十地経 Daśabhūmika

Ch. 5: 第四地(4th bhūmi)

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 5, §1 (龍山和訳: §1)

Skt.: (R) 350.1-22

evaṃ śruṇitva caraṇaṃ vipulaṃ bhūmyuttamaṃ manuramaṃ pravaram /
saṃharṣitā jinasutāttamanā abhyokiranti kusumebhi jinam //1//
saṃkampitā lavaṇatoyadharā iha dharmadeśanam udīrayatām /
marukanyakā abhimanorucirāḥ saṃgītiyuktavaradharmaratāḥ //2//
vaśavarti devapatir āttamanā maṇiratnadivya sugatasya kṣipī /
vācaṃ abhāṣi atha eva jino utpanna artha guṇapāragato //3//
kiṃ kāraṇaṃ tatha hi dharmavaraṃ saṃbodhisattvacaraṇaṃ paramam /
bhūmir vidūna iyam adya śrutā yasyā śravo durlabha kalpaśataiḥ //4//
bhūyaḥ prabhāṣa naradevahitā caryāvarāṃ jinasutāna vidū /
śroṣyanti te maruta saṃghagaṇā bhūtaṃ viniścayam ananyapadam //5//
vimukticandraḥ punar vīro ālāpī sugatātmajam /
caturthīsaṃkramantānāṃ gocaraṃ bhaṇa uttamam //6//

竺法護 T285:
T0285_.10.0471a03-14

時諸天人聞大行 微妙巍巍所住地 
衆祐諸子懐踊躍 則以天華散仏上 
会在地樹持衣被 嗟歎称揚此経典 
魔后可敬柔軟好 鼓楽歌頌勝妙法 
其自在天歓悦句 以月明宝貢安住 
口宣我等故有仏 興発徳時度彼岸 
其最法勝何故然 独歎菩薩行第一 
我今得聴妙道地 於百千劫難得聞 
益加宣布愍諸天 諸仏之子行殊勝 
得聞此軟聖衆会 当得服行寂無地
如月除患盛 已興安住談 
第四所遊行 演行最為上

羅什 T286:
T0286_.10.0509b19-c06

焔地第四
諸仏子聞説 如是地相義 
深妙無有量 心皆大歓喜 
散衆名花香 供養於如来 
地及大海水 悉皆大震動 
天諸婇女等 於上虚空中 
同以微妙音 歌頌此上法 
他化自在王 聞以大歓喜 
雨摩尼珠宝 以散於仏上 
踊躍称讃言 善哉仏出世 
功徳蔵流布 利益於我等 
我今聞説此 菩薩地相義 
是事百千劫 難聞而得聞 
願更説後地 利益諸天人 
僉皆喜欲聞 得地諸行相 
解脱月菩薩 重請金剛蔵 
願為諸菩薩 説至四地行

六十華厳 T278:
T0278_.09.0553b19-c06

第四地
諸仏子聞説 如是地行義 
深妙無有量 心皆大歓喜 
散衆名華香 供養於如来 
地及大海水 悉皆大震動 
天諸采女等 於上虚空中 
同以微妙音 歌頌此上法 
他化自在王 聞已大歓喜 
雨摩尼珠宝 以散於仏上 
踴躍称讃言 善哉仏出世 
功徳蔵流布 利益於我等 
我今聞説此 菩薩地行義 
是事百千劫 難聞而得聞 
願更説後地 利益諸天人 
僉皆喜欲聞 得地諸行義 
解脱月菩薩 重請金剛蔵 
願為諸菩薩 説至四地行

八十華厳 T279:
T0279_.10.0189b21-c03

大方広仏華厳経巻第三十六
 于闐国三蔵実叉難陀奉 制訳 
仏子聞此広大行 可楽深妙殊勝地 
心皆踊悦大歓喜 普散衆華供養仏 
演説如是妙法時 大地海水皆震動 
一切天女咸歓喜 悉吐妙音同讃歎 
自在天王大欣慶 雨摩尼宝供養仏 
讃言仏為我出興 演説第一功徳行 
如是智者諸地義 於百千劫甚難得 
我今忽然而得聞 菩薩勝行妙法音 
願更演説聡慧者 後地決定無余道 
利益一切諸天人 此諸仏子皆楽聞 
勇猛大心解脱月 請金剛蔵言仏子 
従此転入第四地 所有行相願宣説

