法華経 Saddharmapuṇḍarīka

Chapter IV

Filter Search Full-text Search (Pilot ver)
絞込検索

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term can be found in any of the materials in the same section.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).
Skt Kashgar 本: 101b6-102b1

atha khalv āyuṣmān subhūtir āyuṣmāṃś ca mahākātyāyana; āyuṣmāṃś ca mahākāsyapa: āyuṣmāṃ mahāmodgalyāyana(s) te idam evarūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavataḥ sāntikā[ṃ]t saṃmukhaṃ āyuṣmataś ca śāriputrasya bhagavataḥ sāntikāt saṃmukhaṃ vyākaraṇam śrutvā 'nuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā odbilyaprāptā babhūvus te āścaryaprāptās tasyāṃ velāyāṃ utthāy' āsanebhyo yena bhagavāṃs tenopasaṃkrramī (upasaṃkrramitvā) ekāṃseṣūttarāsaṃgāni kṛtvā dakṣiṇāni jānuma[ṃ]ṇḍalāni pṛthivyā(ṃ) pratiṣṭhāpayitvā yena bhagavāṃs tenāṃjalīṃ praṇāmayitvā bhagava[ṃ]ta evam abhimukhā bhagavaṃtam evāvalokayamānā: avanatakāyā vinatakāyā abhinatakāyā [bhagavaṃyā bhagavaṃtam prati] praṇatakāyā; saṃnatakāyās tasyāṃ velāyāṃ bhagavaṃtam etad avocu(ḥ)

Skt Nepal 本: 37b1-5

// atha khalu āyuṣmān subhūtir āyuṣmā(ṃ)ś ca māhākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ āyuṣmā(ṃ)ś ca mahāmaudgalyāyana imam evaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt sammukham āyuṣmataś ca śāriputrasya vyākaraṇaṃ śrutvā anuttarā // // yām samyaksaṃbodhau ā(śca)rya[rya] / // prāptā adbhutaprāptā audbilyaprāptās tasyāṃ velāyāṃ utthāy' āsanebhyo yena bhagavāṃs tenopasaṃkrā[ma]man u(pa)saṃkramyekānsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjalim praṇamya bhagavantam abhimukham ullokayamānā abhinatakāyā vinatakāyā praṇata(kā)[yā]yās tasyām velāyāṃ bhagavantaṃm etad avocan /

Skt Vaidya (KN) 本: KN.p.100, ll1-7

atha khalv āyuṣmān subhūtir āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ āyuṣmāṃś ca mahāmaudgalyāyanaḥ imam evaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukham āyuṣmataś ca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṃ velāyām utthāyāsanebhyo yena bhagavāṃs tenopasaṃkrāman | upasaṃkramya ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam abhimukham ullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyās tasyāṃ velāyāṃ bhagavantam etad avocan

French transl by Burnouf

CHAPITRE IV. LES INCLINATIONS.

Ensuite le respectable Subhûti, Mahâkâtyâyana, Mahâkâçyapa et Mahâmâudgalyâyana, tous également respectables, ayant entendu cette loi dont ils n'avaient pas ouï parler auparavant, et ayant appris, de la bouche de Bhagavat, que Çâriputtra était destiné à obtenir l'état suprême de Buddha parfaitement accompli, frappés d'étonnement, de surprise et de satisfaction, s'étant levés en ce moment même de leurs sièges, se dirigèrent vers la place où se trouvait Bhagavat; et rejetant sur une épaule leur vêtement supérieur, posant à terre le genou droit, tenant les mains jointes en signe de respect du côté où était assis Bhagavat, le regardant en face, le corps incliné en avant, l'extérieur modeste et recueilli, ils parlèrent en ces termes à Bhagavat :

English transl by Kern

CHAPTER IV. DISPOSITION.
As the venerable Subhûti, the venerable MahâKâtyâyana, the venerable Mahâ-Kâsyapa, and the venerable Mahâ-Maudgalyâyana heard this law unheard of before, and as from the mouth of the Lord they heard the future destiny of Sâriputra to superior perfect enlightenment, they were struck with wonder, amazement, and rapture. They instantly rose from their seats and went up to the place where the Lord was sitting; after throwing their cloak over one shoulder, fixing the right knee on the ground and lifting up their joined hands before the Lord, looking up to him, their bodies bent, bent down and inclined, they addressed the Lord in this strain:

羅什 T262: T0262_.09.0016b07-13

妙法蓮華経
信解品第四

爾時慧命須菩提。摩訶迦旃延。摩訶迦葉。摩訶目犍連。従仏所聞未曽有法。世尊授舎利弗阿耨多羅三藐三菩提記。発希有心歓喜踊躍。即従座起整衣服。偏袒右肩右膝著地。一心合掌曲躬恭敬。瞻仰尊顔而白仏言。

竺法護 T263: T0263_.09.0080a05-13

正法華経巻第三
西晋月氏国三蔵竺法護訳
信楽品第四

於是賢者須菩提。迦旃延。大迦葉。大目揵連等。聴演大法得未曽有。本所未聞。而見世尊授舎利弗決。当得無上正真之道。驚喜踊躍咸従坐起。進詣仏前偏袒右肩。礼畢叉手瞻順尊顔。内自思省心体熙怡。支節和懌悲喜並集。白世尊曰。

Skt Kashgar 本: 102b1-103b3

vayam asmiṃ bhagava(ṃ) jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā; jarājīrṇābhūtā nirvāṇaprāptā 'smīti bhagava(n) nissaṃśayaṃni-uddhyāmaḥ anuttarāyāṃ samyaksaṃbodhau vayaṃ bhadanta bhagavann apratibalā vīryāraṃbhasya yada 'pi tāvad bhagavan dharmaṃ deśayati ciraniṣaṇṇaś ca bhagavan bhavati; vayaṃ ca tatra dharmaśravaṇāya pratyupasthitā bhavāmaḥ tato 'py asmākaṃ bhagavaṃś ciraniṣaṇṇānāṃ cira(ṃ) bhagavato paryupāsamānānām aṃgapratyaṃgāni duḥkhaṃti sa[ṃ]ndhīni (visandhīni) ca du(ḥ)khaṃti; tato vayaṃ bhagavan bhayena bhagavato dharmaṃ deśayamānasya śunyatānimittāpraṇihitāṃ samādhiṃ sarva(ṃ) manasikaroma nāsmābhir bhagavaṃs tatra bodhisatvadharmeṣu (bu)ddhakṣetraguṇaviyūheṣu vā bodhisatvavikrrīḍiteṣu vā tathāgatavikrrīḍiteṣu vā spṛhotpāditā[s] tat kasya heto; yaṃ caiva bhagavaṃs traidhātukā[ṃ]n nirdhāvitā 'smīti nirvāṇasaṃjñino 'sma yaṃ cāsma jarābhibhūtā jīrṇeti kṛtvā tata; asmābhir api bhagavaṃn anye bodhisatvā avavaditā babhūvur anuttarāyāṃ samyaksaṃbodhau anuśāsayamānaś ca te bodhisatvā nā[ma]smābhir bhagavaṃs tatraikam api cittaṃ spṛhanasahagatam utpāditam abhūt te vayaṃ bhagavaṃn etarhi bhagavataḥ sāntikāc chrāvakānām api vyākaraṇam anuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryaprāptā adbhutaprāptā mahālābhaprāptā 'sma bhagava[ṃ]nn adya sahasā 'kāra(ṇa)m eva bhagavann [asmābhir] idam evarūpaṃ aśrutapūrvaṃ tathāgataghoṣa(ṃ) śrutvā mahāratnapratilabdhā(ś) cāsmai bhagavann adya aprameyaratnapratilabdhāś cāsmai bhagavann amargitan aparyeṣitaṃ aprārthitaṃ avicintitam asmābhir bhadanta bhagavann idam evarūpaṃ mahāratna(ṃ) pratilabdhaṃ pratibhāti no bhagavan pratibhāti no sugatodāharaṇam

Skt Nepal 本: 37b5-38a5

vayaṃ hi bhagavan jīrṇṇā vṛddhā mahallakā asmiṃ bhikṣusaṃghe sthavirasammatā jarājīrṇṇabhūtā: nirvāṇaprāptā 'sma iti bhagavan nirutsukā anuttarāyāṃ samyaksaṃbodhau apratibalavīryāraṃbhā 'sma / yadā 'pi bhagavāṃ dharmaṃ desayati ciraniṣaṇṇa[ṃ]ś ca bhagavāṃ bhavati / vayuñ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmaḥ tadā 'py asmākaṃ bhagavaṃś ciraniṣaṇṇānāṃ bhagavantaṃ cirapatyupāsātāṃ aṅgapratyaṅgāni duḥkhanti / sandhivisandhayaś ca duḥkhanti tato vayaṃ bhagavan bhagavato dharmaṃ desayamānasya śūnyatānimittāpraṇihitaṃ sarvam āviṣkaromi / nāsmābhir eṣu dharmeṣu buddhakṣetravyūheṣu vā bodhisatvavikrīḍiteṣu vā tathāgatavikrīdiṭeṣu vā spṛhā utpāditā : //
tat kasya hetor yac cāsma bhagavaṃs traidhātukān nirddhāvitā nirvāṇasaṃjñino yaś ca jarājīrṇṇās tato bhagavann asmābhir apy anye bodhisatvā avavaditā abhūvan anuttārāyāṃ samyaksaṃbodhau // anupraviṣṭāś ca na ca bhagavaṃ tatrāsmābhir ekam api spṛhācittam utpāditam abhūt / te vayaṃ bhagavaṃn aitarhi bhagavato 'ntikāc chrāvakānām api vyākaraṇam anuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptā 'sma bhagavaṃ adya ahasaiva imam evaṃrūpaṃ aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhaś cāsma bhagavann aprameyaratnapratilabdhāś cāsma bhagavann amārgitam aparyeṣitam acintitam aprārthitañ cāsmābhir bhagavann idam evaṃrūpaṃ mahāratna(ṃ) pratilabdhaṃ pratibhāti no bhavagan pratibhāti naḥ sugata: //

Skt Vaidya (KN) 本: KN.p.100, l8-p.101, l10

vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ | yadāpi bhagavān dharmaṃ deśayati, ciraṃ niṣaṇṇaś ca bhagavān bhavati, vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmaḥ, tadāpy asmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṃdhivisaṃdhayaśca duḥkhanti | tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ | nāsmābhir eṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā | tat kasya hetoḥ? yac cāsmād bhagavaṃs traidhātukān nirdhāvitā nirvāṇasaṃjñinaḥ, vayaṃ ca jarājīrṇāḥ | tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhau, anuśiṣṭāśca | na ca bhagavaṃs tatrāsmābhir ekam api spṛhācittam utpāditam abhūt | te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇām api vyākaraṇam anuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ | bhagavannadya sahasaivemam evaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ | bhagavan aprameyaratnapratilabdhāśca smaḥ | bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṃ cāsmābhir bhagavann idam evaṃ rūpaṃ mahāratnaṃ pratilabdham | pratibhāti no bhagavan, pratibhāti naḥ sugata |

French transl by Burnouf

Nous sommes vieux, ô Bhagavat, âgés, cassés; nous sommes respectés comme Sthaviras dans cette assemblée de Religieux. Epuisés par l'âge, nous nous disons : « Nous avons obtenu le Nirvâna; » nous ne pouvons plus faire d'efforts, ô Bhagavat, pour arriver à l'état suprême de Buddha parfaitement accompli; nous sommes impuissants; nous sommes hors d'état de faire usage de nos forces. Aussi, quand Bhagavat expose la loi, que Bhagavat reste longtemps assis et que nous assistons à cette exposition de la loi, alors, ô Bhagavat, assis pendant longtemps et pendant longtemps occupés à honorer Bhagavat, nos membres et les portions de nos membres, ainsi que nos articulations et les parties qui les composent, éprouvent de la douleur. De là vient que, quand nous démontrons, durant le temps où Bhagavat enseigne la loi, l'état de vide, l'absence de toute cause, l'absence de tout objet, nous ne concevons pas l'espérance soit d'atteindre à ces lois du Buddha, soit d'habiter dans ces demeures qu'on nomme les terres des Buddhas, soit de nous livrer aux voluptés des Bôdhisattvas ou à celles des Tathâgatas. Pourquoi cela ? C'est que, ô Bhagavat, attirés en dehors de la réunion des trois mondes, nous imaginant être arrivés au Nirvana, nous sommes en même temps épuisés par l'âge et par les maladies. C'est pourquoi, ô Bhagavat, au moment où d'autres Bôdhisattvas ont été instruits par nous, et ont appris qu'ils parviendraient un jour à l'état suprême de Buddha parfaitement accompli, alors, ô Bhagavat, pas une seule pensée d'espérance relative à cet état, ne s'est produite en nous. C'est pourquoi, ô Bhagavat, entendant ici de ta bouche ce que tu viens de dire : « La prédiction de l'état « futur de Buddha parfaitement accompli s'applique aussi aux Çrâvakas, »nous sommes frappés de surprise et d'étonnement. Nous avons obtenu aujourd'hui un grand objet, ô Bhagavat, aussitôt que nous avons entendu cette voix de Bhagavat, que nous n'avions pas ouïe précédemment; nous nous sommes trouvés en possession d'un grand joyau, ô Bhagavat, en possession d'un joyau incomparable. Oui, Bhagavat, le joyau que nous avons acquis n'était ni recherché, ni poursuivi, ni attendu, ni demandé par nous. C'est là ce qu'il nous semble, ô Bhagavat; c'est là ce qu'il nous semble, ô Sugata.

