十地経 Daśabhūmika

Ch. 5: 第四地(4th bhūmi)

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 5, §11 (龍山和訳: §11)

Skt.: (R) 39.12-18 [D]

tac ca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvaṃgamatayā ca mahāmaitryupetatayā ca sarvajñajñānādhyālambanatayā ca buddhakṣetraviṭhapanālaṃkārābhinirhāratayā ca tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanasvaraghoṣasampadabhinirhāratayā cottarottaravaiśeṣikadharmaparimārgaṇatayā ca gambhīrabuddhadharmavimokṣaśravaṇānugamanatayā ca mahopāyakauśalyabalavicāraṇatayā ca /

竺法護 T285:
T0285_.10.0471b28-c04

普察勧徳。目見一切衆生所在。為其宣暢本宿世願。志無極哀。興発大慈。使疾逮得一切智矣。令速究竟浄治仏国。具足如来十力無畏諸仏之法。諸相種好。音声言辞。念尊最上殊特之業。普使具足。求学深妙。聴仏脱門。而行無極善権方便。

羅什 T286:
T0286_.10.0510a18-23

是菩薩。以不捨衆生心故行。以本願力故。大悲為首。大慈合行。為摂一切智。為荘厳仏国。為具仏諸力無畏。不共法。三十二相。八十種好。具足音声。為随順仏深解脱。為思惟大智慧方便故行。

六十華厳 T278:
T0278_.09.0554a13-18

是菩薩以不捨衆生心故。行以本願助故。大悲為首故。大慈合行故。為摂一切智。為荘厳仏国。為具仏諸力。無畏。不共法。三十二相。八十種好。為具足音声。為随順仏深解脱。為思惟大智慧方便故行

八十華厳 T279:
T0279_.10.0190a14-20

菩薩修行如是功徳。為不捨一切衆生故。本願所持故。大悲為首故。大慈成就故。思念一切智智故。成就荘厳仏土故。成就如来力無所畏不共仏法相好音声悉具足故。求於上上殊勝道故。随順所聞甚深仏解脱故。思惟大智善巧方便故

唐訳 T287:
T0287_.10.0548b18-24

菩薩修此菩提分法。但於一切諸有情界有悲恋故。引発本願所扶持故。以大悲愍為先導故。成就大慈故。縁慮一切智者智故。引発仏刹諸荘厳故。引発如来力無所畏不共仏法相好言音故。希求後後殊勝法故。随順甚深解脱仏法所聞行故。観察広大方便善巧故。

Ch. 5, §12 (龍山和訳: §12)

Skt.: (R) 39.19-24 [E]

tasya khalu punar bhavanto jinaputrā bodhisattvasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭipūrvaṃgamāny ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāny unmiñjitāni nimiñjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni tāni sarvāṇi vigatāni bhavanti sma /

竺法護 T285:
T0285_.10.0471c04-08

又仏子聴。菩薩若住此暉曜地。前本所習。自見貪身。猗於吾我。而計有人。依形寿命。諸陰種大。貪住衆人。浮没高下。撰択狐疑。疲極之態。謂言我所。恃怙財業。実有処所。一切永除。

羅什 T286:
T0286_.10.0510a23-27

諸仏子。諸菩薩摩訶薩。住菩薩焔地。所有身見著等。著我。著衆生。著人寿者。知者見者。著五陰十二入十八界。所起屈伸巻舒出没。推求心所行。愛著宝重所見。為帰為洲。皆悉断滅。

六十華厳 T278:
T0278_.09.0554a19-22

諸仏子。菩薩住焔地。所有身見等。著我。著衆生。著人。寿者。知者。見者。著五陰。十二入。十八界。所起屈伸。巻舒出没。推求心所行愛著。宝重所見。為帰為洲。皆悉断滅。

八十華厳 T279:
T0279_.10.0190a21-24

仏子。菩薩住此焔慧地。所有身見為首。我人衆生。寿命。蘊界処。所起執著。出没思惟。観察治故。我所故。財物故。著処故。於如是等。一切皆離。

唐訳 T287:
T0287_.10.0548b24-28

唯諸仏子。菩薩住此焔慧地時。所有微細身見等惑。謂我有情命者育者士夫。数取趣蘊界処執。所起動乱思惟伺察。護持摂受畜積著処。如是一切皆悉遠離。

Ch. 5, §13 (龍山和訳: §13)