唐訳 T287:
T0287_.10.0547c03-15

菩薩焔慧地第四
仏子聞此広大行 可楽深妙殊勝法 
心皆勇悦大歓喜 普散衆花供養仏 
演説如是妙法時 大地海水皆震動 
一切天女咸歓喜 悉吐妙音同讃歎 
自在天王大欣慶 雨摩尼宝供養仏 
讃言仏為我出興 演説第一功徳行 
如是智者諸地義 於百千劫甚難遇 
我今忽然而得聞 菩薩勝行妙法音 
願更演説聡慧者 後決定地無余道 
利益一切諸大衆 此諸仏子皆楽聞 
勇猛大心解脱月 請金剛蔵言仏子 
従此転入第四地 所有行相願宣説

Ch. 5, §2 (龍山和訳: §2)

Skt.: (R) 37.27-38.5 [A]

vajragarbha āha / yo 'yaṃ bhavanto jinaputrā bodhisattvas tṛtīyāyāṃ bodhisattvabhūmau supariśuddhālokaś caturthīṃ bodhisattvabhūmim ākramati / sa daśabhir dharmālokapraveśair ākramati / katamair daśabhiḥ / yad uta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātuvicāraṇālokapraveśena cākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇālokapraveśena ca kāmadhātuvicāraṇālokapraveśena ca rūpadhātuvicāraṇālokapraveśena cārūpyadhātuvicāraṇālokapraveśena codārāśayādhimuktidhātuvicāraṇālokapraveśena ca māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena / ebhir daśabhir dharmālokapraveśair ākramati /

竺法護 T285:
T0285_.10.0471a15-25

漸備経暉曜住品第四 
金剛蔵復曰。仏子復聴。菩薩大士。已能清浄。住第三地。便進入在第四地住。輒得超越。入十明曜。何等為十。一曰遊在衆生之界。二曰周行通諸法界。三曰遍察三千三界。四曰観于無窮虚空之界。五曰普省衆神識源。六曰流布在於欲界之処。七曰周旋往来於色界中。八曰優遊而化於無色界。九曰志在上最微妙解脱。十曰其性弘寛心和柔軟。是為十。菩薩大士。復有十法。逮法光明。従第三住。入第四住。

羅什 T286:
T0286_.10.0509c07-14

爾時金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。具足清浄行第三地已。欲得第四地者。当以十法明門。得入此四地。何等為十。一思量衆生性。二思量法性。三思量世界性。四思量虚空性。五思量識性。六思量欲界性。七思量色界性。八思量無色界性。九思量快信解性。十思量大心性。諸仏子。菩薩。以此十法明門。能従三地。入第四地。

六十華厳 T278:
T0278_.09.0553c07-13

金剛蔵菩薩語解脱月菩薩言。仏子。諸菩薩摩訶薩浄三地已。欲得第四地。当以十法明門。何等為十。一観察衆生界。二観察法界。三観察世界。四観察虚空界。五観察識界。六観察欲界。七観察色界。八観察無色界。九観察勝信解界。十観察大心界。菩薩以此十法明門。得入第四地。

八十華厳 T279:
T0279_.10.0189c04-10

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。第三地善清浄已。欲入第四焔慧地。当修行十法明門。何等為十。所謂観察衆生界。観察法界。観察世界。観察虚空界。観察識界。観察欲界。観察色界。観察無色界。観察広心信解界。観察大心信解界。菩薩以此十法明門。得入第四焔慧地

唐訳 T287:
T0287_.10.0547c16-24

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第三地明善清浄已。欲入菩薩第四智地。当以十種法明而入。何等為十。所謂以有情界思察明入。以諸世界思察明入。以真法界思察明入。以虚空界思察明入。以識界思察明入。以欲界思察明入。以色界思察明入。以無色界思察明入。以妙意楽勝解界思察明入。以広大意楽勝解界思察明入。菩薩以此十法明入昇第四地。

Ch. 5, §3 (龍山和訳: §3)

Skt.: (R) 38.6-15 [B]

tatra bhavanto jinaputrā arciṣmatyā bodhisattvabhūmeḥ sahapratilambhena bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhir jñānaparipācakair dharmaiḥ / katamair daśabhiḥ / yad utāpratyudāvartyāśayatayā ca triratnābhedyaprasādaniṣṭhāgamanatayā ca saṃskārodayavyayavibhāvanatayā ca svabhāvānutpattivibhāvanatayā ca lokapravṛttinivṛttivibhāvanatayā ca karmabhavopapattivibhāvanatayā ca saṃsāranirvāṇavibhāvanatayā ca sattvakṣetrakarmavibhāvanatayā ca pūrvāntāparāntavibhāvanatayā cābhāvakṣayavibhāvanatayā ca / ebhir bhavanto jinaputrā daśabhir jñānaparipācakair dharmaiḥ samanvāgato bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya /

