法華経 Saddharmapuṇḍarīka

収録分4章 / Chapters IV, X, XIV, XV

絞込検索 Full-text Search (Pilot ver)
絞込検索

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、同一節のいずれかの資料に検索語が確認できる場合に抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)
Skt Kashgar 本: 114a6-121a6

āścaryaprāptā 'sma tathā 'dbhutā 'sma audbilyaprāptā 'sma śruṇitva ghoṣam
sahas[r]ā hi asmair idam evarūpaṃ; manujñaghoṣaṃ śruta nāyakasya; (1)

viśiṣṭaratnāna mahanta rāśi(r) muhūrtamātreṇa 'yam adya labdha; na cintito nāpi kadāci prārthitas tac chrutva āścaryagatā 'sma sarve(2)

yathā hi puruṣo daharo bhaveta utpādito bālajanena bālaḥ pituḥ sakāśātu sa prakrrameya anyaṃ ca deśaṃ vrrajate sudūram (3)

pitā ca taṃ śocati tasmi kāle palāpitaṃ śrutva svakaṃ hi putram diśā(ś) ca vidiśā(ś) ca samanta aṇvate pañcāsa varṣāṇi anūnakāni 4

yadā ca so khinnu gameṣamāṇaḥ anyaṃ mahaṃtaṃ nagaraṃ vrrajitvā; niveśanaṃ māpayi tatra tiṣṭet samarṣitaṃ kāmaguṇebhi: pañcabhiḥ 5

bahū hiraṇyaṃ ca suvarṇa tasya dhānyaṃ dhana(ṃ) muktiśilā pravaṭaṃ; hastīś ca aśvāś ca rathāś ca pattayo gāvaḥ paśū[ṃ]ś caiva tathaiva eḍikā(n) 6

prayoga āyoga tathaiva kṣetrā dāsī(ś ca dāsā) bahu preṣyavargā; susatkṛta(ḥ) prāṇasahasrakoṭibhi rājñaś ca so vallabha [ti ca] nityakālam 7

kṛtāṃjalīs tasya bhavaṃti nāgarā grāmeṣu ye cāpi bhava(ṃ)ti grāmikā(ḥ) bahavo 'pi ca tasya vrra[ṃ]janti sāntike bahūbhi kāryebhi bahuprakāra(ṃ) 8

etādṛśa ṛddhimasau naras tādā jīrṇaś ca vṛddhaś ca mahallakaś ca; sa putraśo(ka)m anucintayanta; kṣapeti rātrī divasāni māsān 9

sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi yadā palāyita(ḥ) ayaṃ ca śoko vipulo mamāsti kālakṛyā ca mama pratyupasthitā 10

sadā 'pi bālas tada tasya putro daridrraka(ḥ) kṛpaṇaka nityakālam grāmeṇa grāmam anuca(ṃ)krramanta; paryeṣate bhakta tathaiva cotakaṃm (11)

paryeṣamāṇo 'pi kadāci kiñcil labheta kiñcit puna[r] naiva kiñcit sa śocate paraśaraṇeṣu bālo dadrūya kaṇḍūya kilāsagātra; (12)

yatra pitā[ṃ] (taṃ) nagaraṃ vrrajeya so 'nupūrvaśas tatra gato bhavitvā: bhaktaṃ ca coḍaṃ ca gameṣamāṇo niveśanaṃ tat mitu so upāgamī 13

Skt Nepal 本: 42b2-45b4

atha khalv āyuṣmān mahākāsyapas tasyām velāyām ima[ṅ] gāthā abhāṣata //

āścaryābhūtā 'sma tathāt sutāś ca odbilyaprāptāś ca śruṇitva ghoṣaṃ / sahasaiva asmābhir ayaṃ tathā 'dya manojñaghoṣa śrutu nāyakasya // 1//

viṣiṣṭaratnāna mahāntu rāśī muhūrttamātreṇ' ayam adya labdhaḥ / na cintito naiva ladāci prārthataḥ taṃ śrutva āścaryagatā 'sma sarvam // 2 //

yathā 'pi bālaḥ puruṣo bhavet utplovito bālajanena santaḥ / pituḥ sakāsā[t]tu apakrameta: anyac ca deśaṃ vraji ṣo sudūram // 3 //

pitā ca taṃ śocayi tasmi kāle palāyitaṃ jñātva svakaṃ hi putram / socantu so [di]di(śa)vidisāsu aṇṇe varṣāṇi pañcāśa anūnakāni // 4 //

yathā ca so putra gaveṣamāṇo anyam mahāntan nagaraṃ hi gatvā / nivesanam māviṣa tatra tiṣṭhe(t) samarppitaḥ kāmaguṇeṣu pañcasu // 5 //

bahuṃ hiraṇyaṃ hi suvarṇṇa tasya dhānyan dhanaṃ śaṅkhaśilā pravāḍam / hastīś ca aśvāś ca padātayaś ca gāvaḥ paśūś caiva tathaiḍakāś ca // 6 //

prayoga āyoga tathaiva putrāḥ dāsīś ca dāsā bahu preṣyavargāḥ / sasatkṛtaḥ prāṇisahasrakoṭiṣu rājñaś ca so vallabhu nityakālaṃ // 7 //

kṛtāñjalīs tasya bhavanti nāgarāḥ grāmeṣu ye cāpi vasanti grāmiṇaḥ / bahuvāṇijās tasya vrajanti antike bahūni kāryehi kṛtādhikārāḥ // 8 //

etādṛso ṛddhimato naraḥ syāt jīrṇṇaś ca vṛddhaś ca mahallakaś ca sa putrasokaṃ anucintayantaḥ kṣapeya rātrindiva nityakālam // 9 //

sa tādṛso dharmati mahya putraḥ pañcāśavarṣo 'ṣi tadā palānakaḥ / ayañ ca koso vipulo mamāsti kālakriyā co mama pratyupasthitā: // 10 //

so cā(pi) bālo tada tasya putro d[r]aridrakaḥ kṛpaṇaku nityakālaṃ / grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta tathā 'pi coḍaṃ // 11 //

paryeṣamāṇo 'pi kadāci kiñcit labheta kiñcit puna naiva kiṃcit / sa śuṣyate paraśraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātra[ṃ]ḥ // 12 //

so ca vraje(t) taṃ nagaraṃ yahim pitā anupūrvaso tatra gato bhaveta: / bhaktañ ca coḍañ ca gaveṣamāṇo niveṣaṇaṃ yatra pitā svako 'sya // 13 //

Skt Vaidya (KN) 本: KN. p.110, l11-p.120, l9

atha khalv āyuṣmān mahākāśyapas tasyāṃ velāyām imā gāthā abhāṣat -

āścaryabhūtāḥ sma tathādbhutāś ca audbilyaprāptāḥ sma śruṇitva ghoṣam /
sahasaiva asmābhirayaṃ tathādya manojñaghoṣaḥ śrutu nāyakasya // saddhp_4.1 //

viśiṣṭaratnāna mahantarāśirmuhūrtamātreṇayamadya labdhaḥ / na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatāḥ sma sarve // saddhp_4.2 //

yathāpi bālaḥ puruṣo bhaveta utplāvito bālajanena santaḥ /
pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūram // saddhp_4.3 //

pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram /
śocantu so digvidiśāsu añce varṣāṇi pañcāśadanūnakāni // saddhp_4.4 //

tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā /
niveśanaṃ māpiya tatra tiṣṭhet samarpito kāmugaṇehi pañcabhiḥ // saddhp_4.5 //

bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravālam /
hastī ca aśvāśca padātayaśca gāvaḥ paśūścaiva tathaiḍakāśca // saddhp_4.6 //

prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ /
susatkṛtaḥ prāṇisahasrakoṭibhī rājñaśca so vallabhu nityakālam // saddhp_4.7 //

kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ /
bahuvāṇijāstasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ // saddhp_4.8 //

etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca /
sa putraśokaṃ anucintayantaḥ kṣapeya rātriṃdiva nityakālam // saddhp_4.9 //

sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi tadā palānakaḥ /
ayaṃ ca kośo vipulo mamāsti kālakriyā co mama pratyupasthitā // saddhp_4.10 //

so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nityakālam /
grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta athāpi colam // saddhp_4.11 //

paryeṣamāṇo 'pi kadāci kiṃcillabheta kiṃcit puna naiva kiṃcit /
sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ // saddhp_4.12 //

so ca vrajettaṃ nagaraṃ yahiṃ pitā anupūrvaśo tatra gato bhaveta /
bhaktaṃ ca colaṃ ca gaveṣamāṇo niveśanaṃ yatra pituḥ svakasya // saddhp_4.13 //

French transl by Burnouf

Ensuite le respectable Mahâkâçyapa prononça dans cette occasion les
stances suivantes :

1. Nous sommes frappés d'étonnement et de surprise, nous sommes remplis de satisfaction pour avoir entendu cette parole; elle est, en effet, agréable, la voix du Guide [du monde], que nous venons d'entendre tout d'un coup aujourd'hui.

2. Nous venons aujourd'hui d'acquérir en un instant un grand amas de joyaux précieux, de joyaux auxquels nous ne pensions pas, que nous n'avions jamais demandés; à peine en avons-nous eu entendu parler, que nous avons tous été remplis d'étonnement.

3. C'est comme si un homme eût été enlevé dans sa jeunesse par une troupe d'enfants; qu'il se fût ainsi éloigné de la présence de son père, et qu'il fût allé très-loin dans un autre pays.

4. Son père, cependant, pleure son fils qu'il sait perdu; il parcourt, désolé, tous les points de l'espace pendant cinquante années entières.

5. Cherchant ainsi son fils, il arrive dans une grande ville; s'y ayant construit une demeure, il s'y arrête et s'y livre aux cinq qualités du désir.

6. Il y acquiert beaucoup d'or et de Suvarnas, des richesses, des grains, des conques, du cristal, du corail, des éléphants, des chevaux, des coureurs, des bœufs, des troupeaux et des béliers;

7. Des intérêts, des revenus, des terres, des esclaves des deux sexes, une foule de serviteurs ; il reçoit les respects de milliers de kôtis d'êtres vivants, et il est constamment le favori du roi.

8. Les habitants de la ville et ceux qui résident dans les villages tiennent devant lui leurs mains réunies en signe de respect ; beaucoup de marchands viennent se présenter à lui, après avoir terminé de nombreuses affaires.

9. Cet homme parvient de cette manière à l'opulence; puis il avance en âge, il devient vieux et caduc; et il passe constamment les jours et les nuits à penser au chagrin que lui cause la perte de son fils.

10. «Voilà cinquante ans qu'il s'est enfui, cet enfant insensé qui est mon fils; «je suis propriétaire d'une immense fortune, et je sens déjà le moment de ma fin « qui s'approche. »

11. Cependant ce fils [qui a quitté son père] dans sa jeunesse, pauvre et misérable, va de village en village, cherchant de la nourriture et des vêtements.

12. Tantôt il obtient quelque chose en cherchant, d'autres fois il ne trouve rien ; cet infortuné se dessèche de maigreur dans la maison des autres, le corps couvert de gale et d'éruptions cutanées.

13. Cependant il arrive dans la ville où son père est établi; et tout en cherchant de la nourriture et des vêtements, il se trouve insensiblement porté à l'endroit
où est située la maison de son père.

English transl by Kern

1. We are stricken with wonder, amazement, and rapture at hearing a Voice; it is the lovely voice, the leader's voice, that so unexpectedly we hear to-day.

2. In a short moment we have acquired a great heap of precious jewels such as we were not thinking of, nor requiring. All of us are astonished to hear it.

3. It is like (the history of) a young, person who, seduced by foolish people, went away from his father and wandered to another country far distant.

4. The father was sorry to perceive that his son had run away and in his sorrow roamed the country in all directions during no less than fifty years.

5. In search of his son he came to some great city, where he built a house and dwelt, blessed with all that can gratify the five senses.

6. He had plenty of bullion and gold, money and corn, conch shells, stones (?), and coral; elephants, horses, and footboys; cows, cattle, and sheep;

7. Interests, revenues, landed properties; male and female slaves and a great number of servants; was highly honoured by thousands of kolis and a constant favourite of the king's.

8. The citizens bow to him with joined hands, as well as the villagers in the rural districts; many merchants come to him, (and) persons charged with numerous affairs.

9. In such way the man becomes wealthy, but he gets old, aged, advanced in years, and he passes days and nights always sorrowful in mind on account of his son.

10. 'It is fifty years since that foolish son has run away. I have got plenty of wealth and the hour of my death draws near.'

11. Meanwhile that foolish son is wandering from village to villave, poor and miserable, seeking food and clothing.

12. When begging, he at one time gets something, another time he does not. He grows lean in his travels, the unwise boy, while his body is vitiated with scabs and itch.

13. In course of time he in his rovings reaches the town where his father is living, and comes to his father's mansion to beg for food and raiment.

羅什 T262: T0262_.09.0017c10-0019a12

爾時摩訶迦葉。欲重宣此義。而説偈言

我等今日 聞仏音教 歓喜踊躍 得未曽有(1)
仏説声聞 当得作仏 無上宝聚 不求自得(2)

譬如童子 幼稚無識 捨父逃逝 遠到他土(3)
周流諸国 五十余年 其父憂念 四方推求(4)
求之既疲 頓止一城 造立舎宅 五欲自娯(5)
其家巨富 多諸金銀 車𤦲馬脳 真珠琉璃
象馬牛羊 輦輿車乗 田業僮僕 人民衆多(6)
出入息利 乃遍他国 商估賈人 無処不有
千万億衆 囲繞恭敬 常為王者 之所愛念(7)
群臣豪族 皆共宗重 以諸縁故 往来者衆(8)
豪富如是 有大力勢 而年朽邁 益憂念子(9)
夙夜惟念 死時将至 痴子捨我 五十余年
庫蔵諸物 当如之何 (10)
爾時窮子 求索衣食 従邑至邑 従国至国 (11)
或有所得 或無所得 飢餓羸痩 体生瘡癬 (12)
漸次経歴 到父住城 傭賃展転 遂至父舎 (13)

竺法護 T263: T0263_.09.0081b08-0083a29

時大迦葉則説頌曰

我等今日 逮聞斯音 怪之愕然 得未曽有
由是之故 心用悲喜 又省導師 柔軟音声(1)
尊妙珍宝 為大積聚 一処合集 以賜我等
未曽思念 亦不有求 還聞弘教 心懐踊躍(2)

譬如長者 而有一子 興起如愚 亦不闇冥
自捨其父 行詣他国 志于殊域 仁賢百千(3)
於時長者 愁憂念之 然後而聞 即自迸走
遊于十方 意常悒慼 父子隔別 二三十年(4)
与人恋訟 欲得其子 便詣異土 入于大城
則於彼止 立於屋宅 具足厳辦 五楽之欲(5)
無数紫金 及諸珍宝 奇異財業 明珠碧玉
象馬車乗 甚為衆多 牛畜䐗彘 鶏鶩羠羊(6)
出内産息 賈作耕種 奴僕僮使 不可計数
厳辦衆事 億千百類 又得王意 威若国主(7)
一城民庶 委敬自帰 諸郡種人 遠皆戴仰
若干種業 因従求索 興造既多 不可計限(8)
勢富如是 啼哭涙出 吾既朽老 志力衰変
心誨思想 欲得見子 夙夜追念 情不去懐(9)
聞子之問 意増煩惋 捨我別来 二三十年
吾之所有 財業広大 仮当寿終 無所委付(10)
計彼長者 其子愚濁 貧窮困厄 常求衣食
遊諸郡県 恒多思想 周旋汲汲 慕係嗇口(11)
征営馳邁 栽自供活 或時有獲 或無所得
纒滞他郷 亦懐悒傶 志性褊促 荊棘𮡘身(12)
展転周旋 行不休息 漸漸自致 到父所居
槃桓入出 復求衣食 稍稍得進 至于家君(13)

Skt Kashgar 本:

sa cāpyi 'bhūṣit puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ parivāritat prāṇaśatair bahūbhir vitāni tasya vitanāntarīkṣe; 14

anto janas tasya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit kecātra lekhāni ca lekhayanti keci(t) prayogāni prayojaya(ṃ)ti 15

sa ca daridrras tahi [śa] satva dṛṣṭvā vibhūṣi[ṃ]taṃ gṛhapatino viśiṣṭam kahin nu adya-m-aham atra āgato rājā hy ayaṃ bheṣyati rājaputra vā 16

etāni doṣāṇi labheyam atra veṣṭīha gṛhṇitva 'ha kārapeyam anucintayanta;sa palāyate naro daridrravīthiṃ paripṛcchamāna(ḥ) 17

sa ca dhanī taṃ svaka putru dṛṣṭvā si(ṃ)hāsanastho bhaviya: yaḥ prahṛṣṭaḥ sa dūtakaṃ preṣayi tasya sāntike ānetha etaṃ puruṣaṃ daridrram (18)

samanantara(ṃ) tebhi grahīta so naro grahītamātras tada mūrc(ch)a gacchati; [d]dhrruva(ṃ) mama ghātaka pratyupasthitāḥ kiṃ mahya coḍona ca bhojanena vā 19

dṛṣṭvāna so pa(ṃ)ḍita taṃ mahādhano hīnādhimukta;aya bāla durmatiḥ na śraddadhen mahyam imāṃ vibhūṣaṇāṃ na cāpi okalpayi eṣa me pitā 20

puruṣaś ca sas tasya prayojayīta vaṅkāś ca ye kāṇaka khu(ṭ)ṭakāś ca duścoḍakāḥ kṛṣṇa vihīna satvāḥ paryeṣatha taṃ nara karmakārakam (21)

saṃkaradhānam i(ma) mahya paścato uccāraprasrrāvavināśitañ ca; tacchodhanārthāya karohi karma dviguṇaṃ ca te vedanakaṃ pradāsye 22

etādṛśaṃ ghoṣa śruṇitva so nara āgatva saṃśodhayi taṃ pradeśam tatraiva ca sa puruṣasya kuryān niveśanasya na 'bhidūri vāsam 23

sa (ca) dhanī taṃ puruṣaṃ nirīkṣati gavākṣa-aulokanakebhi nityam hīnādhimuktaḥ aya mahya putras saṃkaradhānaṃ hi śuciṃ karoti (2)4

sa cottaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca (prāva)ritvā upasaṃkrramī tasya narasya sāntike usthedyayatnaś ca karotha karma 25

dviguṇaṃ ca te vedanakaṃ dadāmi dviguṇañ ca bhūyas tada pādamakṣaṇam saloṇa bhaktaṃ ca danāmi bhoktaṃ śākaṃ ca śāniṃ ca punar dadāmi 26

evaṃ ca taṃ bhartsiya tasmi kāle aulohnayīt sau punar eva paṇḍitaḥ suṣṭhuṃ ca me karma karopi atra putro 'si tvaṃ mahya na cātra saṃśaya(ḥ) 27

sa stokastaukaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ bahūvidhaṃm viṃśaś ca varṣāṇi supūritaṃ naraṃ krrameṇa visraṃbhayi paṇḍito nara[ṃ]ḥ 28 //

hiraṇya so muktika sphāṭikaṃ ca pratiśāmayī tasmi niveśanasmi(ṃ) sarvāṃ[ś] ca tāṃ sau gaṇanāṃ karoti sarvaṃ ca arthaṃm anucintayiṣya(ti) 29

bahiś ca sa tasya niveśanasya kuṭikāya eko vasamāna bāla; daridrracintām anucintayanto na me 'sti etādṛśa bhoga kiñcit 30

jñātvāna so īdṛśa tasya āśaya(ṃ) udārasthāmādhigato (mi) ātmajaḥ samānayitvā suhṛjñātisaṃgho niryādayiṣye 'sy' ima sarvam artham 31

sa rājināṃ jjātina naiga(mā)nāṃ samānayitvā bahuvāṇijānī; evam uvāca pariṣāya madhye mama ayaṃ putra pure praṇaṣṭaḥ 32

pa(ṃ)cāśa varṣa supūra pūrvam anye ca viṃśā ni yato[s] mi dṛṣṭa; amukātu nagarātu mamai(ṣa) naṣṭa; ahaṃ ca margaṃta ihaiva ā(ga)ta; 33

sarvasya dravyasya ayaṃ mama prabhū[ta]r etasya niryādayi sarva 'śeṣataḥ karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭuṃbosya dadāmi etam 34

āścaryaprāptāś ca bhaved asau naraḥ daridrrabhāvaṃ purimaṃ smaritvā hīnādhimuktitva pituś ca te guṇā(ṃ) labdhvā kuṭuṃbaṃ sukhito 'smi adya; 35

Skt Nepal 本:

so cāpi āḍhyaḥ puruṣo mahādhano dvāra[ṃ]smi siṃhāsani sanniṣaṇṇaḥ / parivāritaḥ prāṇisatair aṇekaiḥ vitāna tasya vitato 'ntarīkṣe // 14 //

āpto jano cāsya samantataḥ sthito: dhanaṃ hiraṇyaṃ ca gaṇenti kecit / kecit tu lekhāny api lekhayanti kecit prayogañ ca prayojayanti // 15 //

so ca daridro tahi eta dṛṣṭvā vibhūṣitaṃ gṛ(ha)patino niveṣaṇam / kahin na adya aham atra āgato rājā aham bheṣyati rājamātra(ḥ) // 16 //

mā dāni doṣaṃ pi labheyam ātra: gṛhṇitva veṣṭim pi va kārayeyaṃ / anucintayantaḥ sa palāyate naro daridravīthī(ṃ) paripṛcchamānaḥ // 17 //

so ca ddhanī taṃ svaka putra dṛṣṭvā siṃhāsanacchaś ca bhavet prahṛṣṭaḥ / śa dūtakāṃ preṣayi tasya santike ānetha enam puruṣan daridraṃ // 18 //

samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ma mūrcchi gacchet / dhruvaṃ khu mahyaṃ vadhakā upasthitā(ḥ) ki(ṃ) mahya coḍena va bhojanenā vā // 19 //

dṛṣṭvā ca so paṇḍita tam mahādhanī hīnādhimukto ayu bāla durmati(ḥ) / na śraddadhī mahya imā(ṃ) vibhūṣāṃ pitā mamāyam ti na cāpi śraddadhī: // 20 //

puruṣā(ṃ)ś ca so tasya prayuñjayeta vaṅkāś ca ye kāṇaka kuṇṭhakāś ca / kucelak[k]ā(ḥ) kṛṣṇaka hīnakāś ca paryeṣathā taṃ naru karmakārakam // 21 //

saṃkāradhānaṃ ima mahya pūtikaṃ uccāraprasrāvavināṣitañ ca / taṃsodhanārthāya karohi karma dviguṇañ ca te vetanakaṃ pradāsye // 22 //

etādṛśam ghoṣa śruṇitva so naro āgatya ca śodhayi taṃ puruṣan nirīkṣya gavākṣa-olokanakeṣu nityaṃ / nīcādhimukto ayu mahya putraḥ saṅkāradhānaṃ śucikaṃ karoti // 24 //

sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā / upasaṃk(r)ame(t) tasya narasya santike avabhartsayanto na ka(ro)tha karma // 25 //

dviguṇañ ca te vetanak[k]an dadāmi dviguṇañ ca bhūyas tatha pādamrakṣaṇaṃ / salona bhaktañ ca dadāmi tubhyaṃ sākañ ca sāṭiñ ca punar dadāmi // 26 //

evañ ca taṃ bha(r)tsiya tasmi kāle saṃṣleṣayet taṃ punar eva paṇḍitaḥ / suṣṭhū khalū karma karosi putra putro 'si vyaktaṃ mama nāsti saṃsayaḥ // 27 //

sa stokastokañ ca gṛham pravesayet karmañ ca kārāpayi tam manuṣyam / viṃsac ca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // 28 //

hiraṇyu so phāṭika mauktikañ ca pratisāmayet tatra niveṣaṇesmiṃ / sarvañ ca so saṅgaṇanāṅ karoti / arthañ ca sarvaṃ anucintayet // 29 //

bahirdha so tasya nivesanasya kuṭikāya eko rthasamāna bālā(ḥ) / daridracintām anucintayīta na me 'sti ca tādṛśa bhoga kecit // 30 //

jñātvā ca so tasya im' evarūpaṃ udārasaṃjñātigato si putraḥ / sa ānayitvā suhṛjñātisaṅghāṃ niryātayiṣye[ś] c' ima sarvam arthaṃ // 31 //

rājāna so naigamanāgarāṃś ca sanāmayitvā bahu vāṇijā(ṃ)ś ca / evaṃ hy uvāca parṣāya madhye putro panāyañ ciravipranaṣṭaḥ // 32 //

pañcāṣa varṣāṇi supūrṇṇa sarve anye 'pi te viṃśatiye 'pi dṛṣṭaḥ / amukātu nagarātu mamaiṣa naṣṭo ahañ ca mārgantu iheva-m-āgataḥ // 33 //

sarvasya dravyasya ayam prabhum me etasya niryātayi sarva 'śeṣataḥ / karotu kāryañ ca pitur dhanena sarvaṃ kuṭumbañ ca dadāmi etaṃ // 34 //

āścaryaprāptaś ca bhaven naro 'sau daridrabhāvaṃ purimaṃ smaritvā / hīnādhimuktiś ca pi(tu)ś ca tāṃ guṇāṃ labdh(v)ā kuṭumbaṃ susukhī 'sma adya: // 35 //

Skt Vaidya (KN) 本:

so cāpi āḍhyaḥ puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ /
parivāritaḥ prāṇiśatairanekairvitāna tasyā vitato 'ntarīkṣe // saddhp_4.14 //

āpto janaścāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit /
kecittu lekhānapi lekhayanti kecit prayogaṃ ca prayojayanti // saddhp_4.15 //

so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛhapatino niveśanam /
kahiṃ nu adya ahamatra āgato rājā ayaṃ bheṣyati rājamātraḥ // saddhp_4.16 //

mā dāni doṣaṃ pi labheyamatra gṛhṇitva veṣṭiṃ pi ca kārayeyam /
anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ // saddhp_4.17 //

so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsanasthaśca bhavet prahṛṣṭaḥ /
sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridram // saddhp_4.18 //

samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ca mūrccha gacchet /
dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya colenatha bhojanena vā // saddhp_4.19 //

dṛṣṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmatiḥ /
na śraddadhī mahyamimāṃ vibhūṣitāṃ pitā mamāyaṃ ti na cāpi śraddadhīt // saddhp_4.20 //

puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇaka kuṇṭhakāśca /
kucelakāḥ kṛṣṇaka hīnasattvāḥ paryeṣathā taṃ naru karmakārakam // saddhp_4.21 //

saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca /
taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye // saddhp_4.22 //

etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam /
tatraiva so āvasathaṃ ca kuryānniveśanasyopalikuñcike 'smin // saddhp_4.23 //

so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣaolokanake 'pi nityam /
hīnādhimukto ayu mahya putraḥ saṃkāradhānaṃ śucikaṃ karoti // saddhp_4.24 //

sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā /
upasaṃkramettasya narasya antike avabhartsayanto na karotha karma // saddhp_4.25 //

dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇāṃ ca bhūyastatha pādamrakṣaṇam /
saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi // saddhp_4.26 //

evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayettaṃ punareva paṇḍitaḥ /
suṣṭhuṃ khalū karma karoṣi atra putro 'si vyaktaṃ mama nātra saṃśayaḥ // saddhp_4.27 //

sa stokastokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyam /
viṃśacca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // saddhp_4.28 //

hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin /
sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta // saddhp_4.29 //

bahirdhā so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ /
daridracintāmanucintayeta na me 'sti etādṛśa bhoga kecit // saddhp_4.30 //

jñātvā ca so tasya imevarūpamudārasaṃjñābhigato mi putraḥ /
sa ānayitvā suhṛjñātisaṃghaṃ niryātayiṣyāmyahu sarvamartham // saddhp_4.31 //

rājāna so naigamanāgarāṃśca samānayitvā bahuvāṇijāṃśca /
uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ // saddhp_4.32 //

pañcāśa varṣāṇi supūrṇakāni anye ca 'to viṃśatiye mi dṛṣṭaḥ /
amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivamāgataḥ // saddhp_4.33 //

sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṣataḥ /
karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat // saddhp_4.34 //

āścaryaprāptaśca bhavennaro 'sau daridrabhāvaṃ purimaṃ smaritvā /
hīnādhimuktiṃ ca pituśca tān guṇāṃllabdhvā kuṭumbaṃ sukhito 'smi adya // saddhp_4.35 //

French transl by Burnouf

14. L'homme fortuné, cependant, possesseur de grandes richesses, était assis à sa porte sur un trône, entouré de plusieurs centaines de personnes; un dais était suspendu en l'air, au-dessus de sa te te.

