

kathaṃ imaṃ adbhūta edṛśaṃ te katha śraddadhiṣyaṃt' imi bodhisatvā(ḥ) vicikitsanirghātana bhāṣa tāya(ka) ta(t) tvaṃ ca darśehi yathaiṣa arthaḥ 4(=47)

yathā hi puruṣo bhavi kaścid eva daharo cayena śiśu kṛṣṇakeśa(ḥ) jānī(ya) yo viṃśa athottare vā darśeya putrā(ṃ) śatavarṣajātā(ṃ) 5(=48)

vā(lībhi pa)litebhi ca te bhaveyur eṣaś ca asmāka pibeti brūyu; du(ḥ)śraddadheyaṃ bhavi loka sarvaśo daharasya putrā imi evarūpā(ḥ) 6(=49)

emeva bhagavāṃ pi navo vayena ime ca vijñā bahu bodhisatvā(ḥ) smṛtimanta prajñāya (v)i(śāradāś ca suśikṣitāḥ) kalpasahasrakoṭibhi; (7)(=50)

dhṛtimanta prajñāya vicakṣa(ṇāś ca prāsādikā darśanikāś ca sarve vi)śāradā dharmaviniścayeṣu parisaṃstut(ā lokavināyakebhiḥ) (8)(=51)

(asaṃgacārī pa)vane vasanti ākāśadhātūya aniśṛtā; sadā dhy(āne ratā lokahitasya) putrā; paryeṣamāṇā ima buddhabodhim 9(=52)

kathan nu śrāddheyaṃ (idaṃ bhave)ta parinirvṛte lokavināyakebhi; vi(ci)kitsa-m-asmāka na kadāci tatra śṛṇoma yaṃ saṃmukha nāyakasya 10(=53)

vicikitsa kṛtvāna imasmi sthāne mā durgatiṃ gacchiya bodhisatvāḥ taṃ vyākarohi bhagavan yathāvat katha bodhisatvāḥ paripācitā ime 1(1)(=54) //

saddharmapuṇḍarīke mahāv(ai)tulyasūtraratne pṛthivīsamudgatabodhisatvaparivarto nāma: paṃcadaśamaḥ samāpta(ḥ) 15 //

Skt Nepal 本: 120a2-b4

atha khalu maitreyo bodhisatvo mahāsatvas tasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata //

yadā 'si jāta(ḥ) kapilāhvayesmi(ṃ) śākyādhivābhe abhiniṣkramitvā /
prāpto 'si bodhin nagare gayāhvaye kālo 'yam alpas tatu lokanātha // 44 //

ime ca te 'nye suvisāradā (ba)hū ye kalpakoṭī caritā mahāgaṇī /
ṛddhībale ca sthita aprakampitā(ḥ) suśikṣitā(ḥ) prajñabale gatiṃgatāḥ // 45 //

anūpaliptā(ḥ) padumaṃ suvāriṇā bhitvā mahī(ṃ) ye iha adya āgatāḥ /
kṛtāñjalī sarvi sthitā(ḥ) sagauravāḥ smṛtimanta lokādhipatisya putrāḥ // 46 //

kathaṃ imām adbhutam īdṛśan te taṃ śraddadhisyanti 'mi bodhisatvāḥ /
vicikitsanirghātanahetu bhāṣa taḥ tvaṃ caiva darsehi yathaiva arthaḥ // 47 //

yathā 'pi puruṣo iha kaścid eva daharo bhaveyā śiṣu kṛṣṇakeśaḥ /
jātyā ca so vimśati uttare vā darśeyu putrāñ cchatavarṣajātān // 48 //

valīṣu paliteṣu ca te vadeyuḥ eṣo ca no dehakaro[ṃ] 'ti brūyuḥ /
du(ḥ)śraddadhaṃ tad bhavi lokanātha: daharasya putrā imi evarūpāḥ // 49 //

emeva bhagavāṃs va navo cayeta: ime ca vijñā bahu bodhisatvāḥ /
smṛtimanta prajñāya viśāradāś ca suśikṣitā(ḥ) kalpasahasrakoṭiṣu // 50 //

dhṛtimanta prajñāya viśāraṇāś ca prāsādikā darśaniyāś ca sarve /
viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi // 51 //

asaṃgacārī pavane vasanti ākāśadhātūṣu aniśritā(ḥ) sadā /
jānenti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmiṃ // 52 //

kathan nu śraddheyam ida(ṃ) bhaveyā parinirvṛte lokavināyakesmiṃ /
vicikitsa-m-asmā(ka) [n]na kadācid asti śṛnom-atha saṃmukhi lokanāthāt // 53 //

vicikitsa kṛtvāna-m-imasmi sthāne gaccheta mā durgati bodhisatvāḥ /
taṃ vyākuruṣva bhagavan yathāvat katha bodhisatvā(ḥ) paripācitā ime // 54 //

bodhisatvapṛthivīvivarasamudgamaparivartto nāma caturdaśamaḥ //

Skt Vaidya (KN) 本: KN.p.312, l13-p.314, l6

atha khalu maitreyo bodhisattvo mahāsattvas tasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata

yadāsi jāto kapilāhvayasmiñ śākyādhivāse abhiniṣkramitvā /
prāpto 'si bodhiṃ nagare gayāhvaye kālo 'yam alpo 'tra tu lokanātha // saddhp_14.44 //