竺法護 T285:
T0285_.10.0471a25-b06

且聴仏子。其菩薩業。第四行住。名曰暉曜。適逮此已。則能将護如来種姓。致于内法。教化十慧。何等為十。一曰其心性行得不迴転。二曰篤信三宝莫能壊者。逮所遊処而悉究竟。三曰勤修清浄玄妙之業。四曰解自然興故行尊道。五曰分別世間従因縁生成敗之事。六曰暁了一切悉従罪福致所生処。七曰敷演生死泥洹之源。八曰覚知衆生国土之本。九曰宣暢散意過去当来。十曰能剖判説無所尽行。因得成就如来種性。是為十。

羅什 T286:
T0286_.10.0509c15-23

諸仏子。菩薩摩訶薩。若得第四菩薩焔地。即於如来家。転有勢力。得内法故。有十種智。何等為十。一不退転心。二於三宝中得不壊信清浄畢竟智。三修習観生滅。四修習諸法本来不生。五常修習転還世間行。六修習知業因縁故有生。七修習分別生死涅槃門差別。八修習衆生業差別。九修習前際後際差別。十修習現在常滅不住行。是十智心。則生仏家。転得勢力。

六十華厳 T278:
T0278_.09.0553c13-21

菩薩住焔地。即於如来家。転有勢力。得内法故。有十種智。何等為十。一心不退転。二於三宝中。得不壊心。清浄畢竟。三修習観生滅。四修習諸法本来不生。五常修習世間成壊。六修習業因縁故有生。七修習分別生死涅槃門差別。八修習衆生業差別。九修習前際後際差別。十修習現在常滅不住行是十智心。則生仏家。転得勢力。

八十華厳 T279:
T0279_.10.0189c11-17

仏子。菩薩住此焔慧地。則能以十種智。成熟法故。得彼内法。生如来家。何等為十。所謂深心不退故。於三宝中。生浄信。畢竟不壊故。観諸行生滅故。観諸法自性無生故。観世間成壊故。観因業有生故。観生死涅槃故。観衆生国土業故。観前際後際故。観無所有尽故。是為十。

唐訳 T287:
T0287_.10.0547c24-0548a03

唯諸仏子菩薩纔得焔慧地已。則由十種智成熟法。長如来家得彼体法。何等為十謂由意楽不退転故。於三宝中不壊浄信至究竟故。観察諸行生滅性故。観弁諸法性不起故。観世間成壊故。観業有生有死故。観生死涅槃故。観有情刹業故。観前際後際故。観無性無尽故。唯諸仏子菩薩成就如是十種智成熟法。長如来家得彼体法

Ch. 5, §4 (龍山和訳: §4)

Skt.: (R) 38.16-23 [C]

sa khalu punar bhavanto jinaputrā bodhisattvo 'syām arciṣmatyāṃ bodhisattvabhūmau pratiṣṭhito 'dhyātmaṃ kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / bahirdhā kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / adhyātmaṃ bahirdhā kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / evam evādhyātmaṃ vedanāsu bahirdhā vedanāsv adhyātmaṃ bahirdhā vedanāsu / evam adhyātmaṃ citte bahirdhā citte 'dhyātmaṃ bahirdhā citte / adhyātmaṃ dharmeṣu dharmānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / bahirdhā dharmeṣu dharmānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / evam adhyātmaṃ bahirdhā dharmeṣu /

竺法護 T285:
T0285_.10.0471b06-11

金剛蔵曰。又仏子聴。若有菩薩。住第四地。自観内身。而行寂然。自御其意。不懐俗法。亦観外法。而行寂然。亦御其意。不懐俗法。重察内外。亦無所起。永無所壊。観内痛痒。察其心法。亦観本法。法之所行。観内外法。而行寂然。自御其意。不懐俗法

羅什 T286:
T0286_.10.0509c23-28

復次仏子。菩薩摩訶薩。住是菩薩第四地。観内身循身観。精勤一心。除世間貪憂。観外身循身観。精勤一心。除世間貪憂。観内外身循身観。精勤一心。除世間貪憂。観内受外受内外受。内心外心内外心。内法外法内外法。循法観。精勤一心。除世間貪憂。