15. Des hommes qui ont sa confiance sont debout auprès de lui; quelques-uns comptent ses biens et son or; d'autres sont occupés à tenir des écritures; d'autres perçoivent des intérêts et des revenus.

16. Alors le pauvre voyant la demeure splendide du maître de maison : Comment suis-je donc venu ici? [dit-il;] cet homme est le roi, ou le ministre du roi.

17. Ah! puissé-je n'avoir commis aucune faute [en venant ici]! Puissé-je ne pas être pris et mis en prison! Plein de cette pensée, il se met à fuir, en demandant où est le chemin des pauvres.

18. Mais le père, assis sur son trône, reconnaît son propre fils qui vient d'arriver; il envoie des coureurs à sa poursuite : Amenez-moi ce pauvre homme.

19. Aussitôt le pauvre est saisi par les coureurs; mais à peine est-il pris, qu'il tombe en défaillance. Certainement, [se dit-il,] ce sont les exécuteurs qui me saisissent; à quoi bon penser aujourd'hui à de la nourriture ou à des vêtements?

20. A la vue de son fils, le riche prudent se dit : Cet homme ignorant, faible d'esprit, plein de misérables inclinations, ne croira pas que toute cette splendeur est à lui; il ne se dira pas davantage : Cet homme est mon père.

21. Le riche, alors, envoie auprès du pauvre plusieurs hommes boiteux, borgnes, estropiés, mal vêtus, noirs, misérables : Engagez, [leur dit-il,] cet homme à entrer à mon service.

22. L'endroit où l'on jette les ordures de ma maison est puant et infect ; il est rempli d'excréments et d'urine; travaille à le nettoyer, je te donnerai double salaire, [dit l'homme riche au pauvre.]

23. Ayant entendu ces paroles, le pauvre vint, et se mit à nettoyer l'endroit indiqué; il fixa même là sa demeure, dans une hutte de chaume près de la maison.

24. Cependant le riche, occupé sans cesse à regarder cet homme par les fenêtres ou par un œil-de-bœuf, [se dit :] Cet homme aux inclinations misérables est mon fils, qui nettoie l'endroit où l'on jette les ordures.

25. Puis il descend, prend un panier, et se couvrant de vêtements sales, il se présente devant le pauvre, et lui adresse ce reproche: Tu ne fais pas ton ouvrage.

26. Je te donnerai double salaire, et une double portion d'huile pour frotter tes pieds; je te donnerai des aliments avec du sel, des légumes et une tunique.

27. C'est ainsi qu'il le gourmande en ce moment; mais ensuite cet homme prudent le serre dans ses bras [en lui disant] : Oui, tu fais bien ton ouvrage ici; tu es certainement mon fils, il n'y a là aucun doute.

28. De cette manière, il le fait peu à peu entrer dans sa maison, et il l'y emploie à son service ; et au bout de vingt années complètes, il parvient à lui inspirer de la confiance.

29. Le riche, cependant, cache dans sa maison son or, ses perles, ses pierres précieuses; il fait le calcul de tout cela, et pense à toute sa fortune.

30. Mais l'hommq ignorant qui habite seul dans la hutte en dehors de la maison, ne conçoit que des idées de pauvreté : Pour moi, [se dit-il,] je n'ai aucune jouissance de cette espèce.

31. Le riche connaissant ses dispositions [ nouvelles, se dit] : Mon fils est arrivé à concevoir de nobles pensées. Puis ayant réuni ses parents et ses amis, il leur dit : Je vais donner tout mon bien à cet homme.

32. En présence du roi, des habitants de la ville et du village, ainsi que d'un grand nombre de marchands réunis, il dit à celte assemblée : Celui-là est mon fils, ce fils que j'avais depuis longtemps perdu.

33. Il y a déjà, [depuis cet événement,] cinquante années complètes, et j'en ai vu encore vingt autres depuis; je l'ai perdu pendant que j'habitais telle ville, et c'est en le cherchant que je suis arrivé ici.

34. Cet homme est le propriétaire de toute ma fortune; je lui ai donné tout sans exception : qu'il fasse usage des biens de son père, selon qu'il en aura besoin ; je lui donne toutes ces propriétés.

35. Mais cet homme est frappé de surprise en songeant à son ancienne pauvreté, à ses inclinations misérables et à la grandeur de son père. En voyant toute cette fortune, il se dit : Me voilà donc heureux aujourd'hui !

English transl by Kern

14. And the wealthy, rich man happens to sit at the door on a throne under a canopy expanded in the sky and surrounded with many hundreds of living beings.

15. His trustees stand round him, some of them counting money and bullion, some writing bills, some lending money on interest.

16. The poor man, seeing the splendid mansion of the householder, thinks within himself: Where am I here? This man must be a king or a grandee.

17. Let me not incur some injury and be caught to do forced labour. With these reflections he hurried away inquiring after the road to the street of the poor.

18. The rich man on the throne is glad to see his own son, and despatches messengers with the order to fetch that poor man.

19. The messengers immediately seize the man, but he is no sooner caught than he faints away (as he thinks): These are certainly executioners who have approached me; what do I want clothing or food?

20. On seeing it, the rich, sagacious man (thinks): This ignorant and stupid person is of low disposition and will have no faith in my magnificence', nor believe that I am his father.

21. Under those circumstances he orders persons of low character, crooked, one-eyed, maimed, ill-clad, and blackish 1, to go and search that man who shall do menial work.

22. 'Enter my service and cleanse the putrid heap of dirt, replete with faeces and urine; I will give thee a double salary' (are the words of the message).

23. On hearing this call the poor man comes and cleanses the said spot; be takes up his abode there in a hovel near the mansion.

24. The rich man continually observes him through the windows (and thinks): There is my son engaged in a low occupation, cleansing the heap of dirt.

25. Then he descends, takes a basket, puts on dirty garments, and goes near the man. He chides him, saying: Thou dost not perform thy work.

26. 1 will give thee double salary and twice more ointment for the feet; I will give thee food with salt, potherbs, and, besides, a cloak.

27. So he chides him at the time, but afterwards he wisely conciliates him (by saying): Thou dost thy work very well, indeed; thou art my son, surely; there is no doubt of it.

28. Little by little he makes the man enter the house, and employs him in his service for fully twenty years, in the course of which time he succeeds in inspiring him with confidence.

29. At the same time he lays up in the house gold, pearls, and crystal, draws up the sum total, and is always occupied in his mind with all that property.

30. The ignorant man, who is living outside the mansion, alone in a hovel, cherishes no other ideas but of poverty, and thinks to himself: Mine are no such possessions!

31. The rich man perceiving this of him (thinks): My son has arrived at the consciousness of being noble. He calls together a gathering of his friends and relatives (and says): I will give all my property to this man.

32. In the midst of the assembly where the king, burghers, citizens, and many merchantmen were present, he speaks thus: This is my son whom I lost a long time ago.

33. It is now fully fifty years-and twenty years more during which I have seen him-that he disappeared from such and such a place and that in his search I came to this place.

34. He is owner of all my property; to him I leave it all and entirely; let him do with it what he wants; I give him my whole family property.

35. And the (poor) man is struck with surprise; remembering his former poverty, his low disposition 1, and as he receives those good things of his father's and the family property, he thinks: Now am I a happy man.

羅什 T262:

爾時長者 於其門内 施大宝帳 処師子座
眷属囲遶 諸人侍衛 (14)
或有計算 金銀宝物 出内財産 注記券䟽 (15)
窮子見父 豪貴尊厳 謂是国王 若是王等 (16)
驚怖自怪 何故至此 覆自念言 我若久住
或見逼迫 強駆使作 思惟是已 馳走而去
借問貧里 欲往傭作 (17)

長者是時 在師子座 遥見其子 黙而識之
即勅使者 追捉将来 (18)
窮子驚喚 迷悶躄地 是人執我 必当見殺
何用衣食 使我至此 (19)
長者知子 愚痴狭劣 不信我言 不信是父 (20)
即以方便 更遣余人 眇目矬陋 無威徳者 (21)
汝可語之 云当相雇 除諸糞穢 倍与汝価 (22)
窮子聞之 歓喜随来 為除糞穢 浄諸房舎 (23)

長者於牖 常見其子 念子愚劣 楽為鄙事 (24)
於是長者 著弊垢衣 執除糞器 往到子所 (25)
方便附近 語令勤作 既益汝価 并塗足油 (26)
飲食充足 薦席厚煖 如是苦言 汝当勤作 (27)
又以軟語 若如我子 長者有智 漸令入出 (28)
経二十年 執作家事 示其金銀 真珠頗梨 (29)
諸物出入 皆使令知 猶処門外 止宿草庵
自念貧事 我無此物 (30)

父知子心 漸已広大 欲与財物 即聚親族 (31)
国王大臣 刹利居士 於此大衆 説是我子 (32)
捨我他行 経五十歳 自見子来 已二十年
昔於某城 而失是子 周行求索 遂来至此 (33)
凡我所有 舎宅人民 悉以付之 恣其所用 (34)
子念昔貧 志意下劣 今於父所 大獲珍宝
并及舎宅 一切財物 甚大歓喜 得未曽有 (35)

竺法護 T263:

遥見勢富 極大長者 在於門前 坐師子床
無数侍衛 眷属囲繞 出入財産 及所施与(14)
若于人衆 営従立侍 或有計校 金銀珍宝
或合簿書 部別分莂 紀別入出 料量多少 (15)
于時窮子 見之如此 倚住路側 観所云為
自惟我身 何為至此 斯将帝王 若王太子 (16)
得無為之 所牽逼迫 不如捨去 修己所務 
思慮是已 尋欲迸逝 世無敬貧 喜窮士者 (17)

是時長者 処師子座 遥見其子 心密踊躍
尋遣侍者 追而止之 呼彼窮子 使還相見 (18)
侍者受教 追及宣告 録召令還 即怖僻地
心窃自惟 得無被害 曷為見執 何所求索 (19)
大富長者 見之起強 憐傷斯子 為下劣極
亦不覩信 彼是我父 又復懐疑 不審財宝 (20)
其人慰喩 具解語之 有紫磨金 積聚於此
当以供仁 為飲食具 典摂衆計 役業侍使 (21)
吾有衆宝 蘊積腐敗 委在糞壌 不見飾用
子便多取 以為質本 蓄財殷広 無散用者 (22)
其人聞告 如是教勅 則尋往詣 奉宣施行
受長者教 不敢違命 即入家中 止頓正領 (23)

爾時長者 遥従天窓 詳観察之 知何所為
雖是吾子 下劣底極 唯暁計算 調御車耳 (24)
即従楼観 来下到地 便還去衣 垢汚之服
則便往詣 到其子所 勅之促起 修所当為 (25)
則当与卿 劇難得者 以徳施人 案摩手脚
醎醲滋美 以食相給 及床臥具 騎乗所乏 (26)
於時復為 娉索妻婦 敖黠長者 以此漸教
子汝当応 分部之業 吾愛子故 心無所疑 (27)
漸漸稍令 入在家中 賈作治生 所入難計
所空欠処 皆使盈溢 歩歩所行 鞭杖加人 (28)
珍琦異宝 明珠流離 都皆収検 内于帑蔵
一切所有 能悉計校 普悉思惟 財産利誼 (29)
為愚騃子 別作小庫 与父不同 在於外処
于時窮士 心自念言 人無有此 如我庫者 (30)

時父即知 志性所念 其人自謂 得無極勢
即便召之 而親視之 欲得許付 所有財賄 (31)
而告之曰 今我一切 無数財宝 生活資貨
聚会大衆 在国王前 長者梵志 君子等類 (32)
使人告令 遠近大小 今是我子 捨我迸走
在於他国 梁昌求食 窮厄困極 今乃来帰 (33)
与之別離 二三十年 今至此国 乃得相見
在於某城 而亡失之 於此求索 自然来至 (34)
我之財物 無所乏少 今悉現在 於斯完具
一切皆以 持用相与 卿当執御 父之基業 (35)
其人尋歓 得未曽有 我本貧窮 所在不詣
父時知余 為下劣極 得諸帑蔵 今日乃安 (36)

Skt Kashgar 本:

evam e[va]meva-m-asmāka vināyakena hīnādhimuktitva vijāniyāna na śrāvitā bheṣyatha buddha loke yūyaṃ kila śrāvaka mahya 'nāsravā(ḥ) 36

asmā(ṃ)ś ca adhyeṣati lokanāyako ye prāsthitā hy uttamayāgrabodhau; deśehi tvaṃ kāśyapa mārgam attama(ṃ) yan mārga bhāvitva bhavinsu buddhāḥ 37

vayaṃ ca teṣāṃ sugatena priṣitā bahubodhisatvāna mahābalānām anuttaraṃ mārga pradarśayāma dṛṣṭāntahetunayutāna koṭibhiḥ (38)

śrutvā ca asmāka jināna putrā bodhāya bhāventi 'ma mārgam uttamam te vyākṛyaṃtī ca kṣaṇasmi tasmi(ṃ) bhaviṣyathā buddha imasmi loke 39

etādrriśaṃ karma karoma tāyināṃ saṃrakṣamāṇā ima dharmakauśam prakāśayantāś ca jinātmajānāṃ visraṃbhikas tasya yathaiva sau naraḥ 40

daridracintā(ṃ) ca vi(ci)ntayāma viśrāmayantā ima buddhakośam na kiñci prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ (41) //

pratyātmikaṃ nirvṛti kalpayāma etāvata(ṃ) jñāna na bhūya anyam na cāsma harṣo 'pi kadāci bhoti kṣetreṣu buddhāna viyūha śrutvā 4(2)

śāntā ime 'nāsrava sarva dharmā nirodha-utpādavivarjitāś ca; na atra kaścid bhavatīha dharma evāsma cintitva na bhoti śraddhā: 43

ani(ḥ)spṛhā(ś) ca vaya dīrgharātraṃ buddhāna jñānasmi anuttarasmi(ṃ); praṇidhānam asmāka na jātu tatra iyaṃ parā niṣṭa jinena uktā 44

nirvāṇaparyaṃtasamucchrrayā 'sma paribhāvitā śunyata dīrgharātraṃm parimukta traidhātuki duḥkhapīḍayā kṛtaṃ ca asmābhi jinasya śāsanam 45 //

yaṃ pi prakāśema jinātmajānāṃ ye agrabodhīya bhavaṃti prāsthitāḥ teṣāṃ ca yat kiṃci vadāma dharmaṃ spṛha tatra asmā(ka) na jātu bhoti 46

tañ cāsma lokācariyo maharṣi upekṣate kālam avekṣamāṇa; na bhāṣate bhūtapadārthasandhim adhimuktim asmāka gameṣamāṇaḥ 47 //

upāyakauśalya yathā 'pi tasya mahādhanasya puruṣasya kāle hīnādhimukta(ṃ); sugato damesi damiyāna ca tasya dadāti tan dhanam (48)

suduṣkaraṃ kurvati lokanāyaka upāyakauśalya prayojayanta; hīnādhimuktā(ṃ) damayanta putrā(ṃ) damiyāna ca jñānam idaṃ pradeti 49

āścaryaprāptā(ḥ) sahas[r]ā 'sma adya yathā daridrro labhiyāna[n] tad dhanam phalāsma prāptā iha buddhasāsane prathamaṃ viśuddhañ ca anāsravaṃ ca (50)

Skt Nepal 本:

tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna / na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahyu putrāḥ // 36 //

asmā(ṃ)ś ca-m-adhyeṣati lokanātho ye prasthitā uttamam agrabodhiṃ / teṣāṃ vada kāsyapa mārga 'nuttaraṃ yam mārga bhāvetva bhaveyu buddhā(ḥ) // 37 //

vayaṃ ca teṣāṃ sugatena preṣitā[ṃ] bahubodhisatvāna mahābalānāṃ / anuttaraṃ mārga pradarsayāmaḥ dṛṣṭāntahetūnayutāna koṭibhiḥ // 38 //

śrutvā ca asmāku jinasya putrāḥ bodhāya bhāventi 'ma mārgam agryaṃ / te vyākriyante ca kṣaṇesmi tasmin bhaviṣyatha buddha imasmi loke // 39 //

etādṛsaṃ karma karoma tāyinaḥ saṃraktamāṇā ima dharmakosaṃ / prakāsayantāś ca jinātmajānāṃ viśvāsito tasya yathā narasya // 40 //

daridracittāñ ca vicintayāma viśrāṇayanto ima buddhaghoṣāṃ / na caiva prārthe 'mu jinasya jñānaṃ jinasya jñānañ ca prakāsayāmaḥ // 41 //

pratyātmakī(ṃ) nirvṛti kalpayāmaḥ etāvatā jñānam idan na bhūyaḥ / nāsmāku harṣam api kadāci bhoti kṣetreṣu buddhāna śruṇitvā vyūhaṃ // 42 //

śāntā(ḥ) kila: sarv' imi dharma 'nāśravāḥ nirodha-utpādavivarjitāś ca / na cātra kaścid bhavatīha dharmo evan tu cintetva na bhoti śraddhā // 43 //

suni(ḥ)spṛhā vayam iha dīrgharātraṃ bauddhasya jñānasya anāśravasya / praṇidhānam asmāka na jātu-r-atra iyam parā niṣṭha jinena uktā // 44 //

nirvāṇaparyantasamucchrayesmin paribhāvitā śūnyata dīrgharātraṃ / parimukta traidhātukaduḥkhapīḍitā(t) kṛtañ ca asmābhi jinasya śāsanam // 45 //

yasmim prakāsema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau / teṣāṃ pi yatkiñci vadāmi dharmaṃ spṛha tatra asmāku na jātu bhoti // 46 //

tañ cāsma lokārthakaraḥ svayaṃbhūḥ upekṣate kālam avekṣamāṇo / na bhāṣate lokapadārthasandhiṃ adhimuktim asmāku gaveṣamāṇaḥ // 47 //

upāyakauśalyu yathaiva tasya mahādharmasya puruṣasya kāle / hīnādhimuktiṃ sutu tan dameta damiyāna caitasya dadāti vittaṃ // 48 //

suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāsayantaḥ / hīnādhimuktān damayantu putrān dametva ca jñānam idan (da)dāti // 49 //

āścaryaprāptā(ḥ) sahasā 'sma adya yathā daridro labhiyāna cittaṃ / phalañ ca prāptam iha buddhaśāsane prathamaṃ viśiṣṭañ ca anāśravañ ca // 50 //

Skt Vaidya (KN) 本:

tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna /
na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ // saddhp_4.36 //

asmāṃśca adhyeṣati lokanātho ye prasthitā uttamamagrabodhim /
teṣāṃ vade kāśyapa mārga nuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ // saddhp_4.37 //

vayaṃ ca teṣāṃ sugatena preṣitā bahubodhisattvāna mahābalānām /
anuttaraṃ mārga pradarśayāma dṛṣṭāntahetūnayutāna koṭibhiḥ // saddhp_4.38 //

śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgamagryam /
te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke // saddhp_4.39 //

etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharmakośam /
prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā naraḥ saḥ // saddhp_4.40 //

daridracintāśca vicintayāma viśrāṇayanto imu buddhakośam /
na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ // saddhp_4.41 //

pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānamidaṃ na bhūyaḥ /
nāsmāka harṣo 'pi kadācia bhoti kṣetreṣu buddhāna śruṇitva vyūhān // saddhp_4.42 //

śāntāḥ kilā sarvimi dharmanāsravā nirodhautpādavivarjitāśca /
na cātra kaścidbhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā // saddhp_4.43 //

suniḥspṛhā smā vaya dīrgharātraṃ bauddhasya jñānasya anuttarasya /
praṇidhānamasmāka na jātu tatra iyaṃ parā niṣṭha jinena uktā // saddhp_4.44 //

nirvāṇaparyanti samucchraye 'smin paribhāvitā śūnyata dīrgharātram /
parimukta traidhātukaduḥkhapīḍitāḥ kṛtaṃ ca asmābhi jinasya śāsanam // saddhp_4.45 //

yaṃ hi prakāśema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau /
teṣāṃ ca yatkiṃci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti // saddhp_4.46 //

taṃ cāsma lokācariyaḥ svayaṃbhūrupekṣate kālamavekṣamāṇaḥ /
na bhāṣate bhūtapadārthasaṃdhiṃ adhimuktimasmāku gaveṣamāṇaḥ // saddhp_4.47 //

upāyakauśalya yathaiva tasya mahādhanasya puruṣasya kāle /
hīnādhimuktaṃ satataṃ dameti damiyāna cāsmai pradadāti vittam // saddhp_4.48 //

suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāśayantaḥ /
hīnādhimuktān damayantu putrān dametva ca jñānamidaṃ dadāti // saddhp_4.49 //

āścaryaprāptāḥ sahasā sma adya yathā daridro labhiyāna vittam /
phalaṃ ca prāptaṃ iha buddhāśāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca // saddhp_4.50 //

French transl by Burnouf

37. Et le Chef du monde nous excite : Ceux qui sont arrivés, [dit-il,] à l'excellent et suprême état de Bôdhi, je leur indique, ô Kâçyapa, la voie supérieure que l'on n'a qu'à connaître pour devenir Buddha.

38. Et nous, que le Sugata envoie vers eux, de même que des serviteurs, nous enseignons la loi suprême à de nombreux Bôdhisattvas doués d'une grande énergie, à l'aide de myriades de kôtis d'exemples et de motifs.

39. Et après nous avoir entendus, les fils du Djina comprennent cette voie éminente qui mène à l'état de Buddha; ils entendent alors l'annonce de leurs destinées futures : Vous serez, [leur dit-on,] des Buddhas dans ce monde.

40. C'est ainsi que nous remplissons les ordres des Protecteurs, en ce que nous gardons le trésor de la loi, et que nous l'expliquons aux fils du Djina, semblables à cet homme qui voulait inspirer de la confiance à son fils.

41. Mais nous restons absorbés dans nos pensées de pauvreté, pendant que nous livrons [aux autres] le trésor du Buddha; nous ne demandons pas même la science du Djina, et c'est cependant elle que nous expliquons !

42. Nous concevons pour nous un Nirvana personnel; mais cette science ne va pas plus loin, et nous n'éprouvons jamais de joie en entendant parler de ces demeures qu'on nomme les terres de Buddha.

43. Toutes ces lois conduisent à la quiétude; elles sont exemptes d'imperfections, elles sont à l'abri de la naissance et de l'anéantissement, et cependant, [nous dis-tu,] il n'y a là réellement aucune loi; quand nous réfléchissons à ce langage, nous ne pouvons y ajouter foi.