ime ca te ārya viśāradā bahū ye kalpakoṭīcaritā mahāgaṇī /
ṛddhībale ca sthita aprakampitāḥ suśikṣitāḥ prajñabale gatiṃgatāḥ // saddhp_14.45 //

anūpaliptāḥ padumaṃ va vāriṇā bhittvā mahīṃ ye iha adya āgatāḥ /
kṛtāñjalī sarvi sthitāḥ sagauravāḥ smṛtimanta lokādhipatisya putrāḥ // saddhp_14.46 //

kathaṃ imaṃ adbhutam īdṛśaṃ te taṃ śraddadhiṣyantimi bodhisattvāḥ /
vicikitsanirghātanahetu bhāṣa taṃ tvaṃ caiva deśehi yathaiva arthaḥ // saddhp_14.47 //

yathā hi puruṣo iha kaś cid eva daharo bhaveyā śiśu kṛṣṇakeśaḥ /
jātyā ca so viṃśatir uttare vā darśeti putrāñ śatavarṣajātān // saddhp_14.48 //

valīhi palitehi ca te upetā eṣo ca no dehakaro ti brūyuḥ /
duḥśraddadhaṃ tadbhavi lokanātha daharasya putrā imi evarūpāḥ // saddhp_14.49 //

emeva bhagavāṃś ca na bodhayema ime ca vijñā bahubodhisattvāḥ /
smṛtimanta prajñāya viśāradāś ca suśikṣitāḥ kalpasahasrakoṭiṣu // saddhp_14.50 //

dhṛtimanta prajñāya vicakṣaṇāś ca prāsādikā darśaniyāś ca sarve /
viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi // saddhp_14.51 //

asaṅgacārīva vane vasanti ākāśadhātau satataṃ aniśritāḥ /
jānanti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmim // saddhp_14.52 //

kathaṃ nu śraddheyam idaṃ bhaveyā parinirvṛte lokavināyakasmin /
vicikitsa asmāka na kā cid asti śṛṇomathā saṃmukha lokanāthā // saddhp_14.53 //

vicikitsa kṛtvāna imasmi sthāne gaccheyu mā durgati bodhisattvāḥ /
tvaṃ vyākuruṣva bhagavan yathāvat katha bodhisattvāḥ paripācitā ime // saddhp_14.54 //

ity āryasaddharmapuṇḍarīke dharmaparyāye bodhisattvapṛthivīvivarasamudgamaparivarto nāma caturdaśamaḥ ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041c28-0042a28

爾時弥勒菩薩欲重宣此義。而説偈言

仏昔従釈種 出家近伽耶 
坐於菩提樹 爾来尚未久 
此諸仏子等 其数不可量 
久已行仏道 住於神通力 
善学菩薩道 不染世間法 
如蓮華在水 従地而*踊出 
皆起恭敬心 住於世尊前 
是事難思議 云何而可信 
仏得道甚近 所成就甚多 
願為除衆疑 如実分別説 
譬如少壮人 年始二十五 
示人百歳子 髪白而面皺 
是等我所生 子亦説是父 
父少而子老 挙世所不信 
世尊亦如是 得道来甚近 
是諸菩薩等 志固無怯弱 
従無量劫来 而行菩薩道 
巧於難問答 其心無所畏 
忍辱心決定 端正有威徳 
十方仏所讃 善能分別説 
不楽在人衆 常好在禅定 
為求仏道故 於下空中住 
我等従仏聞 於此事無疑 
願仏為未来 演説令開解 
若有於此経 生疑不信者 
即当堕悪道 願今為解説 
是無量菩薩 云何於少時 
教化令発心 而住不退地

竺法護 T263: T0263_.09.0112c19-0113a21

於是弥勒大士。於世尊前歎斯頌曰

譬如有人 現生老子 能仁至聖 
棄国捐王 生於城中 而得仏道 
導師近爾 布属尠少 今此諸楽 
不退転子 無数億劫 行救大衆 
神足之力 住不可動 学智慧強 
靡所不入 今来至*斯 在所開通 
如水蓮華 悉無所著 威神尊重 
志超於世 住立恭粛 一切叉手 
諸菩薩衆 如是色像 為如之何 
誰当信此 *惟願大聖 加哀示現 
剖判分別 如審諦*誼 譬如有人 
而為士夫 年既幼少 髪美且黒 
其人年歳 二十有五 而能産生 
百歳之男 養育澡洗 随時衣食 
是我等父 而為最勝 一切世間 
無有信者 幼稚年少 而生*斯子 
如是世尊 我等無失 無数菩薩 
如来集会 心強智慧 又無所畏 
無数億劫 所学審諦 志懐明哲 
其目通達 威神巍巍 顕現端*正 
而勇意猛 暁了法律 為雄導師 
所見諮嗟 而竄山巌 静行無為 
如虚空界 悉無所著 禅定精進 
為安住子 而心志求 於此仏道 
而何所人 当信此言 若於導師 
滅度之後 吾等於此 而無狐疑 
仏前目覩 則聞菩薩 於是之処 
初学罔然 将無菩薩 帰於悪道 
示何勧発 化*斯等倫 *惟願世尊 
覼縷解決