Skt.: (R) 39.25-28 [F]

sa yānīmāni karmāṇy akaraṇīyāni samyaksambuddhavivarṇitāni saṃkleśopasaṃhitāni tāni sarveṇa sarvaṃ prajahāti / yāni cemāni karmāṇi karaṇīyāni samyaksambuddhapraśastāni bodhimārgasambhārānukūlāni tāni samādāya vartate /

竺法護 T285:
T0285_.10.0471c08-9

如是猗著。皆亦断去。一切思念。誹謗之事。

羅什 T286:

六十華厳 T278:

八十華厳 T279:
T0279_.10.0190a24-26

此菩薩。若見業。是如来所訶。煩悩所染。皆悉捨離。若見業。是順菩薩道。如来所讃。皆悉修行

唐訳 T287:
T0287_.10.0548b28-c02

所有一切不応作業。諸仏所訶雑染所引。如是一切皆悉捨離。所有応作能順菩薩正行資糧。一切如来讃美之業皆悉受行。

Ch. 5, §14 (龍山和訳: §14)

Skt.: (R) 40.1-6 [G]

sa bhūyasyā mātrayā yathā yathopāyaprajñābhinirhṛtāni mārgasamudāgamāya mārgāṅgāni bhāvayati tathā tathā snigdhacittaś ca bhavati mṛducittaś ca karmaṇyacittaś ca hitasukhāvahacittaś ca aparikliṣṭacittaś cottarottaraviśeṣaparimārgaṇacittaś ca jñānaviśeṣābhilāṣacittaś ca sarvajagatparitrāṇacittaś ca gurugauravānukūlacittaś ca yathāśrutadharmapratipatticittaś ca bhavati /

竺法護 T285:
T0285_.10.0471c9-14

親忍塵労。勤学立志。善権智慧。在在所遊。以道為宝。遵興道教。其心潤沢。心懐柔軟。抱仁和意。心常愍哀。心不厭惓。求最上心。志好思慕殊特慧心。将護化育諸衆生心。尊敬師友順応器心。如所聞之輒奉行心。

羅什 T286:
T0286_.10.0510a27-b01

是菩薩。転倍精進。慧方便所生助道法。随所修行。心転柔和。堪任有用。心無疲惓。転求上法。増益智慧。救一切世間。随順諸師。恭敬受教。如所説行。

六十華厳 T278:
T0278_.09.0554a22-26

是菩薩転倍精進。智慧方便所生助道法。随所修行。心転柔和。堪任有用。無有疲倦。転求上法。増益智慧。救一切世間。随順諸師。恭敬受教。如所説行。

八十華厳 T279:
T0279_.10.0190a27-b02

仏子。此菩薩。随所起方便慧。修習於道及助道分。如是而得潤沢心。柔軟心。調順心。利益安楽心。無雑染心。求上上勝法心。求殊勝智慧心。救一切世間心。恭敬尊徳無違教命心。随所聞法皆善修行心。

唐訳 T287:
T0287_.10.0548c02-07

復次展転為菩薩道得円満故。如如方便慧所引発。修諸道支如是如是。得滋潤心柔和之忍。有堪能心引利楽心無雑染心。訪求後後殊勝法心。希勝智心。能救一切世間之心。尊重随順諸師長心。如所聞法而修行心。

Ch. 5, §15 (龍山和訳: §15)

Skt.: (R) 40.7-11 [H]

sa kṛtajñaś ca bhavati kṛtavedī ca sūrataś ca sukhasaṃvāsaś carjuś ca mṛduś cāgahanacārī ca nirmāyanirmāṇaś ca suvacāś ca pradakṣiṇagrāhī ca bhavati / sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopeta evaṃ kṣamadamaśamopeta uttarāṇi bhūmipariśodhakāni mārgāṅgāni manasikurvāṇaḥ samudācarann

竺法護 T285:
T0285_.10.0471c14-19

逮玄妙慧。所作甚快。仁慈柔軟。所居安隠。止頓賢和。志性質直。行無所受。不以自大。不以憍慢。而受其教。帰命無違。彼行是已。所受修行。寂然若斯。為上道地。清浄住法。専精思惟。習合会行。

羅什 T286:
T0286_.10.0510b01-05

是菩薩。爾時知恩知報恩。心転和善。同止安楽。直心軟心。無有邪曲。行正定行。無有憍慢。則易与語。随順教誨。得説者意。如是具足善心軟心。寂滅心忍辱心。浄地諸法。思惟修行。