44. Nous sommes, depuis longtemps, insensibles à tout espoir d'obtenir la science accomplie du Buddha; nous ne demandons jamais à y parvenir : c'est cependant là le terme suprême indiqué par le Djina.

45. Dans cette existence dernière dont le Nirvana est le terme, le vide [des lois] a été longtemps médité; tourmentés par les douleurs des trois mondes, nous en avons été affranchis, et nous avons accompli les commandements du Djina.

46. Quand nous instruisons les fils du Djina, qui sont arrivés en ce monde à l'état suprême de Bôdhi, la loi quelle qu'elle soit que nous leur exposons, ne faitnaître en nous aucune espérance.

47. Mais le précepteur du monde, celui qui existe par lui-même, nous dédaigne , en attendant le moment convenable ; il ne dit pas le véritable sens de ses paroles, parce qu'il essaye nos dispositions.

48. Mettant en œuvre son habileté dans l'emploi des moyens, comme fit dans son temps l'homme maître d'une grande fortune : Domptez sans relâche, [nous ditil,] vos misérables inclinations; et il donne sa fortune à celui qui les a domptées.

49. Le Chef du monde fait une chose bien difficile, lorsque développant son habileté dans l'emploi des moyens, il discipline ses fils, dont les inclinations sont misérables, et leur donne la science quand il les a disciplinés.

50. Mais aujourd'hui nous sommes subitement frappés de surprise, comme des pauvres qui acquerraient un trésor, d'avoir obtenu ici, sous l'enseignemenl du Buddha, une récompense éminente, accomplie et la première de toutes.

English transl by Kern

36. In like manner has the leader, who knows our low disposition (or position), not declared to us: 'Ye shall become Buddhas,' but, 'Ye are, certainly, my disciples and sons.'

37. And the Lord of the world enjoins us: Teach, Kâsyapa, the superior path to those that strive to attain the highest summit of enlightenment, the path by following which they are to become Buddhas.

38. Being thus ordered by the Sugata, we show the path to many Bodhisattvas of great might, by means of myriads of kolis of illustrations and proofs.

39. And by hearing us the sons of Gina realise that eminent path to attain enlightenment, and in that case receive the prediction that they are to become Buddhas in this world.

40. Such is the work we are doing strenuously, preserving this law-treasure and revealing it to the sons of Gina, in the manner of that man who had deserved the confidence of that (other man).

41. Yet, though we diffuse the Buddha-treasure we feel ourselves to be poor; we do not require the knowledge of the Gina, and yet, at the same time, we reveal it.

42. We fancy an individual [i.e. separate] Nirvâna; so far, no further does our knowledge reach; nor do we ever rejoice at hearing of the divisions of Buddha-fields.

43. All these laws are faultless, unshaken, exempt from destruction and commencement; but there is no law-' in them. When we hear this, however, we cannot believe.

44. We have put aside all aspiration to superior Buddha-knowledge a long time ago; never have we devoted ourselves to it. This is the last and decisive word spoken by the Gina.

45. In this bodily existence, closing with Nirvâna, we have continually accustomed our thoughts to the void; we have been released from the evils of the triple world we were suffering from, and have accomplished the command of the Gina.

46. To whom(soever) among the sons of Gina who in this world are on the road to superior enlightenment we revealed (the law), and whatever law we taught, we never had any predilection for it.

47. And the Master of the world, the Self-born one, takes no notice of us, waiting his time; he does not explain the real connection of the things, as he is testing our disposition.

48. Able in applying devices at the right time, like that rich man (he says): 'Be constant in subduing your low disposition,' and to those who are subdued he gives his wealth.

49. It is a very difficult task which the Lord of the world is performing, (a task) in which he displays his skilfulness, when he tames his sons of low disposition and thereupon imparts to them his knowledge.

50. On a sudden have we to-day been seized with surprise, just as the poor man who acquired riches; now for the first time have we obtained the fruit under the rule of Buddha, (a fruit) as excellent as faultless.

羅什 T262:

仏亦如是 知我楽小 未曽説言 汝等作仏
而説我等 得諸無漏 成就小乗 声聞弟子 (36)
仏勅我等 説最上道 修習此者 当得成仏 (37)
我承仏教 為大菩薩 以諸因縁 種種譬喩
若干言辞 説無上道(38)
諸仏子等 従我聞法 日夜思惟 精勤修習
是時諸仏 即授其記 汝於来世 当得作仏 (39)
一切諸仏 秘蔵之法 但為菩薩 演其実事
而不為我 説斯真要 如彼窮子 得近其父(40)
雖知諸物 心不希取 我等雖説 仏法宝蔵
自無志願 亦復如是(41)
我等内滅 自謂為足 唯了此事 更無余事
我等若聞 浄仏国土 教化衆生 都無欣楽 (42)
所以者何 一切諸法 皆悉空寂 無生無滅
無大無小 無漏無為 如是思惟 不生喜楽 (43)
我等長夜 於仏智慧 無貪無著 無復志願
而自於法 謂是究竟 (44)
我等長夜 修習空法 得脱三界 苦悩之患
住最後身 有余涅槃 仏所教化 得道不虚
則為已得 報仏之恩 (45)
我等雖為 諸仏子等 説菩薩法 以求仏道
而於是法 永無願楽 (46)
導師見捨 観我心故 初不勧進 説有実利 (47)
如富長者 知子志劣 以方便力 柔伏其心
然後乃付 一切財物 (48)
仏亦如是 現希有事 知楽小者 以方便力
調伏其心 乃教大智 我等今日 得未曽有 (49)
非先所望 而今自得 如彼窮子 得無量宝
世尊我今 得道得果 於無漏法 得清浄眼 (50)

竺法護 T263:

大雄導師 教化我等 覩見下劣 楽喜小乗
度脱我輩 使得安隠 便復授決 当成仏道 (37)
於今安住 多所遣行 無数菩薩 慧力無量
分別示現 無上大道 攀縁称讃 億姟譬喩 (38)
余等得聞 最勝諸子 則便奉行 尊上大道
所当起立 視衆眼目 当於世間 得成仏道 (39)
而為聖尊 造業如斯 将養擁護 於此仏法
講説分別 最勝慧誼 則為感動 一切衆生 (40)
我等志願 貧心思念 仮使得聞 于斯仏誨
不肯発起 如来之慧 覩見最勝 宣暢道誼 (41)
意中自想 尽得滅度 不願志求 如此比慧
又聞大聖 諸仏国土 未曽有意 発歓喜者 (42)
寂然在法 一切無漏 棄捐所興 滅度之事
由此思想 不成仏道 常当修行 昼夜除慢 (43)
諸仏道誼 最無有上 未曽勧助 志存于彼
今乃究竟 具足最勝 得無為限 当捨陰蓋 (44)
長夜精進 修理空誼 解脱三界 勤苦之悩
仏興教戒 則以具厳 如是計之 無所乏少 (45)
最勝所演 経身之慧 仮使有人 願等仏道
為是等故 加賜法事 由縁致斯 余徒欽楽 (46)
有大導師 周旋世間 普悉観察 如此輩相
諸恐懼者 令得利誼 求索勧助 令我信楽 (47)
善権方便 猶若如父 譬如長者 遭時大富
其子而復 窮劣下極 則以財宝 而施与之 (48)
大聖導師 所興希有 分別宣暢 善権方便
諸子之党 志楽下劣 修行調定 而以法施 (49)
我等今日 致得百千 未曽有法 如貧得財
於仏教化 獲道得宝 第一清浄 無復諸漏 (50)

Skt Kashgar 本:

yaṃ śīlam asmābhi ca dīrgharātram saṃrakṣitaṃ lokavidusya sāsane; asmābhi labdhaṃ phalam adya tasya caritasya śīlasya puraskṛtasya 51

yad brahmacaryaṃ pravaraṃ tiśuddhaṃ niṣevitaṃ śāsani dharmarājina; tasya viśiṣṭaṃ phalam adya labdhaṃ udāra śāntaṃ ca anāsrava[ṃ]ñ ca 52

adya vayaṃ śrāvaka bhūta nāyaka; saṃśrāvayiṣyāma imāgrabodhim bodhāya śabdhaṃ ca prakāśayāmas tena vayaṃ srāvaka bhīkṣmakalpā(ḥ) 53

arhaṃta bhūtā vayam adya nāyaka arhāmahe pūja sadevakātu; lokāt samārāc ca sabrahmakā(c) ca sarveṣa satvāna ca sāntikātu 54

ko nāma tubhyaṃ pratikartu śaktaḥ udyaktarūpo bahukalpakoṭibhi; ya(d) duṣkaram īdṛśakaṃ karoṣi suduṣkaraṃ yān iha martyaloke 55

hastebhi pādebhi śireṇa cāpi pratikrriyāṃ duṣkarakan ti kartum śirṣeṇa aṃsena vayaṃ tva dhārayīt paripūrṇa kalpa yatha gaṃgavālikā(ḥ) (56)

khādyaṃ dīdaṃd bhajanavastrakoṭaya(ḥ) śayyāsanaṃ auccha[n]danaṃ sunirmalam vihāra kārāpayi candanāmayā(ṃ); saṃstīrya ca duśyayugebhi sarve (5)7

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyat sugatasya nityam dadeya kalpā(ṃ) ya(tha) gaṃgavālikā naivaṃ kadācit pratikārtu śakya(ṃ) 58

mahātmadharmā atulānubhāvā[n] mahar(d)dhikā(ḥ) kṣāntibale pratiṣṭhitāḥ buddhā mahārāja anāsravā jinā balāni deśenti tathaindriyāṇi 59

anuvartamānā(ḥ) sada nityakālaṃ nimittacāriṇa vadaṃti dharmam dharmeśvarā iśvara sarvaloke maheśvarā lokavināyakendrāḥ 60

pratipatti darśe(ṃ)ti bahuprakāraṃ satvāna sthāmaṃ ca prajānamānā; nānādhimuktī(ś) 'ca viditva prāṇināṃ hetusahasrebhi vadaṃti dharmaṃ; 61

tathāgatā 'dhyāśaya jānamānāḥ pa(re)ṣa satvāna ca pudgalāna ca bahuprakāraṃ pravadanti dharmaṃ nidarśayantā imam agrabodhim iti 62 //

saddharmapā[ṃ]ṇḍarīke mahāvaitulyasūtraratne adhimuktiparivarto nāma caturtha(ḥ) samāptaḥ deyadharmau 'yaṃ jalottamasya //

Skt Nepal 本:

yac chīlam asmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane / asmābhi labdha phalam adya tasya sīlasya pūrvaṃ caritasya nātha // 51 //

yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya / tasmād visiṣṭaṃ phalam adya labdhaṃ śāntaṃ udāraṃ ca anāśravañ ca // 52 //

adyā tvayaṃ śrāvaka bhūta nātha saṃśrāvayiṣyāmatha vāgrabodhiṃ / bodhīya sabdañ ca prakāsayāmaḥ / tenā[d] vayaṃ śrāvaka bhīsmakalpāḥ // 53 //

arhanta bhūtā vayam adya nātha arhāmahe pūja yadevatānau / lokāṃ samārātas sabrahmakātaḥ sarveṣa satvāna ca santikātaḥ // 54 //

ko nāma saktaḥ pratikarttu tubhyaṃ udyuktarūpo bahukalpakoṭyaḥ / yad duṣkarāṇ īdṛsakāṃ karoṣi suduṣkarāṇ yān iha martyaloke // 55 //

hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarasan ti karttum / sireṇa aṃsena ca yo dhareta paripūrṇṇakalpā(ṃ) yatha gaṅgavālukāḥ // 56 //

khādyaṃ dade(d) bhojanavastrapānaṃ śayanāsanaṃ ca vipulottarecchandaṃ / vihāra kārāpayi candanāmayān santīrya cā duṣyayugehi dadyāt // 57 //

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam / dadeta kalpān yatha gaṅgavālikā naivaṃ kadācit pratikarttu sakyaṃ // 58 //

mahātmadharmā atulānubhāvo mahr(d)dhikaḥ kṣāntibale pratiṣṭhitaḥ / buddhā mahārāja anāśravā jinā sahanti bālāna im' īdṛśāni // 59 //

anuvarttamānās tatha nityakālaṃ nimittacārīṇa bravīti dharmaṃ / dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // 60 //

pratipatti darse[n]ti bahuprakārāṃ sarvāni sthānāni prajānamānaḥ / nānādhimuktiñ ca viditva teṣāṃ hetūsahasrehi bravīti dharmaṃ // 61 //

tathāgataś carya prajānamānaḥ pareṣa satvāna 'tha pudgalānām / bauprakāraṃ hi bravī(ti) dharmaṃ nidarśayanto imam agrabodhim // 62 // //
adhimuktiparivarttaś caturthaḥ //

Skt Vaidya (KN) 本:

yac chīlam asmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane /
asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha // saddhp_4.51 //

yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya /
tasyo viśiṣṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca // saddhp_4.52 //

adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṣyāmatha cāgrabodhim /
bodhīya śabdaṃ ca prakāśayāmasteno vayaṃ śrāvaka bhīṣmakalpāḥ // saddhp_4.53 //

arhantabhūtā vayamadya nātha arhāmahe pūja sadevakātaḥ /
lokātsamārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ // saddhp_4.54 //

ko nāma śaktaḥ pratikartu tubhyamudyuktarūpo bahukalpakoṭyaḥ /
suduṣkarāṇīdṛśakā karoṣi suduṣkarān yāniha martyaloke // saddhp_4.55 //

hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum /
śireṇa aṃsena ca yo dhareta paripūrṇakalpān yatha gaṅgavālikāḥ // saddhp_4.56 //

khādyaṃ dadedbhojanavastrapānaṃ śayanāsanaṃ co vimalottaracchadam /
vihāra kārāpayi candanāmayān saṃstīrya co dūṣyayugehi dadyāt // saddhp_4.57 //

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam /
dadeya kalpān yatha gaṅgavālikā naivaṃ kadācit pratikartu śakyam // saddhp_4.58 //

mahātmadharmā atulānubhāvā maharddhikāḥ kṣāntibale pratiṣṭhitāḥ /
buddhā mahārāja anāsravā jinā sahanti bālāna imīdṛśāni // saddhp_4.59 //

anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam /
dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // saddhp_4.60 //

pratipatti darśeti bahuprakāraṃ sattvāna sthānāni prajānamānaḥ /
nānādhimuktiṃ ca viditva teṣāṃ hetūsahasrehi bravīti dharmam // saddhp_4.61 //

tathāgataścarya prajānamānaḥ sarveṣa sattvānatha pudgalānām /
bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imamagrabodhim // saddhp_4.62 //

ity āryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ ||

French transl by Burnouf

51. Par ce que nous avons longtemps observé, sous l'enseignement de celui qui connaît le monde, les règles de la morale, nous recevons aujourd'hui la récom, pense de notre ancienne fidélité à en remplir les devoirs.

52. Parce que nous avons suivi les préceptes excellents et purs de la conduite religieuse, sous renseignement du Guide [ des hommes ], nous en recevons aujourd'hui une récompense éminente, noble, accomplie et qui donne le calme.

53. C'est aujourd'hui, ô Chef, que nous sommes devenus des Çrâvakas; aussi exposerons-nous l'éminent état de Bôdhi; nous expliquerons le sens du mot de Bôdhi; aussi sommes-nous comme de redoutables Çrâvakas.

54. Aujourd'hui, ô Chef, nous sommes devenus des Arhats; nous sommes devenus dignes des respects du monde formé de la réunion des Dêvas, des Mâras et des Brahmâs, en un mot de l'ensemble de tous les êtres.

55. Quel est celui qui, même en y employant ses efforts pendant de nombreux kôtis de Kalpas, serait capable de rivaliser avec toi, toi qui accomplis les œuvres si difficiles que tu exécutes ici, dans le monde des hommes?

56. Ce serait, en effet, un rude travail que de rivaliser avec toi, un travail pénible pour les mains, les pieds, la tête, le cou, les épaules, la poitrine, dût-on y employer autant de Kalpas complets qu'il y a de grains de sable dans le Gange.

57. Qu'un homme donne de la nourriture, des aliments, des boissons, des vêtements, des lits et des sièges, avec d'excellentes couvertures; qu'il fasse construire des Vihâras de bois de santal, et qu'il les donne à de dignes personnages, après y avoir étendu des tapis faits d'étoffes précieuses;

58. Qu'il donne sans cesse au Sugata, pour l'honorer, de nombreuses espèces de médicaments destinés aux malades ; qu'il pratique l'aumône pendant des Kalpas aussi nombreux que les sables du Gange, non, il ne sera pas capable de rivaliser avec toi.

59. Les lois du Buddha sont celles d'un être magnanime; il a une vigueur incomparable, une grande puissance surnaturelle; il est ferme dans l'énergie de la patience; il est accompli, il est le grand roi, le Djina : il est tolérant [ pour tous ] comme pour ses enfants.

60. Revenant sans cesse sur lui-même, il expose la loi à ceux qui portent des signes favorables; il est le maître de la loi, le souverain de tous les mondes, le grand souverain, l'Indra des Guides du monde.

61. Il montre à chacun divers objets dignes d'être obtenus, parce qu'il connaît avec exactitude la situation de tous les êtres; et comme il sait quelles sont leurs inclinations diverses, il expose la loi à l'aide de mille motifs.

62. Le Tathâgata, qui connaît la conduite des êtres et des âmes autres [que lui], emploie divers moyens pour enseigner la loi, lorsqu'il expose le suprême état de Bôdhi.

English transl by Kern

51. As we have always observed the moral precepts under the rule of the Knower of the world, we now receive the fruit of that morality which we have formerly practised.

52. Now have we obtained the egregious, hallowed, exalted, and perfect fruit of our having observed an excellent and pure spiritual life under the rule of the Leader.

53. Now, O Lord, are we disciples, and we shall proclaim supreme enlightenment everywhere, reveal the word of enlightenment, by which we are formidable disciples.

54. Now have we become Arhats, O Lord; and deserving of the worship of the world, including the gods, Mâras and Brahmas, in short, of all beings.

55. Who is there, even were he to exert himself during kotis of Æons, able to thwart thee, who accomplishes in this world of mortals such difficult things as those, and others even more difficult I?

56. It would be difficult to offer resistance with hands, feet, head, shoulder, or breast, (even were one to try) during as many complete Æons as there are grains of sand in the Ganges.

57. One may charitably give food, soft and solid, clothing, drink, a place for sleeping and sitting, with clean coverlets; one may build monasteries of sandal-wood, and after furnishing them with double pieces of fine white muslin, present them;

58. One may be assiduous in giving medicines of various kinds to the sick, in honour of the Sugata; one may spend alms during as many Æons as there are grains of sand in the Ganges-even then one will not be able to offer resistance.

59. Of sublime nature, unequalled power, miraculous might, firm in the strength of patience is the Buddha; a great ruler is the Gina, free from imperfections. The ignorant cannot bear (or understand) such things as these.

60. Always returning, he preaches the law to those whose course (of life) is conditioned, he, the Lord of the law, the Lord of all the world, the great Lord, the Chief among the leaders of the world.

61. Fully aware of the circumstances (or places) of (all) beings he indicates their duties, so multifarious, and considering the variety of their dispositions he inculcates the law with thousands of arguments.

62. He, the Tathâgata, who is fully aware of the course of all beings and individuals, preaches a multifarious law, while pointing to this superior enlightenment.

羅什 T262:

我等長夜 持仏浄戒 始於今日 得其果報 (51)
法王法中 久修梵行 今得無漏 無上大果 (52)
我等今者 真是声聞 以仏道声 令一切聞 (53)
我等今者 真阿羅漢 於諸世間 天人魔梵
普於其中 応受供養 (54)
世尊大恩 以希有事 憐愍教化 利益我等
無量億劫 誰能報者 (55)
手足供給 頭頂礼敬 一切供養 皆不能報
若以頂戴 両肩荷負 於恒沙劫 尽心恭敬 (56)
又以美饍 無量宝衣 及諸臥具 種種湯薬
牛頭栴壇 及諸珍宝 (57)
以起塔廟 宝衣布地 如斯等事 以用供養
於恒沙劫 亦不能報 (58)
諸仏希有 無量無辺 不可思議 大神通力
無漏無為 諸法之王 能為下劣 忍于斯事 (59)
取相凡夫 随宜為説 諸仏於法 得最自在 (60)
知諸衆生 種種欲楽 及其志力 随所堪任
以無量喩 而為説法 随諸衆生 宿世善根 (61)
又知成熟 未成熟者 種種籌量 分別知已
於一乗道 随宜説三 (62)

妙法蓮華経巻第二

竺法護 T263:

長夜所習 戒禁定意 執誼将護 世雄唱導
今日有獲 仏之大道 眷属囲繞 修行無闕 (51)
其有長夜 清浄梵行 依倚法王 深遠之慧
而為具足 此尊徳果 日成微妙 無有諸漏 (52)
我等今日 乃為声聞 還得聴省 上尊仏道
当復見揚 聖覚音声 以故獲聴 超度恐懼 (53)
今日乃為 致無所著 以無著誼 為諸天説
世人魔王 及与梵天 為親一切 衆生之類 (54)
何所名色 造立寂然 蠲除衆生 無億数劫
於是所造 甚難得値 計於世間 希有及者 (55)
今日無著 焼罪度岸 修行為業 踊躍歓喜
吾等帰聖 以頂受之 所願具足 如江河沙 (56)
飲食衣服 若干巨億 諸床臥具 離垢無穢
用栴壇香 以為屋室 柔軟坐具 以敷其上 (57)
若疾病者 無所薬療 今日供養 安住広度
所施劫数 如江河沙 所造立者 無能奪還 (58)
高遠之法 無量無限 其大神足 建立法力
仏為大王 無漏最勝 堪任堅強 常修牢固 (59)
安慰勧進 恒以時節 未曽修設 望想福行
於一切世 諸法中尊 皆為大神 最勝如来 (60) 
然大灯明 示無央衆 知諸黎庶 筋力所在
若干種種 所憙楽願 因縁百千 而順開化 (61)
如来皆覩 衆人性行 他人心念 一切群萌 
以若干法 而致堕落 以法示現 此尊仏道 (62)

Skt Kashgar 本:

Skt Nepal 本:

Skt Vaidya (KN) 本:

French transl by Burnouf

English transl by Kern

羅什 T262:

竺法護 T263: T0263_.09.0099a25-0100b13

正法花経巻第六
西晋月氏国三蔵竺法護訳
正法*花経薬王如来品第十

仏告諸比丘。道法一等無有二乗。謂無上正真道。往古来今無有両正。猶如衆流四涜帰海合為一味。如日所照靡不周遍未曽増減。若族姓子欲至正覚。解無三塗去来今者。当学受持正法*花経。分別空慧無六度想。不以*花香伎楽供養。為供養也。当了三脱。至三達智無極之慧。乃為供養。所以者何。乃昔久遠劫難称限。爾時有仏。号薬王如来至真等正覚明行成為善逝世間解無上士道法御天人師為仏衆祐。世界名大浄。劫曰浄除。薬王如来寿二十中劫。諸声聞衆三十六億。菩薩大士有十二億。時転輪王名曰宝蓋。典主四域。王有千子。端政勇猛。有七宝聖臣。降伏怨敵。其王供養薬王如来。具足五中劫。与眷属倶一切施安奉敬薬王。過五劫已告其千子。吾已供侍如来。若等亦当順遵前緒。於時千子聞父王教。復以五劫供養薬王如来。進以上妙不違所安。彼一太子名曰善蓋。閑居独処静然思念。我等今者供養如来。寧有殊特超彼者乎。承仏威神虚空有天。而語之曰。今族姓子豈欲知耶。有法供養最尊無極。又問曰。何謂法之供養。天曰。爾当往問薬王如来。普当為若分別説之。善蓋即起詣薬王如来所。稽首于地白薬王如来曰。法之供養奉順典者。為何謂乎。世尊告曰。法之供養者。順若如来所説経典深妙優奥。開化一切世間人民。難受難見出家捨利。志求菩薩諸篋之蔵。曠邈処中。以総持印而印之。精進力行不退転輪。現於六度無極之慧。慇懃攬摂仏之道品。不起法忍開入正典。於諸群生。設大慈哀。降伏魔兵離諸法見。覚了演暢十二因縁。無我無人非寿非命。志空無願無想之法。不由衆行。処于道場而転法輪。勧諸天竜揵沓和等。莫不楽仰。開闡法蔵護諸賢聖。宣揚顕布諸菩薩行。究竟衆苦無我非身。群生違禁立以所便。衆魔異道堕顛倒見貪猗有為。常懐怖懅而為諮嗟。諸仏之徳。使滅生死慰除所患。而見安隠無為之事。去来今仏所歎如是。而割判了微妙色像。総持崖底諸法法忍。開道宣布闡発諸器。権便所義将養正法。是為法之供養。設於諸経志在法忍。敷陳典籍而順反復。演訓其要無諸邪見。無所従生不起法忍。無我無人入諸因縁。無瞋不諍無所訟訴。無我無寿循執句義。而無識著慧無放逸。将御心識住無所住。識理指趣因導非義。洮汰通流諸所*猗法。不造見人恃怙真諦。如法所帰無著無入。断諸*猗著滅諸無黠。生老病死悉為除屏。観十二縁而不可尽。覩諸住見不随顛倒。是為族姓子法之供養。王子善蓋。従薬王仏聞法供養。応時逮得柔順法忍。即脱身衣以覆仏上。白世尊曰。唯加聖恩建立我志。如来滅後。願護正法興法供養。降魔怨敵将迎後法。時仏知心。然其末世当護法城。仏告比丘。王子善蓋。因仏現在。以家之信出家為道。常精進学興諸徳本。不久成就立五神通。総持弁才無能断截。仏滅度後。神通総持力無所畏。即皆具足。於十中劫。薬王如来所説経法。為転法輪。善蓋比丘護正法故。於一世中化千億人。悉発無上正真道意而不退転。十四載人立声聞縁覚地。不可計人得生天上。比丘欲知時王宝蓋。豈将異乎。今現在仏宝㷿如来至真等正覚是。其王千子。此賢劫中千仏興者是。拘楼秦如来為始。最後成者名曰欣楽。太子善蓋。今我身是。是故当知。一切所供無過法養。去来今仏皆従是出。若族姓子族姓女。欲得供養十方諸仏。即当受持正法*花経。持諷誦読宣示一切。分別一乗無有三乗道。時仏頌曰