六十華厳 T278:
T0278_.09.0553c21-27

仏子。菩薩摩訶薩住是第四地。観内身循身観。精勤一心。除世間貪憂。観外身循身観。精勤一心。除世間貪憂。観内外身循身観精勤一心。除世間貪憂。観内受外受内外受。内心外心内外心。内法外法内外法循法観。精勤一心。除世間貪憂。

八十華厳 T279:
T0279_.10.0189c17-23

仏子。菩薩住此第四地。観内身循身観。勤勇念知。除世間貪憂。観外身循身観。勤勇念知。除世間貪憂。観内外身循身観。勤勇念知。除世間貪憂。如是。観内受外受内外受循受観。観内心外心内外心循心観。観内法外法内外法循法観。勤勇念知。除世間貪憂。

唐訳 T287:
T0287_.10.0548a04-13

復次諸仏子菩薩住此焔慧地時。随於内身住循身観。熾然精進正知具念除世貪憂。随於外身住循身観。熾然精進正知具念除世貪憂。随内外身住循身観。熾然精進正知具念除世貪憂。於内受於外受於内外受亦復如是。於内心於外心於内外心亦復如是。随於内法住循法観。熾然精進正知具念除世貪憂。随於外法住循法観。熾然精進正知具念除世貪憂。随内外法住循法観。熾然精進正知具念除世貪憂

Ch. 5, §5 (龍山和訳: §5)

Skt.: (R) 38.24-30 [C]

so 'nutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye 'sampramoṣāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti /

竺法護 T285:
T0285_.10.0471b11-16

衆悪諸法。不善未起将使不生。精進摂心。成就方便令永断絶。不善法起尋消除之。諸善徳法。若不興者。方便精進。志楽興勧。功勲之法。令立不失。進使広大。勤修道地。従行具足。自摂己心。未曽懈廃。永除衆穢。

羅什 T286:
T0286_.10.0509c28-0510a04

是菩薩。未生悪不善法。為不生故。欲生勤精進。発心正断。已生諸悪不善法。為断故。欲生勤精進。発心正断。未生諸善法。為生故。欲生勤精進。発心正行。已生諸善法。為住不失。修増広故。欲生勤精進。発心正行。

六十華厳 T278:
T0278_.09.0553c27-0554a02

是菩薩未生悪不善法。為不生故。勤精進発心正断。已生諸悪不善法為断故。勤精進発心正断。未生諸善法為生故。勤精進発心正行。已生諸善法為住不失修満増広故。勤精進発心正行。

八十華厳 T279:
T0279_.10.0189c23-27

復次此菩薩。未生諸悪不善法為不生故。欲生勤精進発心正断已生諸悪不善法為断故。欲生勤精進発心正断。未生諸善法為生故。欲生勤精進発心正行。已生諸善法為住不失故修令増広故。欲生勤精進発心正行。

唐訳 T287:
T0287_.10.0548a14-19

復次菩薩。於諸未生悪不善法為不生故。生欲策励発起精勤策心持心。於諸已生悪不善法為永断故。生欲策励発起精勤策心持心。於未生善法為令生故。生欲策励発起精勤策心持心。於已生善法為令安住不忘。増広倍修満故。生欲策励発起精勤策心持心。

Ch. 5, §6 (龍山和訳: §6)

Skt.: (R) 38.30-39.3 [C]

chandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / cittasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / mīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b16-20

定意離貪。修行為首。念行神足。成就閑静究意無欲。乃至滅尽。勧助功福。精進以定。備悉衆行。以断心定。便安衆行。断識定意。輒行神足。成就閑静究竟無欲之宜。乃至滅尽。

羅什 T286:
T0286_.10.0510a04-08

是菩薩。修行四如意分。欲定断行成就。修如意分。依止厭。依止離。依止滅。迴向於捨。精進定断行成就修如意分。心定断行成就。修如意分。思惟定断行成就。修如意分。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a02-05

是菩薩修行四如意足。欲定断行成就。修如意足。依止厭依止離。依止滅。迴向涅槃。精進定。心定。慧定。断行成就。修如意足。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0189c28-0190a02

復次此菩薩。修行欲定断行。成就神足。依止厭。依止離。依止滅。迴向於捨。修行精進定心定観定断行。成就神足。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548a20-24

復次菩薩。修欲等持断行成就神足依離依無染依滅迴向捨。修勤等持断行成就神足依離依無染依滅迴向捨。修心等持断行成就神足依離依無染依滅迴向捨。修観等持断行成就神足依離依無染依滅迴向捨。

