bhagavān āha / paśyasi punas tvam ajitaitān aparān dvijasaṃghān sarvabuddhakṣetrān buddasvareṇābhijijñāpayato yenaite bodhisattvā nityam avirahitā buddhānusmṛtyā / āha / paśyāmi bhagavan / bhagavān āha / paśyasi punas tvam ajitātra buddhakṣetre 'mūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān antarīkṣe 'saktān krāmataḥ / āha paśyāmi bhagavan / bhagavān āha / tat kiṃ manyase 'jitāsti kiṃcin nānātvaṃ devānāṃ vā paranirmitavaśavartināṃ sukhāvatyāṃ lokadhātau manuṣyāṇāṃ vā / āha / ekam apy ahaṃ bhagavan nānātvaṃ na samanupaśyāmi yāvad maharddhikā atra sukhāvatyāṃ lokadhātau manuṣyāḥ // bhagavān āha / paśyasi punas tvam ajitātra sukhāvatyāṃ lokadhātāv ekeṣāṃ manuṣyāṇām udāreṣu padmeṣu garbhāvāsam / āha / tad yathāpi nāma bhagavaṃs trayastriṃśā devā yāmā devā vā pañcāśadyojanakeṣu vā yojanaśatikeṣu vā pañcayojanaśatikeṣu vimāneṣu praviṣṭāḥ krīḍanti ramanti paricārayanti / evam evāhaṃ bhagavann atra sukhāvatyāṃ lokadhātāv ekeṣāṃ manuṣyāṇām udāreṣu padmeṣu garbhāvāsaṃ paśyāmi /

世尊は言われた。 「アジタよ、また、そなたは、これらの他の鳥の群れが、仏の声をもって、すべての仏国土に告げ知らせようと欲し、その〔声〕によって、これらの菩薩たちが常に仏を随念することから離れていないのを見るであろうか。」 〔アジタは〕言った。 「世尊よ、〔わたくしは〕見ます。」 世尊は言われた。 「アジタよ、また、そなたは、この仏国土において、それら衆生たちが、十万ヨージャナの〔広さの〕諸宮殿に昇り、空中で滞ることなく歩いているのを見るであろうか。」 〔アジタは〕言った。 「世尊よ、〔わたくしは〕見ます。」 世尊は言われた。 「アジタよ、これをどう思うか——パラニルミタ・ヴァシャヴァルティン(他化自在)天の神々と、極楽世界における人間たちとの間に、なんらかの区別があるのであろうか。」 〔アジタは〕言った。 「世尊よ、わたくしは一つの区別さえも考えません。この極楽世界における人間たちは、大神通までもあるのです。」 世尊は言われた。 「アジタよ、また、そなたは、この極楽世界において、若干の人間たちが広大な諸蓮華の内奥の住処にいるのを見るであろうか。」 〔アジタは〕言った。 「世尊よ、あたかもトラヤス・トリンシャ(三十三)天の神々や、ヤーマ(夜摩)天の神々が、五十ヨージャナ、あるいは百ヨージャナ、あるいは五百ヨージャナの〔広さの〕諸宮殿に入って、戯れ、悦び、楽しむように、まさしく同じように、世尊よ、わたくしは、この極楽世界において、若干の人間たちが広大な諸蓮華の内奥の住処にいるのを見ます。

The Bhagavat said: 'Do you see again, O Ajita, those flocks of immortal birds, making the whole Buddha country resound with the voice of Buddha, so that those Bodhisattvas are never without meditating on Buddha?' Ajita said: 'I see, O Bhagavat.' The Bhagavat said: 'Do you see again, O Ajita, those beings, who have ascended to the palaces which extend over a hundred thousand yojanas in the sky, walking about respectfully?' Ajita said: 'I see, O Bhagavat.' The Bhagavat said: 'What do you think, O Ajita, is there any difference between the gods called Paranirmitavaśavartins, and men in the world Sukhāvatī?' Ajita said: 'I do not, O Bhagavat, perceive even one difference, so far as the men in that world of Sukhāvatī are endowed with great supernatural powers.' The Bhagavat said: 'Do you see again, O Ajita, those men dwelling within the calyx of excellent lotus-flowers in that world Sukhāvatī?' He said: 'As gods called Trāyastriṃśas or Yāmas, having entered into palaces of fifty or hundred or five hundred yojanas in extent, are playing, sporting, walking about, exactly in the same manner I see, O Bhagavat, these men dwelling within the calyx of excellent lotus-flowers in the world Sukhāvatī.