仮使有一 欲解大法 開化一切 
皆至正覚 当孚受持 斯法華経 
宣示遠近 諸未聞者 譬如泉流 
皆帰于海 合為一味 無有若干 
声聞縁覚 及菩薩道 一切皆帰 
無上正真 譬如日月 照於天下 
百穀薬木 及諸荊蕀 斯典如是 
以無極慧 照耀三界 皆入一義 
曩昔如来 名曰薬王 時有聖王 
名曰宝蓋 五劫供養 彼薬王仏 
一切施安 無所乏少 告諸千子 
使供養仏 千子受教 踊躍等心 
供養如来 亦倶五劫 飲食床臥 
旛蓋妓楽 善蓋太子 閑居自惟 
寧有供養 踰於此乎 空中天言 
法供養勝 即自問言 何謂法養 
天便告曰 当行問仏 太子即問 
仏為具説 難解之句 深妙法蔵 
空無想願 乃入正慧 大慈大悲 
降伏衆魔 六十二見 自然為除 
無常苦空 非身之事 無我無人 
無寿無命 順至将持 不起法忍 
転不退輪 法法相照 十二因縁 
展転相生 已解本無 無有終始 
於是善蓋 得柔順忍 仏滅度後 
守護法城 精進不懈 得五神通 
総持弁才 開化一切 時千億人 
皆立大道 十四載人 声聞縁覚 
無央数人 得生天上 以故歎称 
法供為最 仮使有人 欲供養者 
当受持此 正法華経 分別如来 
善権方便 無有二乗 皆帰一道

Skt Kashgar 本: 211b1-213b4

atha khalu bhagavān bhaiṣajyarājānaṃ bodhisatvaṃ āra(bhya)[s] tāny aśīti bodhisatvakoṭinayutaśatasahasrāṇy āmantrayati sma. paśyasi tvaṃ bhaiṣajyarāja ye imasmiṃ pariṣadi bahavo devanāgayakṣagandharvāsuragaruḍakinnaramahauragāḥ saṃnipa[t]titā manuṣyā vā amanuṣyā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā śrāvakayānikā (vā) pratyekabuddhayānikā vā bodhisatvayānikā vā yebhir ayaṃ dharmaparyāyaṃ tathāgatasya saṃmukhībhūtasya śruta(ḥ). sarve te bhaiṣajyarāja bodhisatvā mahāsatvā yebhir asmin paripady antimaśa ekagāthā-m-api ito dharmaparyāyāc chruta:antimaśo yebhiś caikapadam api śrutaḥ, yair vā punar antamaśa:ekacittotpādenāpīmaṃ dharmaparyāyam abhyanumoditaṃ・sarvā evāś catasraḥ pariṣadaḥ ahaṃ bhaiṣajyarāja vyākaromy anuttarāyāṃ samyaksaṃbodhau・ye’pi kecid bhaiṣajyarāja tathāgatasya parinirvr̥tasya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śroṣya(ṃ)ty antamaśaikagāthām api antamaśaikagāthā[saṃ]varam api ito dharmaparyāyāc chroṣyanti・śrutvā caikenāpi cittotpādenābhyanumodayiṣyaṃti・tān apy ahaṃ bhaiṣajyarāja kulaputrā(ṃ) vā kuladuhitaro vā sarvān vyākaromy anuttarāyāṃ samyaksaṃbodhau・paripūrṇabuddhakoṭinayutaśatasahasraparyupāsitāvinas te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyaṃti ye ito dharmaparyāyād antamaśa ekagāthām api śroṣyanti bahubuddhakoṭinayutaśatasahasrakr̥tapraṇidhānā[ni]s te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyaṃti. ye ito dharmaparyāyād antamaśa ekagāthām api śroṣyaṃti [bahubuddhakoṭibhinayutaśatasahasrakr̥tapraṇidhānās te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyaṃti ye ito dharmaparyāyād antamaśa ekagāthām api]
śrotvādgraheṣyanti dhārayiṣyanti. satvānāṃ te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā anukaṃpārthaṃm imasmi(ṃ) jaṃbudvīpe manuṣyeṣūpapannā vedayitavyā ye ito dharmaparyāyād antamaśa・ekagāthām api dhārayiṣyanti vācayiṣyanti deśayiṣyaṃti prakāśayiṣyaṃti saṃgāyiṣyaṃti likhitaṃ cānusmariṣyaṃti kālena kālaṃ ca vyavalokayiṣyaṃti, tatra ca puṣtake tathāgatagoravatām utpādayiṣyaṃti tāni ca pustakāni śāstr̥goravatā(yā) satkariṣyaṃti gurukariṣya(ṃ)ti mānayiṣyaṃti pūjayiṣyaṃti puṣpebhi(r) gandhebhir mālyebhir vilepa[nebhipa]nebhir dhūpebhiś cūrṇebhir vastrebhir dhvajebhiḥ patākābhiḥ dīpapaṃktibhi vādyebhir aṃjalīkarmabhi namaskārebhi satkariṣyaṃti ye kecid bhaiṣajyarāja antamaśa ekām api gāthān ibho dharmaparyāyād dhārayiṣyaṃti anumodayiṣyaṃti satkariṣyaṃti tān apy ahaṃ bhaiṣajyarāja sarvān vyākaromi anuttarāyāṃ samyaksaṃbodhau

Skt Nepal 本: 86a1-86b3

atha khalu bhagavāṃ bhaiṣajyarājāna(ṃ) bodhisatvam ārabhya tāny asītir bodhisatvasahasrāṇy āmantrayate sma / paśyasi tvaṃ bhaiṣajyarājāsyām pariṣadi bahūn devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā(ṃ) bhikṣubhikṣuṇyupāsakopāsikā(ḥ) cchrāvakayā[nīyā]nīyāṃ (pratye)kabuddhayānīyā(ṃ) bodhisatvayānīyāṃś ca yair ayaṃ dharmaparyāya[ṃ]s tatathāgatasya sammukhaṃ śrutaḥ / (āha / paśyāmi bhagavan paśyāmi sugata / bhagavān āha /) sarve khalv ete bhai(ṣa)jya[jya]rājā bodhisatvā mahāsatvā: yair asyā(ṃ) parṣadi antasa eka-m-api gāthā śrutā ekapadam api śrutaṃ yair vā (puna)r antasa puna ekacittotpādenāpy anumoditaṃ idaṃ sūtraṃ sarvā etā ahaṃ bhaiṣajyarājā catasraḥ pariṣado vyākaromy anuttarā[s]yāṃ samyaksaṃbodhau ye 'pi kecid bhaiṣajyajāj[y]ā[s] tathāgata(sya) parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antasa ekagāthām api śrutvā antasa ekenāpi cittotpādenāpy anumodiṣyanti / tān apy ahaṃ bhaiṣajyarājā kulaputrā kuladuhitṝn vyākaromy anuttarasyāṃ samyaksaṃbodhau praipūrṇṇa(buddha)koṭīnayutasatasahasrāparyupāsitāvinaḥ / tair bhaiṣajyarājā kulaputrā vā kuladuhitaro vā bhaviṣyanti / buddhakoṭīnayutasatasahasrakṛtapraṇidhānas te bhaiṣajyarājā kulaputrā vā kuladuhitaro vā bhaviṣyanti / satvānām anukampārthaṃ asmin jāmbūdvīpe manuṣyeṣu pratyājātā veditavyāḥ / ya ito dharmaparyāyād antasa ekagāthām api dhārayiṣyanti / vācayiṣyanti prakāsayiṣyanti saṃgāyiṣyanti likhiṣyanti likhitvā cānusmariṣya-
2 nti kālena kālaṃ vyavalokayiṣyanti / tasmiṃś ca pustake tathāgatagauravam utpādayiṣyanti / śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti / tāñ ca pustakaṃ puṣpadhūpagaṃdhamālyavilepanaicū(r)ṇṇacīvarachatradhvajapatākā(vā)dyādibhir namaskārāṃjalikarmabhiś ca pūjayiṣyanti / ye kecid bhaiṣajyarājā kulaputro vā kuladuhitā vā ito dharmaparyāyād antasa ekagāthām api dhārayiṣyanti / anumodisyante vā sarvā(ṃ)s tān ahaṃ bhaiṣajyarājā vyākaromy anuttarāyāṃ samyaksaṃbodhau

Skt Vaidya (KN) 本: KN p.224, l1-p.225, l10

atha khalu bhagavan bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvamārabhya tānyaśītiṃ bodhisattvasahasrāṇyāmantrayate sma - paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayāniyān bodhisattvayānīyāṃś ca, yair ayaṃ dharmaparyāyas tathāgatasya saṃmukhaṃ śrutaḥ? āha - paśyāmi bhagavan, paśyāmi sugata | bhagavān āha - sarve svalvete bhaiṣajyarāja bodhisattvā mahāsattvāḥ, yair asyāṃ parṣadi antaśaḥ ekāpi gāthā śrutā, ekapadam api śrutam, yair vā punar antaśa ekacittotpādenāpy anumoditam idaṃ sūtram | sarvā etā ahaṃ bhaiṣajyarāja catasraḥ parṣado vyākaromy anuttarāyāṃ samyaksaṃbodhau | ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanti, antaśa ekagāthām api śrutvā, antaśa ekenāpi cittotpādena abhyamumodayiṣyanti, tān apy ahaṃ bhaiṣajyarāja kulaputrān va kuladuhitṛrvā vyākaromy anuttarāyāṃ samyaksaṃbodhau | paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaiṣyanti | buddhakoṭīnayutaśatasahasrakṛtapraṇidhānāste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti | sattvānām anukampārtham asmin jambudvīpe manuṣyeṣu pratyājātā veditavyāḥ, ya ito dharmaparyāyād antaśa ekagāthām api dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti, likhitvā cānusmariṣyanti, kālena ca kālaṃ vyavalokayiṣyanti | tasmiṃś ca pustake tathāgatagauravam utpādayiṣyanti, śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti | taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiś ca pūjayiṣyanti | ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyād antaśa ekagāthām api dhārayiṣyanti anumodayiṣyanti vā, sarvāṃs tān ahaṃ bhaiṣajyarāja vyākaromy anuttarāyāṃ samyaksaṃbodhau ||

French transl by Burnouf

CHAPITRE X.

L'INTERPRÈTE DE LA LOI.

Alors Bhagavat, commençant par le Bôdhisattva Mahâsattva Bhâichadjyarâdja, s'adressa en ces termes aux quatre-vingt mille Bôdhisattvas : Vois-tu, ô Bhâichadjyarâdja, dans cette assemblée, ce grand nombre d'êtres, Dêvas, Nâgas, Yakchas, Gandharvas, Asuras, Garudas, Kinnaras, Mahôragas, hommes et créatures n'appartenant pas à l'espèce humaine, Religieux et fidèles des deux sexes, êtres faisant usage du véhicule des Çrâvakas, ou de celui des Pratyêkabuddhas, ou de celui des Bôdhisattvas, tous êtres par qui cette exposition de la loi a été entendue de la bouche du Tathâgata ?
Bhâichadjyarâdja répondit : Je les vois, ô Bhagavat; je les vois, ô Sugata. Bhagavat reprit : Eh bien, Bhâichadjyarâdja, tous ces Bôdhisattvas Mahâsattvas, par qui, dans cette assemblée, a été entendue ne fût-ce qu'une seule stance, qu'un seul mot, ou qui, même par la production d'un seul acte de pensée, ont témoigné leur satisfaction de ce Sûtra, tous ceux-là, ô Bhâichadjyarâdja, qui forment les quatre assemblées, je leur prédis qu'ils obtiendront un jour l'état suprême de Buddha parfaitement accompli. Ceux, quels qu'ils soient, ô Bhâichadjyarâdja, qui, après que le Tathâgata sera entré dans le Nirvana complet, entendront cette exposition de la loi, et qui, après en avoir entendu ne fût-ce qu'une seule stance, témoigneront leur satisfaction,
ne fût-ce que par la production d'un seul acte de pensée, ceux-là, ô Bhâi chadjyarâdja, qu'ils soient fils ou filles de famille, je leur prédis qu'ils obtiendront l'état suprême de Buddha parfaitement accompli. Ces fils ou filles de famille, ô Bhâichadjyarâdja, auront honoré des centaines de mille de myriades de kôtis de Buddhas complètes. Ces fils ou filles de famille, ô Bhâichadjyarâdja, auront adressé leur prière à plusieurs centaines de mille de myriades de kôtis de Buddhas. Il faut les regarder comme étant nés de nouveau parmi les hommes dans le Djambudvîpa, par compassion pour les créatures. Ceux qui de cette exposition de la loi comprendront, répéteront, expliqueront, saisiront, écriront, se rappelleront après avoir écrit, et regarderont de temps en temps, ne fût-ce qu'une seule stance ; qui, dans ce livre, concevront du respect pour le Tathâgata ; qui, par respect pour le Maître, l'honoreront, le respecteront, le vénéreront, l'adoreront; qui lui offriront, en signe de culte, des fleurs, de l'encens, des odeurs, des guirlandes de fleurs, des substances onctueuses, des poudres parfumées, des vêtements, des parasols, des étendards, des drapeaux, la musique des instruments et l'hommage de leurs adorations et de leurs mains jointes avec respect; en un mot, ô Bhâichadjyarâdja, les fils ou filles de famille qui de cette exposition de la loi comprendront ou approuveront ne fût-ce qu'une seule stance composée de quatre vers, à ceux-là je prédis qu'ils obtiendront tous l'état suprême de Buddha parfaitement accompli.

English transl by Kern

CHAPTER X.
THE PREACHER.

The Lord then addressed the eighty thousand Bodhisattvas Mahasattvas by turning to Bhaishagyarâga as their representative. Seest thou, Bhaishagyarâga, in this assembly the many gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human, monks, nuns, male and female lay devotees, votaries of the vehicle of disciples, votaries of the vehicle of Pratyekabuddhas, and those of the vehicle of Bodhisattvas, who have heard this Dharmaparyâya from the mouth of the Tathâgata? 'I do, Lord; I do, Sugata.' The Lord proceeded: Well, Bhaishagyarâga, all those Bodhisattvas Mahâsattvas who in this assembly have heard, were it but a single stanza, a single verse (or word), or who even by a single rising thought have joyfully accepted this Sûtra, to all of them, Bhaishagyarâga, among the four classes of my audience I predict their destiny to supreme and perfect enlightenment. And all whosoever, Bhaishagyarâga, who, after the complete extinction of the Tathâgata, shall hear this Dharmaparyâya and after hearing, were it but a single stanza, joyfully accept it, even with a single rising thought, to those also, Bhaishagyarâga, be they young men or young ladies of good family, I predict their destiny to supreme and perfect enlightenment. Those young men or ladies of good family, Bhaishagyarâga, shall be worshippers of many hundred thousand myriads of kotis of Buddhas. Those young men or ladies of good family, Bhaishagyarâga, shall have made a vow under hundred thousands of myriads of kotis of Buddhas. They must be considered as being reborn amongst the people of Gambudvîpa, out of compassion to all creatures. Those who shall take, read, make known, recite, copy, and after copying always keep in memory and from time to time regard were it but a single stanza of this Dharmaparyâya; who by that book shall feel veneration for the Tathâgatas, treat them with the respect due to Masters, honour, revere, worship them; who shall worship that book with flowers, incense, perfumed garlands, ointment, powder, clothes, umbrellas, flags, banners, music, &c., and with acts of reverence such as bowing and joining hands; in short, Bhaishagyarâga, any young men or young ladies of good family who shall keep or joyfully accept were it but a single stanza of this Dharmaparyâya, to all of them, Bhaishagyarâga, I predict their being destined to supreme and perfect enlightenment.

羅什 T262: T0262_.09.0030b28-c13

*妙法蓮華法師品第十

爾時世尊。因薬王菩薩。告八万大士。薬王。汝見是大衆中無量諸天竜王夜叉乾闥婆阿修羅迦楼羅緊那羅摩睺羅伽人与非人。及比丘比丘尼。優婆塞優婆夷。求声聞者。求辟支仏者。求仏道者。如是等類咸於仏前。聞妙法華経一偈一句。乃至一念随喜者。我皆与*授記。当得阿耨多羅三藐三菩提。仏告薬王。又如来滅度之後。若有人聞妙法華経乃至一偈一句一念随喜者。我亦与*授阿耨多羅三藐三菩提記。若復有人。受持読誦解説書写妙法華経乃至一偈。於此経巻敬視如仏。種種供養華香瓔珞末香塗香焼香繒蓋幢幡衣服伎楽。乃至合掌恭敬。

竺法護 T263: T0263_.09.0100b14-29

爾時世尊告八万菩薩。因薬王開士縁諸菩薩等。寧察斯四部衆。無央数億天竜鬼神阿須倫迦留羅真陀羅揵沓惒摩休勒人与非人。比丘比丘尼清信士清信女声聞縁覚菩薩。現在目覩欲聞如来説斯経典。一切衆会聞一頌一偈。一発意頃歓喜勧助。仏皆授斯四部之決。当得無上正真道意。仏告薬王。仮使如来滅度之後。聞斯経典一頌四句。発意之頃代勧助者。仏皆授決。当得無上正真之道。前已奉侍億百千仏。従億百千仏発意立願。是等儔類。愍傷衆人故来生耳。従是経典受持一頌。諷誦書写載於竹帛。銘著心懐念而不忘。若聴頌音恭敬察之。方如如来聖尊上句。若以華香繒綵幢幡。発意供養是経巻者。叉手向之稽首作礼。則当謂之世間自帰。

Skt Kashgar 本: 213b4-215b5

tatra bhaiṣajyarāja yaḥ kaścid anyataro ’pi puruṣo (vā) strī vā evaṃ vade(t) kī(dr̥)śāḥ khalv api te satvā bhaviṣyaṃti anāgate ’dhvani tathāgatā arhantaḥ samyaksaṃbuddhā ity ecam ukte bhaiṣajyarāja sa puruṣo vā strī caivaṃ vaktavyo yaḥ khalv asmād bhoḥ puruṣa dharmaparyāyāt kulaputro vā kuladuhitā vā antamaśaś cātuṣpadayā-m-a(pi) gāthayā dhārayitāro vā deśayitāro vā prakāśayitāro vā śrutvā vā ’bhyanumodayet sagoravo vā・asmi[ṃ]n dharmaparyāye śāstr̥goravatāṃ tathāgatagoravatāṃ utpādayaṃ(t) sa bhoḥ puruṣa[:]kulaputro vā kuladuhitā vā yo hy anāgate ’dhvani tathāgato bhaviṣyaty arhāṃ samyaksaṃbuddha・tat kasya hetos. tathāgata eva te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā dhārayitavyā ’nāgate (’dhva)bhi paśyitavyā・sadevakena lokena. teṣāṃ ca tathāgataḥ satkāra(ḥ) kartavyo ye khalv asmān dharmaparyāyād antamaśa:ekām api cātuṣpadī(ṃ) gāthā(ṃ) dhārayiṣyaṃti. kaḥ punar vādo, ye imaṃ dharmaparyāyaṃ sakalasamāptaṃ udgr̥hṇiṣyaṃti vā dhārayiṣyaṃti vā・deśayiṣyaṃti vā paryāpsyaṃti vā pravartayiṣyaṃti vā likhiṣyaṃti vā likhitaṃ vā ’nusmariṣyaṃti kālena kālaṃ ca pustagatāṃ vyavalokayiṣya(ṃ)ti samanusmariṣyaṃti vā pratisariṣyaṃti vā tatra ca pustake śāstr̥gauravatāṃ
cotpādayiṣyaṃti tā(ni) ca pustakāni satkariṣyaṃti gurukariṣyaṃti mānayiṣyaṃti pūjayiṣyaṃti puṣpamālyagandhavilepanacūrṇacīvaracchatradhvajapatākādīpapaṅktikāvādyāñjalikarmabhir vā namaskārapraṇāmebhir vā satkariṣya(ṃ)ti:pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā (kuladuhitā vā) vedayitavyo ’nuttarāyāṃ samyaksaṃbodhau [t]tathāgatadarśī ’ti ve(da)yitavyaṃ hitānukaṃpakaś ca lokasya (pra)ṇidhānavaśena bhaiṣajyarāja sa kulaputra iha jaṃbudvīpe upapanno ma(nu)pyeṣv imaṃ dharmaparyāyaṃ saṃprakāśanāya sa svakam udāraṃ karmābhisaṃskāra(ṃ) sthāpya-m-udāreṣu ca buddhakṣetreṣūpapatti(ṃ) sthāpayitvemasya dharmaparyāyasya saṃprakāśanaheto(r) mama parinirvr̥tasya satvānāṃ hitārthaṃ sukhārtham anukaṃpārtham iha jaṃbudvīpe manuṣyeṣūpapanno vedayitavyas tathāgata(dūtaḥ sa) kulaputro (vā kuladuhitā vā) vedayitavyas tathāgatā dhiṣṭhitaḥ tathāgatakr̥tyakaras tathāgatasaṃpreṣito bhaiṣajyarāja taṃ kulaputraṃ vā kuladuhitaraṃ vā saṃjāneyāsi ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvrtasyemasmiñ jaṃbudvīpe saṃprakāśayed antamaśaḥ pracchannam api nikuṇḍikāyām api rahasyenāpi corakacorikāyām api kasyacid eva ekasatvasy’ācakṣeya vā saṃ(pra)kāśeya vā.

