十地経 Daśabhūmika

Ch. 5: 第四地(4th bhūmi)

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 5, §21 (龍山和訳: §21)

Skt.: (R) 41.6-11 [K]

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ kuśalena karmāreṇābharaṇīkṛtam asaṃhāryaṃ bhavati tadanyair akṛtābharaṇair jātarūpaiḥ / evam eva bhavanto jinaputrā bodhisattvasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny asaṃhāryāṇi bhavanti tadanyeṣām adharabhūmisthitānāṃ bodhisattvānāṃ kuśalamūlaiḥ /

竺法護 T285:
T0285_.10.0472a03-06

猶如宝師工作衆物。成諸瓔珞。所合無比。釵鐶㻉瑶。靡不成好。菩薩大士亦復如是。住暉曜地。其功徳本。転以加増。越諸下地諸菩薩住。

羅什 T286:
T0286_.10.0510b19-21

諸仏子。如上真金。以為荘厳。余金不及。如是諸菩薩摩訶薩。住此菩薩焔地。諸善根転増明利。下地菩薩。所不能及。

六十華厳 T278:
T0278_.09.0554b14-16

譬如上真金。為荘厳具。余金不及。如是菩薩住此焔地善根転増。下地菩薩所不能及。

八十華厳 T279:
T0279_.10.0190b21-24

仏子。譬如金師錬治真金。作荘厳具。余所有金。皆不能及。菩薩摩訶薩。亦復如是。住於此地。所有善根。下地善根。所不能及。

唐訳 T287:
T0287_.10.0549a03-07

唯諸仏子如巧金師。以所錬金作荘厳具。非余未作荘厳具金之所映奪。唯諸仏子菩薩安住焔慧地中亦復如是。所有善根非余安住下地菩薩。所有善根而能映奪。

Ch. 5, §22 (龍山和訳: §22)

Skt.: (R) 41.11-18 [K]

tadyathāpi nāma bhavanto jinaputrā maṇiratnaṃ jātaprabhaṃ pariśuddharaśmimaṇḍalam ālokapramuktam asaṃhāryaṃ bhavati tadanyair api śuddhaprabhai ratnajātair anācchedyaprabhaṃ ca bhavati sarvamārutodakapravarṣaiḥ / evam eva bhavanto jinaputrā bodhisattvo 'syām arciṣmatyāṃ bodhisattvabhūmau sthitaḥ sann asaṃhāryo bhavati tadanyair adharabhūmisthitair bodhisattvair anācchedyajñānaś ca bhavati sarvamārakleśasamudācāraiḥ /

竺法護 T285:
T0285_.10.0472a06-10

猶如仏子如意明珠。光曜清浄。其暉遠照。明無等倫。其余諸宝。雖在其辺。光蔽不現。菩薩如是。逮暉曜住。則無等侶。諸下地菩薩。功徳不現。衆魔塵労。悉為消滅。

羅什 T286:
T0286_.10.0510b21-25

譬如摩尼珠。光明清浄。能照四方。余宝不及。雨漬水澆。光明不滅。菩薩住焔地中。下地菩薩所不能及。一切諸魔。及諸煩悩。皆不能壊其智慧。

六十華厳 T278:
T0278_.09.0554b16-19

譬如摩尼珠。光明清浄能照四方。余宝不及。水雨澆漬。光明不滅。菩薩住焔地。下地菩薩所不能及。一切諸魔。及諸煩悩。皆不能壊。

八十華厳 T279:
T0279_.10.0190b24-28

如摩尼宝。清浄光輪。能放光明。非諸余宝之所能及。風雨等縁。悉不能壊。菩薩摩訶薩。亦復如是。住於此地。下地菩薩。所不能及。衆魔煩悩。悉不能壊。

唐訳 T287:
T0287_.10.0549a07-12

又諸仏子如摩尼宝。清浄光輪所放光明。非余宝珠所能映奪。所放光明一切世間風水雨等不能断滅。唯諸仏子菩薩住此焔慧地時亦復如是。非余安住下地菩薩能所映奪。所有慧光一切魔怨。煩悩現行不能断滅。

Ch. 5, §23 (龍山和訳: §23)