བཅོམ་ལྡན་འདས་ཀྱིས་བཀའ་སྩལ་པ། མི་ཕམ་པ་ཁྱོད་ཀྱིས་འདི་ལས་གཞན་པའི་བྱའི་ཚོགས་སངས་རྒྱས་ཀྱི་ཞིང་ཐམས་ཅད་སྒྲས་གོ་བར་བྱེད་ཅིང་དེས་བྱང་ཆུབ་སེམས་དཔའ་དེ་དག་རྟག་ཏུ་ སངས་རྒྱས་རྗེས་སུ་དྲན་པ་དང་མི་འབྲལ་བར་འགྱུར་བ་དག་མཐོང་ངམ། གསོལ་པ། བཅོམ་ལྡན་འདས་མཐོང་ལགས་སོ། །བཅོམ་ལྡན་འདས་ཀྱིས་བཀའ་སྩལ་པ། མི་ཕམ་པ་ཁྱོད་ཀྱིས་སངས་རྒྱས་ཀྱི་ཞིང་འདི་ན་སེམས་ཅན་འདི་དག་གཞལ་མེད་ཁང་དཔག་ཚད་བརྒྱ་སྟོང་ཡོད་ པ་དག་ཏུ་ཞུགས་ཏེ། བར་སྣང་ལ་ཆགས་པ་མེད་པར་འགྲོ་བ་དེ་དག་མཐོང་ངམ། གསོལ་པ། བཅོམ་ལྡན་འདས་མཐོང་ལགས་སོ། །བཅོམ་ལྡན་འདས་ཀྱིས་བཀའ་སྩལ་པ། མི་ཕམ་པ་འདི་ཇི་སྙམ་དུ་སེམས། གཞན་འཕྲུལ་དབང་བྱེད་ཀྱི་ལྷ་རྣམས་དང། འཇིག་རྟེན་གྱི་ ཁམས་བདེ་བ་ཅན་དུ་སྐྱེས་པའི་མི་རྣམས་ཐ་དད་དུ་བྱ་བ་ཡོད་དམ། གསོལ་པ། བཅོམ་ལྡན་འདས་བདག་གིས་ནི་ཐ་དད་དུ་བགྱི་བ་གཅིག་ཀྱང་ཡང་དག་པར་རྗེས་སུ་མ་མཐོང་སྟེ། འཇིག་རྟེན་གྱི་ཁམས་བདེ་བ་ཅན་དེའི་མི་རྣམས་ནི་རྫུ་འཕྲུལ་ཆེ་བའི་བར་དུ་ལགས་སོ། །

bcom ldan 'das kyis bka' stsal pa/ mi pham pa khyod kyis 'di las gzhan pa'i bya'i tshogs sangs rgyas kyi zhing thams cad sgras go bar byed cing des byang chub sems dpa' de dag rtag tu sangs rgyas rjes su dran pa dang mi 'bral bar 'gyur ba dag mthong ngam/ gsol pa/ bcom ldan 'das mthong lags so/ /bcom ldan 'das kyis bka' stsal pa/ mi pham pa khyod kyis sangs rgyas kyi zhing 'di na sems can 'di dag gzhal med khang dpag tshad brgya stong yod pa dag tu zhugs te/ bar snang la chags pa med par 'gro ba de dag mthong ngam/ gsol pa/ bcom ldan 'das mthong lags so/ /bcom ldan 'das kyis bka' stsal pa/ mi pham pa 'di ji snyam du sems/ gzhan 'phrul dbang byed kyi lha rnams dang/ 'jig rten gyi khams bde ba can du skyes pa'i mi rnams tha dad du bya ba yod dam/ gsol pa/ bcom ldan 'das bdag gis ni tha dad du bgyi ba gcig kyang yang dag par rjes su ma mthong ste/ 'jig rten gyi khams bde ba can de'i mi rnams ni rdzu 'phrul che ba'i bar du lags so/ /

世尊は仰せられた。弥勒よ、汝がこれより他の鳥の群が一切の仏国土を声を以て了解せしめて、それによって、かの菩薩等は常に仏陀を憶念することと、離れないこととなることなどを見たか。申上げた。世尊よ、見ました。世尊は仰せられた。弥勒よ、汝がこの仏国土においてこれらの衆生が百千由旬ある所の宮殿に入って、虚空に着く所なくして步行することなども見たか。申上げた。世尊よ、見ました。世尊が仰せられた。弥勒よ、これを何と思うか。他化自在天の神等と極楽世界に生れた所の人等と異なることとせられることがあるか。申上げた。世尊よ、私は異なりとすることはまさしく一つも見ません。その極楽世界の人々は大神通に到るまでもあります。

汝寧復聞無量寿仏大音宣布一切世界化衆生不。阿難対曰。唯然已聞。彼国人民。乗百千由旬七宝宮殿無所障閡。遍至十方供養諸仏。汝復見不。対曰已見。彼国人民有胎生者。汝復見不。対曰已見。其胎生者所処宮殿。或百由旬或五百由旬。各於其中受諸快楽。如忉利天亦皆自然。

仏復告弥勒菩薩言。汝見此諸衆生。入踰繕那百千宮殿已。遊行虚空無著無礙。遍諸刹土供養諸仏。及見彼有情於昼夜分念仏相続不耶。弥勒白言。唯然尽見。仏復告言。汝見他化自在天与極楽諸人受用資具有差別不。弥勒白言。我不見彼有少差別。仏告弥勒。汝見極楽世界人住胎不。弥勒白言。世尊。譬如三十三天夜摩天等。入百由旬若五百由旬宮殿之内遊戯歓楽。我見極楽世界人住胎者。如夜摩天処於宮殿。又見衆生於蓮華内結加趺坐自然化生。

慈氏白言。云何此界一類衆生。雖亦修善而不求生。仏告慈氏。此等衆生智慧微浅。分別西方不及天界。是以非楽不求生彼。慈氏白言。此等衆生虚妄分別。不求仏刹何免輪迴。仏言慈氏。極楽国中有胎生不。慈氏白言。不也世尊。其中生者。譬如欲界諸天。居五百由旬宮殿。自在遊戯。何有胎生。