English transl by Kern

Lord, we are old, aged, advanced in years; honoured as seniors in this assemblage of monks. Worn out by old age we fancy that we have attained Nirvâna; we make no efforts, O Lord, for supreme perfect enlightenment; our force and exertion are inadequate to it. Though the Lord preaches the law and has long continued sitting, and though we have attended to that preaching of the law, yet, O Lord, as we have so long been sitting and so long attended the Lord's service, our greater and minor members, as well as the joints and articulations, begin to ache. Hence, O Lord, we are unable, in spite of the Lord's preaching, to realise the fact that all is vanity (or void), purposeless (or causeless, or unconditioned), and unfixed; we have conceived no longing after the Buddha-laws, the divisions of the Buddha-fields, the sports [or display of magical phenomena] of the Bodhisattvas or Tathâgatas. For by having fled out of the triple world, O Lord, we imagined having attained Nirvâna, and we are decrepit from old age. Hence, O Lord, though we have exhorted other Bodhisattvas and instructed them in supreme perfect enlightenment, we have in doing so never conceived a single thought of longing. And just now, O Lord, we are hearing from the Lord that disciples also may be predestined to supreme perfect enlightenment. We are astonished and amazed, and deem it a great gain, O Lord, that to-day, on a sudden, we have heard from the Lord a voice such as we never heard before. We have acquired a magnificent jewel, O Lord, an incomparable jewel. We had not sought, nor searched, nor expected, nor required so magnificent a jewel. It has become clear to us, O Lord; it has become clear to us, O Sugata.

羅什 T262: T0262_.09.0016b13-25

我等居僧之首。年並朽邁。自謂已得涅槃無所堪任。不復進求阿耨多羅三藐三菩提。世尊。往昔説法既久。我時在座身体疲懈。但念空無相無作。於菩薩法遊戯神通浄仏国土成就衆生心不喜楽。
所以者何。世尊。令我等出於三界得涅槃証。又今我等年已朽邁。於仏教化菩薩阿耨多羅三藐三菩提。不生一念好楽之心。我等今於仏前聞授声聞阿耨多羅三藐三菩提記。心甚歓喜得未曽有。不謂於今忽然得聞希有之法。深自慶幸獲大善利。無量珍宝不求自得世尊。我等今者。楽説譬喩以明斯義。

竺法護 T263: T0263_.09.0080a13-b01

唯大聖通。我等朽邁年在老耄。於衆耆長僉老羸劣。帰命衆祐冀得滅度。志存無上正真之道。進力尠少無所堪任。如来所講我等靖聴。次第坐定諸来大衆。不敢危疲無所患厭。前者如来為鄙説法。已得於空無相無願。至于仏典国土所有。於一切法無所造作。其諸菩薩所可娯楽。如来勧発多所率化。鄙於三界而見催逐。常自惟忖謂獲滅度。今至疲憊。爾乃誨我以奇特誼。楽於等一則発大意。於無上正真道。而今大聖授声聞決当成正覚心用愕然怪未曽有。余得大利各当奉事。乃獲逮聞如是品経。従過去仏常聞斯法。故初値遇。則我禄厚喩獲妙宝。無央数妙意所至願。現在於色而無所畏。珍琦鼓楽自然為鳴。而燃大灯炤耀弥広。栴壇叢林芬蘊而香。唯然世尊。我豈堪任而説之乎。告曰可也。時諸声聞共白仏言。

Skt Kashgar 本: 103b4-104a7

tadyathā 'pi nāma bhagavan kaścid eva dahara; puruṣa; pituḥ sāntikād apakrramet so 'p[r]akrramyānyataraṃ janaṣadapradeśaṃ gacchet sa tato bahūni varṣāṇi vipravased viṃśa(d vā) triṃśad vā catvāriṃśad vā paṃcāsad vā: atha bhagavan sa daharaḥ puruṣas tatra mahaṃto bhavet sa tataś ca daridrro bhavet sa vṛttiṃ paryeṣamāṇa: āhāracīvarahetor diśavidiśaṃ prakrramet atha khalu bhagavan sa daridrrapuruṣaḥ anyānyataraṃ janapadaṃ prakrramet tasya daridrrapuruṣasya sa pi[t]tā 'nyaṃ janapadaṃ prakrrānto bhavet sa ca (mahādhanaḥ) puruṣas tasya daridrrapuruṣasya sa pitā āḍhyo mahādhano mahābhogo bhavet bahudhanahiraṇyakośa(ko)ṣṭhāgāra[:]prabhūtaś ca bhavet bahusuvarṇarūpyamaṇimuktivai(ḍūryaśaṃkhaśilapravāḍarajatajātarūpaprabhūtaś ca bhavet bahudāsadāsīkarmakarapreṣyaparicārakaś ca bhavet bahuhastyaśvoṣṭragogardabhai(ḍakaprabhūtaś ca bhavet mahāparivāraś ca bhavet mahājanapadeṣu ca sarvatra ca mahādhaniko bhaved āyogaprayoga sarvatra kṛṣivaṇikprabhūtaṃ bhavet

Skt Nepal 本: 38a5-38b3

tad yathā 'pi nāma bhagavan kaścid eva puruṣaḥ pitur antikād aprakramet so 'pakramyānyataraṃ janapadapradesaṅ gacchet / sa tatra bahūni varṣāṇi vipravased viṃsatir vā triṃśatir vā catvāriṃsatir vā pañcāśad vā / atha sa bhagavan mahān sa puruṣo bhavet sa ca daridra(ḥ) syāt sa vṛttiṃ paryeṣamāṇa āhāracīvaraheto(r) diśo vidisaḥ prakramann anyatarañ janapadapradeśaṃ gacchet / tasya sa pitā anyaṃ janapadaṃ prakrānta(ḥ) syād bahudhanahiraṇyakoṣakoṣṭāgārāś ca bhavet / bahusuvarṇṇarūpyamaṇimuktivaiḍūryasaṃkhaśilāpravāḍarajatajātarūpasamanvāgataś ca bhavet / bahudāsīdāsakarmakarapauruṣeyaś ca bhavet / bahuhastyaśvagaveḍakasamanvāgataś ca bhavet / mahāparivāraś ca bhavet / mahājanapadeṣu ca dhanikaḥ syād āyogakṛṣivaṇijyaprabhūtaś ca bhavet /

Skt Vaidya (KN) 本: KN.p.101,l11-p.102,l4

tadyathāpi nāma bhagavan kaś cid eva puruṣaḥ piturantikādapakrāmet | so 'pakramya anyataraṃ janapadapradeśaṃ gacchet | sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśad vā catvāriṃśad vā pañcāśad vā | atha sa bhagavan mahān puruṣo bhavet | sa ca daridraḥ syāt | sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṃ janapadapradeśaṃ gacchet | tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt | bahudhanadhānyahiraṇyakośakoṣṭhāgāraś ca bhavet | bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataś ca bhavet | bahudāsīdāsakarmakarapauruṣeyaś ca bhavet | bahuhastyaśvarathagaveḍakasamanvāgataś ca bhavet | mahāparivāraś ca bhavet | mahājanapadeṣu ca dhanikaḥ syāt | āyogaprayogakṛṣivaṇijyaprabhūtaś ca bhavet ||

French transl by Burnouf

C'est comme si un homme, ô Bhagavat, venait à s'éloigner de la présence de son père, et que, s'en étant éloigné, il allât dans une autre partie du pays. Qu'il passe là beaucoup d'années [loin de son père], vingt, trente, quarante ou cinquante ans. Que le père devienne un grand personnage, et que le fils, au contraire, soit pauvre, parcourant le pays pour chercher sa subsistance. Qu'il visite les dix points de l'horizon pour trouver des vêtements et de la nourriture, et qu'il se rende dans une autre partie de la contrée. Que son père se soit aussi retiré dans une autre province; qu'il soit possesseur de beaucoup de richesses, de grains, d'or, de trésors, de greniers et de maisons. Qu'il soit riche de beaucoup de Suvarnas, d'argent travaillé, de joyaux, de perles, de lapis-lazuli, de conques, de cristal, de corail, d'or et d'argent. Qu'il ait à son service beaucoup d'esclaves des deux sexes, de serviteurs et de domestiques; qu'il possède un grand nombre d'éléphants, de chevaux, de chars, de bœufs, de moulons ; qu'il ait de nombreux clients. Qu'il ait des possessions dans de vastes pays; qu'il perçoive des revenus et des intérêts considérables, et dirige de grandes entreprises de commerce et d'agriculture.

English transl by Kern

It is a case, O Lord, as if a certain man went away from his father and betook himself to some other place. He lives there in foreign parts for many years, twenty or thirty or forty or fifty. In course of time the one (the father) becomes a great man; the other (the son) is poor; in seeking a livelihood for the sake of food and clothing he roams in all directions and goes to some place, whereas his father removes to another country. The latter has much wealth, gold, corn, treasures, and granaries; possesses much (wrought) gold and silver, many gems, pearls, lapis lazuli, conch shells, and stones(?), corals, gold and silver; many slaves male and female, servants for menial work. and journeymen; is rich in elephants, horses, carriages, cows, and sheep. He keeps a large retinue; has his money invested in great territories, and does great things in business, money-lending, agriculture, and commerce.

羅什 T262: T0262_.09.0016b25-c04

譬若有人年既幼稚。捨父逃逝久住他国。或十二十至五十歳。年既長大加復窮困。馳騁四方以求衣食。漸漸遊行遇向本国。其父先来。求子不得。中止一城。其家大富財宝無量。金銀琉璃珊瑚虎珀頗梨珠等。其諸倉庫悉皆盈溢。多有僮僕臣佐吏民。象馬車乗牛羊無数。出入息利乃遍他国。商估賈客亦甚衆多。

竺法護 T263: T0263_.09.0080b01-06

昔有一士離父流宕。僑亭他土二三十年。馳騁四至求救衣食。恒守貧窮困無産業。父詣異城。獲無*央数金銀珍宝水精琉璃車𤦲馬碯珊瑚虎魄。帑蔵盈満。侍使僮僕象馬車乗不可称計。眷属無数七宝豊溢。出内銭財耕種賈作。

Skt Kashgar 本: 104a7-105a4

atha khalu bhagavan sa daridrrapuruṣa: āhāracīvaraparyeṣṭiheto(r) grāmanagaranigamajanapadarājarāṣṭradhānīṣv anuhiṇḍamānaḥ arajyeta: so 'nupūrveṇa yena te nagaraṃ yatrāsau mahādhanau puruṣo bahudhanahiraṇyakauśakauṣṭhāgāras tasyaiva daridrrapuruṣasya pitā prativasati; taṃ nagaraṃm anuprāpto bhavet sa ca mahādhanaḥ puruṣas tasya daridrrapuruṣasya pitā bahudhanahiraṇyakauśakauṣṭhāgāras (t)asmiṃn eva nagare vasamāna; satatasamitaṃ paṃcāśad varṣāṇi palāyitaṃ putraṃ samanusmaret samanusmaramāṇaś ca na kasya ci(t) kiñcid ācakṣeyād anyatraikaka eva ātmanāto 'dhyāśayamāna; saṃtapyeta evaṃ ca cintayed aham asmi jīrṇo vṛddho mahallaka; pariṇatavayo bahu ca me dhanahi[dhanahi]raṇyasuvarṇakośakoṣṭāgāraṃ sa(ṃ)vidyate; na ca me kaścid iha putro 'sti mā haiva mama kālakṛyā bhavet sarvaṃ me etad dhanaskandham aparibhuktaṃ vinaśyet sa taṃ putrāṃ punaḥ punaḥ samanusmaret;
evaṃ ca cintayed ahau hi nāmāso dṛśyet ahau batāhaṃ nirvāṇaprāpto bhaved yadi me sa putraka imaṃ dhanaskandhaṃ paribhuṃjeta

Skt Nepal 本: 38b3-39a1

atha bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭiheto(r) grāma(nagara)nigama[nigama]janapadarāṣṭrarājadhānīṣu paryeṣ[ṭ]amāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇ(y)akoṣakoṣṭhāgāra(s) tasyaiva pitur vasati taṃ nagaram anuprāpto bhavet / atha bhagavan sa tasya daridrapuruṣasya pitā bahudhanahiraṇyakoṣakoṣṭhāgāras tasmin nagare vaśamānas taṃ pañcāśadvarṣanaṣṭa(ṃ) putraṃ satatasamitaṃ anusmaret samanusmaramāṇaś ca na kasyacid ācakṣed anyatraika ev' ātmanā adhyātmaṃ santapyet evañ ca cintayed aham asmi[ṃ] jīrṇṇo vṛddho mahallaka(ḥ) prabhūtaṃ me hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāraṃ samvidya[n]te / na ca me putra(ḥ) kaścid asti mā haiva mama kālakriyā bhavet sarvam idam aparibhktaṃ vinasyet / sa tam punaḥ punaḥ putram anusmaret / aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi sa putra iman dhanaskandhaṃ paribhuñjīyāt //

Skt Vaidya (KN) 本: KN.p.102,ll5-13

athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet | atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret | samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṃ saṃtapyet, evaṃ ca cintayet - ahamasmi jīrṇo vṛddho mahallakaḥ | prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate | na ca me putraḥ kaścidasti | mā haiva mama kālakriyā bhavet | sarvamidamaparibhuktaṃ vinaśyet | sa taṃ punaḥ punaḥ putramanusmaret - aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta ||

French transl by Burnouf

Qu'ensuite, ô Bhagavat, l'homme pauvre parcourant, pour trouver de la nourriture et des vêtements, les villages, les bourgs, les villes, les provinces, les royaumes, les résidences royales, arrive de proche en proche à la ville où habite son père, cet homme possesseur de beaucoup de richesses, d'or, de Suvarnas, de trésors, de greniers, de maisons. Que cependant, ô Bhagavat, le père de ce pauvre homme, le possesseur de beaucoup de richesses, [etc., comme ci-dessus,] qui habite dans cette ville, pense sans cesse à ce fils qu'il a perdu depuis cinquante ans, et qu'y pensant ainsi, il n'en parle à personne, au contraire, qu'il se désole seul en lui-même, et qu'il réfléchisse ainsi: Je suis âgé, vieux, cassé; j'ai beaucoup d'or, de Suvarnas, de richesses, de grains, de trésors, de greniers, de maisons, et je n'ai pas un seul fils! Puisse la mort ne pas me surprendre dans cet état! Toute cette fortune périrait faute de quelqu'un qui en pût jouir. Qu'il se souvienne ainsi de son fils à plusieurs reprises : Ah ! certes je serais au comble du bonheur, si mon fils pouvait jouir de cette masse de richesses.