Skt.: (R) 41.18-22 [K]

tasya caturbhyaḥ saṃgrahavastubhyaḥ samānārthatātiriktatamā bhavati / daśabhyaḥ pāramitābhyo vīryapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasyārciṣmatī nāma caturthī bhūmiḥ / samāsanirdeśataḥ /

竺法護 T285:
T0285_.10.0472a10-11

是為仏子菩薩大士住於第四暉曜地者。

羅什 T286:
T0286_.10.0510b25-26

諸仏子。是名略説諸菩薩摩訶薩第四焔地。

六十華厳 T278:
T0278_.09.0554b19-20

諸仏子。是名略説菩薩第四焔地。

八十華厳 T279:
T0279_.10.0190b28-c01

此菩薩。於四摂中。同事偏多。十波羅蜜中。精進偏多。余非不修。但随力随分。仏子。是名略説菩薩摩訶薩第四焔慧地。

唐訳 T287:
T0287_.10.0549a12-15

而此菩薩四摂事中同事偏多。十到彼岸中精進到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第四焔慧智地。

Ch. 5, §24 (龍山和訳: §24)

Skt.: (R) 41.23-27 [K]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena suyāmo bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ satkāyadṛṣṭisamudghātāya kuśalaḥ sattvān samyag(k)darśane pratiṣṭhāpayitum / yac ca kiñcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0472a11-16

所在遊立。弘坦和雅。若処天位。為天王時。開化衆生。諸貪身者。所造立業。恵施仁愛。利人等利。一切救済。合聚群黎。常念諸仏。未曽忘捨也。乃至普具一切智道。何因得為衆生最尊。咸致一切無極聖慧。為衆生護。導之利之。

羅什 T286:
T0286_.10.0510b26-c03

菩薩摩訶薩。住是地中。多作須夜磨天王。多教化衆生。破於我心。所作善業。若布施若愛語。若利益若同事。皆不離念仏。不離念法。不離念諸菩薩摩訶薩為伴。乃至不離念具足一切種智。常生是心。我当何時於一切衆生中。為首為尊。乃至於一切衆生中。為依止者。

六十華厳 T278:
T0278_.09.0554b20-25

菩薩住是地中。多作須夜摩天王。教化衆生。破於我心。所作善業。布施愛語。利益同事皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0190c01-08

菩薩住此地。多作須夜摩天王。以善方便。能除衆生身見等惑。令住正見。布施愛語。利行同事。如是一切諸所作業。皆不離念仏。不離念法。不離念僧。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中為首。為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0549a15-25

菩薩住此第四地中。受生多作蘇夜摩天王。有自在力善化有情。令其除滅薩迦邪見。能令有情安住正見。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。

Ch. 5, §25 (龍山和訳: §25)

Skt.: (R) 41.25-27 [K]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhikoṭīśataṃ ca pratilabhate samāpadyate ca / buddhakoṭīśataṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātukoṭīśataṃ ca kampayati / kṣetrakoṭīśataṃ cākramati / lokadhātukoṭīśataṃ cāvabhāsayati / sattvakoṭīśataṃ ca paripācayati / kalpakoṭīśataṃ ca tiṣṭhati / kalpakoṭīśataṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhakoṭīśataṃ ca pravicinoti / kāyakoṭīśataṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvakoṭīśataparivāram ādarśayati /

竺法護 T285:
T0285_.10.0472a16-18

発意之頃。慇懃精進須臾一時。逮億百千諸三昧定。覩衆菩薩億百千垓眷属囲遶。

羅什 T286:
T0286_.10.0510c03-05

是菩薩摩訶薩。若欲如是勤行精進。須臾之間。得百億三昧。乃至示現百億菩薩。以為眷属。

六十華厳 T278:
T0278_.09.0554b25-27

是菩薩若欲勤行精進。須臾之間。得百億三昧。乃至示現百億菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0190c08-11