Ch. 5, §7 (龍山和訳: §7)

Skt.: (R) 39.3-4 [C]

sa śraddhendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / smṛtīndriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhīndriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prajñendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b20-22

勧助功福。念行信根。精進勤劬。念根定根慧根。成就閑静。而無衆欲。滅尽衆塵。

羅什 T286:
T0286_.10.0510a09-11

是菩薩。修行信根。依止厭離滅。迴向於捨。精進根念根定根。修行慧根。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a05-07

是菩薩修行信根。精進根。念根。定根。慧根。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a02-05

復次此菩薩。修行信根。依止厭。依止離。依止滅。迴向於捨。修行精進根。念根。定根。慧根。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548a24-29

復次菩薩。修信根依離依無染依滅迴向捨。修精進根依離依無染依滅迴向捨。修念根依離依無染依滅迴向捨。修定根依離依無染依滅迴向捨。修慧根依離依無染依滅迴向捨

Ch. 5, §8 (龍山和訳: §8)

Skt.: (R) 39.4-6 [C]

sa śraddhābalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryabalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / smṛtibalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhibalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prajñābalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b22-23

勧徳念行。信力精進力。念力定力慧力。成就閑静。無欲滅尽。

羅什 T286:
T0286_.10.0510a11-13

是菩薩。修行信力。依止厭離滅。迴向於捨。精進力念力定力。修行慧力。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a07-09

是菩薩修行信力。精進力。念力。定力。慧力。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a05-07

復次此菩薩。修行信力。依止厭。依止離。依止滅。迴向於捨。修行精進力。念力。定力。慧力。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548b01-05

復次菩薩。修信力依離依無染依滅迴向捨。修精進力依離依無染依滅迴向捨。修念力依離依無染依滅迴向捨。修定力依離依無染依滅迴向捨。修慧力依離依無染依滅迴向捨。

Ch. 5, §9 (龍山和訳: §9)

Skt.: (R) 39.6-8 [C]

smṛtisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / dharmapravicayasambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryasambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prītisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prasrabdhisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / upekṣāsambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b23-26

勧徳定念覚意。修法覚意。精進覚意。歓悦覚意。篤信覚意。観護覚意。成就閑静。令其無欲。滅尽衆塵。

羅什 T286:
T0286_.10.0510a13-16

是菩薩。修行念覚分。依止厭離滅。迴向於捨。択法覚分。精進覚分。喜覚分除覚分定覚分。修行捨覚分。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a09-11

是菩薩修行念覚分。択法覚分。精進覚分。喜覚分。猗覚分。定覚分。捨覚分。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a08-11

復次此菩薩。修行念覚分。依止厭。依止離。依止滅。迴向於捨。修行択法覚分。精進覚分。喜覚分。猗覚分。定覚分。捨覚分。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548b05-11

復次菩薩修念等覚支依離依無染依滅迴向捨。修択法等覚支依離依無染依滅迴向捨。修精進等覚支依離依無染依滅迴向捨。修喜等覚支依離依無染依滅迴向捨。修軽安等覚支依離依無染依滅迴向捨。修定等覚支依離依無染依滅迴向捨。修捨等覚支依離依無染依滅迴向捨。

Ch. 5, §10 (龍山和訳: §10)

Skt.: (R) 39.8-11 [C]

samyagdṛṣṭiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksaṃkalpaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagvācaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyakkarmāntaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagājīvaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagvyāyāmaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksmṛtiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksamādhiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b26-28

勧徳念行。正見正念。正言正業。正命正便。正意正定。成就閑静。令其無欲。滅尽衆塵。

羅什 T286:
T0286_.10.0510a16-18

是菩薩。修行正見。依止厭離滅。迴向於捨。正思惟正語。正業正命。正精進正念。修行正定。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a11-13

是菩薩修行正見。正思惟。正語。正業。正命。正精進。正念。正定。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a11-14

復次此菩薩。修行正見。依止厭。依止離。依止滅。迴向於捨。修行正思惟。正語正業。正命正精進。正念正定。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548b11-18

復次菩薩修正見依離依無染依滅迴向捨。修正念依離依無染依滅迴向捨。修正思惟依離依無染依滅迴向捨。修正語依離依無染依滅迴向捨。修正業依離依無染依滅迴向捨。修正命依離依無染依滅迴向捨。修正精進依離依無染依滅迴向捨。修正定依離依無染依滅迴向捨。修正慧依離依無染依滅迴向捨。