English transl by Kern

In course of time, Lord, that poor man, in quest of food and clothing, roaming through villages, towns, boroughs, provinces, kingdoms, and royal capitals, reaches the place where his father, the owner of much wealth and gold, treasures and granaries, is residing. Now the poor man's father, Lord, the owner of much wealth and gold, treasures and granaries, who was residing in that town, had always and ever been thinking of the son he had lost fifty years ago, but he gave no utterance to his thoughts before others, and was only pining in himself and thinking: I am old, aged, advanced in years, and possess abundance of bullion, gold, money and corn, treasures and granaries, but have no son. It is to be feared lest death shall overtake me and all this perish unused. Repeatedly he was thinking of that son: O how happy should I be, were my son to enjoy this mass of wealth!

羅什 T262: T0262_.09.0016c04-11

時貧窮子。遊諸聚落経歴国邑。遂到其父所止之城。父母念子。与子離別五十余年。而未曽向人説如此事。但自思惟心懐悔恨。自念老朽多有財物。金銀珍宝倉庫盈溢。無有子息。一旦終没財物散失。無所委付。是以慇懃毎憶其子。復作是念。我若得子委付財物。坦然快楽無復憂慮。

竺法護 T263: T0263_.09.0080b06-11

子厄求食周行国邑城営村落。造富長者適値秋節。入処城内循行帑蔵。与子別久忽然思見。不知所在自念一夫。財富無量横済遠近。窃惟我老朽耄垂至。仮使終没室蔵騒散。願得見子恣所服食。則獲無為不復憂慼。

Skt Kashgar 本: 105a4-106a6

atha sa bhagavan daridrrapuruṣa āhāracīvara(ṃ) paryeṣamāṇo 'nupūrveṇa yena tasya mahādhanahiraṇyasuvarṇakośakoṣṭhāgārasya puruṣasya niveśanaṃ tenopasaṃkrrameta; atha khalu bhagavan sa tasya daridrrapuruṣasya svapitā niveśanadvāre mahatyā brāhmaṇapariṣadā mahatyā kṣatriyapriṣadā mahatyā viṭchūdragṛhapatipariṣadā parivṛtaḥ puraskṛto mahāsīhāsane sapāda(pīṭhe) suvarṇarūpyapratimaṇḍite upaviṣṭa hiraṇyasuvarṇakoṭi(nayuta)śatasahasrai; vyavahāraṃ kurvan vālajavenikā(bhi)ś copavījyaṃta; mahāratnavitānavitānite pṛthivīpradeśe; nānāratnakusumabhikīrṇe ratnadāmābhipralaṃbitā; mahatyā śrriyā dedīpyamāna; mahatyā(ṃ) gṛhapatipariṣadi madhyaupaviṣṭa-m-anekānāṃ ca suvarṇakoṭīnāṃ bhājanam adrrākṣīc ca sa daridrrapuruṣas taṃ svaṃ pitara(ṃ) niveśanadvāre evaṃrū(pa)yā ṛddhya samanvāgataṃ mahatā janakāyena parivṛtaṃ puraskṛta(ṃ) gṛhapatikṛtyaṃ kurvāṇa(ṃ) dṛṣṭvā ca punaḥ sa daridrrapuruṣo bhītas trastaḥ saṃvignaḥ saṃhṛṣṭaromakūpaḥ samudvignamanā evaṃ ca cintayāmāsa; sahasevāyaṃ me rājā vāsādito rājaputro vā rājapratirūpako vā puruṣo nāstīhāsmākaṃ kiñcit karma gacchāma vayaṃ yena yena daridrravīthiṃ tatrāsmākam āhāracīvaram alpakisareṇotpatsyate alaṃ me iha cīvara-m-āhāraparyeṣṭyā alaṃ me iha cira(ṃ) vilaṃbitena mā haivāham iha viṣṭhīkārako gṛhyeyaṃ anyataraṃ vā doṣam anuprāpsyāmi

Skt Nepal 本: 39a1-4

atha sa bhagavaṃ daridrapuruṣa āhāracīvara(ṃ) paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇāsuvarṇṇadhanadhānyakoṣakoṣṭhāgārasya puruṣasya nivesa(na)n tenopasaṃkramet / atha bhagavan sa tasya daridrapuruṣasya pitā svake niveṣanadvāri mahatyā brāhmaṇakṣatriyagṛhapatiṣarṣadā parivṛtaḥ puraskṛto mahāsaṃhāsane sapādapīṭhe suvarṇṇarūpyapratimaṇḍite upaviṣṭaḥ hiraṇyakoṭīśatasahasrai(r) vyavahāraṃ kurvaṃ vālavyajanena parivījyamāno vitatavitāne pṛthivīpradese muktakusumābhikīrṇṇe ratnadāmābhipralambite mahatyā ṛ(d)dhyā upaviṣṭaḥ (syāt) adrākṣīt / sa bhagavan daridrapuruṣa[:]s taṃ svakaṃ pitaraṃ svake niveṣaṇadvāre evaṃrūpayā ṛ(d)dhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ kṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣitaromakūpajāta: udvignamanasa evañ cintayāmāsa / sahasaivāyam mayā rājā vā (rā)ja[ja]mātro vā āsādito nāsty asmākam iha kiñcit karma gacchāma vayaṃ yena daridravīthī tatrāsmākam āhāracīvaram alpakṛcchreṇaivo(tpa)tsyate / alam me iha ciraṃ vilaṃbitena mā haivāham iha veṣṭiko vā gṛhyeya-m-anyataraṃ vā doṣam anuprāpnuyāt //

Skt Vaidya (KN) 本: KN. p.102,l14-p.103,l10

atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet | atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt | adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛdhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam | dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa - sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ | nāstyasmākam iha kiṃ cit karma | gacchāmo vayaṃ yena daridravīthī, tatrāsmākamāhāracīvaram alpakṛcchreṇaiva utpatsyate | alaṃ me ciraṃ vilambitena | mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṃ vā doṣam anuprāpnuyām ||

French transl by Burnouf

Qu'ensuite, ô Bhagavat, le pauvre homme cherchant de la nourriture et des vêtements, arrive de proche en proche jusqu'à la maison de l'homme riche, possesseur de beaucoup d'or, etc. Que le père de ce pauvre homme se trouve à la porte de sa maison, entouré d'une foule nombreuse de Brahmanes, de Kcliattriyas, de Vâiçyas, de Çûdras, dont il reçoit les hommages, assis sur un grand trône que soutient un piédestal orné d'or et d'argent; qu'il soit occupé à des affaires de milliers de kôtis de Suvarnas, éventé par un chasse-mouche, sous un vaste dais dressé sur un terrain jonché de fleurs et de perles, auquel sont suspendues des guirlandes de pierreries, entouré en un mot de toute la pompe de l'opulence. Que le pauvre homme, ô Bhagavat, voie son propre père assis à la porte de sa maison, au milieu de cet appareil de grandeur, environné d'une foule nombreuse de gens, occupé aux affaires d'un maître de maison; et qu'après l'avoir vu, effrayé alors, agité, troublé, frissonnant, sentant ses poils se hérisser sur tout son corps, hors de lui, il réfléchisse ainsi : Sans contredit, le personnage que je viens de rencontrer est ou le roi, ou le ministre du roi. Je n'ai rien à faire ici; allons-nous-en donc. Là ou est le chemin des pauvres, c'est là que j'obtiendrai des vêtements et de la nourriture sans beaucoup de peine. J'ai tardé assez longtemps; puissé-je ne pas être arrêté ici et mis en prison, ou puissé-je ne pas encourir quelque autre disgrâce !

English transl by Kern

Meanwhile, Lord, the poor man in search of food and clothing was gradually approaching the house of the rich man, the owner of abundant bullion, gold, money and corn, treasures and granaries. And the father of the poor man happened to sit at the door of his house, surrounded and waited upon by a great crowd of Brâhmans, Kshatriyas, Vaisyas, and Sûdras; he was sitting on a magnificent throne with a footstool decorated with gold and silver, while dealing with hundred thousands of kotis of gold-pieces, and fanned with a chowrie, on a spot under an extended awning inlaid with pearls and flowers and adorned with hanging garlands of jewels; sitting (in short) in great pomp. The poor man, Lord, saw his own father in such pomp sitting at the door of the house, surrounded with a great crowd of people and doing a householder's business. The poor man frightened, terrified, alarmed, seized with a feeling of horripilation all over the body, and agitated in mind, reflects thus: Unexpectedly have I here fallen in with a king or grandee. People like me have nothing to do here; let me go; in the street of the poor I am likely to find food and clothing without much difficulty. Let me no longer tarry at this place, lest I be taken to do forced labour or incur some other injury.

羅什 T262: T0262_.09.0016c11-21

世尊。爾時窮子。傭賃展転遇到父舎住立門側。遥見其父踞師子床宝机承足。諸婆羅門刹利居士皆恭敬囲繞。以真珠瓔珞価直千万荘厳其身。吏民僮僕手執白払侍立左右。覆以宝帳。垂諸華幡。香水灑地。散衆名華。羅列宝物出内取与。有如是等種種厳飾。威徳特尊。窮子見父有大力勢。即懐恐怖。悔来至此。窃作是念。此或是王。或是王等。非我傭力得物之処。不如往至貧里肆力有地。衣食易得。若久住此。或見逼迫強使我作。

竺法護 T263: T0263_.09.0080b11-17

其子僥会至長者家遥見門前。梵志君子大衆聚会眷属囲遶。金銀雑厠為師子座。交露珠瓔為大宝帳。父坐其中分部言教。諸解脱華遍布其地。億百千金以為飲食。子覲長者色像威厳。怖不自寧。謂是帝王若大君主。進退猶予不敢自前。*孚便馳走。

Skt Kashgar 本: 106a6-b5

atha bhagavan sa daridrrapuruṣaḥ prrāṇayātrāmanasikārebhis t(v)aramāṇa bhayabhīta(ḥ) prakrramet prapalāyan na tatra parisaṃtiṣṭhed iti; atha khalu bhagavan sa āḍhyapuruṣaḥ sve niveśanadvāre siṃhāsanopaviṣṭas taṃ svakaṃ putraṃ saha darśanenaiva pratyabhijānīyāt dṛṣṭvā ca punaḥ sa āḍhyapuruṣas tuṣṭodagrra āptamanāḥ pramudita(ḥ) prītisaumanasya jāto bhavet evaṃ ca cintayed āścaryaṃ yatra hi nāmemasya mahato dhanahiraṇyasuvarṇakauśakauṣṭhāgārasya mayā paribhoktāropalabdhaḥ ahaṃ ca nāmaitad eva punaḥ punaḥ smarāmi ayaṃ ca svayam eva ih' āgataḥ ahaṃ ca jīrṇo vṛddho mahallaka ity

Skt Nepal 本: 39a4-b1

atha bhagavan sa ṣuruṣuḥ paramparāmanasikārabhayabhītas tvaramāṇaḥ prakramet palāyen na tatra saṃtiṣṭet // atha bhagavan sa āḍhyaḥ puruṣaḥ svake nivesanadvāre siṃhāsanopaviṣṭas taṃ svakam putram saha darsanenaiva pratyabhijānīyād dṛṣṭvā ca punas tuṣṭā udagrā āntamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet / evañ ca cintayet / āścaryaṃ yatra hi nāma asya mahato hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭhāgārasya paribhoktā upalabdhaḥ ahañ cenam eva punaḥ samanusmarāmi ayañ ca svayam eveh' āgataḥ ahañ ca jīrṇṇo vṛddho mahallakaḥ /

Skt Vaidya (KN) 本: KN.p.103, ll11-16

atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṃtiṣṭhet | atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt | dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṃ ca cintayet - āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ | ahaṃ caitameva punaḥ punaḥ samanusmarāmi | ayaṃ ca svayamevehāgataḥ | ahaṃ ca jīrṇo vṛddho mahallakaḥ ||

French transl by Burnouf

Qu'ensuite le pauvre homme, ô Bhagavat, en proie à la crainte produite sur son esprit par la succession des malheurs [qu'il appréhende 1, s'eloignc en grande hâte, s'enfuie, ne reste pas en ce lieu. Qu'en ce moment l'homme riche, assis à la porte de sa maison sur un trône, reconnaisse à la première vue son propre fils, et que l'ayant vu, il soit satisfait, content, ravi, plein de joie, de satisfaction et de plaisir, et qu'il fasse cette rélfexion : Chose merveilleuse ! le voilà donc trouvé celui qui doit jouir de cette grande fortune en or, en Suvarnas, en richesses, en grains, en trésors, en greniers et en maisons; j'étais sans cesse occupé à songer à lui :
le voici qui arrive de lui-même, et moi je suis Agé, vieux, cassé.