Skt Nepal 本: 86b3-87a5

tatra bhaiṣajyarājā yaḥ kaścid anyataraḥ puruṣo vā strī vā evaṃ vadet kīdṛśāḥ khalv api te satvā bhaviṣyanti anāgate 'dhvani tathāgatā 'rthantaḥ samyaksaṃbuddhā iti / tasya bhaiṣajyarājā puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā tathā darśayitavyaḥ / ya ito dharmaparyāyād antasaś satuṣpadikām api gāthām ādhārayitā vā śrāvayitā vā deśayitā vā sagauravo vā iha dharmaparyāye ayaṃ bhoḥ kulaputro vā kuladuhitā vā yo hy anāgate 'dhvani tathāgato 'rthan samyaksaṃbuddho bhaviṣyati evam asya tat kasya hetoḥ sa hi bhaiṣajyarājā kulaputro vā kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena tasya ca [tasya] tathāgatasya satkāraṃ karttavyaṃ yaḥ khalv asmād dharmaparyāyād antasa ekagāthām api dhārayet / kaḥ punar vādaḥ ya ime dharmaparyāyāṃ sakalasamāptam udgṛhṇīyād vā dhārayed vā paryāpnuyād vā prakāsayed vā likhed vā / likhitvā cānusmare(t) tatra ca pustake satkāraṃ kuryāt puṣpadhūpagandhamālyavilepanacūrṇṇacīvaracchatradhvajapatākāvādyāñjalinamaskāram praṇāmaiḥ pariniṣpannaḥ sa bhaiṣajyarājā kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbaudhau veditavyaḥ tathāgatadarśī ca sa veditavyo lokasya hitānukampakaḥ praṇidhānavasenopapannaḥ asmin jambūdvīpe manuṣyeṣv asya dharmaparyāyasya samprakāśanatāyai: yaḥ svam udāraṃ dharmābhisaṃskāraṃm udārañ ca buddhakṣetropapattiṃ sthāpayitvā 'sya dharmaparyāyasya saṃprakāsanahetoḥ mayi parinivṛte satvānāṃ hitārtham anukampārthañ copapanno veditavyas tathāgatadūtaḥ sa bhaiṣajyarājā kulaputro vā kuladuhitā vā veditavyas tathāgatakṛtyakaras tathāgatasaṃpresitaḥ bhaiṣajyarājā kulaputro vā kuladuhitā vā saṃjñātavyaḥ / ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛttasya samprakāsayet antaso rahasi cauryeṇāpi kasyacid ekasatvasyāpi saṃprakāśayed ācakṣed vā /

Skt Vaidya (KN) 本: KN p.225, l11-p.227, l3

tatra bhaiṣajyarāja yaḥ kaścid anyataraḥ puruṣo vā strī vā evaṃ vadet - kīdṛśāḥ khalv api te sattvā bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā iti? tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyaḥ, ya ito dharmaparyāyād antaśaś catuṣpādikām api gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye | ayaṃ sa kulaputro vā kuladuhitā vā, yo hy anāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati | evaṃ paśya | tat kasya hetoḥ? sa hi bhaiṣajyarāja kulaputro vā kuladuhitā va tathāgato veditavyaḥ sadevakena lokena | tasya ca tathāgatasyaivaṃ satkāraḥ kartavyaḥ, yaḥ khalv asmād dharmaparyāyād antaśa ekagāthām api dhārayet, kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāpta mudgṛhṇīyād dhārayed vā vācayed vā paryavāpnuyād vā prakāśayed vā likhed vā likhāpayed vā, likhitvā cānusmaret | tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ | pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau veditavyaḥ | tathāgatadarśī ca veditavyaḥ | lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyaiḥ | yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetor mayi parinirvṛte sattvānāṃ hitārtham anukampārthaṃ ca ihopapanno veditavyaḥ | tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ | tathāgatakṛtyakaras tathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyaḥ, ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayet, antaśo rahasi cauryeṇāpi kasyacid ekasattvasyāpi saṃprakāśayed ācakṣīta vā ||

French transl by Burnouf

Maintenant, ô Bhâichadjyarâdja, si une personne quelconque, homme ou femme, venait à dire : « Quels sont les êtres qui, dans un temps à venir, « deviendront des Tathâgatas, vénérables, etc.? » il faut, ô Bhâichadjyarâdja, montrer à cette personne, homme ou femme, celui des fils ou filles de famille qui de cette exposition de la loi est capable de comprendre, d'enseigner, de réciter, ne fût-ce qu'une stance composée de quatre vers, et qui accueille ici avec respect cette exposition de la loi ; c'est ce fils ou cette fille de famille qui deviendra sûrement, dans un temps à venir, un Tathâgata, vénérable, etc.; voilà comme tu dois envisager ce sujet. Pourquoi cela? C'est, ô Bhâichadjyarâdja, qu'il doit être reconnu pour un Tathâgata par le monde formé de la réunion des Dêvas et des Mâras ; c'est qu'il doit recevoir les honneurs dus à un Tathâgata, celui qui comprend de cette exposition de la loi ne fût-ce qu'une seule stance ; que dire, à bien plus forte raison, de celui qui saisirait, comprendrait, répéterait, posséderait, expliquerait, écrirait, ferait écrire, se rappellerait après avoir écrit, la totalité de cette exposition de la loi, et qui honorerait, respecterait, vénérerait, adorerait ce livre, qui lui rendrait un culte, des respects et des hommages, en lui offrant des fleurs, de l'encens, des odeurs, des guirlandes de fleurs, des substances onctueuses, des poudres parfumées, des vêtements, des parasols, des drapeaux, des étendards, la musique des instruments, des démonstrations de respect, comme l'action de tenir les mains jointes, de dire adoration et de s'incliner? Ce fils ou cette fille de famille, ô Bhâichadjyarâdja, doit être reconnu comme arrivé au comble de l'état suprême de Buddha parfaitement accompli; il faut le regarder comme ayant vu les Tathâgatas, comme plein de bonté et de compassion pour le monde, comme né, par suite de l'influence de sa prière, dans le Djambudvîpa, parmi les hommes pour expliquer complètement cette exposition de la loi. Il faut reconnaître qu'un tel homme doit, quand je serai entré dans le Nirvana complet, naître ici par compassion et pour le bien des êtres, afin d'expliquer complétement cette exposition de la loi, sauf la sublime conception de la loi et la sublime naissance dans une terre de Buddha. Il doit être regardé comme le messager du Tathâgata, ô Bhâichadjyarâdja, comme son serviteur, comme son envoyé, le fils ou la fille de famille qui, quand le Tathâgata sera entré dans le Nirvâna complet, expliquera cette exposition de la loi, qui l'expliquera, qui la communiquera, ne fût-ce qu'en secret et à la dérobée, à un seul être, quel qu'il soit.

English transl by Kern

Should some man or woman, Bhaishagyarâga, happen to ask: How now have those creatures to be who in future are to become Tathâgatas, Arhats, &c.? then that man or woman should be referred to the example of that young man or young lady of good family. 'Whoever is able to keep, recite, or teach, were it but a single stanza of four lines, and whoever shows respect for this Dharmaparyâya, that young man or young lady of good family shall in future become' a Tathâgata, &c.; be persuaded of it.' For, Bhaishagyarâga, such a young man or young lady of good family must be considered to be a Tathâgata, and by the whole world, including the gods, honour should be done to such a Tathâgata who keeps were it but a single stanza of this Dharmaparyâya, and far more, of course, to one who grasps, keeps, comprehends, makes known, copies, and after copying always retains in his memory this Dharmaparyâya entirely and completely, and who honours that book with flowers, incense, perfumed garlands, ointment, powder, clothes, umbrellas, flags, banners, music, joined hands, reverential bows and salutations. Such a young man or young lady of good family, Bhaishagyarâga, must be held to be accomplished in supreme and perfect enlightenment; must be held to be the like of a Tathâgata, who out of compassion and for the benefit of the world, by virtue of a former vow, makes his appearance here in Gambudvîpa, in order to make this Dharmaparyâya generally known. Whosoever, after leaving his own lofty conception of the law and the lofty Buddha-field occupied by him, in order to make generally known this Dharmaparyâya, after my complete Nirvâna, may be deemed to have appeared in the predicament of a Tathâgata, such a one, Bhaishagyarâga, be it a young man or a young lady of good family, must be held to perform the function of the Tathâgata, to be a deputy of the Tathâgata. As such, Bhaishagyarâga, should be acknowledged the young man or the young lady of good family, who communicates this Dharmaparyâya, after the complete Nirvâna of the Tathâgata, were it but in secret or by stealth or to one single creature that he communicated or told it.

羅什 T262: T0262_.09.0030c13-29

薬王当知。是諸人等。已曽供養十万億仏。於諸仏所成就大願。愍衆生故生此人間。薬王。若有人問何等衆生於未来世当得作仏。応示是諸人等於未来世必得作仏。何以故。若善男子善女人。於法華経乃至一句。受持読誦解説書写。種種供養経巻。華香瓔珞*末香塗香焼香繒蓋幢幡衣服伎楽。合掌恭敬。是人一切世間所応瞻奉。応以如来供養而供養之。当知此人是大菩薩。成就阿耨多羅三藐三菩提。哀愍衆生願生此間。広演分別妙法華経。何況尽能受持種種供養者。薬王当知。是人自捨清浄業報。於我滅度後。愍衆生故。生於悪世広演此経。若是善男子善女人。我滅度後。能窃為一人説法華経乃至一句。当知是人。則如来使如来所遣行如来事。何況於大衆中広為人説。

竺法護 T263: T0263_.09.0100b29-c15

又告薬王。若族姓子族姓女。仮使能持一頌。勧助歓喜聞経巻名。若得聞名則当覚是。将来世尊展転相謂。族姓子族姓女。来世便為如来至真等正覚。所以者何。其受是経持読誦写。観聴供養幡華繒綵雑香芬薫。則当謂斯族姓子女成無上正真道。得滅度已若覲如来。則普愍傷諸天世人。従其所願而得自恣。常生人間欲演斯経。其人本已造微妙行。因所作行則当生於厳浄仏土。常自観縁欲講法故。当知斯党愍傷群生。仏滅度故故来生此。則有反復如来所使。其族姓子則謂彼人行如来事。世尊所遣。其有講説如来所宣。斯法訓者若復不暢。其身続蒙。仮使有人志姓𣧑嶮常懐毒害。発意之頃。為其人説不可之事。其殃難測。

Skt Kashgar 本: 215b5-217a1

yaś ca khalu puna(r) Bhaiṣajyarāja kaścid eva pāpasattvo duṣṭacitto rodracittaḥ pāpacitta(s tathāgata)sya saṃmukhībhūtasya purataḥ sthitvā kalpam avarṇaṃ bhāṣe(t) yo vā bhaiṣajyarāja kaścid eva pāpasatvo duṣṭacittas teṣāṃ tathārūpāṇā(ṃ) dharmabhāṇakānām imasya sūtrasya dhārakānāṃ grhasthānāṃ vā pravrrajitānāṃ vā ekāṃ vācām api apriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vā. idam ahaṃ bhaiṣajyarāja pāpataram āgāḍhataraṃ ca pāpakarmebhi vadāmi tat kasya hetos. tathāgatābharaṇapratimaṇḍita bhaiṣajyarāja sa kulaputro vā kuladuhitā vā vedayitavyaṃ tathāgataṃ bhaiṣajyarāja sa kulaputra aṃsena pariharati ya ima(ṃ) dharmaparyāyaṃ likhitvā pustagataṃ kr̥tvā’ṃsena parihareti yena yena ca sa kulaputra(ḥ) prakrramet tena tenaiva satvebhir añjlalīkaraṇīyaṃ yathā tathatasyārhataḥ samyaksaṃbuddhasya tathāgatapūjāya ca sa kulaputraḥ satkartavyaṃ gurukartavyaṃ mānayitavyaṃ pūjayitavyaṃ divyamānuṣyakebhi puṣpebhi divyamānuṣyakebhir gandhebhir divyamānuṣyakebhir mālābhir vilepanebhir dhūpebhiś cūrṇebhir dhvajebhiḥ patākābhi(r) divyamānuṣyakebhi[・]r vastrebhi(ḥ) khādyebhiḥ bhojyebhi ratnebhi pānebhir yāne[ne]bhiḥ sarvebhir divyamānuṣyakebhir agraprāptebhir divyaiś ca ratnarāśibhiḥ saddharmabhāṇako ’bhyavakiritavya ratnarāśayaś ca tasya dharmabhāṇakasyopanāmayitavyas tat kasya hetor apy eva nāmaikavāram apīmaṃ dharmaparyāyaṃ śrāvayed yaṃ śrutvā evāprameyā asaṃkhyeyāḥ satvāḥ kṣipram evānuttarāyāṃ samyaksaṃbodhau pariniṣpadyaṃtīti

Skt Nepal 本: 87a5-b5

yaḥ khalu puna(r) bhaiṣajyarājā kaścid eva satvo duṣṭacittaḥ pāpacitto d(o)dracittas tathāgatasya saṃmukhaṃ kalpam avarṇṇaṃ bhāṣate / yaś ca teṣāṃ tathārūpānāṃ dharmabhāṇakānāṃm asya sūtrāntasya dhārakāṇāṃ gṛhasthānām vā pravrajitānāṃ vā ekām api vācam apriyāṃ saṃśrāvayet bhūtāṃ vā abhūtāṃ vā idam āgāḍhataraṃ pāpakaṃ karmeti vadāmi tat kasya hetoḥ tathāgatābharaṇapratimaṇḍitaḥ sa bhaiṣajyarājā kulaputro vā kuladuhitā vā veditavyas tathāgataṃ sa bhaiṣajyarājāṃsena pariharati / ya imaṃ dharmaparyāyaṃ likhitvā pusthakagataṃ kṛtvā aṃsena pariharati sa yena yenaiva prakrameṇa tena tenaiva sarvair añjalikaraṇīyaḥ [t]satka(r)ttavyo gurukarttavyo mānayitavyaḥ pūjayitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇṇacīvaracchatradhvajadhvajapatākāvādyakhādyabhojyāṃnapānayānair agraprāptaiś ca divyai ratnarāsibhis sa [d]dharmabhāṇakaḥ satkarttavyo divyāś ca ratnarāsaya(ḥ) tasya dharmabhāṇakasyopanāmayitavyāḥ / tat kasya hetoḥ adhy eva nānaikām api vāram imaṃ dharmaparyāyaṃ saṃprakāsayet yaṃ śrutvā a(pra)meyā 'saṃkhyeyā[ṃ]ḥ satvā(ḥ) kṣipram anuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyur iti //

Skt Vaidya (KN) 本: KN p.227,l4-p.228, l2

yaḥ khalu punar bhaiṣajyarāja kaścid eva sattvo duṣṭacittaḥ pāpacitto raudracittas tathāgatasya saṃmukhaṃ kalpam avarṇaṃ bhāṣet, yaś ca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānām asya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekām api vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vā, idam āgāḍhataraṃ pāpakaṃ karmeti vadāmi | tatkasya hetoḥ? tathāgatabhāraṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ | tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati, ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati | sa yena yenaiva prakrāmet, tena tenaiva sattvairañjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiś ca divyai ratnarāśibhiḥ | sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ, divyāśca ratnarāśayas tasya dharmabhāṇakasyopanāmayitavyāḥ | tatkasya hetoḥ? apy eva nāma ekavāram api imaṃ dharmaparyāyaṃ saṃśrāvayet, yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipram anuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ ||

French transl by Burnouf

Il y a plus, ô Bhâichadjyarâdja, l'homme, quel qu'il soit, méchant, pécheur et cruel de cœur, qui, pendant un Kalpa entier, injurierait en face le Tathâgata, et d'un autre côté, celui qui adresserait une seule parole désagréable , fondée ou non, à l'un de ces personnages interprètes de la loi et possesseurs de ce Sûtra, qu'ils soient maîtres de maison ou entrés dans la vie religieuse, je dis que, de ces deux hommes, c'est le dernier qui commet la faute la plus grave. Pourquoi cela? C'est que, ô Bhâichadjyarâdja, ce fils ou cette fille de famille doit être regardé comme paré des ornements du Tathâgata. Il porte le Tathâgata sur son épaule, ô Bhâichadjyaràdja, celui qui, après avoir écrit cette exposition de la loi, après en avoir fait un volume, la porte sur son épaule. Dans quelque lieu qu'il se transporte, les êtres doivent l'aborder les mains jointes; ils doivent l'honorer, le respecter, le vénérer, l'adorer; cet interprète de la loi doit être honoré , respecté, vénéré, adoré par l'offrande de fleurs divines et mortelles, d'encens, d'odeurs, de guirlandes de fleurs, de substances onctueuses, de poudres parfumées, etc., [comme ci-dessus, f. 123 a,] par celle d'aliments, de mets, de riz, de boissons, de chars, de masses de pierreries divines accumulées en monceaux; et des monceaux de pierreries divines doivent être présentes avec respect à un tel interprète de la loi. Pourquoi cela? C'est que ce fils de famille n'a qu'à expliquer, ne fût-ce qu'une seule fois, cette expoition de la loi, pour qu'après l'avoir entendue, des êtres en nombre immense et incalculable parviennent rapidement à posséder l'état suprême de Buddha parfaitement accompli.

English transl by Kern

Again, Bhaishagyarâga, if some creature vicious, wicked, and cruel-minded should in the (current) Age speak something injurious in the face of the Tathâgata, and if some should utter a single harsh word, founded or unfounded, to those irreproachable preachers of the law and keepers of this Sûtrânta, whether lay devotees or clergymen, I declare that the latter sin is the graver. For, Bhaishagyarâga, such a young man or young lady of good family must be held to be adorned with the apparel of the Tathâgata. He carries the Tathâgata on his shoulder, Bhaishagyarâga, who after having copied this Dharmaparyâya and made a volume of it, carries it on his shoulder. Such a one, wherever he goes, must be saluted by all beings with joined hands, must be honoured, respected, worshipped, venerated, revered by gods and men with flowers, incense, perfumed garlands, ointment, powder, clothes, umbrellas, flags, banners, musical instruments, with food, soft and hard, with nourishment and drink, with vehicles, with heaps of choice and gorgeous jewels. That preacher of the law must be honoured by heaps of gorgeous jewels being presented to that preacher of the law. For it may be that by his expounding this Dharmaparyâya, were it only once, innumerable, incalculable beings who hear it shall soon become accomplished in supreme and perfect enlightenment.

羅什 T262: T0262_.09.0030c29-0031a11

薬王。若有悪人以不善心。於一劫中現於仏前。常毀罵仏其罪尚軽。若人以一悪言。毀呰在家出家読誦法華経者。其罪甚重。薬王。其有読誦法華経者。当知是人。以仏荘厳而自荘厳。則為如来肩所荷担。其所至方応随向礼。一心合掌恭敬供養尊重讃歎。華香瓔珞末香塗香焼香繒蓋幢幡衣服餚饌。作諸伎楽。人中上供而供養之。応持天宝而以散之。天上宝聚応以奉献。所以者何。是人歓喜説法。須臾聞之。即得究竟阿耨多羅三藐三菩提故。

竺法護 T263: T0263_.09.0100c15-26

若一劫中誹謗如来毀斯人者。罪等無異。是皆悉為如世尊種。若族姓子講斯典時。有小童子受是経巻。白衣沙門。若以語悪事向之。所不可意加於其人。使聞悪言。至誠虚妄宣揚怨声。則在殃罪。猶如害意向於如来。族姓子女。受斯経典持諷誦読。而不遊行不為人説。当獲釁咎。若受持経。当以衣被甘饍飯食香華灯火琦珍殊妙供養奉散。斯族姓子斯族姓女。則為大宝当為作礼。所以者何。乃能一反聞斯経典。若有聴者以所供養。志願無上正真道故。

Skt Kashgar 本: 217a1-218b3

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata //

buddhatve sthātukāmena svayaṃbhujñānam icchatā satkartavyās tu te satvā ye dhārenti imaṃ nayam (1)

sarvajñatvaṃ ca yo icchet kathaṃ śīghrratara(ṃ) bhavet sa imaṃ sūtra dhāreyāt sa(t)kuryā(c) caiva dhārakām (2)

preṣato lokanāthebhiḥ satvānāṃ vinayād iha・satvānām anukaṃpārthaṃ yaḥ sūtraṃ vāvayed idam 3

śuddhopapatti cchoritvā so dhīra iha āgataḥ satvānāṃm anukaṃpārthaṃ ya(ḥ) sūtraṃ dhārayed idam (4)

upapattivaśitā tasya yayā sau drśyata tahi(ṃ) paścime kāli tāṣanti imaṃ sūtraṃ niruttaram 5

divyebhi puṣpebhi ca satkareta sarvaiś ca mānuṣyakagandhapūrṇai(ḥ) divyebhi puṣpebhi ca cchāditavyaṃ ratanebhir abhyokiri dharmabhāṇakam 6

krtāṃjalis tasya bhaveta agrato yathaiva buddhasya svayaṃbhunaḥ (tathā) yaḥ paścime kāli subhairavasmi(ṃ) parinirvr̥tasya mama sūtra dhārayet 7

khādyaṃ ca bhojyaṃ ca tathā’nnapānaṃ vihāraśayyāsanavastrakoṭayaḥ dadeta pūjārtha jinātmajasya apy ekavārām api sūtra śrāvayet 8

tathāgatasya karaṇīya kurvati tathāgata(ḥ) pre[k]ṣati mānuṣaṃ bhavam yaḥ sūtram etac carimasmi kā(le) likheya dhāreya śruṇeya vā’pi 9

yaś caiva mahyaṃ sthahiyāna saṃmukhaṃ śrāvīd avarṇaṃ paripūrṇa kalpam praduṣṭacitto bhr̥kuṭiṃ karitvā bahun tu pāpaṃ prasaved asau nara(ḥ) 10

yaś cāpi sūtrāntadharāṇa teṣāṃ prakāśaya[ṃ]ntān’ ima sūtratatva(ṃ)・avarṇam ākrrośa vadeta teṣāṃ bahutaraṃ tasya vadāmi pāpam (11)

staveta kaścin mama sāmukhaṃ naraḥ kr̥tāṃjalībhi(ḥ) paripūrṇ akalpam・gāthābhi koṭīnayutai・suyuktaiḥ paryeṣamāṇa imam agrabodhim (12)

bahupuṇyaskandhaṃ prasaveta tatra mama(ṃ) stavitvāna praharṣajāta・ayas tu sau bahutaraṃ labheta puṇyaṃ yo varṇu teṣāṃ bhaṇi paṇḍitānāṃm 13

aṣṭādaśa kalpasahasrakoṭayo yas teṣu ’pasthāna kareta kaścit rūpebhi śabdebhi rasebhi・gandhair divyaiś ca sparśais tatha sarvasaukhyaiḥ 1(4)

kartavya ’vasthāna sa[d]dharmadhārake aṣṭādaśa kalpasahasrakoṭaya・yadi śrāvaye ekaśa eta sūtraṃ āścaryalābho’sya bhaven mahāṃs tataḥ 15

bhaiṣayjarāja prativedayāmi ārocyāmī ca punaḥ punas te・bahu sūtra vividhāni prakāśitā(ni):sarveṣa teṣa ayam agra khyāyati (1)6 (=15’) //

Skt Nepal 本: 87b5-88b2

atha khalu bhagavāṃs tasyām velāyām imā[ṃ] ghāthā abhāṣata //

buddhatve sthātukāmena svayambhujñānam icchatā /
satkarttavyā(ḥ) khu te satvā ye dhārenti iman nyaṃ // 1 //

sarva(jña)tvañ ca yo icchet kathaṃ śīghraṃ bhaved iti /
sa i(maṃ) dhārayet sūtraṃ satkuryād vā 'pi dhārakaṃ // 2 //

preṣito lokanāthena satvavaiṇeyakāraṇāt /
satvānām anukampārthaṃ sūtraṃ yo vācayed imaṃ // 3 //

upapattiṃ śubhāṃ tyaktvā[ṃ] sa vīre iha āgataḥ /
satvānām anukampārthaṃ sūtraṃ yo dhārayed idaṃ //4//

upapattirvaśī tasya yena so dṛśyate tahim /
paścime kāli bhāṣanto idaṃ sūtan niruttaram // 5 //

divyehi puṣpehi sa satkareta māṇuṣyakaiś cāpi hi sarvagandhaiḥ /
divyehi vastrehi ca cchādayeyā ratanehi abhyokiri dharmabhāṇakaṃ // 6 //

kṛtāñjalī tasya bhaveta nityaṃ yathā jinendrasya svayaṃbhuvas tathā /
yaḥ paścime kāli subhairavesmiṃ parinirvṛtasya-m-ima sūtra dhārayet // 7 //

khādyañ ca bhojyañ ca tathā 'nnapānaṃ vihāraśayyāsanavastrakoṭyaḥ /
dadeya pūjārtha jinātmajasya adyaikavāram pi vadeta sūtraṃ // 8 //

tathāgatānāṃ k[r]araṇīya kurvate mayā ca so preṣita mānuṣam bhavaṃ /
yat sū-tram etañ carimasmi kāle likheta dhāreta śruṇeta cāpi // 9 //

yaś ceva sthitvān' iha mahya sammukham śrāved ava(r)ṇṇaṃ paripū(r)ṇṇa kalpaṃ /
praduṣṭacitto bhṛkuṭiṃ karitvā bahūn naro 'sau prasaveta pāpaṃ // 10 //

yaś cāpi sūtrāntabhāraṇa teṣāṃ prakāśayantā[n]n' iha sūtram etat /
ava(r)ṇṇam ākrosa vadeya teṣāṃ bahūtaran tasya vadāmi pāpam // 11 //

naraś ca yaḥ saṃmukhamāṃ staveyā kṛtāñjalī māṃ paripū(r)ṇṇa kalpāṃ /
gāthāna koṭīnayutair anekaiḥ paryeṣamāṇā imam agrabodhiṃ // 12 //

bahuṃ khu so tatra labheta puṇyaṃ mā(ṃ) saṃstavitvāna praharṣajātaḥ /
ataś ca so bahutarataṃ labheta yo va(r)ṇṇa teṣāṃ pravaden manuṣya[ṃ]ḥ // 13 //

aṣṭādaśa kalpasahasrakoṭyo yas teṣu pusteṣu kareta pūjāṃ /
śabdehi rūpehi rasehi cāpi divyaiś ca gandhaiḥ sparśaiś ca divyaiḥ // 14 //

karitva pustāna tathā ca pūjāṃ aṣṭādasaḥ kalpasahasrakoṭyaḥ /
yadi śruṇe eka 'pi eta sūtraṃ āścaryalābho 'sya bhaven mahānta iti // 15 //

Skt Vaidya (KN) 本: KN p.228,l3-p.230, l4

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

buddhatve sthātukāmena svayaṃbhūjñānam icchatā /
satkartavyāśca te sattvā ye dhārenti imaṃ nayam // saddhp_10.1 //

sarvajñatvaṃ ca yo icchet kathaṃ śīrghaṃ bhavediti /
sa imaṃ dhārayet sūtraṃ satkuryādvāpi dhārakam // saddhp_10.2 //

preṣito lokanāthena sattvavaineyakāraṇāt /
sattvānām anukampārthaṃ sūtraṃ yo vācayed idam // saddhp_10.3 //

upapattiṃ śūbhāṃ tyaktvā sa dhīra iha āgataḥ /
sattvānām anukampārthaṃ sūtraṃ yo dhārayed idam // saddhp_10.4 //

upapatti vaśā tasya yena so dṛśyate tahi /
paścime kāli bhāṣanto idaṃ sūtraṃ niruttaram // saddhp_10.5 //

divyehi puṣpehi ca satkareta mānuṣyakaiścāpi hi sarvagandhaiḥ /
divyehi vastrehi ca chādayeyā ratnehi abhyokiri dharmabhāṇakam // saddhp_10.6 //

kṛtāñjalī tasya bhaveta nityaṃ yathā jinendrasya svayaṃbhuvastathā /
yaḥ paścime kāli subhairave 'smin parinirvṛtasya ida sutra dhārayet // saddhp_10.7 //

khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vihāraśayyāsanavastrakoṭyaḥ /
dadeya pūjārtha jinātmajasya apyekavāraṃ pi vadeta sūtram // saddhp_10.8 //

tathāgatānāṃ karaṇīya kurvate mayā ca so preṣita mānuṣaṃ bhavam /
yaḥ sūtram etac carimasmi kāle likheya dhāreya śruṇeya vāpi // saddhp_10.9 //

yaścaiva sthitveha jinasya saṃmukhaṃ śrāvedavarṇaṃ paripūrṇakalpam /
praduṣṭacitto bhṛkuṭiṃ karitvā bahuṃ naro 'sau prasaveta pāpam // saddhp_10.10 //

yaś cāpi sūtrāntadharāṇa teṣāṃ prakāśayantāniha sūtrametat /
avarṇamākrośa vadeya teṣāṃ bahūtaraṃ tasya vadāmi pāpam // saddhp_10.11 //

naraśca yo saṃmukha saṃstaveyā kṛtāñjalī māṃ paripūrṇakalpam /
gāthāna koṭīnayutairanekaiḥ paryeṣamāṇo imamagrabodhim // saddhp_10.12 //

bahuṃ khu so tatra labheta puṇyaṃ māṃ saṃstavitvāna praharṣajātaḥ /
ataś ca so bahutarakaṃ labheta yo varṇa teṣāṃ pravadenmanuṣyaḥ // saddhp_10.13 //

aṣṭādaśa kalpasahasrakoṭyo yasteṣu pusteṣu karoti pūjām /
śabdehi rūpehi rasehi cāpi divyaiś ca gandhaiś ca sparśaiś ca divyaiḥ // saddhp_10.14 //

karitva pustāna tathaiva pūjāṃ aṣṭādaśa kalpasahasrakoṭyaḥ /
yadi śruṇo ekaśa eta sūtraṃ āścaryalābho 'sya bhaven mahān iti // saddhp_10.15 //

French transl by Burnouf

Ensuite Bhagavat prononça dans cette
occasion les stances suivantes :

1. Celui qui désire se tenir dans l'état de Buddha, celui qui aspire à la science de l'être existant par lui-même, doit honorer les êtres qui gardent cette règle de
conduite.