六十華厳 T278:
T0278_.09.0554a26-b01

是菩薩爾時。知恩知報恩。心転和善。同止安楽。直心軟心。無有邪曲。行正定行。無有憍慢。随順教誨。得説者意。如是具足善心。軟心。寂滅心。忍辱心。浄地諸法思惟修行。

八十華厳 T279:
T0279_.10.0190b02-07

此菩薩。知恩知報恩。心極和善。同住安楽。質直柔軟。無稠林行。無有我慢。善受教誨。得説者意。此菩薩。如是忍成就。如是調柔成就。如是寂滅成就。如是忍調柔寂滅成就。浄治後地業。作意修行時。

唐訳 T287:
T0287_.10.0548c07-11

又善知恩善知報恩。其心調和共住安楽。質直柔軟無稠林行無誑無慢。善順語者右受教誨。菩薩如是安忍成就調伏成就寂滅成就。如是忍調寂滅成就思惟現行。能浄上地諸業之時。

Ch. 5, §16 (龍山和訳: §16)

Skt.: (R) 40.12-14 [I]

aprasrabdhavīryaś ca bhavaty aparikliṣṭavīryaś cāpratyudāvartyavīryaś ca vipulavīryaś cānantavīryaś cottaptavīryaś cāsamavīryaś cāsaṃhāryavīryaś ca sarvasattvaparipācanavīryaś ca nayānayavibhaktavīryaś ca bhavati /

竺法護 T285:
T0285_.10.0471c19-21

奉行勤修不退転。精進不休。而不懈惓。遵不迴還。所奉広遠。所行無量。最上精進。求無等侶。皆護衆生。所勧不毀。

羅什 T286:
T0286_.10.0510b05-09

是菩薩。爾時成不転精進者。不捨精進。不壊精進。不厭精進。不惓精進。広大精進。無辺精進。猛利精進。無等等精進。救一切衆生精進。分別是道非道精進。

六十華厳 T278:
T0278_.09.0554b01-05

是菩薩爾時成不転精進。不捨精進。不染精進。不壊精進。不厭倦精進。広大精進。無辺精進。猛利精進。無等等精進。救一切衆生精進。是菩薩修習如是精進。

八十華厳 T279:
T0279_.10.0190b07-10

得不休息精進。不雑染精進。不退転精進。広大精進。無辺精進。熾然精進。無等等精進。無能壊精進。成熟一切衆生精進。善分別道非道精進。

唐訳 T287:
T0287_.10.0548c11-14

獲大精進無有休息。不雑染精進不退転精進。広大精進無辺精進。熾然精進無等精進。無映奪精進。成熟一切有情精進。善分別道非道精進。

Ch. 5, §17 (龍山和訳: §17)

Skt.: (R) 40.15-20 [J]

tasya bhūyasyā mātrayāśayadhātuś ca viśuddhyaty adhyāśayadhātuś ca na vipravasaty adhimuktidhātuś cottapyate kuśalamūlavivṛddhiś copajāyate lokamalakaṣāyatā cāpagacchati sarvasaṃśayavimatisaṃdehāś cāsyocchidyante niṣkāṅkṣābhimukhatā ca paripūryate prītiprasrabdhī ca samudāgacchati tathāgatādhiṣṭhānaṃ cābhimukhībhavaty apramāṇacittāśayatā ca samudāgacchati /

竺法護 T285:
T0285_.10.0471c21-26

又其菩薩。心性清浄。志分和賢。無有可不。成信諸界。意性長益諸功徳本。永以消除貪妬慢恣。離於猶予。親近貢高。已得具足無疑脱門。因合会法。無厭不懈。已得速近建立如来。将順其心。令無限量。

羅什 T286:
T0286_.10.0510b09-13

是菩薩。心志清浄。不失深心。信解明利。諸善根増長。遠離世間垢濁。不信疑悔等。皆已滅尽。無疑無悔。現前具足。於一切仏大信解事中。不厭不捨。自然習楽。無量之心。常現在前。