English transl by Kern

Thereupon, Lord, the poor man quickly departs, runs off, does not tarry from fear of a series of supposed dangers. But the rich man, sitting on the throne at the door of his mansion, has recognised his son at first sight, in consequence whereof he is content, in high spirits, charmed, delighted, filled with joy and cheerfulness. He thinks: Wonderful! he who is to enjoy this plenty of bullion, gold, money and corn, treasures and granaries, has been found! He of whom I have been thinking again and again, is here now that I am old, aged, advanced in years.

羅什 T262: T0262_.09.0016c21-25

作是念已。疾走而去。時富長者。於師子座見子便識。心大歓喜。即作是念。我財物庫蔵。今有所付。我常思念此子。無由見之。而忽自来。甚適我願。我雖年朽

竺法護 T263: T0263_.09.0080b17-18

父遥見子心用歓喜。

Skt Kashgar 本: 106b5-107b3

atha khalu bhagavan sa āḍhyapuru(ṣa)ḥ putratṛṣṇāyā saṃpīḍitamanās tasmiṃ samaye tasmi[ṃ]n kṣaṇe tasmiṃl laye tasmiṃ muhūrte javanā(ṃ): puruṣā(ṃ) preṣayed gacchatha bhavaṃto māriṣā etat puruṣaṃ śīghrraṃ śīghrram ānayatha: atha te javanapuruṣāḥ sarva (eva) javena pradhāvitvā taṃ daridrrapuruṣam adhyālaṃbeyur atha bhagavan sa daridrrapuruṣas tasyāṃ velāyāṃ bhītas trastaḥ saṃvignaḥ saṃhṛṣitaromakūpa; samudvignamanā dāruṇam ārtasvaraṃ mecat āraved vira(vet) nāhaṃ yuṣmākaṃ kiṃcid aparādhyāmīti vācaṃ bhāṣeta; atha te puruṣā balasā vegena vilaṃbitam api taṃ daridrrapuruṣam ākaṃḍeyu(ḥ) atha bhagavan sa daridrapuruṣo bhītas trastaḥ samudvignamanā evaṃ ca cintayet nūnam ahaṃ vaddho nīyāmīti saṃmūrcchito dharaṇyā(ṃ) prapated visaṃjñaś ca bhaved āsanne cāsya sa siṃhāsanopaviṣṭa; puruṣo bhave(t) tam enaṃ siṃhāsanopavoṣṭaḥ puruṣa[ḥ]s tān puruṣān evaṃ vadet mā bhavanta imaṃ puruṣam ānayatha atha sa āḍhyapuruṣas taṃ daridrrapuruṣaṃ śītalena vāriṇā pariṣiṃcāpayitvā punaḥ punaḥ [śvā]śvāsayitvā na bhūy' ālapet tat kasya hetoḥ jānāti hi sa āḍhyapuruṣas tasya daridrrapuruṣasya hīnādhimuktitām ātmānaś codārasthāmatāṃ jānāti ca svavaśagataś ca me eṣa putra iti

Skt Nepal 本: 39b1-5

atha bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitas tasmin samaye tasmin kṣaṇe tasmin lave tasmim mūhūrtte javitān puruṣān saṃpraveśayet / gacchata mārṣa evam puruṣaṃ sīghraṃ śīghram ānayadhvaṃ / atha bhagavaṃs te puruṣāḥ sarva eva javena pradhāvitvā taṃ daridrapuruṣam adhyālambeyuḥ atha bhagavan sa daridrapuruṣas tasyām velāyāṃ bhītas trastaḥ samvignaḥ saṃhṛṣitaromokūpajāta: udvignamanā: dāruṇām ārttasvaraṃ muñced virayen nāhaṃ yuṣmākaṃ kiñcid aparādhyāmīti vācaṃ bhāṣeta: / atha te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ ciravarttaṃm adhyākarṣeyuḥ / atha sa daridrapuruṣo bhītas trastaḥ saṃvignaḥ saṃhṛṣitaromakūpajāta: udvignamanā evañ cintayet / mā tāvad ahaṃ vaddhayo daṇḍo bhavet / nasyāmīti saṃmūrcchito dharaṇyām prapated viṣaṇṇaś ca syād āsanne cāsya sa pitā bhavet / sa tān puruṣān evaṃ vaden mā bhavanta evaṃ ṣuruṣam ānayantu tam enam śītalena vāriṇā pariśiñcitvā na bhūya ālapeyuḥ / tat kasya hetor jānāti gṛhapatis tasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatāṃ sa ca jānīte mamaiṣa putra iti /

Skt Vaidya (KN) 本: KN.p.104,l1-p.105,l2

atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet - gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam | atha khalu bhagavaṃste puruṣāḥ rsava eva javena pradhāvitāstaṃ daridrapuruṣamadhyālambeyuḥ | atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṃ muñcedāraved viravet | nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta | atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ | atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet - mā tāvad ahaṃ vadhyo daṇḍayo bhaveyam | naśyāmīti | sa mūrchito dharaṇyāṃ prapatet, visaṃjñaś ca syāt | āsanne cāsya sa pitā bhavet | sa tān puruṣān evaṃ vadet - mā bhavanta etaṃ puruṣamānayantv iti | tam enaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet | tat kasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatām | jānīte ca mamaiṣa putra iti ||

French transl by Burnouf

Qu'ensuite cet homme, ô Bhagavat, tourmenté par le désir de voir son fils, envoie en ce moment, en cet instant même, à sa poursuite des coureurs rapides : Allez, mes amis, amenez-moi bien vite cet homme. Qu'alors ces hommes partant tous rapidement, atteignent le pauvre; qu'en ce moment le pauvre effrayé, agité, troublé, frissonnant, sentant ses poils se hérisser sur tout son corps, hors de lui, pousse un cri d'effroi ; qu'il se désole, qu'il s'écrie : Je ne vous ai fait aucun tort. Que les hommes entraînent de force le pauvre, malgré ses cris. Qu'ensuite le pauvre, effrayé, [etc., comme ci-dessus,] fasse cette réflexion : Puissé-je ne pas être puni comme un criminel, puissé-je ne pas être battu ! Je suis perdu certainement. Que se trouvant mal, il tombe par terre privé de connaissance. Que son père soit à ses côtés, et qu'il s'adresse ainsi à ses domestiques : Ne tirez pas ainsi cet homme ; et que lui ayant jeté de l'eau froide [au visage], il n'en dise pas davantage. Pourquoi ce la ? C'est que le maître de maison connaît l'état des inclinations misérables de ce pauvre homme, et qu'il connaît la position élevée qu'il occupe lui-même et qu'il pense ainsi : C'est bien là mon fils.

English transl by Kern

At the same time, moment, and instant, Lord, he despatches couriers, to whom he says: Go, sirs, and quickly fetch me that man. The fellows thereon all run forth in full speed and overtake the poor man, who, frightened, terrified, alarmed, seized with a feeling of horripilation all over his body, agitated in mind, utters a lamentable cry of distress, screams, and exclaims: I have given you no offence. But the fellows drag the poor man, however lamenting, violently with them. He, frightened, terrified, alarmed, seized with a feeling of horripilation all over his body, and agitated in mind, thinks by himself: I fear lest I shall be punished with capital punishment; I am lost. He faints away, and falls on the earth. His father dismayed and near despondency says to those fellows: Do not carry the man in that manner. With these words he sprinkles him with cold water without addressing him any further. For that householder knows the poor man's humble disposition I and his own elevated position; yet he feels that the man is his son.

羅什 T262: T0262_.09.0016c25-29

猶故貪惜。即遣傍人急追将還。爾時使者疾走往捉。窮子驚愕称怨大喚。我不相犯何為見捉。使者執之愈急強牽将還。于時窮子自念。無罪而被囚執此必定死。

竺法護 T263: T0263_.09.0080b18-20

遣傍侍者追呼令還。*遑懅躄地。謂追者曰。我不相犯。何為見捉。侍者執之倶詣長者。

Skt Kashgar 本: 107b3-108b3

atha sa āḍhyapuruṣa upāyakuśalo na kasyacad ācakṣati mamaiṣa putra iti; atha ta(ṃ) daridrrapuruṣa(ṃ) ṇāpayed gaccha bho(ḥ) puruṣa mukto 'si yen' ākāṃkṣasi: atha daridrrapuruṣa idaṃ vacanaṃ śrutvā āścaryaprāpto bhavet sa utthāya tataḥ pṛthivīpradeśād yena daridrravīthiṃ tām eva prakrramet āhāracīvaraparyeṣṭihetor atha sa aḍhyapuruṣas tasya daridrrapuruṣasy' ākaḍḍhananimittam upāyakauśalyaṃ prayojayet sa tatra dvo puruṣau saṃprayojaye(t) kurvarṇāv alpaśakyau gacchanta bhavantau puruṣa daridravīthyā(ṃ) yau 'sau puruṣa etarh(y) āgata āsī(t) tad[y] ubhayo ātmano vacanena dviguṇayā divasamudrrayā bharitvā ānayatha iha mama niveśane karmakārāpaṇāya sacet puruṣa evaṃ vadet kiṃ karma kartavyam iti; sa yuvābhyām evaṃ vaktavyaṃ saṃkaradhānaṃ śodhayitavyaṃ saha-m-āvābhyām iti;
atha to puruṣau taṃ puruṣaṃ paryeṣayitvā etayā krriyayā saṃpādayeyus to ca dvau puruṣo tena daridrrapuruṣeṇa sārdhaṃ vedanakaṃ gṛhya tasy' āḍhyapuruṣasyāntike tasmiṃn eva niveśane paścatau pārśve saṃkaradhānaṃ śaudhayeyus tasyaiva c' āḍhyapuruṣasya; gṛhapārśve kukṣipalikuṃce taseyuḥ sa c' āḍhyapuruṣo gavākṣavātāyanebhis taṃ svakaṃ putraṃ paśyati saṃkaradhānaṃ śodhayamāṇaṃ āścaryaprāptāś ca sa āḍhyapuruṣau bhava[ṃ]ti taṃ svakaṃ putraṃ dṛṣṭvā saṃkaradhānaṃ śodhayamānaṃ

Skt Nepal 本: 39b5-40a5

atha bhagavan gṛhapati(r) upāyakusalo na kasyacid ācakṣe(n) mamaiṣa putra iti /atha bhagavan sa śṛhapatir anyatamaṃ puruṣaṃm ātmantrayet / gaccha tvaṃ bho(ḥ) puruṣa etaṃ daridrapuruṣaṃm evaṃ vadasva gaccha tvaṃ bho(ḥ) puruṣa yo (ā)kāṃkṣasi mukto 'si evan deveti / sa puruṣas tasmai pratiśrutya yena sa daridrapuruṣas tenopasaṃkramed upasaṃkramya taṃ daridrapuruṣam evaṃ vaded gaccha tvaṃ bhoḥ puruṣa yen' ākāṃkṣasi mukto 'si / atha sa daridrapuruṣa idaṃ vacanaṃ śrutvāścaryādbhutadharmaprāpto bhavet sa utthāya tasmāt pṛthivīpradesād yena daridravīthī tenopasaṃkramed āhāracīvaraparyeṣṭihetoḥ /
atha sa gṛhapati(s) tasya daridrapuruṣasy' ākarṣaṇaheto(r) upāyakauśalyam prayojayet sa tatra dvau puruṣau prayu(ṃ)jeyātāṃ durbalau alpaujaṣkau gacchata bhavantau yo 'sau puruṣa ih' āgato 'bhūt tad yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitvā iha mama nivesane karma kārāpayatā(ṃ) / sacet sa evam vadet kiṃ karma karttavyam iti / sa yuvābhyāṃm evaṃ vaktavyaḥ sa(ṃ)kāradhānaṃ sodhayitavyaṃ sah' āvābhyām iti / atho tau puruṣau taṃ puruṣaṃ paryeṣitvā 'nayā kriyāyā sampādayetāṃ / atha tau dvau puruṣau sa ca daridrapuruṣo vetanakaṃ grahāya tasya mahādhanasya puruṣasyāntikāt tasminn eva niveśane saṅkāradhānaṃ śodhayāmāsa / tasyaiva ca mahādhanasya puruṣasya gṛhaparivāre / kaṭapallikuñcitāyāṃ vāsaṃ kalpayeyuḥ sa c' ādya puruṣo gavākṣavātāyanena taṃ svakaṃ putram pasyet saṃkāradhānaṃ śodhayamānaṃ dṛṣṭvā ca punar āścaryaprāpto bhavet /