2. Et celui qui désire l'omniscience, comment parviendra-t-il à l'obtenir promptement? En comprenant ce Sûtra, ou en honorant celui qui l'a compris.

3. Il a été envoyé par le Guide du monde dans le but de convertir les êtres, celui qui, par compassion pour les créatures, expose ce Sûtra.

4. C'est après avoir quitté une bonne existence qu'il est venu ici-bas, le sage qui par compassion pour les êtres possède ce Sûtra.

5. C'est à l'influence de son existence [antérieure] qu'il doit de paraître ici, exposant, au temps de sa dernière naissance, ce Sûtra suprême.

6. Il faut honorer cet interprète de la loi en lui offrant des fleurs divines et mortelles, avec toute espèce de parfums; il faut le couvrir de vêtements divins, et répandre sur lui des joyaux.

7. Les hommes tiennent constamment les mains jointes en signe de respect, comme devant l'Indra des Djinas qui existe par lui-même, lorsqu'ils sont en présence de celui qui, pendant cette redoutable époque de la fin des temps, possède ce Sûtra du Buddha entré dans le Nirvana complet.

8. On doit donner des aliments, de la nourriture, du riz, des boissons, des Vihâras, des lits, des sièges et des vêtements, par kôtis, pour honorer ce fils du Djina, n'eût-il exposé ce Sûtra qu'une seule fois.

9. Il remplit la mission que lui ont confiée les Tathâgatas, et il a été envoyé par moi dans la condition humaine, celui qui, pendant cette dernière époque [du Kalpa ], écrit, possède et entend ce Sûtra.

10. L'homme qui oserait ici adresser des injures au Djina, pendant un Kalpa complet, en fronçant le sourcil avec de mauvaises pensées, commettrait sans doute un péché dont les conséquences seraient bien graves.

11. Eh bien, je le dis, il en commettrait un plus grand encore, celui qui adresserait des paroles d'injure et de colère à un personnage qui, comprenant ce Sûtra, l'exposerait en ce monde.

12. L'homme qui tenant les mains jointes en signe de respect pendant un Kalpa entier, me célébrerait en face, dans plusieurs myriades de kôtis de stances, afin d'obtenir cet état suprême de Bôdhi;

13. Cet homme, dis-je, recueillerait beaucoup de mérites de m'avoir ainsi célébré avec joie ; eh bien, il s'en assurerait un beaucoup plus grand nombre encore, celui qui célébrerait les louanges de ces [vertueux] personnages.

14. Celui qui, pendant dix-huit mille kôtis de Kalpas, rendrait un culte à ces images [de Buddhas], en leur faisant hommage de sons, de formes, de saveurs, d'odeurs et de touchers divins,

15. Aurait certainement obtenu une grande merveille, si, après avoir ainsi honoré ces images pendant dix-huit mille kôtis de Kalpas, il venait à entendre ce Sûtra, ne fût-ce qu'une seule fois.

English transl by Kern

And on that occasion the Lord uttered the following stanzas:

1. He who wishes to be established in Buddhahood and aspires to the knowledge of the Self-born must honour those who keep this doctrine.

2. And he who is desirous of omniscience and thinks: How shall I soonest reach it? must try to know this Sûtra by heart, or at least honour one who knows it.

3. He has been sent by the Lord of the world to convert (or catechise) men, he who out of compassion for mankind recites this Sûtra.

4. After giving up a good position, that great man has come hither, he who out of compassion for mankind keeps this Sûtra (in memory).

5. It is by force of his position, that in the last times he is seen preaching this unsurpassed Sûtra.

6. That preacher of the law must be honoured with divine and human flowers and all sorts of perfumes; be decked with divine cloth and strewed with jewels.

7. One should always reverentially salute him with joined hands, as if he were the Chief of Ginas or the Self-born, he who in these most dreadful, last days keeps this Sûtra of the Extinct (Buddha).

8. One should give food, hard and soft, nourishment and drink, lodging in a convent, kotis of robes to honour the son of Gina, when he has propounded, be it but once, this Sûtra.

9. He performs the task of the Tathâgatas and has been sent by me to the world of men, he who in the last days shall copy, keep, or hear this Sûtra.

10. The man who in wickedness of heart or with frowning brow should at any time of a whole Æon utter something injurious in my presence, commits a great sin.

11. But one who reviles and abuses those guardians of this Sûtrânta, when they are expounding this Sûtra, I say that he commits a still greater sin.

12. The man who, striving for superior enlightenment, shall in a complete Æon praise me in my face with joined hands, with many myriads of kotis of stanzas,

13. Shall thence derive a great merit, since he has glorified me in gladness of heart. But a still greater merit shall he acquire who pronounces the praise of those (preachers).

14. One who shall during eighteen thousand kotis of Æons pay worship to those objects of veneration, with words, visible things, flavours, with divine scents and divine kinds of touch,

15. If such a one, by his paying that worship to the objects of veneration during eighteen thousand kotis of Æons, happens to hear this Sûtra, were it only once, he shall obtain an amazingly great advantage.

羅什 T262: T0262_.09.0031a11-b15

爾時世尊。欲重宣此義。而説偈言

若欲住仏道 成就自然智 常当勤供養 受持法華者

其有欲疾得 一切種智慧 当受持是経 并供養持者 

若有能受持 妙法華経者 当知仏所使 愍念諸衆生 

諸有能受持 妙法華経者 捨於清浄土 愍衆故生此 

当知如是人 自在所欲生 能於此悪世 広説無上法 

応以天華香 及天宝衣服 天上妙宝聚 供養説法者 

吾滅後悪世 能持是経者 当合掌礼敬 如供養世尊 

上饌衆甘美 及種種衣服 供養是仏子 冀得須臾聞 

若能於後世 受持是経者 我遣在人中 行於如来事 

若於一劫中 常懐不善心 作色而罵仏 獲無量重罪 

其有読誦持 是法華経者 須臾加悪言 其罪復過彼 

有人求仏道 而於一劫中 合掌在我前 以無数偈讃 

由是讃仏故 得無量功徳 歎美持経者 其福復過彼 

於八十億劫 以最妙色声 及与香味触 供養持経者 

如是供養已 若得須臾聞 則応自欣慶 我今獲大利 

薬王今告汝 我所説諸経 而於此経中 法華最第一

竺法護 T263: T0263_.09.0100c26-0101b04

時仏頌曰

若欲住仏道 志慕己功徳 当供養彼人 持斯経典者

若楽諸通慧 恣意有所説 則当受斯典 并供養者 

説此経法者 愍傷於衆生 世吼之所遣 来化群生類 

仮使持是典 所生常精進 強勇而自来 矜哀於衆庶 

自在所欲生 最後於末世 従彼得覩遇 斯経為尊上 

所当供奉養 諸天人*香華 衣服諸覆蓋 常供給法師 

恭敬彼人 常当如仏 尋叉手礼 自然聖道
若最後時 逢値斯経 仏滅度已 受持経巻

常当供養 如奉最勝 飯食之属 諸昧具饍
房室床臥 衣被億数 一反聞之 崇進如是

如来則授 其人之決 仏遣彼士 来在人間
若有最勝 値遇斯典 設使聞者 書写執持 

於今仏在 見於目前 誹謗如来 具足一劫
心中懐恨 面色改常 其人即獲 無数殃釁

設有受持 是経巻者 而分別説 為他人解 
若有誹謗 此等倫者 其罪過彼 不可計数

仮使有人 面現讃仏 而叉十指 具足一劫
清浄志求 斯尊仏道 億百千姟 諮嗟讃頌

称詠法師 発心悦予 其人獲福 不可限量
用宣誉是 明智者徳 彼士獲福 復超於斯

而有人来 供養学者 若於十八 億千諸劫 
其人供進 珍饌衆味 諸天香華 細柔精妙

計劫之数 十八千億 和声悦顔 崎嶇以献
若有一反 聞是経者 得諸利慶 無極難比

Skt Kashgar 本: 218b3-219a6

ārocayāmi te bhaiṣajyarāra prativedayāmi te bah(ū)ni mayā bhaiṣajyarāja dharmaparyāyaśatasahasrāṇi bhāṣitāni bhāṣitapū(m)i bhāṣiṣyāma ca sarveṣāṃ teṣāṃ bhaiṣajyarāja dharmaparyāyaśatasahasrāṇām ayam eva dharmaparyāyaḥ sarvalokavipratyayanīyaḥ sarvalokāśraddadhanīyaḥ tathāgatasyaiṣa bhaiṣajyarāja abhijñā-ādhyātmikaṃ dharmarahasyaṃ tathāgatabala-ārakṣitaṃ aprabhinnapūrvam idaṃ sthānaṃ anācakṣitapūrvaṃ. tat kasya heto(r). bahujanaprratikṣipto’yam etad bhaiṣajyarāja dharmaparyāyaṃ tiṣṭhato ’pi tathāgatasya prabhikṣipto:kaḥ punar vādaḥ parinirvrtasya

Skt Nepal 本: 88b2-4

ārocayāmi te bhaiṣajyarājā prativedayāmi bahuvo hi mayā bhaiṣajyarāja dharmaparyā(yā) bhāṣitā bhāṣāmi bhāṣiṣyāmi ca sarveṣāñ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇam ayam eva dharmaparyāyaḥ sarvalokavipratyaṇīyaḥ sarvalokāśraddadhanīyaḥ tathāgatasyāpy etad bhaiṣajyarāja adhyātmika(ṃ) dha[ṃ]rmarahasyan tathāgatabalasaṃrakṣitam aprabhinnapūrvam anākhyātam idam sthānaṃ bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāya[ṃ]s tiṣṭhato 'pi tathāgatasya kaḥ punar vādaḥ parinirvṛtasya

Skt Vaidya (KN) 本: KN p.230, ll5-10

ārocayāmi te bhaiṣajyarāja, prativedayāmi te | bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitāḥ, bhāṣāmi bhāṣiṣye ca | sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayam eva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ | tathāgatasyāpy etad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam | bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato 'pi tathāgatasya, kaḥ punar vādaḥ parinirvṛtasya ||

French transl by Burnouf

Je vais te parler, ô Bhâichadjyarâdja, je vais t'instruire. Oui, j'ai fait jadis de nombreuses expositions de la loi, j'en fais maintenant et j'en ferai encore dans l'avenir. De toutes ces expositions de la loi, celle que je fais aujourd'hui ne doit pas recevoir l'assentiment du monde; elle ne doit pas être accueillie par le monde avec foi. C'est là, ô Bhâichadjyarâdja, le grand secret de la contemplation des connaissances surnaturelles que possède le Tathâgata, secret gardé par la force du Tathâgata, et qui jusqu'à présent n'a pas été divulgué. Non, cette thèse n'a pas été exposée jusqu'à ce jour. Cette exposition de la loi, ô Bhâichadjyarâdja, est l'objet des mépris de beaucoup de gens, même pendant qu'existe en ce monde le Tathâgata; que sera-ce donc, quand il sera entré dans le Nirvana complet?

English transl by Kern

I announce to thee, Bhaishagyarâga, I declare to thee, that many are the Dharmaparyâyas which I have propounded, am propounding, and shall propound. And among all those Dharmaparyâyas, Bhaishagyarâga, it is this which is apt to meet with no acceptance with everybody, to find no belief with everybody. This, indeed, Bhaishagyarâga, is the transcendent spiritual esoteric lore of the law, preserved by the power of the Tathâgatas, but never divulged; it is an article (of creed) not yet made known. By the majority of people, Bhaishagyarâga, this Dharmaparyâya is rejected during the lifetime of the Tathâgata; in far higher degree such will be the case after his complete extinction.

羅什 T262: T0262_.09.0031b16-21

爾時仏復告薬王菩薩摩訶薩。我所説経典無量千万億。已説今説当説。而於其中。此法華経最為難信難解。薬王。此経是諸仏秘要之蔵。不可分布妄*授与人。諸仏世尊之所守護。従昔已来未曽顕説。而此経者。如来現在猶多怨嫉。況滅度後。

竺法護 T263: T0263_.09.0101b05-11

仏告薬王菩薩。吾毎散告。前後所宣経品無量。甫当説者経号甚多。比擬世間一切諸法。今此典頌。名祚顕綽最尊第一。普天率土所不信楽。如来正覚無所毀敗。於内燕居。密従法師受斯典者。則為如来威力所護。無能破壊。乃前世時曽得聞之。如来現在有聞斯典。多有誹謗。何況如来滅度之後。

Skt Kashgar 本: 219a6-b6

api (tu) khalu punar bhaiṣajyarāja tathāgatacīvarebhi pracchannās te kulaputrā sarve vedayitavyā anyalokadhātusthitebhiś ca tebhis tathāgatebhir avalokitāś cādhiṣṭhitāś ca pratyātmikaṃ ca teṣāṃ śraddhābalaṃ bhaviṣyati kuśalamūlabalaṃ ca praṇidhānabalaṃ ca tathāgatavihāre ekasthānavāsinaś ca bhaiṣajyarāja te kulaputrā vā kuladuhitaro vā bhaviṣyaṃti tathāgatapāṇiparimārjitamūrdhānaś ca te kulaputrā bhaviṣyaṃti・ye imaṃ dharmaparyāyaṃ tathāgatasya parinirvr̥tasya śraddadhāsya(ṃ)ti udgr̥hṇiṣuaṃti dhārayuṣyaṃti lkhiṣyaṃti vācayiṣyaṃti likhitvā ca satkariṣyaṃti gurukariṣyaṃti mānayiṣyamti pūjayiṣyaṃti pareṣāṃ ca śrāvayiṣyaṃti

Skt Nepal 本: 88b4-89a1

api tu khalu puna(r) bhaiṣajyarāja tathāgatacīvaracchannās te kulaputrā vā kuladuhitā vā veditavyāḥ / anyalokadhātusthitaiś ca tathāgatair avalokitāś cādhiṣṭhitāś ca pratyātmikaṃ ca teṣāṃ śraddhābalam bhaviṣyati / kusalamūlañ ca praṇidhānabalaṃ ca tathāgatavihāraikasthāna[ṃ]vāśinaś ca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti / tathāgatapāṇiparimārjitamū(r)dhanānaś ca bhaviṣyanti / ya ima(ṃ) dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti / vācayiṣyanti likhiṣyanti satkariṣyanti pareṣāñ ca śrāvayiṣyanti /

Skt Vaidya (KN) 本: KN p.230, l11-p.231, l6

api tu khalu punar bhaiṣajyarāja tathāgatacīvaracchannās te kulaputrā vā kuladuhitaro vā veditavyāḥ | anyalokadhātusthitaiś ca tathāgatair avalokitāś ca adhiṣṭhitāś ca | pratyātmikaṃ ca teṣāṃ śraddhābalaṃ bhaviṣyati, kuśalamūlabalaṃ ca praṇidhānabalaṃ ca | tathāgatavihāraikasthānanivāsinaś ca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti, tathāgatapāṇiparimārjitamūrdhānaś ca te bhaviṣyanti, ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti ||

French transl by Burnouf

De plus, ô Bhâichadjyarâdja, ils doivent être regardés comme couverts du vêtement du Tathâgata; ils sont vus, ils sont bénis par les Tathâgatas qui se trouvent dans les autres univers, et ils auront la force d'une foi personnelle, ainsi que celle de la racine des actions méritoires, et celle de la prière; ils seront, ô Bhâichadjyarâdja, habitants du même Vihâra que le Tathâgata, ils auront le front essuyé par la main du Tathâgata, ces fils ou ces filles de famille, qui, lorsque le Tathâgata sera entré dans le Nirvâna complet, auront foi dans cette exposition de la loi, qui la réciteront, l'écriront , la vénéreront, l'honoreront et l'expliqueront aux autres avec des développements.

English transl by Kern

Nevertheless, Bhaishagyarâga, one has to consider those young men or young ladies of good family to be invested with the robes of the Tathâgata; to be regarded and blessed by the Tathâgatas living in other worlds, that they shall have the force of individual persuasion, the force that is rooted in virtue, and the force of a pious vow. They shall dwell apart in the convents of the Tathâgata, Bhaishagyarâga, and shall have their heads stroked by the hand of the Tathâgata, those young men and young ladies of good family, who after the complete extinction of the Tathâgata shall believe, read, write, honour this Dharmaparyâya and recite it to others.

羅什 T262: T0262_.09.0031b21-26

薬王当知。如来滅後。其能書持読誦供養為他人説者。如来則為以衣覆之。又為他方現在諸仏之所護念。是人有大信力及志願力諸善根力。当知是人与如来共宿。則為如来手摩其頭。

竺法護 T263: T0263_.09.0101b11-17

難得値遇。所欲志願而見覆蓋。観族姓子女為如此也。他方世界現在如来。悉覩見之。在所存立己身還聞。諸信力也。善本力。志願力。在如来室等頓一処。斯之倫党徳如是也。求如来水志存仏掌。是乃前世願行所致。仏滅度後。

Skt Kashgar 本: 219b6-221a5

ya(tra bh)aiṣajyarāja pr̥thivīpradeśe imaṃ dharmaparyāyaṃ bhāṣiṣyate vā likhyatevā svādhyāyiṣyate vā saṃdarśayeyur vā tatra bhaiṣajyarāja prthivīpradeśe tathāgatasya caityaṃ karaṇīyaṃ mahantaṃ sarvaratnamayam u(c)caṃ pragr̥hītaṃ na caitra tathāgataśarīrāṇi dātavyāni tat kasya hetor ekaghanam eva bhaiṣajyarāja tatra pr̥thivīpraveśe tathāgataśarīram upanikṣiptaṃ bhavati yatra pr̥thivīprradeśe imaṃ dharmaparyāyaṃ bhā[ṣi]ṣyate vā likhyate vā svādhyā[yiṣ]yate vā saṃdarśīyate vā saṃgāyīyate vā saṃprrakāśayitā vā likhitaṃ vā tiṣṭhet tatra ca teṣu stūpeṣu satkāraḥ ka raṇīyo gurukāraṃ mānanā[ṃ] pūjanā[ṃ] vandanā [nu]karaṇīyā sarvapuṣpebhi sarva gandhebhiḥ sarvamālyebhi sarvavādyebhi sarvadhūpebhi sarvagītanāṭyavādyatūryatāṭāvacārasaṃprabhaṇitebhi cchatradhvajapatākāveja(ya)ntībhis tatra pūjā karaṇīyā:ye ca ho punar bhaiṣajyarāja satvās taṃ tathāgatacaityaṃ labheyuḥ darśanāya vandanāya sarve te satvā abhyāsanne vedivavyā’nuttarāyāṃ samyaksaṃbodhau tat kasya heto・bahavo bhaiṣajyarāja grhasthā vā pravrrajitā vā bodhisatvacaryā(ṃ) caranti・na ca punar imaṃ dharmaparyāyaṃ labhanti・darśanāya vā śravanāya vā likhanāya vā vandanāya vā・pūjanāya vā [pūjanāya vā ]na tāvaṃ te bhaiṣajyarāja bodhisatvā bodhisatvacaryāya kuśalā bha(va)nti yāvan nemaṃ dharmaparyāyaṃ śr̥ṇvanti nāvataraṃti yadā ho punaḥ bahiṣajyarāja bodhisatvā imaṃ dharmaparyāyaṃ śruṇvaṃti・śrutvā cādhimucyaṃti avataraṃti pattīyaṃti buddhyanti vijānaṃti grhṇaṃti tadā tasmiṃ samaye te bodhisatvā āsannasthāyino bhaviṣyaṃty anuttarāyā(ṃ) samyaksaṃbodhau abhyāśībhūtā buddhajñānasya //

Skt Nepal 本: 89a1-b1

yasmiṃ khalu puna(r) bhaiṣajyarāja pṛthivīpradese ayaṃ dharmaparyāyo bhāṣyeta vā deś(y)eta vā lilhyeta vā svādhyāyīta vā saṃ[yo]gāyeta vā / tasmiṃ bhaiṣajyarāja pṛthivīpradese tathāgatacaityaṃ kārayitavyaṃ / mahāntaṃ ratnamayam u[praṃ](ccaṃ) pragṛhītan na ca tasminn avasyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni // tat kasya hetoḥ ekaghanam eva[s] tasmin tathāgataśarīram upanikṣiptaṃ bhavati / yasmiṃ pṛthivīpradese ayaṃ dharmaparyāyo bhāṣyeta vā desyeta vā paṭhyeta vā saṃgāyeta vā likh(y)eta vā pustakagato vā tiṣṭet tasmi(ṃ)ś ca stūpe satkāro gurukāro mānanā pūjanā karaṇīyā sarvapuṣpadhātūpagandhamālyavilepanaiś cū(r)ṇṇacīvaracchatradhvajapatākāvaijanyantībhiḥ sarvagītavādyanṛtyatūryatāḍāvacara[ḥ]sampratāḍitaiḥ pūjā karaṇīyā: / ye ca khalu punar bhaiṣajyarāja satvās tan tathāgatacaityaṃ labheyur va(ṃ)danāya vā darsanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāṃ samyaksaṃbodhau / tat karya hetoḥ bahavo bhaiṣajyarāja gṛhasthā(ḥ) pravrajitāś ca bodhisatvacaryāñ caranti / na ca punar iman dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā na tāva(t) te bhaiṣajyarāja bodhisatvacaryāyāṃ kuśalā bhavanti / yāvan nevan dharma(pa)ryāyaṃ śṛṇvanti / ye tv iman dharmaparyāyaṃ śṛṇvanti śrutvā ca adhimucyanty avataranti buddhyanti vijānanti parigṛhṇanti sa tasmin samaye te āsannasthāyino bhaviṣya(ṃ)ty anuttarāyāṃ samyaksaṃbodhau abhyāsībhūtās

Skt Vaidya (KN) 本: KN p.231, l7-p.232, l10

yasmin khalu punar bhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā, tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnam ayam uccaṃ pragṛhītam | na ca tasminn avaśyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni | tat kasya hetoḥ? ekaghanam eva tasmiṃs tathāgataśarīram upanikṣiptaṃ bhavati, yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet | tasmiṃś ca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ | sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā | ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā, sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ | tatkasya hetoḥ? bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca (vaidya 146) bodhisattvacaryāṃ caranti, na ca punar imaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā | na tāvat te bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti, yāvann emaṃ dharmaparyāyaṃ śṛṇvanti | ye tv imaṃ dharmaparyāyaṃ śṛṇvanti, śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti, tasmin samaye te āsannasthāyino bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, abhyāśībhūtāḥ ||

French transl by Burnouf

De plus, ô Bhàichadjyarâdja, dans le lieu de la terre où cette exposition de la loi viendra à être faite, ou à être enseignée, ou à être écrite, ou à être lue ou chantée après avoir été écrite en un volume, dans ce lieu, ô Bhâichadjyarâdja, il faudra élever au Tathâgata un monument grand, fait de substances précieuses, haut, ayant une large circonférence; et il n'est pas nécessaire que les reliques du Tathâgata y soient déposées. Pourquoi cela? C'est que le corps du Tathâgata y est en quelque sorte contenu tout entier. Le lieu de la terre où cette exposition de la loi est faite, enseignée, récitée, lue, chantée, écrite, conservée en un volume après avoir été écrite, doit être honoré comme si c'était un Stûpa; ce lieu doit être respecté, vénéré, adoré, entouré d'un culte ; on doit y présenter toute espèce de fleurs, d'encens, d'odeurs, de guirlandes de fleurs, de substances onctueuses, de poudres parfumées, de vêtements, de parasols, de drapeaux, d'étendards; on doit y offrir l'hommage des chants de toute espèce, du bruit des instruments, de la danse, de la musique, du retentissement des cimbales et des plaques d'airain. Et les êtres, ô Bhâichadjyarâdja, qui s'approcheront du monument du Tathâgata, pour l'honorer, pour l'adorer ou pour le voir, tous ces êtres doivent être regardés comme étant bien près de l'état suprême de Buddha parfaitement accompli. Pourquoi cela? C'est que, ô Bhâichadjyarâdja, beaucoup de maîtres de maison ou d'hommes entrés dans la vie religieuse, après être devenus des Bôdhisattvas, observent les règles de conduite imposées à ce dernier état, sans cependant recevoir cette exposition de la loi, pour la voir, pour l'honorer, pour lui rendre un culte, pour l'entendre, pour l'écrire ou pour l'adorer. Aussi ces Bôdhisattvas ne deviennent pas habiles dans la pratique des règles de conduite imposées à leur état, tant qu'ils n'entendent pas cette exposition de la loi. Mais quand ils l'entendent, et quand, l'ayant entendue, ils y ont confiance, qu'ils la comprennent, qu'ils la pénètrent, qu'ils la savent, qu'ils la saisissent complètement, alors ils sont arrivés à un point très-rapproché de l'état suprême de Buddha parfaitement accompli ; ils en sont très-près.