六十華厳 T278:
T0278_.09.0554b05-08

直心清浄。不失深心信解明利。善根増長。遠離世間。垢濁不信。皆已滅尽。無疑無悔。現前具足於一切仏大信解事。不厭不捨。自然習楽無量之心。常現在前。

八十華厳 T279:
T0279_.10.0190b10-13

是菩薩。心界清浄。深心不失。悟解明利。善根増長。離世垢濁。断諸疑惑。明断具足。喜楽充満。仏親護念。無量志楽。皆悉成就。

唐訳 T287:
T0287_.10.0548c14-18

又此菩薩善意楽界転更清浄。増上意楽界不遺失。勝解明利善根得浄。離世垢濁断諸疑惑。無疑之性現前具足証喜軽安。如来加持而得現前。無量心意楽皆悉成就。

Ch. 5, §18 (龍山和訳: §18)

Skt.: (R) 40.21-22 [K]

tasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksambuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasammānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksambodhau pariṇāmayati /

竺法護 T285:
T0285_.10.0471c26-28

其住在此暉曜菩薩道地者。値見無数億百千姟兆載諸仏。普以供養衣被飲食。床敷臥具。病痩医薬。

羅什 T286:
T0286_.10.0510b13-15

菩薩住是第四焔地。能見諸仏数百数千数千万億那由他仏。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。

六十華厳 T278:
T0278_.09.0554b08-11

菩薩住第四焔地。能見数百千万億那由他諸仏世尊。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

八十華厳 T279:
T0279_.10.0190b13-18

仏子。菩薩住此始慧地。以願力故。得見多仏。所謂見多百仏。見多千仏。見多百千仏。乃至見多百千億那由他仏。皆恭敬尊重。承事供養。衣服臥具。飲食湯薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。皆悉迴向阿耨多羅三藐三菩提。

唐訳 T287:
T0287_.10.0548c18-26

菩薩住此焔慧地中。以広大見及以願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。

Ch. 5, §19 (龍山和訳: §19)

Skt.: (R) 40.22-41.1 [K]

tāṃś ca tathāgatān arhataḥ samyaksambuddhān paryupāste / teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoty udgṛhṇāti dhārayati śrutvā ca yathābhajamānaṃ pratipattyā sampādayati / bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati /

竺法護 T285:
T0285_.10.0471c28-0471c29

奉所宣法。啓受尊行。又諸仏所。出家為道。

羅什 T286:
T0286_.10.0510b15-17

親近諸仏。一心聴法。聴受法已。能信奉持。多於仏所。出家修道。

六十華厳 T278:
T0278_.09.0554b11-12

親近諸仏。一心聴法。能信奉持。多於仏所。出家修道。

八十華厳 T279:
T0279_.10.0190b18-20

於彼仏所。恭敬聴法。聞已受持。具足修行。復於彼諸仏法中。出家修道。

唐訳 T287:
T0287_.10.0548c26-28

殷重奉事諸仏如来。於其仏所恭敬聴法。聞已受持随分修行多分。於彼諸仏聖教浄信出家。

Ch. 5, §20 (龍山和訳: §20)

Skt.: (R) 41.1-6 [K]

tasya bhūyasyā mātrayāśayādhyāśayādhimuktisamatā viśu(d)dhyati / tasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasyānekān kalpān anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekakalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇy āśayādhyāśayādhimuktisamatāviśuddhis tiṣṭhati tāni cāsya kuśalamūlāni sūttaptāni prabhāsvaratarāṇi ca bhavanti /

竺法護 T285:
T0285_.10.0471c29-0472a03

行作沙門。益増勤修。心性仁和。信解習浄。於無央数億百千姟。不廃徳本。一切転加。巍巍遂高。豊赫弘茂

羅什 T286:
T0286_.10.0510b17-19

是菩薩。楽心深心。清浄信解平等。転更明了。住寿多劫。若干百千。万億那由他劫。善根転勝明利。

六十華厳 T278:
T0278_.09.0554b12-14

是菩薩楽心。深心。清浄信解平等。転更明了。住寿多劫。若干百千万億那由他劫。善根転勝

八十華厳 T279:
T0279_.10.0190b20-21

又更修治。深心信解。経無量百千億那由他劫。令諸善根。転復明浄。

唐訳 T287:
T0287_.10.0548c28-0549a03

於此菩薩所有意楽増上意楽。勝解平等性転復清浄。菩薩住此焔慧地已。復更無量百千倶胝那庾多劫。此之意楽勝解平等清浄而住。所有善根転復熾然転更明浄。