Skt Vaidya (KN) 本: KN.p.105,l3-p.106,l3

atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet - mamaiṣa putra iti | atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet - gaccha tvaṃ bhoḥ puruṣa | enaṃ daridrapuruṣamevaṃ vadasva - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'si | evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramya taṃ daridrapuruṣam evaṃ vadet - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'sīti | atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet | sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmed āhāracīvaraparyeṣṭihetoḥ |
atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet | sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau - gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt, taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām | sacet sa evaṃ vadet - kiṃ karma kartavyam iti, sa yuvābhyām evaṃ vaktavyaḥ - saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyām iti | atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām | atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminn eva niveśane saṃkāradhānaṃ śodhayeyuḥ | tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ | sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam | dṛṣṭvā ca punar āścaryaprāpto bhavet ||

French transl by Burnouf

Qu'alors, ô Bhagavat, le maître de maison, grâce à son habileté dans l'emploi des moyens, ne dise à personne : Cet homme est mon fils. Qu'ensuite il appelle un autre homme : Va, ami, et dis à ce pauvre homme : Va-t'en où tu voudras, pauvre homme; tu es libre. Que l'homme ayant promis d'obéir à son maître, se rende à l'endroit où est le pauvre homme, et qu'y étant arrivé, il lui dise : Va-t'en où tu voudras, pauvre homme ; tu es libre. Qu'ensuite le pauvre entendant cette parole, soit frappé d'étonnement et de surprise. Que s'étant levé, il quitte cet endroit pour se rendre sur le chemin des pauvres, afin d'y chercher de la nourriture et des vêtements. Qu'ensuite le maître de maison, pour attirer le pauvre, fasse usage d'un moyen adroit. Qu'il emploie pour cela deux hommes d'une classe inférieure, grossiers et de basse extraction : Allez tous les deux vers ce pauvre homme qui est arrive ici; engagez-le sur ma promesse, pour un double salaire par jour, à venir servir ici dans ma maison. Et s'il vient à vous dire : Quelle chose y a-t-il à faire? répondez-lui : Il faut nettoyer avec nous l'endroit où l'on jette les ordures. Qu'alors ces hommes s'étant mis à la recherche du pauvre, l'emploient à cet ouvrage; qu'en conséquence, les deux hommes avec le pauvre, recevant leur salaire de la main de l'homme riche, nettoient dans sa maison l'endroit où l'on jette les ordures, et qu'ils se logent dans une hutte de chaume située dans le district qui paye tribut à l'homme riche, maître de maison. Qu'ensuite l'homme fortuné regarde à travers une petite fenêtre ou un œil-de-bœuf son propre fils, occupé à nettoyer l'endroit où l'on jette les ordures, et qu'en le voyant, il soit de plus en plus frappé d'étonnement.

English transl by Kern

The householder, Lord, skilfully conceals from every one that it is his son. He calls one of his servants and says to him: Go, sirrah, and tell that poor man: Go, sirrah, whither thou likest; thou art free. The servant obeys, approaches the poor man and tells him: Go, sirrah, whither thou likest; thou art free, The poor man is astonished and amazed at hearing these words; he leaves that spot and wanders to the street of the poor in search of food and clothing. In order to attract him the householder practises an able device. He employs for it two men ill-favoured and of little splendour. Go, says he, go to the man you saw in this place; hire him in your own name for a double daily fee, and order him to do work here in my house. And if he asks: What - work shall I have to do? tell him: Help us in clearing the heap of dirt. The two fellows go and seek the poor man and engage him for such work as mentioned. Thereupon the two fellows conjointly with the poor man clear the heap of dirt in the house for the daily pay they receive from the rich man, while they take up their abode in a hovel of straw in the neighbourhood of the rich man's dwelling. And that rich man beholds through a window his own son clearing the heap of dirt, at which sight he is anew struck with wonder and astonishment.

羅什 T262: T0262_.09.0016c29-0017a14

転更惶怖悶絶躄地。父遥見之。而語使言。不須此人。勿強将来。以冷水灑面令得醒悟。莫復与語。所以者何。父知其子志意下劣。自知豪貴為子所難。審知是子。而以方便不語他人云是我子。使者語之。我今放汝随意所趣。窮子歓喜得未曽有。従地而起往至貧里以求衣食。
爾時長者。将欲誘引其子。而設方便。密遣二人形色憔悴無威徳者。汝可詣彼徐語窮子。此有作処倍与汝直。窮子若許将来使作。若言欲何所作。便可語之。雇汝除糞。我等二人亦共汝作。時二使人即求窮子。既已得之具陳上事。爾時窮子先取其価尋与除糞。其父見子。愍而怪之。又以他日於窓牖中遥見子身。羸痩憔悴糞土塵坌汚穢不浄。

竺法護 T263: T0263_.09.0080b20-c04

長者告曰。勿恐勿懼。吾為子勤広修産業帑蔵充実。与子別久数思相見。年高力弊父子情重将入家内。在於衆輩不与共語。所以者何。父知窮子志存下劣不識福父。久久意悟色和知名又見琦珍。長者言曰。是吾子也以権告子。今且恣汝随意所奉。窮子怪之得未曽有。則従坐起行詣貧里求衣索食。父知子縁方便与語。汝便自去与小衆倶。子来至此而再致印曰。至此宅有所調飾。父付象馬即令粗習。仮有問者答亦如之。当調車馬厳治宝物恣意賜与。父求窮子所可賑給。具足如斯。時子於廐調習車馬繕治珍宝。転復教化家内小大。父於窓牖遥見其子所為超絶。

Skt Kashgar 本: 108b3-110a1

atha sa āḍhyapuruṣa; svakān niveśanād avatīrya saṃkaradūpitagātra 'sya mūlam upasaṃkrramati; apanāmayitvā mālyābharaṇāny apanāmayitvā mṛdūni vastrāṇi cokṣāṇi śucīny udārāṇi malināni vastrāṇi prāvaritvā dakṣiṇena hastena piṭakam ādāya pāṃsunā svagātrāṇi saṃdhūṣayitvopāyakauśalyeṇopasa(ṃ)krramati; dūrata eva[ṃ] saṃbhrrāmayamāṇo bravīti; yena svaputras tenopasaṃkrrāmad upasaṃkrramitvaivaṃ vaded vahata bhavaṃtaḥ piṭakāni mā 'satha; [āharatha]; āharatha pāṃsu(ṃ) putrā anenopāyena sa āḍhyapuruṣas taṃ daridrrapuruṣa(ṃ) śliṣyaty aiva(ṃ) cainaṃ bravīti; ihaiva tvaṃ bhoḥ puruṣakarma kuruṣva mā bhūyā 'nyatra kahiṃ(ci)d gacchati; saviśeṣaṃ te vedanakaṃ dāsye; yena yena ca te kṛtyaṃ bhave(t ta)d visrrabdhaṃ mā(ṃ) yāceyāsi; yadi vā piṭakamulyena; yadi vā kāṭakaṃbalena; yadi vā coṭakaṃbalena; yadi vā kuṇḍalakamulyena yadi vā kuṇḍikāmulyena; yadi vā sthālīmulyena; yadi vā kāṣṭhamulyena; yadi vā bhojanalavaṇena; yadi vā prāvaraṇena; asti ca me bho; puruṣa jīrṇaṃ śānavastraṃ; sace(t) tvayā tena kāryaṃ bhaved āgacchāhaṃ te dāsyāma: yena yena te kāryaṃ bhoḥ puruṣaivaṃrūpebhi; pariṣkārebhis taṃ tad evāhaṃ te sarvaṃ dāsyāmi: nirvṛtas tvaṃ bhauḥ puruṣa bhava yādṛśas te pitā tādṛśo 'haṃ te mantavya; tat kasya hetor ahaṃ ca dṛṣṭas tvaṃ ca daharo mama ca tvayā bhau(ḥ) puruṣa bahu karma kṛtaṃ anupūrveṇemaṃ saṃkaradhānaṃ śodhayamānena; asti ca me bhoḥ puruṣa tvayā sāntike priyacakṣutā na ca nāma tvayā bho(ḥ) puruṣātra yaṭamānena śāṭṭhyaṃ vā vākyaṃ vā; koṭilyaṃ vā; māyā vā māno vā mrrakṣo vā kadācit kṛtapūrvaṃ karoṣi vā sarvaśas te bh[y]au(ḥ) puruṣa na paśyāmy ekam api pā(pa)kaṃ karma; yathaimeṣām anyeṣā(ṃ) manuṣyāṇā(ṃ) ghaṭamānānāṃ doṣā(s) te tava na saṃvidya(ṃ)ti yādṛśau me putra orasas tādṛśānāṃ mamādya[va]-d-agreṇa bhavasva

Skt Nepal 本: 40a5-b5

atha sa gṛhapati(ḥ) svakaṃ niveśanād avatīryāpanayayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇyā caukṣāṇy udārāṇi malināni vastāṇi prāvṛtya dakṣiṇena pāṇinā paṭikāṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa putras tenopasaṃkramed upasaṃkramyaivam vaded vahantu bhavantaḥ piṭakāni mā tiṣṭata harata pāṃsūni anenopāyena tat putram ālapet / evañ cainam vaded ihaiva tvaṃ bhoḥ putraṣa karma kuruṣva mā bhūyo 'nyatra gamiṣyasi saviśeṣan te 'haṃ vetanakan dāsyāmi / yena yena ca te kāryam bhavet tad viśraddhaṃ yāceḥ yadi vā kuṇḍakamūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena / yadi vā lavaṇena yadi vā bhojanena yadi vā prāvaraṇena asti me bho(ḥ) puruṣu jīrṇṇā sāṭī sacet tayā te kāryaṃ syād yāce(r) ahaṃ te 'nupradāsyāmi / yena yena te bhoḥ puruṣa kāryam evaṃrūpeṇa pariṣkāreṇa tan tad evāhan te sarvam anuprādāsyāmi / nivṛtas tvaṃ bho(ḥ) puruṣa bhava yādṛsas te pitā[s] tādṛśas te 'ham mantavyam / tat kasya hetoḥ ahañ ca vṛddha(s) tvañ ca daharo mama ca tvāyā bahu karma (kṛta)m imaṃ (saṃ)kāradhānaṃ sodhayatā na ca tvayā bhoḥ puruṣātra karma kurvatā śādhyatā vā vakratā vā kauṭilyaṃ vā mrakṣo vā kṛtapūrvaḥ karoṣi vā sarvathā te bhoḥ puruṣa na te samanupasyāmy ekam api pāpakarma yathaiṣām anyeṣā(ṃ) puruṣāṇāṃ karma kurvatāṃ ime doṣā(ḥ) saṃvidyante / yādṛso me putra orasas tādṛśas tvaṃ mamādyāgreṇa bhavasi //

Skt Vaidya (KN) 本: KN.p.106,l4-p.107,l3

atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramyaivaṃ vadet - vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṃsūni | anenopāyena taṃ putramālapet saṃlapecca | enaṃ vadet - ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva | mā bhūyo 'nyatra gamiṣyasi | saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi | yena yena ca te kārya bhavet, tadviśrabdhaṃ māṃ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena | asti me bhoḥ puruṣa jīrṇaśāṭī | sacettayā te kāryaṃ syāt, yāceḥ, ahaṃ te 'nupradāsyāmi | yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa, taṃ tam evāhaṃ te sarvamanupradāsyāmi | nirvṛtas tvaṃ bhoḥ puruṣa bhava | yādṛśaste pitā, tādṛśaste 'haṃ mantavyaḥ | tat kasya hetoḥ? ahaṃ ca vṛddhaḥ, tvaṃ ca daharaḥ | mama ca tvayā bahu karma kṛtam imaṃ saṃkāradhānaṃ śodhayatā | na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā | sarvathā te bhoḥ puruṣa na samanupaśyāmy ekam api pāpakarma, yathaiṣāmany eṣāṃ puruṣāṇāṃ karma kurvatām ime doṣāḥ saṃvidyante | yādṛśo me putra aurasaḥ, tādṛśas tvaṃ mama adyāgreṇa bhavasi ||

French transl by Burnouf

Qu'ensuite le maître de maison étant descendu de son logement, s'étant dépouillé de ses parures et de ses guirlandes, ayant quitté ses vêtements beaux et doux pour en revêtir de sales, prenant de la main droite un panier, couvrant ses membres de poussière, criant de loin, se rende dans l'endroit où est le pauvre, et qu'y étant arrive, il parle ainsi: Portez ces paniers, ne vous arrêtez pas, enlevez la poussière; et que par ce moyen il adresse la parole à son fils, qu'il s'entretienne avec lui et qu'il lui dise : Fais ici ce service, ô homme; tu n'iras plus nulle part ailleurs, je te donnerai un salaire suffisant pour ta subsistance. Les choses dont tu auras besoin, demande-les-moi avec confiance, qu'elles vaillent un Kunda *, un Kundikii, un Stliâlika, un Kâchtha; que ce soit du sel, des aliments, un vêtement pour le haut du corps. J'ai un vieux vêtement, ô homme; si tu en as besoin, demande-le-moi, je te le donnerai. Tout ce dont tu auras besoin ici en fait de meubles, je te le donnerai. Sois heureux, ô homme; regarde-moi comme ton propre père. Pourquoi cela? C'est que je suis vieux et que tu es jeune, et que tu as fait pour moi beaucoup d'ouvrage, en nettoyant l'endroit où l'on jette les ordures, et qu'en faisant ton ouvrage tu n'as donné aucune preuve de mensonge, de fausseté, de méchanceté, d'orgueil, d'égoïsme, d'ingratitude; je ne reconnais absolument en toi, ô homme, aucune des fautes que je remarque dans les autres domestiques qui sont à mon service. Tu es maintenant à mes yeux comme si tu étais mon propre fils chéri.