English transl by Kern

Again, Bhaishagyarâga, on any spot of the earth where this Dharmaparyâya is expounded, preached, written, studied, or recited in chorus, on that spot, Bhaishagyarâga, one should build a Tathâgata-shrine, magnificent, consisting of precious substances, high, and spacious; but it is not necessary to depose in it relics of the Tathâgata. For the body of the Tathâgata is, so to say, collectively deposited there. Any spot of the earth where this Dharmaparyâya is expounded or taught or recited or rehearsed in chorus or written or kept in a volume, must be honoured, respected, revered, worshipped as if it were a Stûpa, with all sorts of flowers, incense, perfumes, garlands, ointment, powder, clothes, umbrellas, flags, banners, triumphal streamers, with all kinds of song, music, dancing, musical instruments, castanets, and shouts in chorus. And those, Bhaishagyarâga, who approach a Tathâgata-shrine to salute or see it, must be held to be near supreme and perfect enlightenment. For, Bhaishagyarâga, there are many laymen as well as priests who observe the course of a Bodhisattva without, however, coming so far as to see, hear, write or worship this Dharmaparyâya. So long as they do not hear this Dharmaparyâya, they are not yet proficient in the course of a Bodhisattva. But those who hear this Dharmaparyâya and thereupon accept, penetrate, understand, comprehend it, are at the time near supreme, perfect enlightenment, so to say, immediately near it.

羅什 T262: T0262_.09.0031b26-c09

薬王。在在処処。若説若読若誦若書。若経巻所住処。皆応起七宝塔極令高広厳飾。不須復安舎利。所以者何。此中已有如来全身。此塔応以一切華香瓔珞繒蓋幢幡伎楽歌頌。供養恭敬尊重讃歎。若有人得見此塔礼拝供養。当知是等皆近阿耨多羅三藐三菩提。薬王。多有人在家出家行菩薩道。若不能得見聞読誦書持供養是法華経者。当知是人未善行菩薩道。若有得聞是経典者。乃能善行菩薩之道。其有衆生求仏道者。若見若聞是法華経。聞已信解受持者。当知是人得近阿耨多羅三藐三菩提。

竺法護 T263: T0263_.09.0101b17-c03

若有信此正法典者。受持書写供養奉順為他人説。徳乃若斯。仏告薬王菩薩。若有能説斯経訓者書写見者。則於其人起仏神寺。以大宝立高広長大。不当復著仏舎利也。所以者何。則為全著如来舎利。其有説此経法之処。諷誦歌詠書写。書写已竟。竹帛経巻当供養事。如仏塔寺帰命作礼。一切*香華雑香芬薫。琴瑟箜篌幢蓋繒幡。若有衆生欲得仏寺稽首作礼者。当親近斯経無上道教。又告薬王。多有菩薩出家為道。及凡白衣行菩薩法。不能得致如是像経。及見読誦書写供養。其有菩薩。行菩薩行暁了権宜。仮使得聞是仏景摸。菩薩所行共行法者聴者。信楽来入其中。解達分明即受供養。於一座上応近無上正真之道。若有見者。如是士夫入於斯誼。徳不可計。

Skt Kashgar 本: 221a5-222b4

tadyathā’pi nāma bhaiṣajyarāja kaścid eva puruṣo vāryārthiko bhavet sa udakasyārthyāya udakakrtyenodakārthe u[cce]jjaṃgale prthivīpradeśe uda[ka]pānaṃ khanāpayet sa yāvat paśyec chuṣkaṃ pāṇḍaraṃ pā(ṃ)sum udvāhyamānaṃ tāva(j) jānī(d) dūre tāvad itodakam iti・athāpareṇa samayena sa puruṣ’ ārdhaṃ pāṃsum u(t)khanyamānaṃ paśyet sthitā’[p]syodake āśaya(ḥ) sa paliśuddhaṃ vārisaṃmiśritaṃ pāṃsuṃ dr̥ṣṭvā kardamībhūtam udakabiṃdubhiḥ prasravadbhi(s) tad udapānaṃ dr̥ṣṭvā [atha sas taṃ puruṣas taṃ pūrvanimittaṃ drṣṭvā] atha sa puruṣas taṃ pūrvanimittaṃ dr̥ṣṭvā niṣkāṃkṣaprāpto bhavet itodakam iti・evam eva bhaiṣajyarāja dūre tāvat te bodhisatvā bhavaṃty anuttarāyāṃ samyaksaṃbodhir yāvan nemaṃ dharmaparyāyaṃ śr̥ṇvaṃti nodgr̥hṇaṃti na vāvaya(ṃ)ti na svādhyāyaṃti na cintayaṃti na bhāvayaṃti nāvataraṃti nāvagāhaṃti yadā ho punar bhaiṣajyarāja bodhisatvā mahāsatvā imaṃ dharmaparyāyaṃ śrṇvaṃti śrutvā codgrhṇaṃti dhārayaṃti・vācayaṃti svādhyāyaṃti cintayaṃti bhāvayaṃti・avataraṃty avagāhaṃti tadā’bhyāśībhūtā bhavaṃty anuttarāyāḥ samyaksaṃbodhe・sarvabodhisatvānāṃ bhaiṣajyarāja iha dharmaparyāye ’nuttarā[yāṃ] samyaksaṃbodhir ājāyantā ito dharmaparyāyāt sarveṣāṃ bodhisatvānāṃ anuttarā samyaksaṃbodhir ājāyate abhisaṃbuddhyaṃtī ca・tat kasya heto(ḥ) paramasa[ṃ]ndhābhāṣitavivaraṇo hi bhaiṣajyarāja imaṃ dharmaparyāyaṃ tathāgatena nirdiṣṭaṃ dharmaniṣkuṭasthānam idaṃ tathāgate(na) vyākhyātaṃ bodhisatvānāṃ pari(ni)ṣpādanahetoḥ yaḥ kaścid bhaiṣajyarāja bodhisatva iha dharmaparyāye u(t)traset saṃtraset saṃtrāsam āpadyeta navayānasaṃprasthitaṃ taṃ bhaiṣajyarāja bodhisatvaṃ saṃjāneyāsi acirasaṃprasthito so ’nuttarāyāṃ samyaksaṃbodhau sacec chrāvakayika iha dharmaparyāye u(t)traset sa(ṃ)traset sa(ṃ)trāsam āpadyeta adhimānika iti saṃjāneyāsi adhimāne caritaḥ

Skt Nepal 本: 89b1-90a2

tadyathā 'pi nāma bhaiṣajyarāja kaścid eva puruṣo bhaved udakārthī udukagaveṣī sa hy udakārthī ujjaṅgale pṛthivīpradese udupānaṃ khānāpayet sa yāvat pasyec chuṣkam pāṇḍaraṃ pāṃsuṃ nirvāhayamānaṃ dṛṣṭvā ca punar tasyaiva(ṃ) bhavet dūre itas tāvad udakam iti // athāpareṇa samayena sa puruṣa ārddaṃ pānsuṃ udakaṃ sanmiśraṃ karddamapaṃkabhūtam udakabindubhiḥ sravadbhi(r) nirvāhyamānaṃ pasye(t) tāṃś ca puruṣān udapānakhānakān kardamapaṃkadigdhāṃgaḥ // atha khalu bhaiṣajyarāja sa puruṣas taṃ pūrvanimittaṃ dṛṣṭvā niṣkā(ṃ)kṣo bhaven nirvicikitsaḥ āsannam iti / khalūdakam ity evam eva bhaiṣajyarāja dūre te bodhisatvā mahāsatvā bhaviṣya(ṃ)ty anuttarāyāṃ samyaksaṃbodhau yāvan neva dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti na gāhante na cintayanti yadā khalu punar bhaiṣajyarāja bodhisatvā mahāsatvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti avataranti / svādhyāyanti cintayanti tadā te 'bhyāśībhūtā bhaviṣyanti anuttarāyāṃ amyaksaṃbodhau satvānām ito bhaiṣajyarāja dharmaparyāyād anuttarāḥ samyaksambodhir ājāyate // tat kasya hetoḥ paramasandhābhāṣitavivaraṇo hy ayan dharmaparyāyas tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ dharmagūḍhasthānam ākhyātaṃ bodhisatvānāṃ mahāsatvānāṃ pariniṣpattihetoḥ yaḥ kaścid bhaiṣajyarāja bodhisatvo 'sya dharmaparyāyasya u(t)traset santraset santrāsam āpadyet navayānasaṃprasthitaḥ bhaiṣajyarāja bodhisatvo mahāsatvo veditavyaḥ sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyo(t)traset saṃtraset saṃtrāsam āpadyet adhimānikaḥ sa bhaiṣajyarāja śrāvakayānīyaḥ pudgalo veditavyaḥ

Skt Vaidya (KN) 本: KN p.233, l1-p.234, l2

tad yathāpi nāma bhaiṣajyarāja kaścid eva puruṣo bhaved udakārthī udakagaveṣī | sa udakārtham ujjaṅgale pṛthivīpradeśe udapānaṃ khānayet | sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānam, tāvajjānīyāt, dūra itas tāvad ūdakam iti | atha pareṇa samayena sa puruṣa ārdrapaṃsumudakasaṃniśraṃ kardamapaṅkabhutam udakabindubhiḥ sravadbhir nirvāhyamānaṃ paśyet, tāṃś ca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān, atha khalu punar bhaiṣajyarāja sa puruṣas tatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhaven nirvicikitsaḥ - āsannam idaṃ khalūdakam iti | evam eva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavanty anuttarāyāṃ samyaksaṃbodhau, yāvan nemaṃ dharmaparyāyaṃ śṛṇvanti, nodgṛhṇanti nāvataranti nāvagāhante na cintayanti | yadā khalu punar bhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhavayanti, tadā te 'bhyāśībhūtā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau | sattvānāmito bhaiṣajyarāja dharmaparyāyād anuttarā samyaksaṃbodhirājāyate | tatkasya hetoḥ? paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ | dharmanigūḍhasthānamākhyātaṃ bodhisattvānāṃ mahāsattvānāṃ pariniṣpattihetoḥ | yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyet, navayānasaṃprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ | sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyeta, adhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ ||

French transl by Burnouf

C'est, ô Bhâichadjyarâdja, comme s'il y avait un homme ayant besoin d'eau, cherchant de l'eau, qui, pour en trouver, creuserait un puits dans un terrain aride. Tant qu'il verrait le sable jaune et sec ne pas s'agiter, il ferait cette réflexion : L'eau est encore loin d'ici. Qu'ensuite cet homme voie le sable humide, mêlé d'eau, changé en limon et en vase, entraîné par les gouttes d'eau sortant [de la terre], et les gens occupés à creuser les puits le corps souillé de vase et de limon; qu'alors, ô Bhâichadjyarâdja, cet homme, voyant cet indice, n'éprouve plus aucune incertitude, qu'il n'ait plus de doutes [et qu'il se dise] : Certainement l'eau est près d'ici. De même, ô Bhâichadjyarâdja, les Bôdhisattvas Mahâsattvas sont encore éloignés de l'état suprême de Buddha parfaitement accompli, tant qu'ils n'entendent pas cette exposition de la loi, tant qu'ils ne la saisissent pas, qu'ils ne la comprennent pas, qu'ils ne l'approfondissent pas , qu'ils ne la méditent pas. Mais quand, ô Bhâichadjyarâdja, les Bôdhisattvas Mahâsattvas entendront cette exposition de la loi, quand ils la saisiront, la posséderont, la répéteront, la comprendront, la liront, la méditeront, se la représenteront, alors ils seront bien près de l'état suprême de Buddha parfaitement accompli. C'est de cette exposition de la loi qu'est produit, Apour les êtres, l'état suprême de Buddha parfaitement accompli. Pourquoi cela ? C'est que cette exposition de la loi, développée en détail, amplement expliquée, est, par son excellence, le siège du secret de la loi, secret révélé par les Tathâgatas, vénérables, etc., dans le but de conduire à la perfection les Bôdhisattvas Mahâsattvas. Le Bôdhisattva, quel qu'il soit, ô Bhâichadjyarâdja, qui viendrait à s'étonner, à être effrayé, à éprouver de l'effroi de cette exposition de la loi, doit être regardé comme un Bôdhisattva Mahâsattva qui est entré dans le nouveau véhicule. Si un homme s'avançant dans le véhicule des Çrâvakas, venait, ô Bhâichadjyarâdja, à s'étonner, à être effrayé, à éprouver de l'effroi de cette exposition de la loi, celui-là devrait être regardé comme un homme orgueilleux s'avançant dans le véhicule des Çrâvakas.

English transl by Kern

It is a case, Bhaishagyarâga, similar to that of a certain man, who in need and in quest of water, in order to get water, causes a well to be dug in an and tract of land. So long as he sees that the sand being dug out is dry and white, he thinks: the water is still far off. After some time he sees that the sand being dug out is moist, mixed with water, muddy, with trickling drops, and that the working men who are engaged in digging the well are bespattered with mire and mud. On seeing that foretoken, Bhaishagyarâga, the man will be convinced and certain that water is near. In the same manner, Bhaishagyarâga, will these Bodhisattvas Mahâsattvas be far away from supreme and perfect enlightenment so long as they do not hear, nor catch, nor penetrate, nor fathom, nor mind this Dharmaparyâya. But when the Bodhisattvas Mahasattvas shall hear, catch, penetrate, study, and mind this Dharmaparyâya, then, Bhaishagyarâga, they will be, so to say, immediately near supreme, perfect enlightenment. From this Dharmaparyâya, Bhaishagyarâga, will accrue to creatures supreme and perfect enlightenment. For this Dharmaparyâya contains an explanation of the highest mystery, the secret article of the law which the Tathâgatas, &c., have revealed for the perfecting of the Bodhisattvas Mahâsattvas. Any Bodhisattva, Bhaishagyarâga, who is startled, feels anxiety, gets frightened at this Dharmaparyâya, may be held, Bhaishagyarâga, to have (but) newly entered the vehicle. If, however, a votary of the vehicle of the disciples is startled, feels anxiety, gets frightened at this Dharmaparyâya, such a person, devoted to the vehicle of the disciples, Bhaishagyarâga, may be deemed a conceited man.

羅什 T262: T0262_.09.0031c09-21

薬王。譬如有人渇乏須水。於彼高原穿鑿求之。猶見乾土知水尚遠。施功不已転見湿土遂漸至泥。其心決定知水必近。菩薩亦復如是。若未聞未解未能修習是法華経者。当知是人去阿耨多羅三藐三菩提尚遠。若得聞解思惟修習。必知得近阿耨多羅三藐三菩提。所以者何。一切菩薩阿耨多羅三藐三菩提皆属此経。此経開方便門示真実相。是法華経蔵深固幽遠。無人能到。今仏教化成就菩薩。而為開示。薬王。若有菩薩。聞是法華経驚疑怖畏。当知是為新発意菩薩。若声聞人。聞是経驚疑怖畏。当知是為増上慢者

竺法護 T263: T0263_.09.0101c03-21

仏告薬王。譬如男子渇極求水。捨於平地穿鑿高原。日日興功但見燥土。積有時節。其泉玄邃而不得水。復於異時。掘土甚多乃見泥水。濁不可飲当奈之何。其人不懈稍進得水。於時男子覩本瑞応。釈除狐疑無復猶予。吾興功夫積有日月。今者乃能値得水耳。如是薬王。設有菩薩聞是経典。而不受持諷誦学者。去於無上正真之道。為甚遠矣。是景摸者。諸菩薩業。仮使聞此正法華経。諷誦精修懐抱在心而奉行之。爾乃疾成最正覚矣。仏語薬王。一切菩薩。其有不肯受諷行者。不能得至無上正真道。最正覚也。所以者何。吾前*已説班宣此言。仮使有人不楽斯経。則為違遠於諸如来。此経典者。道法之首衆慧之元。成就菩薩。若有菩薩聞此経典恐怖畏懅而不愛楽。則当知之。新学乗者。若不恐怖。則是久修菩薩之行。若声聞遇是経法。或恐或怖心懐畏懅。為憍慢恣。

Skt Kashgar 本: 222b4-224a7

yo hi kaścid bhaiṣajyarāja bodhisatva imaṃ dharmaparyāyaṃ paścime kāle paścime samaye tathāgataparinirvrte catasrṇāṃ pariṣadāṃ saṃprakāyayitum icchet tena bodhisatvena mahāsatvena tathāgatalayanaṃ praviśitvā tathatacīvaraṃ prāvaritvā tathāgatasya siṃhāsane niṣīditvā imaṃ dharmaparyāyaṃ catasr̥ṇāṃ pariṣadāṃ saṃprakāśayitavyaḥ katamaṃ ca bhaiṣajyarāja tathāgatānāṃ tathāgatalayanaṃ sarvasatvamaitrāvihāritā khalu punar bhaiṣajyarāja tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ tathāgatalayanaṃ tatra tena kulaputreṇa praveṣṭavyaṃ katamaṃ ca bhaiṣajyarāja tathāgatānāṃ tathāgatacīvaraṃ yad idaṃ mahākṣāntisauravyaṃ bho・punar bhaiṣajyarāja tathāgatānāṃ tathāgatacīvaraṃ taṃ tena kulaputreṇa tathāgatacīva(raṃ) prrāvaritavyaṃ katamaṃ ca bhaiṣajyarāja tathāgatasyta dhā(r)myaṃ siṃhāsanaṃ sarvadharmaśunyatānimittapraveśaḥ khalu punar bhaiṣajyarāja tathāgatasya dhārmyaṃ siṃhāsanaṃ tatra tena kulaputreṇa niṣīditavyaṃ sthātavyaṃ ca・tatra ca niṣīditvā imaṃ dharmaparyāyaṃ catasrṇāṃ pariṣadāṃ saṃprakāśayitavyaṃ anolīnena cittena bhaiṣajyarāja bodhisatvena imaṃ dharmaparyāyaṃ saṃprakāśayitavyaṃ anyalokadhātusthitaś cāhaṃ bhaiṣajyarāja ta(sya) bodhisatvasyārthāya nirmitebhiḥ kulaputrebhiḥ pariṣadaḥ samānayiṣyāmi・nirmitāś cāsya bhikṣabhikṣuṇyupāsakopāsikāḥ saṃpreṣayiṣyāmi dharmaśravaṇāya te tasya dharmabhāṇakasya te dharmaṃ bhāṣ(y)amāṇaṃ śrutvā na pratibādhiṣyaṃti na prativahiṣyaṃti na pratikṣepsyaṃti sacet khalu punaḥ sa [d]dharmabhāṇako’raṇyagato bhaviṣyati ekako(dvitīya[ṃ] imaṃ dharmaparyāyaṃ svādhyāyanta[・]ś cintaya[ṃ]ntas tatrāpi tasyāhaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragā(ṃ) bahavaḥ saṃpreṣayiṣyāmi dharmaśravaṇāya anya[tra]lokadhātusthitaś cāhaṃ dharmabhāṇakasya mukhadarśanaṃ kariṣyāmi yāni cāsyeto dharmaparyāyāt padavyaṃjanāni paribh(r)aṣṭāni bhaviṣyanti tāni cāsya ghaṭantasya vyāyamantasya svādhyāyaṃ karantasya pratyuccārayiṣyāmi anuiprabaddhyā cāsyemaṃ dharmaparyāyam anupradāsyāmi

Skt Nepal 本: 90a2-90b4

yaḥ kaścid bhaiṣajyarāja bodhisatvo mahāsatvas tathāgatasya parinirvṛtasya canime kāle kaścime samaye imāṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet / tena bhaiṣajyarāja bodhisatvā mahāsatvena tathāgatalayanaṃ praviṣya tathāgatacīvaraṃ prāvaritvā tathāgatāsane niṣadyāyaṃ dharmaparyāyaḥ paścāc catasṛṇāṃ ṣarṣadāṃ saṃprakāsayitavyaḥ kataraś ca bhaiṣajyarāja tathāgatala(ya)naṃ sarvasatvamaitrāvihāraḥ / khalu puna(r) bhaiṣajyarāja tathāgatalayanaṃ tatra tena kulaputreṇa praveṣṭavyaṃ katamac ca bhaiṣajyarāja tathāgatacīvaraṃ mahākṣāntisauratyaṃ khal(u) punar bhaiṣajyarāja tathāgatacīvaraṃ tat tena kulaputreṇa prāvaritavyaṃ katamac ca bhaiṣajyarāja tathāgatasya dharmāsanam sarvadharmasūnyatāpraveśaḥ / khalu puna(r) bhaiṣajyarāja tathāgatasya dharmāsanaṃ [sarvadharmasūnyatāpraveśaḥ khalu pu(na)r bhaiṣajyarāja tathāgatasya dharmāsanaṃ] tatra tena kulaputreṇa ni śīditavyaṃ niśīditvā cāyaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāsayitavyaḥ / anavalīnacittena bodhisatvena purastād bodhisatvagaṇasya bodhisatvayānasaṃprasthitānāṃ catasṛṇāṃ parṣadāṃ samprakāsayitavyānyalokadhātusthitaś cāhaṃ bhaiṣajyarāja[s] tasya kula putrasya nirmitaiḥ parṣat samāvarttayiṣyāmi nirmitāś ca bhikṣubhikṣuṇyupāsakopāsikā(ḥ) saṃpreṣayiṣyāmi dharmaśravaṇā(ya) te tasya dharmabhāṇakasya bhāṣitaṃ na pratibādhisyanti na pratikṣepsyanti / sacet khalu puna(r) araṇyagato bhaviṣyati / tatrāpy asyāhaṃ bahūn devanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya / anyalokadhātusthitaś cāhaṃ bhaiṣajyarāja tasya kulaputrasya mukham upadarśayiṣyāmi yāni cāsmād dharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti / tāni tasya svādhyāyataḥ pratyuccārayiṣyāmīti /

Skt Vaidya (KN) 本: KN p.234, l3-p.235, l7

yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvas tathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet, tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaś catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ | katamaś ca bhaiṣajyarāja tathāgatalayanam? sarvasattvamaitrīvihāraḥ svalu punarbhaiṣajyarāja tathāgatalayanam | tatra tena kulaputreṇa praveṣṭavyam | katamac ca bhaiṣajyarāja tathāgatacīvaram? mahākṣāntisauratyaṃ khalu punarbhaiṣajyarāja tathāgatacīvaram | tattena kulaputreṇa vā kuladuhitrā vā prāvaritavyam | katamac ca bhaiṣajyarāja tathāgatasya dharmāsanam? sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam | tatra tena kulaputreṇa niṣattavyam, niṣadya cāyaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ | anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasaṃprasthitānāṃ catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ | anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya nirmitaiḥ parṣadaḥ samāvartayiṣyāmi | nirmitāṃś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃpreṣayiṣyāmi dharmaśravaṇāya | te tasya dharmabhāṇakasya bhāṣitaṃ na pratibādhiṣyanti, na pratikṣepsyanti | sacetkhalu punararaṇyagato bhaviṣyati, tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya | anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya mukhamupadarśayiṣyāmi | yāni ca asya asmād dharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti, tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi ||

French transl by Burnouf

Le Bôdhisattva Mahâsattva, quel qu'il soit, ô Bhâichadjyarâdja, qui, quand le Tathâgata est entré dans le Nirvâna complet, viendrait, à la fin des temps, au terme d'une époque, à expliquer cette exposition de la loi en présence des quatre assemblées, doit le faire, après être entré dans la demeure du Tathâgata, après s'être assis sur le siège de la loi du Tathâgata, après s'être couvert du vêtement du Tathâgata. Et qu'est-ce , ô Bhâichadjyarâdja, que la demeure du Tathâgata? C'est l'action d'habiter dans la charité à l'égard de tous les êtres; c'est dans cette demeure du Tathâgata que doit entrer le fils de famille. Et qu'est-ce, ô Bhâichadjyarâdja, que le siège de la loi du Tathâgata? C'est l'action d'entrer dans le vide de toutes les lois; c'est sur ce siège de la loi du Tathâgata que doit s'asseoir le fils de famille; et c'est après qu'il s'y est assis, qu'il doit expliquer cette exposition de la loi aux quatre assemblées. Et qu'est-ce, ô Bhâichadjyarâdja, que le vêtement du Tathâgata ? C'est la parure de la grande patience; c'est de ce vêtement du Tathâgata que doit se couvrir le fils de famille. Il faut que le Bôdhisattva, doué d'un esprit qui ne faiblisse jamais, explique cette exposition de la loi, en présence de la troupe des Bôdhisattvas et des quatre assemblées qui sont entrées dans le véhicule des Bôdhisattvas. Et moi, ô Bhâichadjyarâdja, me trouvant dans un autre univers, j'assurerai, par des prodiges, à ce fils de famille l'assentiment de son assemblée; je lui enverrai, pour qu'ils entendent [la loi de sa bouche], des Religieux et des fidèles des deux sexes, que j'aurai créés miraculeusement ; et ces fidèles ne se détourneront pas aux paroles de cet interprète de la loi, ils ne les mépriseront pas. Et s'il vient à se retirer dans la forêt, je lui enverrai, même en cet endroit, un grand nombre de Dêvas, de Nâgas, de Yakchas, de Gandharvas, d'Asuras, de Garudas, de Kinnaras, de Mahôragas, pour qu'ils entendent la loi. Me trouvant, ô Bhâichadjyarâdja, dans un autre univers, je me ferai voir face à face à ce fils de famille ; et les mots et les lettres qui auront été omis dans l'exposition qu'il fera de la loi, je les prononcerai de nouveau après lui, d'après son enseignement.

English transl by Kern

Any Bodhisattva Mahâsattva, Bhaishagyarâga, who after the complete extinction of the Tathâgata, in the last times, the last period shall set forth this Dharmaparyâya to the four classes of hearers, should do so, Bhaishagyariga, after having entered the abode of the Tathâgata, after having put on the robe of the Tathâgata, and occupied the pulpit of the Tathâgata. And what is the abode of the Tathâgata, Bhaishagyarâga? It is the abiding in charity (or kindness) to all beings; that is the abode of the Tathâgata, Bhaishagyarâga, which the young man of good family has to enter. And what is the robe of the Tathâgata, Bhaishagyarâga? It is the apparel of sublime forbearance; that is the robe of the Tathâgata, Bhaishagyarâga, which the young man of good family has to put on. What is the pulpit of the Tathâgata, Bhaishagyarâga? It is the entering into the voidness (or complete abstraction) of all laws (or things); that is the pulpit, Bhaishagyarâga, on which the young man of good family has to sit in order to set forth this Dharmaparyâya to the four classes of hearers. A Bodhisattva ought to propound this Dharmaparyâya with unshrinking mind, before the face of the congregated Bodhisattvas, the four classes of hearers, who are striving for the vehicle of Bodhisattvas, and I, staying in another world, Bhaishagyarâga, will by means of fictious creatures make the minds of the whole congregation favourably disposed to that young man of good family, and I will send fictious monks, nuns, male and female lay devotees in order to hear the sermon of the preacher, who are unable to gainsay or contradict him. If afterwards he shall have retired to the forest, I will send thither many gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, and great serpents to hear him preach, while I, staying in another world, Bhaishagyarâga, will show my face to that young man of good family, and the words and syllables of this Dharmaparyâya which he happens to have forgotten will I again suggest to him when he repeats his lesson.

羅什 T262: T0262_.09.0031c21-0032a06

薬王。若有善男子善女人。如来滅後。欲為四衆説是法華経者。云何応説。是善男子善女人。入如来室。著如来衣。坐如来座。爾乃応為四衆広説斯経。如来室者。一切衆生中大慈悲心是。如来衣者。柔和忍辱心是。如来座者。一切法空是。安住是中。然後以不懈怠心。為諸菩薩及四衆広説是法華経。薬王。我於余国遣化人為其集聴法衆。亦遣化比丘比丘尼優婆塞優婆夷聴其説法。是諸化人。聞法信受随順不逆。若説法者在空閑処。我時広遣天竜鬼神乾闥婆阿修羅等聴其説法。我雖在異国。時時令説法者得見我身。若於此経忘失句逗。我還為説令得具足。

竺法護 T263: T0263_.09.0101c21-0102a10

仏語薬王。如来滅度之後。若有菩薩及大士等。欲以是経為四部説。著如来衣坐於世尊師子之座。然後爾乃為四部衆宣伝此経。何謂著衣於如来被服。謂忍辱柔和安雅。是則名為如来被服。其族姓子。当修此衣。何謂世尊師子之座。解一切法皆悉空寂。処無想願。是為世尊師子之座。又族姓子。当作是住所坐若茲。以此経法為比丘比丘尼清信士女天竜鬼神広分別説。其心踊躍不懐怯弱。志於大道開道四輩。其族姓子。若復処於他方世界。化作化人及与眷属比丘比丘尼清信士清信女頒宣此法。設使有聞而不楽者。吾起令楽必使愛喜。若在閑居壙野之中。有天竜神揵沓*惒阿須倫迦留羅真陀羅摩休勒。吾遣化人為説経法。雖復逈在異方刹土。普当自現令衆人見。若受此典。不識句義失其次緒。使諷学者。蒙其威神令達義次。

Skt Kashgar 本: 224a7-226a6

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata //

līyanā(ṃ) sarva [vi]varjitvā grṇuyāt sūtram īdr̥śam durrlabho śrava etasya adhimukty api durrlabhā・(1) (=16)

udakārthī yathā kaścit khaneyā kūpa jaṅglae śuṣkaṃ pā(ṃ)suṃ ca paśyeta utkhaneta punaḥ punaḥ (2) (=17)

so dr̥ṣṭvā cintaye(t) tatra dūre vāri bhaviṣyati・idaṃ nimittaṃ dūrasya śuṣkaṃ pāṃsu(ṃ) ya drśyate・(3)(=18)

yadā tu ardrraṃ paśyeta pā(ṃ)ūtth[y]āpya punaḥ punaḥ niṣṭhā[t] tatra bhavet tasya abhyāśe vāri bheṣyati 4 (=19)

emeva dūri te bhonti buddhajñānasya tādrśā(ḥ) aśruṇantā imaṃ sūtraṃ abhāviṣyaṃti śrutvā ca cintayet punaḥ 6 (=21)

abhyāśībhūta te bhonti buddhajñānasya paṇḍitāḥ yathā’pi ārdrra pāṃsusminn āsanne vāri-m-ucyate 7 (=22)

jinasya lenaṃ praviśitvā prāvaritvā mi cīvaram mam’ āsane niṣīditvā atīto bhāṣi paṇḍita8 (=23)

maitrābalaṃ mama līnaṃ kṣāntisīratya cīvaraṃm śunyatā[ṃ] c’ āsanaṃ mahyam atra sthitvāna deśayet 9 (=24)

ye leṇḍudaṇḍaśastrebhir ākrrośas tatha tarja[nā]nā bhāṣantāsya bhavet tatra smara(ṃ)to mama [t]taṃ sahe(t) 10 (=25)

kṣerakoṭisahasreṣu ātmabhāvo mama drḍśemi dharma satvānāṃ kalpakoṭīr acintikā[n] 11 (26)

ahaṃ pi tasya vīr[y]asya yo mama parinirvr̥te・idaṃ sūtraṃ prakāśeti preṣye bahunirmitāṃ 12 (=27)

bhikṣubhikṣuṇikāś caiva ’vāsakāś ca upāsikā[ṃm] te’sya pūjāṃ kariṣyanti paripā(ṃ) ca samānayī (1)3 (=28)

leṇḍudaṇḍe na ākrrośās tarjanā paribhāṣaṇam ye cāpi tasya dāsyaṃti vāriṣyante’sya nirmitāḥ 14 (=29)

yadā’si eko viharaṃ svādhyāyaṃto bhaviṣya[n]ti・niṣpuruṣaśabda gatvāna aṭavī(ṃ) parvateṣu vā 15 (=30)

tato’sya aha darśiṣye ātmabhāvaṃ prabhasvaraṃm skhalitaṃ dāsya svādhyāyaṃ uccāriṣye punaḥ punaḥ 16 (=31)

etādr̥śās tasya guṇā bhavanti caturṇa pariṣāṇa prakāśayantaḥ eko vihāre vanakandare vā svādhyāya kurvanta mama(ṃ) sa paśyati 17 (=33)

tatra ca viharantasya ekasya vanacāriṇo devā(ṃ) yakṣā(ṃ)ś ca gandharvā(ṃ):preṣiṣye bahunirmitān 18 (=32)

rakṣāṃ [saṃ]vidhāsyanti hi nirmitā ’sya pūjā(ṃ) yathā’rhān prakaronti tasya ye tasya bheṣyanti tahiṃ sahāyakā[・]s teṣā(āśayiṣya[n]ti (19) (=33’)

pratibhāna tasya bhavate asaṃgaṃ vibhakti dharmāṇa bahūṃ prajānati toṣeta sa prāṇasahasrakoṭayo yathā’pi buddhebhir adhiṣṭitaḥ sadā (20) (=34) //

ye cāpi tasy’ āśr̥ta bho(ṃ)ti satvā(ḥ) (te bodhisatvā) laghu sarvi bhonti tasya carītaṃ ca niṣevamāṇāḥ paśyanti buddhā(ṃ) yatha gaṃgavālikāḥ 20 (=21) (=35) //

saddharmapuṇḍarīke mahāvaitulyasūtraratne dharmabhāṇakaparivarto nāma daśamaḥ samāpta(ḥ) //

Skt Nepal 本: 90b4-91b2

atha khalu bhagavāṃ tasyāṃ velāyāṃ imā gāthā abhāṣata //

līyanāṃ sarva varjetvā śṛṇuyāt sūtram īdṛśaṃ /
durlabho vai śravo hy asya adhimukhī pi durlabhā // 16 //

udakārthī yathā kaścit khaneyāt kūpa jaṅgale /
śuṣkāṃ ca pāṃsu paśyat khanyamānaṃ punaḥ punaḥ // 17 //

so dṛṣṭvā cintayet tatra dūre vāri ito bhavet /
idaṃ dūraṃ nimittasya śuṣkapānsur itoddhṛtaḥ // 18 //

yadā tu ā(r)draṃ pasyeta pāṃsu(ṃ) snigdhaṃ punaḥ punaḥ /
niṣṭhā tasya bhavet tatra nāsti dūre jalaṃ iha // 19 //

evam eva tu te dūre buddhajñānasya tādṛśāḥ /
aśṛṇvanta imaṃ sūtraṃ abhāṣitvā punaḥ punaḥ // 20 //

yadā tu gaṃbhīram idaṃ śrāvakānāṃ viniścayaṃ /
sūtrarājaṃ śruniṣyanti cintayiṣyanti vā sakṛt // 21 //

(te) bhonti sannikṛṣṭā vai buddhajñānasya paṇḍitaḥ /
yathaiva c' ārddhe pārṣv eva āsannaṃ jalam ucyate // 22 //

jinasya lenaṃ prāviṣya prāvaritvāna cīvaraṃ /
mam' āsane nisīditvā abhīto 'bhāṣi sūtr' imaṃ // 23 //

maitrābalañ ca me lenaṃ kṣāntisauratya cīvaraṃ /
śūnyatā c' āsanaṃ mahyaṃ atra sthitvā hi desayet // 24 //

leṣṭuṃ daṇḍañ ca śaktim vā ākroṣā tarjjanā 'tha vā /
bhāṣantasya bhaved yatra smaranto mama tān sahet // 25 //

kṣetrakoṭīsahasreṣu ātmabhāvo dṛḍho mama /
desemi dharma satvānāṃ kalpakoṭī acintyān // 26 //

ahaṃ pi tasya vīrasya mayi yam parinirvṛte /
idaṃ sūtraṃ prakāseyyā preseyaṃ bahunirmitāṃ: //27//

bhikṣavo bhikṣuṇīye ca upāsakā upāsikāḥ /
te 'sya pūjāṃ kariṣyanti paripā ca samānapi // 28 //

leṣṭudaṇḍā(s) tathākroṣāḥ tarjanā paribhāṣaṇāḥ /
ye cāpi tasya dāsyanti vāreṣyante 'sya nirmitāḥ // 29 //

yadā 'pi caiko viharan svādhyāyaṃto bhaviṣyati /
narair virahite dese aṭavyāṃ parvateṣu vā // 30 //

tato 'syāhaṃ darśayiṣye ātmabhāvam prabhāsvaraṃ /
śkhalitaṃ cāsya svādhyāyam uccāriṣye punaḥ punaḥ // 31 //

tahiñ ca so hi harato ekasya vanacāriṇaḥ /
devāṃn yakṣāṃñ ca preṣiṣye sahāyāṃ tasya naikasaḥ // 32 //

etādṛsā(s) tasya guṇā bhavanti catasṛṇāṃ parṣi prakāsato 'sya /
eko vihāre vanakandareṣu svādhyāya kurvanti mama sa paśyate // 33 //

pratibhānu tasyā bhavatī asaṃga(ṃ) nirukti dharmāṇa bahuṃ prajānati /
toṣeti so prāṇisahasrakoṭyo yathā 'pi buddhena adhiṣṭitatvāt // 34 //

ye cāpi tasy' āśrita bhonti satvāḥ te bodhisatvā laghu bhonti sarve /
tatsaṃgatī cāni nisevamānāḥ paśyanti buddhān yatha gaṃgavālikā iti // 35 //

saddharmabhāṇakaparivartto nāma: daśamaḥ //

Skt Vaidya (KN) 本: KN p.235. l8-p.238, l5

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

līyanāṃ sarva varjitvā śṛṇuyāt sūtramīdṛśam /
durlabho vai śravo hyasya adhimuktī pi durlabhā // saddhp_10.16 //

udakārthī yathā kaścit khānayet kūpa jaṅgale /
śuṣkaṃ ca pāṃsu paśyeta khānyamāne punaḥ punaḥ // saddhp_10.17 //

so dṛṣṭvā cintayettatra dūre vāri ito bhavet /
idaṃ nimittaṃ dūre syāt śuṣkapāṃsuritotsṛtaḥ // saddhp_10.18 //

yadā tu ārdraṃ paśyeta pāṃsuṃ snigdhaṃ punaḥ punaḥ /
niṣṭhā tasya bhavettatra nāsti dūre jalaṃ iha // saddhp_10.19 //

evameva tu te dūre buddhajñānasya tādṛśāḥ /
aśṛṇvanta idaṃ sūtramabhāvitvā punaḥ punaḥ // saddhp_10.20 //

yadā tu gambhīramidaṃ śrāvakāṇāṃ viniścayam /
sūtrarājaṃ śruṇiṣyanti cintayiṣyanti vā sakṛt // saddhp_10.21 //

te bhonti saṃnikṛṣṭā vai buddhajñānasya paṇḍitāḥ /
yathaiva cārdre pāṃsusmin āsannaṃ jalamucyate // saddhp_10.22 //

jinasya lenaṃ praviśitvā prāvaritvā mi cīvaram /
mamāsane niṣīditvā abhīto bhāṣi paṇḍitaḥ // saddhp_10.23 //

maitrībalaṃ ca layanaṃ kṣāntisauratya cīvaram /
śūnyatā cāsanaṃ mahyamatra sthitvā hi deśayet // saddhp_10.24 //

loṣṭaṃ daṇḍaṃ vātha śaktī ākrośa tarjanātha vā /
bhāṣantasya bhavettatra smaranto mama tā sahet // saddhp_10.25 //

kṣetrakoṭīsahasresu ātmabhāvo dṛḍho mama /
deśemi dharma sattvānāṃ kalpakoṭīracintiyāḥ // saddhp_10.26 //

ahaṃ pi tasya vīrasya yo mahya parinirvṛte /
idaṃ sūtraṃ prakāśeyā preṣeṣye bahu nirmitān // saddhp_10.27 //

bhikṣavo bhikṣuṇīyā ca upāsakā upāsikāḥ /
tasya pūjāṃ kariṣyanti parṣadaśca samā api // saddhp_10.28 //

loṣṭaṃ daṇḍāṃstathākrośāṃstarjanāṃ paribhāṣaṇām /
ye cāpi tasya dāsyanti vāreṣyanti sma nirmitāḥ // saddhp_10.29 //

yadāpi caiko viharan svādhyāyanto bhaviṣyati /
narairvirahite deśe aṭavyāṃ parvateṣu vā // saddhp_10.30 //

tato 'sya ahaṃ darśiṣye ātmabhāva prabhāsvaram /
skhalitaṃ cāsya svādhyāyamuccāriṣye punaḥ punaḥ // saddhp_10.31 //

tahiṃ ca sya viharato ekasya vanacāriṇaḥ /
devān yakṣāṃśca preṣiṣye sahāyāṃstasya naikaśaḥ // saddhp_10.32 //

etādṛśāstasya guṇā bhavanti caturṇa parṣāṇa prakāśakasya /
eko vihāre vanakandareṣu svādhyāya kurvantu mamāhi paśyet // saddhp_10.33 //

pratibhāna tasya bhavatī asaṅgaṃ nirukti dharmāṇa bahū prajānāti /
toṣeti so prāṇisahasrakoṭyaḥ yathāpi buddhena adhiṣṭhitatvāt // saddhp_10.34 //

ye cāpi tasyāśrita bhonti sattvāste bodhisattvā laghu bhonti sarve /
tatsaṃgatiṃ cāpi niṣevamāṇāḥ paśyanti buddhāna yatha gaṅgavālikāḥ // saddhp_10.35 //

ity āryasaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakaparivarto nāma daśamaḥ ||

French transl by Burnouf

Ensuite Bhagavat prononça dans cette occasion les stances suivantes :

16. Que renonçant à toute faiblesse, le Religieux écoute ce Sûtra; car il n'est pas facile d'arriver à l'entendre, et il ne l'est pas davantage de l'accueillir avec confiance.

17. C'est comme si un homme, cherchant de l'eau, creusait un puits dans un terrain désert, et que pendant qu'il est occupé à creuser, il vît que la poussière est toujours sèche.

18. Qu'à cette vue il fasse cette réflexion : L'eau est encore loin d'ici; la poussière sèche qu'on retire en creusant est un signe que l'eau est éloignée.

19. Mais qu'il voie à plusieurs reprises la terre humide et gluante, et alors il aura cette certitude : Non, l'eau n'est pas loin d'ici.

20. De même ils sont bien éloignés d'une telle science de Buddha, ceux qui n'ont pas entendu ce Sûtra, qui ne l'ont pas plusieurs fois embrassé dans leur pensée.

21. Mais ceux qui auront entendu et auront médité à plusieurs reprises ce roi des Sûtras, ce texte profond qui est expliqué aux Çrâvakas ;

22. Ceux-là seront des sages, bien près de la science de Buddha, de même que l'on dit que l'eau n'est pas loin, quand on voit la poussière humide.

23. C'est après être entré dans la demeure du Djina, c'est après avoir revêtu son vêtement, c'est après s'être assis sur mon siège, que le sage doit exposer sans crainte ce Sûtra.

24. Ma demeure est la force de la charité; mon vêtement est la parure de la patience; le vide est mon siège; c'est assis sur ce siège que l'on doit enseigner.

25. Si pendant qu'il parle du haut de ce siège, on l'attaque avec des pierres, des bâtons, des piques, des injures et des menaces, qu'il souffre tout cela en pensant à moi.

26. Mon corps existe tout entier dans des milliers de kôtis d'univers ; j'enseigne la loi aux créatures durant un nombre de kôtis de Kalpas que la pensée ne peut concevoir.

27. Pour moi, j'enverrai de nombreux prodiges au héros qui, lorsque je serai entré dans le Nirvana complet, expliquera ce Sûtra.

28. Les Religieux et les fidèles des deux sexes lui rendront un culte et honoreront également les [quatre] assemblées.

29. Ceux qui les attaqueront à coups de pierres et de bâton, et qui leur adresseront des injures et des menaces, en seront empêchés par des prodiges.

30. Et lorsqu'il sera seul occupé à sa lecture, dans un lieu éloigné de tous les hommes, dans une forêt ou dans les montagnes,

31. Alors je lui montrerai ma forme lumineuse , ou je rétablirai de ma propre bouche ce qui lui aura échappé par erreur dans sa lecture.

32. Pendant qu'il sera seul, retiré dans la forêt, je lui enverrai des Dêvas et des Yakchas en grand nombre pour lui tenir compagnie.

33. Telles sont les qualités dont sera doué ce sage, pendant qu'il instruira les quatre assemblées ; qu'il habite seul dans les cavernes des montagnes, occupé de sa lecture, il me verra certainement.

34. Sa puissance ne rencontre pas d'obstacle; il connaît les lois et les explications nombreuses; il remplit de joie des milliers de kôtis de créatures, parce qu'il est ainsi l'objet des bénédictions des Buddhas.

35. Et les êtres qui cherchent un refuge auprès de lui, deviennent bien vite tous des Bôdhisattvas ; et entrant avec lui dans une intime familiarité, ils voient des Buddhas en nombre égal à celui des sables du Gange.

English transl by Kern

And on that occasion the Lord uttered the following stanzas:

16. Let one listen to this exalted Sûtra, avoiding all distractedness; for rare is the occasion (given) for hearing it, and rare also the belief in it.

17. It is a case similar to that of a certain man who in want of water goes to dig a well in an arid tract of land, and sees how again and again only dry sand is being dug up.

18. On seeing which he thinks: the water is far off; a token of its being far off is the dry white sand which appears in digging.

19. But when he (afterwards) sees again and again the sand moist and smooth, he gets the conviction that water cannot be very far off.

20. So, too, are those men far from Buddha-knowledge who have not heard this Sûtra and have failed to repeatedly meditate on it.

21. But those who have heard and oft meditated on this profound king amongst Sûtras, this authoritative book for disciples,

22. Are wise and near Buddha-knowledge, even as from the moisture of sand may be inferred that water is near.

23. After entering the abode of the Gina, putting on his robe and sitting down on my seat, the preacher should, undaunted, expound this Sûtra.

24. The strength of charity (or kindness) is my abode; the apparel of forbearence is my robe; and voidness (or complete abstraction) is my seat; let (the preacher) take his stand on this and preach.

25. Where clods, sticks, pikes, or abusive words and threats fall to the lot of the preacher, let him be patient, thinking of me.

26. My body has existed entire in thousands of kotis of regions; during a number of kotis of.Æons beyond comprehension I teach the law to creatures.

27. To that courageous man who shall proclaim this Sûtra after my complete extinction I will also send many creations.

28. Monks, nuns, lay devotees, male and female, will honour him as well as the classes of the audience.

29. And should there be some to attack him with clods, sticks, injurious words, threats, taunts, then the creations shall defend him.

30. And when he shall stay alone, engaged in study, in a lonely place, in the forest or the hills,

31. Then will I show him my luminous body and enable him to remember the lesson he forgot.

32. While he is living lonely in the wilderness, I will send him gods and goblins in great number to keep him company.

33. Such are the advantages he is to enjoy; whether he is preaching to the four classes, or living, a solitary, in mountain caverns and studying his lesson, he will see me.

34. His readiness of speech knows no impediment; he understands the manifold requisites of exegesis; he satisfies thousands of kotis of beings because he is, so to say, inspired (or blessed) by the Buddha.

35. And the creatures who are entrusted to his care shall very soon all become Bodhisattvas, and by cultivating his intimacy they shall behold Buddhas as numerous as the sands of the Ganges.

羅什 T262: T0262_.09.0032a06-b15

爾時世尊。欲重宣此義。而説偈言

欲捨諸懈怠 応当聴此経 是経難得聞 信受者亦難 (16)

如人渇須水 穿鑿於高原 猶見乾燥土 知去水尚遠 (17-18)

漸見湿土泥 決定知近水 (19)

薬王汝当知 如是諸人等 不聞法華経 去仏智甚遠 (20)

若聞是深経 決了声聞法 是諸経之王 聞已諦思惟 (21)

当知此人等 近於仏智慧 (22)

若人説此経 応入如来室 著於如来衣 而坐如来座 

処衆無所畏 広為分別説 (23)

大慈悲為室 柔和忍辱衣 諸法空為座 処此為説法 (24)

若説此経時 有人悪口罵 加刀杖瓦石 念仏故応忍 (25)

我千万億土 現浄堅固身 於無量億劫 為衆生説法 (26)

若我滅度後 能説此経者 我遣化四衆(27)

比丘比丘尼 及清信士女 供養於法師 引導諸衆生 集之令聴法 (28)

若人欲加悪 刀杖及瓦石 則遣変化人 為之作衛護 (29)

若説法之人 独在空閑処 寂寞無人声 読誦此経典 (30)

我爾時為現 清浄光明身 若忘失章句 為説令通利 (31)

若人具是徳 或為四衆説 空処読誦経 皆得見我身 (32)

若人在空閑 我遣天竜王 夜叉鬼神等 為作聴法衆 (33)

是人楽説法 分別無罣礙 諸仏護念故 能令大衆喜 (34)

若親近法師 速得菩薩道 随順是師学 得見恒沙仏 (35)

竺法護 T263: T0263_.09.0102a10-b20

爾時世尊。即説偈曰

皆相棄怯乱 而当聴此経 是法難得遇 信者亦難値

如人欲求水 穿掘於高原 数数積功夫 但覩燥乾土 

彼観自思惟 其水為甚遠 所掘深乃爾 続見乾燥土 

然後転漸覩 湿土稍稍現 爾乃心決疑 今*已得近水 

其不聞是経 不数修行者 其人離道遠 去仏慧若此 

斯経深巍巍 決諸声聞事 *還聞此経王 聴之思惟義 

則得近大道 智者成聖慧 猶如見湿土 爾乃知得水 

当入於仏室 被服如来衣 則処吾聖座 明者乃説此 

慈心入吾室 忍柔和被服 解空師子座 而説無所畏 

設刀凡石打 為人見罵詈 故為説此法 吾悉忍斯音

遊在億千土 吾身当堅固 無思議姟劫 為衆生分別 

仏滅度之後 為衆去怨結 多遣諸化人 而説此経典 

比丘比丘尼 清信士女等 当供養此輩 及諸来会者 

石打杖撾罵 懐結而悪口 若有設此兇 化人悉呵教 

仮使独自行 而諷誦翫習 不被無悪声 質直遊*閑居 

其人在彼行 画夜一己身 吾遣与共倶 為伴説此典 

其人弁才 無所罣礙 多能明了 随順之法
可悦人民 億百千姟 猶如仏聖 之所建立

仮使有人 不依此法 則為名曰 諸菩薩逆 
学者遊行 及有所坐 得見諸仏 如江河沙