English transl by Kern

Then the householder descends from his mansion, lays off his wreath and ornaments, parts with his soft, clean, and gorgeous attire, puts on dirty raiment, takes a basket in his right hand, smears his body with dust, and goes to his son, whom he greets from afar, and thus addresses: Please, take the baskets and without delay remove the dust. By this device he manages to speak to his son, to have a talk with him and say: Do, sirrah, remain here in my service; do not go again to another place; I will give thee extra pay, and whatever thou wantest thou mayst confidently ask me, be it the price of a pot, a smaller pot, a boiler or wood, or be it the price of salt, food, or clothing. I have got an old cloak, man; if thou shouldst want it, ask me for it, I will give it. Any utensil of such sort, when thou wantest to have it, I will give thee. Be at ease, fellow; look upon me as if I were thy father, for I am older and thou art younger, and thou hast rendered me much service by clearing this heap of dirt, and as long as thou hast been in my service thou hast never shown nor art showing wickedness, crookedness, arrogance, or hypocrisy; I have discovered in thee no vice at all of such as are commonly seen in other man-servants. From henceforward thou art to me like my own son.

羅什 T262: T0262_.09.0017a14-25

即脱瓔珞細軟上服厳飾之具。更著麁弊垢膩之衣。塵土坌身右手執持除糞之器。状有所畏語諸作人。汝等勤作勿得懈息。以方便故得近其子。後復告言。咄男子。汝常此作勿復余去。当加汝価。諸有所須瓫器米麺塩醋之属。莫自疑難。亦有老弊使人。須者相給。好自安意。我如汝父勿復憂慮。所以者何。我年老大而汝少壮。汝常作時無有欺怠瞋恨怨言。都不見汝有此諸悪如余作人。自今已後如所生子。

竺法護 T263: T0263_.09.0080c04-13

脱故所著沐浴其身。右手洗之。以宝瓔珞香華被服。光曜其体皆令清浄。而告之曰。爾従本来何所興立。何所繋属。捨吾他行。勤苦饑寒。吾以耄矣以情相告。便時納娶。嬉遊飲食以康祚胤。吾所造業不可訾計。衆宝具足子知之乎。求汝積年而恋悪友。今乃来帰宜除瑕垢。吾有妙宝夜光明珠琦珍璝異。皆為汝施。僮僕侍使男女大小。恣意所欲。一以相付。吾愛念汝。猶如国王幸其太子。

Skt Kashgar 本: 110a1-7

atha bhagavan sa āḍhyapuruṣas tasya daridrrapuruṣasya putra iti nāma karoti sa ca daridrrapuruṣas tasy' āḍhyapuruṣasyāntike dāsau 'smi iti saṃjñām utpādayet anena ca bhagavan paryāyeṇa sa āḍhyapuruṣa(ḥ) putrakāma[putra]tṛṣito viṃśati varṣāṇi taṃ putra(ṃ) saṃkaradhānaṃ śodhāpayāmāsa; atha bhagavān vi(ṃ)śatīnāṃ varṣāṇām atyayena sa daridrrapuruṣas tasy' āḍhyapuruṣasya niveśane visraṃbiko babhūva niṣkrramati caiva[ṃ] praviśa[n]ti ca tatra ca koṇapalikuṃce vāsaṃ kalpayati sma

Skt Nepal 本: 40b5-41a2

atha khalu bhagavāṃ sa gṛhapati(s) tasy daridrapuruṣasya putra iti nāṃa-m-akarot / sa ca daridrapuruṣas tasya gṛhapater antike pi(tṛ)sa(ṃ)jñām utpādayed anena bhagavam paryāyeṇa sa gṛhapatiḥ putrakāma[ṃ]s tṛṣito viṅśati varṣāni tat putrakaṃ saṅkāradhānaṃ sodhāpayet /
atha viṃsatīnāṃ varṣāṇām atyayena sa daridrapuruṣas tasya gṛhapate(r) nivesane viśrātho bhavet / niṣk(r)āmaṇapraveśe tatraiva ca kaṭakapallikuñce vāsaṃ kalpayet /

Skt Vaidya (KN) 本: KN.p.107,ll4-8

atha khalu bhagavan sa gṛhapatis tasya daridrapuruṣasya putra iti nāma kuryāt | sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet | anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet | atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet ||

French transl by Burnouf

Qu'ensuite, ô Bhagavat, le maître de maison appelle ainsi ce pauvre homme : 0 mon fils ! et que le pauvre homme reconnaisse son père dans le maître de maison qui est en face de lui. Que de cette manière, ô Bhagavat, le maître de maison, altéré du désir de voir son fils, lui fasse nettoyer pendant vingt ans l'endroit où l'on jette les ordures. Qu'au bout de ces vingt ans, le pauvre homme ait acquis assez de confiance pour aller et venir dans la maison du riche, mais qu'il demeure dans sa hutte de chaume.

English transl by Kern

From that time, Lord, the householder, addresses the poor man by the name of son, and the latter feels in presence of the householder as a son to his father. In this manner, Lord, the householder affected with longing for his son employs him for the clearing of the heap of dirt during twenty years, at the end of which the poor man feels quite at ease in the mansion to go in and out, though he continues taking his abode in the hovel of straw.

羅什 T262: T0262_.09.0017a25-27

即時長者更与作字名之為児。爾時窮子。雖欣此遇。猶故自謂客作賤人。由是之故於二十年中常令除糞。

竺法護 T263: T0263_.09.0080c13-14

諸尊声聞共白仏言。彼時窮子。播盪流離二三十年。

Skt Kashgar 本: 110a7-b7

atha bhagavāṃs tasy' āḍhyapuruṣasya gailānyaṃ pratyupasthitaṃ bhavet sa maraṇakālasamaye ātmanaḥ sepaśyamānaṃ ta(ṃ) daridrrapuruṣam evaṃ vaded āgaccha bhoḥ puruṣa āga(ccha) tvaṃ bhoḥ putremaṃ mama bāhudhanadhānyahiraṇyasuvarṇa[ṃ]kauśakauṣṭhāgārā(ḥ) saṃvidyaṃte; ahaṃ cāsmi bāḍhagilānakaubhūta mariṣyāmi icchāmy ahaṃ bhau; puruṣa ito yasya yasya ca yad dātavyaṃ bhaved yataś ca yad gṛhītavyaṃ bhaved yaś ca nikṣeptavyaṃ bhavet taṃ sarva(ṃ) tva(ṃ) saṃjānīyāsi tat kasya hetor yādṛśa idānīm aham asya dravyasya svāmī tādṛśas tvam api mā ca me tvaṃ kiñcid ito vipraṇāśeyāsīty

Skt Nepal 本: 41a2-4

atha bhagavāṃs tasya gṛhapate(r) glānyaṃ pratyupasthitaṃ bhavati maraṇakālasamayañ c' ātmanaḥ samanup[y]asye(t) sa taṃ daridrapuruṣam evam vaded āgaccha tvaṃ bhoḥ puruṣa imam me prabhūtaṃ hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāram asty ahaṃ ca bāḍhaglāna icchāmy enaṃ yasya dātavyaṃ yataś ca grahetavyaṃ yaś ca nidhetavyaṃ bhavet tan sarvan saṃjānīyāḥ / tat kasya hetor yādṛsa-m-evāham asya dravyasya svāmī tādṛsas tvam api / mā ca me tvaṃ kiñcid ato vipraṇāsayiṣyasi /

Skt Vaidya (KN) 本: KN.p.107,ll9-13

atha khalu bhagavaṃs tasya gṛhapater glānyaṃ pratyupasthitaṃ bhavet | sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet | sa taṃ daridrapuruṣam evaṃ vadet - āgaccha tvaṃ bhoḥ puruṣa | idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāram asti | ahaṃ bāḍhaglānaḥ | icchāmy etaṃ yasya dātavyaṃ yataś ca grahītavyaṃ yac ca nidhātavyaṃ bhavet, sarvaṃ saṃjānīyāḥ | tatkasya hetoḥ? yādṛśa eva aham asya dravyasya svāmī, tādṛśas tvam api | mā ca me tvaṃ kiṃ cid ato vipraṇāśayiṣyasi ||

French transl by Burnouf

Qu'ensuite, ô Bhagavat, le maître de maison sente qu'il s'affaiblit; qu'il reconnaisse que le moment de sa fin approche, qu'il parle ainsi au pauvre homme : Approche, ô homme; cette grande fortune en or, en Suvarnas, en ri ch esses, en grains, en trésors, en greniers, en maisons m'appartient. Je me sens extrêmement faible; je désire quelqu'un à qui la donner, qui puisse l'accepter, dans les mains de qui je puisse la déposer. Accepte donc tout. Pourquoi cela? C'est que, de même que je suis maître de cette fortune, ainsi tu l'es toi-même aussi. Puisses-tu ne laisser rien perdre de mon bien ! Que de cette manière, ô Bhagavat, le pauvre homme se trouve propriétaire de la grande fortune du maître de maison, composée d'or, etc., et qu'il ne ressente pas le moindre désir pour ce bien; qu'il n'en demande absolument rien, pas même la valeur d'un Praslha1 de farine; que même alors il continue à rester dans sa liutte de chaume, en conservant toujours ses pensées de pauvreté.

English transl by Kern

After a while, Lord, the householder falls sick, and feels that the time of his death is near at hand. He says to the poor man: Come hither, man, I possess abundant bullion, gold, money and corn, treasures and granaries. I am very sick, and wish to have one upon whom to bestow (my wealth); by whom it is to be received, and with whom it is to be deposited. Accept it. For in the same manner as I am the owner of it, so art thou, but thou shalt not suffer anything of it to be wasted.

羅什 T262: T0262_.09.0017a27-b02

過是已後。心相体信入出無難。然其所止猶在本処。世尊。爾時長者有疾。自知将死不久。語窮子言。我今多有金銀珍宝倉庫盈溢。其中多少所応取与。汝悉知之。我心如是当体此意。所以者何。今我与汝便為不異。宜加用心無令漏失。

竺法護 T263: T0263_.09.0080c14-17

至長者家乃得申叙。追惟前後遊観所更心悉念之。時大長者寝疾于床知寿欲終。自命其子而告之曰。吾今困劣宜承洪軌。居業宝蔵若悉受之。

Skt Kashgar 本: 110b7-111a3

atha khalu bhagavan sa daridrrapuruṣa; anena paryāyeṇa taṃ ca tasy' āḍhyapuruṣasya prabhūtaṃ (dhanadhānya)hiraṇyasuvarṇakośakoṣṭhāgāraṃ saṃjānīyād ātmanaś ca tatau ni(ḥ)spṛho bhaven niṣpipāso na ca tataḥ ki[ṃ]ñcit prārthaye[:]d antamaśa; saktuprasthamulyamātram api gṛhītuṃ tatraiva ca koṇe pilikuṃce vase(t) tām eva daridrracintā(ṃ) cintayamānaḥ

Skt Nepal 本: 41a4-5

atha bhagavan sa daridrapuruṣo 'nena paryāyeṇa tac ca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāraṃ saṃjānīyād ātmanā ca tato ni(ḥ)spṛ(ho) bhaven na ca tasmiṃ kiñcit prārthayed antaśaḥ saktuprasthamūlyamātram api tatraiva ca kaṭakapallikuñce vāsaṃ kalpaye(t) tām eva daridrapuruṣo 'nucintayānaḥ /

Skt Vaidya (KN) 本: KN.p.108,ll1-4

atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tac ca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt | ātmanā ca tato niḥspṛho bhavet | na ca tasmāt kiṃ cit prārthayet, antaśaḥ saktuprasthamūlyamātram api | tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet, tām eva daridracintām anuvicintayamānaḥ ||

French transl by Burnouf

Qu'ensuite, ô Bhagavat, le maître de maison voyant que son fils est devenu capable de conserver [son bien], qu'il est parfaitement mûr, et que son esprit est suffisamment fait, voyant qu'à la pensée de sa grandeur il était effrayé, qu'il rougissait, qu'il se blâmait de sa pauvreté première;

English transl by Kern

And so, Lord, the poor man accepts the abundant bullion, gold, money and corn, treasures and granaries of the rich man, but for himself he is quite indifferent to it, and requires nothing from it, not even so much as the price of a prastha of flour; he continues living in the same hovel of straw and considers himself as poor as before.

羅什 T262: T0262_.09.0017b02-07

爾時窮子。即受教勅領知衆物。金銀珍宝及諸庫蔵。而無悕取一飡之意。然其所止故在本処。下劣之心亦未能捨。

竺法護 T263: T0263_.09.0080c18-19

周済窮乏従意所施。輒備奉教喜不自勝。所行至誠不失本誓。

Skt Kashgar 本: 111a3-112a1

atha khalu bhagavan sa āḍhyapuruṣaḥ taṃ daridrrapuruṣaṃ mahatādhanaskandha[:]paripālanasamarthaṃ viditvā dhanimān śaktaṃ pratibalaṃ (pari)pakvaṃ ca vi(di)tvā 'vamarditacittam udārasaṃjñi[nas]tayā ca paurvikayā daridrracintayārtāyaṃti hrriyāyaṃtaṃ vijugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrrapuruṣam ānayitvā mahataś cāsya jñāti saṃgha(sya) saṃnipātya rājñaś ca rājaputrāṇāṃ ca rājapariṣadaś ca purato naigamajānapadānāṃ ca purata: evaṃ saṃśrāvayāmāsa; śṛṇvantu bhavanto māriṣā ayaṃ mama putra auraso mayā janitaḥ amukaṃ nāma nagaraṃ tato me eṣa praṇaṣṭaḥ pañcāśad varṣāṇy eṣa palāyito 'muko nāmaiṣa aham apy amuko nāma tata eva[ṃ] cāhaṃ nagarād etac chocamāno margamāna; sarvadiśa(ṃ) paryaṇṭhāmi sa eṣa mayā yadṛcchayā ih' āgata; eṣa ca mama putro 'haṃ caiva tasya pitā yat kiṃcin mama u(pa)bhogaparibhogo 'pi sarvaṃ tad etasya putrasya niryādayāmi: yaṃ ca mama kiñcid asti pratyātmikaṃ dhanaṃ tat sarvam eṣa eva jānāti

Skt Nepal 本: 41a5-b3

atha bhagavan sa gṛhapatis tat putraṅ śaktaṃ paripālaka(ṃ) paripakva(ṃ) viditvā avamardditacittam udārasaṃjñatayā paurvikayā daridracittayā ārttīyantaṃ hriyāyamāna(ṃ) jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite ta(ṃ) daridrapuruṣaṃm anāpayitvā mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrosya vā purato naigamajānapadānāṃ ca saṃmukham eva saṃśrāvayet / sṛṇvantu bhavanto 'yan mama putra oraso mayaiva janita amukan nāma nagaraṃ tasmād deśāt pañcāsadvarṣonaṣṭakaḥ / amuko nāmaiṣo nāmnā aham apy eko nāma / tataś cāhaṃ nagarād etam eva mārgamāṇa ih' āgata(ḥ) / eṣa mama putro 'ham asya pitā / yaḥ kaścin mamopabhogo 'sti tat sarvam asya puruṣasya niryātayāmi / yac ca me kiñ cid asti pratyātmano dhanan tat sarvam eṣam eva jānāti //

Skt Vaidya (KN) 本: KN.p.108,ll5-12

atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet - śṛṇvantu bhavantaḥ, ayaṃ mama putra auraso mayaiva janitaḥ | amukaṃ nāma nagaram | tasmād eṣa pañcāśadvarṣo naṣṭaḥ | amuko nāmaiṣa nāmnā | aham apy amuko nāma | tataś cāhaṃ nagarād etam eva mārgamāṇa ihāgataḥ | eṣa mama putraḥ, aham asya pitā | yaḥ kaś cin mamopabhogo 'sti, taṃ sarvam asmai puruṣāya niryātayāmi | yac ca me kiṃ cid asti pratyātmakaṃ dhanam, tat sarvam eṣa eva jānāti ||

French transl by Burnouf

que le père, dis-je, au moment de sa mort, ayant fait venir ce pauvre homme après avoir convoqué un grand nombre de ses parents, s'exprime ainsi en présence du roi ou du ministre du roi, et devant les habitants de la province et du village : Écoutez tous : cet homme est mon fils chéri; c'est moi qui l'ai engendré. Voilà cinquante ans passés qu'il a disparu de telle ville; il se nomme un tel, et moi j'ai tel nom. Après avoir quitté cette ville pour me mettre à sa recherche, je suis venu ici. Cet homme est mon fils, et je suis son père. Toutes les richesses que je possède, je les abandonne en entier à cet homme; et tout ce que j'ai de fortune qui m'appartient en propre, tout cela est à lui seul.

English transl by Kern

After a while, Lord, the householder perceives that his son is able to save, mature and mentally developed; that in the consciousness of his nobility he feels abashed, ashamed, disousted, when thinking of his former poverty. The time of his death approaching, he sends for the poor man, presents him to a gathering of his relations, and before the king or king's peer and in the presence of citizens and country-people makes the following speech: Hear, gentlemen! this is my own son, by me begotten. It is now fifty years that he disappeared from such and such a town. He is called so and so, and myself am called so and so. In searching after him I have from that town come hither. He is my son, I am his father. To him I leave all my revenues, and all my personal (or private) wealth shall he acknowledge (his own).

羅什 T262: T0262_.09.0017b07-15

復経少時。父知子意漸已通泰成就大志自鄙先心。臨欲終時而命其子。并会親族。国王大臣刹利居士皆悉已集。即自宣言。諸君当知。此是我子。我之所生於某城中。捨吾逃走。伶俜辛苦五十余年。其本字某。我名某甲。昔在本城懐憂推覓。忽於此間遇会得之。此実我子。我実其父。今我所有一切財物。皆是子有。先所出内是子所知。

竺法護 T263: T0263_.09.0080c19-24

父知子志身行謹勅。先貧後富益加欣慶。宗敬親属礼拝耆長。父於国王君主大臣衆会前曰。各且明聴。斯是吾子則吾所生。名字為某。捨我流迸二三十年。今乃相得。斯則吾子吾則是父。所有財宝皆属我子。

Skt Kashgar 本: 112a1-3

atha khalu bhagavan sa daridrrapuruṣas tasmin samaye idam evarūpaṃ ghoṣaṃ śrutvāścarya-
2 prāptau 'dbhutaprāpto bhavet tāya ca velāya evaṃ cintayet sa(ha)s[r]aiva nāma [ma]mayā e-
3 va maha(ṃ)taṃ dhanadhānyahiraṇyasuvarṇakośakoṣṭhāgāraṃ pratilabdham iti

Skt Nepal 本: 41b3

atha bhagavan sa dari(dra)puruṣas tasmin samaye idam evaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhaved evañ ca cintayet sahasai(va) mayā idam eva tāvad dhiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāram pratilabdham iti /

Skt Vaidya (KN) 本: KN.p.108,ll13-15

atha khalu bhagavan sa daridrapuruṣas tasmin samaye imam evaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet | evaṃ ca vicintayet - sahasaiva mayedam eva tāvad hiraṇyasuvarṇadhanadhāny akośakoṣṭhāgāraṃ pratilabdham iti ||

French transl by Burnouf

Qu'alors, ô Bhagavat, ce pauvre homme entendant en ce moment ces paroles, soit frappé d'étonnement et de surprise, et qu'il fasse cette réflexion : Me voilà tout d'un coup possesseur de tout cet or, de ces Suvarnas, de ces richesses, de ces grains, de ces trésors, de ces greniers, de ces maisons !

English transl by Kern

The poor man, Lord, hearing this speech was astonished and amazed; he thought by himself: Unexpectedly have I obtained this bullion, gold, money and corn, treasures and granaries.

羅什 T262: T0262_.09.0017b15-17

世尊。是時窮子聞父此言。即大歓喜得未曽有。而作是念。我本無心有所希求。今此宝蔵自然而至

竺法護 T263: T0263_.09.0080c24-25

子聞宣令大衆之音。心益欣然而自念言。余何宿福得領室蔵。

Skt Kashgar 本: 112a3-114a6

evam eva bhagavan vayaṃ tathāgatasya putrāḥ pratirūpakās tathāgataś cāsmākam i(vaṃ vada)ti putrā me yūyam iti; tad yathā 'pi nāma sa āḍhyapuruṣas tasya daridrrapuruṣasya vayaṃ bhagavaṃ tisṛbhir duḥkhatābhi; saṃpīḍitā āsīt katamā(bhi)s tribhiḥ yad uta duḥkhaduḥkhatayā: saṃskāraduḥkhatayā; vipariṇāmaduḥ(kha)tayā saṃsāraduḥkhabhayabhītāś ca hīnādhimuktāś ca udārayānena ca buddhayāne(na) saṃtrasāmas tato vayaṃ bhagavatā hīnādhimuktikatayā bahūn pratyavarān dharmān prapañcayāma; saṃkaradhānasadṛśān anucintāpayamānās tatra cāsma bhagavan dharmaprapaṃce prayuktās tatra ghaṭāmas tatra vyāyāmāpaḥ yatra [nirvāṇaṃ] nirvāṇamātraṃ ca vayaṃ bhagavan devasamudrraiva vayaṃ bhagavan sadṛśā(ṃ) bhagavan sakāśāt paryeṣā[ṃ]mo margāmas tena cāsma bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ bahu cāsmābhi; pratilabdham iti manyāma; tathāgatasya sāntikād atra vayaṃ dharmeṣv abhiyujyitvā ghaṭitvā vyāyamitvā

jānāti ca bhagavaṃs tathā(ga)to 'smākaṃ hīnādhimukti(ka)nāṃ jñātvā cāsmākaṃ tatas tathāgata upekṣati na saṃbhindati na c' ācakṣati yo 'yaṃ tathāgatasya jñānaratnakauśa eṣaiva yuṣmākaṃ bhaviṣyatīti bha(ga)vāṃś cāsmākam upāyakauśalyeṇa tathāgatadhanajñāna(ṃ) vyohārāpayati; (niḥspṛhāś ca vayaṃ) tasmiṃś ca tathāgatajñānaratnakauśātau evaṃ ca vayaṃ bhagavañ jānāma etad evāsmākaṃ bahukaraṃ yad vayaṃ tathāgatasya sāntikāt tivasamudrrām iva nirvāṇām pratilabhāmas te vayaṃ bhagavan bodhisatvānāṃ mahāsatvānāṃ tathāgatajñānadarśanam ārabhya udārāṃ dharmadeśanāṃ karomaḥ tathāgatadhanajñānaṃ bodhisatvānāṃ mahāsatvānāṃ saṃprakāśayāmo darśayāmopadiśāmo vivarāmaḥ vayaṃ ca bhagavan ni(ḥ)spṛhās tatas tathāgatajñānadarśanāto tat kasya heto; upāyakośalyeṇa hi bhagavaṃs tathāgato 'smākaṃ adhimukti(ṃ) jānāti taṃ ca vayaṃ na jānāmo na buddh(y)āmas tam idānī(ṃ) bhagavann etarhy asmākaṃ kathita(ṃ) yathā vayaṃ putrā bhagavato bhūtaputrā iti bhagavāṃś ca [mu] amatsarī tathāgatajñānadarśanaṃ smārayaty asmākaṃ bhagavaṃs tathāgatajñānadarśanasya dātāra(ḥ)

tat kasya hetor yathā 'pi tad vayaṃ bhagavan bhūtaputrā api tu hīnādhimuktā; saced bho(ḥ) punar bhagavann asmāka(ṃ) udāram adhimuktibalaṃ paśyat bodhisatvaśabdam asmākaṃ bhagavann ūpasaṃhariṣyat vayaṃ punar bhagavatā dve kārye kārāpite bodhisatvānāṃ cāgrato hīnādhimuktā ity uktās ta(s)yā(ṃ) ca vayaṃ udārāyāṃ buddhabodhau samādapitā asmākaṃ bhagavaṃs tathāgato 'dhimuktibalaṃ jānāti; jñātvā ca idam udāhṛtavān anenāpi vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ sahas[r]aivam asmābhir ni(ḥ)spṛhebhi; niṣpipāsebhir anākāṃkṣitāny amargitāny aparyeṣitāni aprārthitāni acintitāni sarvajñatāratnāni pratilabdhāna yathaiva tat tathāgatānā(ṃ) putrebhi; atha khalv āyuṣmān mahākāśyapas tasyāṃ velāyāṃm imā gāthā abhāṣata //

Skt Nepal 本: 41b3-42b2

evam eva bhagavan vayam tathāgatasya putrapratirūpaka(s) tathāgataś cāsmākaṃm evam vadati / putrā mama yūyam iti / yathā sa gṛhapatir vayañ ca bhagavaṃ tisṛbhiḥ duḥkhitābhiḥ saṃpīḍitā abhūvan // katamābhis tisṛbhir yad uta: duḥkhaduḥkhatayā / saṃskāraduḥkhatayā vipariṇāmaduḥ khatayā / saṃsāre ca hīnādhimutā(ḥ) / tato vayaṃ bhagavatā bahavo dharmā(ḥ) pratyavarāḥ sa(ṃ)kāradhānasadṛśā anuvicintāpi(tā)s teṣu cāsma prayuktā ghaṭāmo vyāyacchāmo ni(r)vāṇamātrañ ca vayaṃ bhagavan divasamudrām iva paryeṣamāṇa mārgāmāḥ / tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmo bahū ca labdham iti manyāmaḥ / tathāgatasyāntikā(t) eṣu dharmeṣv abhiyujyatvā ghaṭitvā vyāyāmitvā

jānāti ca tathāgato 'smākaṃ hīnādhimuktikānān tataś ca bhagavā[n]n asmān upekṣati / na saṃbhi[n]nati n' ācaṣṭau yo 'yaṃ tathāgatasya jñānakoṣa esaiva yuṣmākaṃ bhaviṣyantīti / bhagavāṃś cāsmākaṃ upā(ya)[kau]kauśalyenāsmiṃs tathāgatajñānakose dāyādāṃ sthāpayati / ni(ḥ)spṛhāś ca vayaṃ bhagavaṃs tata[sta] evaṃ ca jānīmaḥ / etad evāsmākaṃ bahukaraṃ yad vayaṃ tathāgatasyāntikād divasamudrām iva nirvāṇaṃ pratilabhāmaḥ / te vayaṃ bhagavan bodhisatvānām mahāsatvānā(ṃ) tathāgatajñānadarśanam ārabhyodārāṃ dharmādeśanāṃ kurmaḥ / tathāgatajñānaṃ vicarāmo darsayāma upadesayāmaḥ / yavam bhagavan tato ni(ḥ)spṛhās tat kasya hetor upāyakauśalyena tathāgato 'smākaṃm adhimuktī(ṃ) prajānāti / tac ca vayaṃ na jānīmo na budhyāmaḥ / tad idam bhagavatā etarhi kathitaṃ yathā vayaṃ bhagavato bhūtāḥ putrā bhagavaṃś cāsmā(kaṃ smā)rayati / tathāgatajñānadāyādāḥ /

tat kasya hetor yathā 'pi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ / api tu khalu punar hīnādhimuktāḥ /saced bhagavān asmākaṃ pasyed adhimuktibalaṃ bodhisatvasabdaṃ bhagavān āsmākam udā(ha)red vayam punar bhagavatā dve kārye kārāpitāḥ / bodhisatvānāñ cāgrato hīnādhimuktā ity uktās te codārāyām buddhabhūmau samādāpitāḥ / asmākam bhagavān adhimutibalaṃ jñātvā idam udāhṛtavā[n]n anena vayaṃ bhagavam paryāyeṇaivaṃ vadāmaḥ / sahasaivāsmābhir ni(ḥ)spṛhair anākāṃkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnam pratilabdhaṃ yathā 'pīdaṃ tathāgatasya putraiḥ //

Skt Vaidya (KN) 本: KN. p.108, l16-p.110,l10

evam eva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ | tathāgataś ca asmākam evaṃ vadati - putrā mama yūyam iti, yathā sa gṛhapatiḥ | vayaṃ ca bhagavaṃs tisṛbhir duḥkhatābhiḥ saṃpīḍitā abhūma | katamābhis tisṛbhiḥ? yad uta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇām aduḥkhatayā ca | saṃsāre ca hīnādhimuktikāḥ | tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāradhānasadṛśānanuvicintayitāḥ | teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ | nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrām iva paryeṣamāṇā mārgāmaḥ | tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ | bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣv abhiyuktā ghaṭitvā vyāyamitvā |

prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatām, tataś ca bhagavān asmān upekṣate, na saṃbhinatti, nācaṣṭe - yo 'yaṃ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṃ bhaviṣyatīti | bhagavāṃś cāsmākam upāyakauśalyena asmiṃs tathāgatajñānakośe dāyādān saṃsthāpayati | niḥspṛhāśca vayaṃ bhagavan | tata evaṃ jānīma - etadevāsmākaṃ bahukaraṃ yad vayaṃ tathāgatasyāntikād divasamudrām iva nirvāṇaṃ pratilabhāmahe | te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ | tathāgatajñānaṃ vivarāmo darśayāma upadarśayāmaḥ | vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ |

tatkasya hetoḥ? upāyakauśalyena tathāgato 'smākamadhimuktiṃ prajānāti | tac ca vayaṃ na jānīmo na budhyāmahe yad idaṃ bhagavatā etarhi kathitam - yathā vayaṃ bhagavato bhūtāḥ putrāḥ, bhagavāṃś cāsmākaṃ smārayati tathāgatajñānadāyādān | tat kasya hetoḥ? yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ | saced bhagavān asmākaṃ paśyedadhimuktibalam, bodhisattvaśabdaṃ bhagavān asmākam udāharet | vayaṃ punar bhagavatā dve kārye kārāpitāḥ - bodhisattvānāṃ cāgrato hīnādhimuktikā ity uktāḥ, te codārāyāṃ buddhabodhau samādāpitāḥ, asmākaṃ cedānīṃ bhagavān adhimuktibalaṃ jñātvā idamudāhṛtavān | anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ - sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ ||

French transl by Burnouf

De la même manière, ô Bhagavat, nous sommes l'image des enfants du Tathâgata, et le Tathâgata nous parle ainsi : Vous êtes mes enfants, comme disait le maître de maison. Et nous, ô Bhagavat, nous avons été tourmentés par les trois espèces de douleurs ; et quelles sont ces trois espèces de douleurs? Ce sont la douleur de la souffrance, la douleur du changement, la douleur des conceptions; et nous nous sommes livrés aux misérables inclinations du monde. C'est pourquoi Bhagavat nous a fait réfléchir à un grand nombre de lois inférieures semblables à l'endroit où l'on jette les nous nous y sommes exercés, cherchant en quelque sorte, ô Bhagavat, pour salaire de notre journée le seul Nirvâna; aussi sommes-nous satisfaits, ô Bhagavat, d'avoir obtenu ce Nirvana, et nous faisons cette réflexion: Nous avons acquis beaucoup pour nous être appliqués à ces lois en présence du Tathâgata, pour y avoir travaillé, pour nous y être exercés.

Et le Tathâgata connaît nos misérables inclinations; de là vient que Bhagavat nous dédaigne, qu'il ne s'associe pas avec nous, qu'il ne nous dit pas : Le trésor de la science du Tathagata, ce trésor même vous appartiendra aussi. Mais grâce à son habileté dans l'emploi des moyens, Bhagavat nous établit les héritiers du trésor de la science du Tathâgata. Et nous, nous vivons dans la science du Tathâgata, et nous ne nous sentons pas, ô Bhagavat, la moindre espérance au sujet de ce bien. Aussi sommes-nous convaincus que c'est déjà beaucoup trop pour nous que nous recevions, en présence du Tathâgata, le Nirvâna comme salaire de notre journée. Commençant pour les Bôdhisattvas Mahâsattvas, par l'explication de la science du Tathâgata, nous faisons la noble exposition de la loi; nous développons la science du Tathâgata, nous la montrons, nous la démontrons; et cependant, ô Bhagavat, nous sommes sans espérance, indifférents pour ce bien.

Pourquoi cela? C'est que, grâce à l'emploi habile des moyens [dont il dispose], le Tathâgata connaît nos inclinations; et nous, nous ne connaissons pas, nous ne savons pas ce qui a été dit ici par Bhagavat, savoir que nous sommes devenus les enfants de Bhagavat; aussi Bhagavat nous fait-il souvenir qu'il nous a donné l'héritage de la science du Tathâgata. Pourquoi cela? C'est que, quoique nous soyons devenus les enfants du Tathâgata, nous avons cependant, d'un autre côté, de misérables inclinations. Si Bhagavat reconnaissait en nous l'énergie de la confiance, il prononcerait pour nous le nom de Bôdhisattva. Mais nous sommes employés par Bhagavat à un double rôle, en ce que nous sommes, en présence des Bôdhisattvas, appelés des gens qui ont des inclinations misérables, et qu'eux sont introduits [par nous] dans la noble science de l'état de Buddha. Et maintenant voilà que Bhagavat vient de parler, parce qu'il voit en nous l'énergie de la confiance! C'est de cette manière, ô Bhagavat, que nous disons: Nous venons tout d'un coup d'obtenir, sans l'avoir espéré, le joyau de l'omniscience, joyau non désiré, non poursuivi, non recherché, non attendu, non demandé, et cela en tant que fils du Tathâgata.

English transl by Kern

Even so, O Lord, do we represent the sons of the Tathâgata, and the Tathâgata says to us: Ye are my sons, as the householder did. We were oppressed, O Lord, with three difficulties, viz. the difficulty of pain, the difficulty of conceptions, the difficulty of transition (or evolution); and in the worldly whirl we were disposed to what is low. Then have we been prompted by the Lord to ponder on the numerous inferior laws (or conditions, things) that are similar to a heap of dirt. Once directed to them we have been practising, making efforts, and seeking for nothing but Nirvâna as our fee. We were content, O Lord, with the Nirvâna obtained, and thought to have gained much at the hands of the Tathâgata because of our having applied ourselves to these laws, practised, and made efforts.

But the Lord takes no notice of us, does not mix with us, nor tell us that this treasure of the Tathâgata's knowledge shall belong to us, though the Lord skilfully appoints us as heirs to this treasure of the knowledge of the Tathâgata. And we, O Lord, are not (impatiently) longing to enjoy it, because we deem it a great gain already to receive from the Lord Nirvâna as our fee. We preach to the Bodhisattvas Mahâsattvas a sublime sermon about the knowledge of the Tathâgata; we explain, show, demonstrate the knowledge of the Tathâgata, O Lord, without longing. For the Tathâgata by his skilfulness knows our disposition, whereas we ourselves do not know, nor apprehend. It is for this very reason that the Lord just now tells us that we are to him as sons, and that he reminds us of being heirs to the Tathâgata.

For the case stands thus: we are as sons to the Tathâgata, but low (or humble) of disposition; the Lord perceives the strength of our disposition and applies to us the denomination of Bodhisattvas; we are, however, charged with a double office in so far as in presence of Bodhisattvas we are called persons of low disposition and at the same time have to rouse them to Buddha-enlightenment. Knowing the strength of our disposition the Lord has thus spoken, and in this way, O Lord, do we say that we have obtained unexpectedly and without longing the jewel of omniscience, which we did not desire, nor seek, nor search after, nor expect, nor require; and that inasmuch as we are the sons of the Tathâgata.

羅什 T262: T0262_.09.0017b18-c09

世尊。大富長者則是如来。我等皆似仏子。如来常説我等為子。世尊。我等以三苦故。於生死中受諸熱悩。迷惑無知楽著小法。今日世尊。令我等思惟蠲除諸法戯論之糞。我等於中勤加精進得至涅槃一日之価。既得此已心大歓喜自以為足。而便自謂。於仏法中勤精進故。所得弘多。

然世尊。先知我等心著弊欲楽於小法。便見縦捨不為分別。汝等当有如来知見宝蔵之分。世尊以方便力説如来智慧。我等従仏得涅槃一日之価。以為大得。於此大乗無有志求。我等又因如来智慧。為諸菩薩開示演説。而自於此無有志願。所以者何。仏知我等心楽小法。以方便力随我等説。而我等不知真是仏子。今我等方知。世尊於仏智慧無所悋惜。

所以者何。我等昔来真是仏子。而但楽小法。若我等有楽大之心。仏則為我説大乗法。於此経中唯説一乗。而昔於菩薩前毀呰声聞楽小法者。然仏実以大乗教化。是故我等説本無心有所悕求。今法王大宝自然而至。如仏子所応得者皆已得之。

竺法護 T263: T0263_.09.0080c25-0081b08

諸声聞等又白仏言。大富長者則譬如来。諸学士者則謂仏子。勉済吾等三界勤苦。如富長者還執其子度脱生死。於是世尊。有無*央数聖衆之宝。以五神通除五陰蓋。常修精進在彼道教。志于滅度謂為妙印。慇懃慕求初不休懈。欲得無為意中黙然。熟自思惟所獲無量。於如来所承順法行。遵修禅定而常信楽。謂観我等懈廃下劣。而不分別不能志願。此如来法珍宝之蔵。於今世尊以権方便。観于本際慧宝帑蔵。蠲除*饑𩚛授大妙印。

唯然大聖於今耆年。斯大迦葉従如来所朝旦印印。当至無為。又世尊為我等示現菩薩大士慧*誼。余党奉行為衆説法。当顕如来聖明大徳。咸使暢入随時之*誼。所以者何。世雄大通善権方便。知我志操不解深法。為現声聞。畏三界法及生老死。色声香味細滑之事。趣欲自済不救一切。離大慈悲智慧善権。禅定三昧乃知人心。不覩一切衆生根原。譬如窮士求衣索食。而父須待欲使安楽。子不覚察。仏以方便随時示現。我等不悟。今乃自知成仏真子。無上孫息為仏所矜。施以大慧。

所以者何。雖為仏子下賤怯弱。仮使如来。覩心信楽喜菩薩乗。然後乃説方等大法。又世尊興為二事。為諸菩薩現甘露法。為諸下劣志願小者。転復勧進入微妙*誼。譬如彼子与父別久。行道遥見。不識何人呼而怖懼。後稍稍示威儀法則乃知是父。仏亦如是。吾等不解菩薩大士。雖従法生為如来子。但求滅度。不志道場坐於樹下降魔官属度脱一切。我輩自謂已得解脱。以是之故。今日覩聞未為成就。不為出家不成沙門。今如来尊現諸通慧。我等*以獲大聖珍宝。仏則為父我則為子。父子同体焉得差別。猶如長者臨寿終時於大衆前。宣令帝王梵志長者君子。今諸所有庫蔵珍宝用賜其子。子聞歓喜得未曽有。仏亦如是。先現小乗一時悦我。然今最後。普令四輩比丘比丘尼清信士清信女。天上世間一切人民。顕示本宜。仏権方便説三乗耳。尚無有二豈当有三。是諸声聞皆当成仏。我等悦予不能自勝。