是菩薩。若発勤精進。於一念頃。得入億数三昧。得見億数仏。得知億数仏神力。能動億数世界。乃至能示現億数身。一一身。億数菩薩。以為眷属。

唐訳 T287:
T0287_.10.0549a25-b03

若楽発起如是精進。由是精進一刹那頃瞬息須臾。能証倶胝諸三摩地見倶胝仏。彼仏加持皆能解了。能動倶胝世界。能往倶胝仏刹。能照倶胝世界。能成熟倶胝有情。能住寿倶胝劫。於前後際能入倶胝劫。能正思択倶胝法門。能示現倶胝身。身身皆能現倶胝菩薩眷属囲遶。

Ch. 5, §26 (龍山和訳: §26)

Skt.: (R) 41.25-27 [K]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti / yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

竺法護 T285:
T0285_.10.0472a18-19

菩薩之力。度於所願。所願殊特。変化自在。億百千姟兆載計劫。無能計限。功徳威神。

羅什 T286:
T0286_.10.0510c05-06

若以願力。自在示現。過於此数。若干百千万億那由他不可計劫。

六十華厳 T278:
T0278_.09.0554b27-28

若以願力自在示現。過於此数。若干百千万億那由他劫。不可計知。

八十華厳 T279:
T0279_.10.0190c11-13

若以菩薩。殊勝願力。自在示現。過於此数。百劫千劫。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0549b03-06

従此以上是諸菩薩有願力者。由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫。不易可数。

Ch. 5, §27 (龍山和訳: §27)

Skt.: (R) 41.25-27 [K], 351.1-353.20

[atha khalu vajragarbho bodhisattva evad eva bhūmyarthaṃ prarūpayamāṇas tasyāṃ velāyām imā gāthā abhāṣata /] ← omitted in the Rahder's text

parikarmitā tṛtiya bhūmi prabhaṃkarāyā sattvacarya loka tatha dharma vicāryamāṇāḥ /
ākāśadhātu manadhātu trayaś ca dhātu adhimukti-āśayaviśuddhi samākramanti //7//
sahaprāptu arciṣmatibhūmi mahānubhāvaḥ saṃvṛttu śāstukuli bhūyu 'vivartiyatve /
abhedya buddharatane tatha dharmasaṃghe udayavyayasthitinirīhaka prekṣamāṇaḥ //8//
lokapravṛttikriyakarmabhavopapattiṃ saṃsāranirvṛtivibhāvana kṣetrasattvān /
dharmāc ca pūrvam aparānta kṣayānutpādaṃ saṃvṛttu bhāvayati śāstukulānuvartī //9//
so eṣudharmusamupetu hitānukampī bhāveti kāyam api vedanacittadharmān /
adhyātmabāhyubhayathā vidu bhāvayāti smṛtyopasthānabhāvananiketavarjitā //10//
pāpakṣayāt kuśaladharmavivardhitā ca samyakprahāṇacaturo vidu bhāvayanti /
catu-ṛddhipādabala-indriya bhāvayanti bodhyaṅgaratnaruciraṃ tatha mārgaśreṣṭham //11//
bhāventi tāñ janayatāṃ samavekṣya buddhim upastambhayanti praṇidhiṃ kṛtapūrvamaitrāḥ /
sarvajñajñānam abhiprārthana buddhakṣetraṃ balaśreṣṭham uttamapathaṃ anucintayantaḥ //12//
vaiśāradaṃ api ca dharma-ahārya śāstuḥ varabuddhaghoṣam abhiprārthayamāna dhīrāḥ /
gambhīramārgaratanaṃ ca vimoksasthānaṃ mahatām upāya samudāgama bhāvayanti //13//
satkāyadṛṣṭivigatāś ca dviṣaṣṭidṛṣṭī attāttamīyavigatās tatha jīvalābham /
skandhās tu dvāra tatha dhātuniketasthānaṃ sarvaprahīṇa viduṣaṃ catuthāya bhūmyām //14//
so yānimāni sugatena vivarṇitāni karmāṇi kleśasahajāni anarthakāni /
tāni prahāya vidu āśayato viśuddhā dharmārabhanti kuśalaṃ jagatāyaṇārtham //15//
susnigdhacittabhavato vidu apramatto mṛducittu sārjava hitāsukha-āvahavaś ca /
aparikliṣṭaś ca parimārgati uttamārthaṃ jñānābhiṣekam abhilāṣi jagārthacārī //16//
gurugauraveṣupagataḥ pratipattikāmo bhavate kṛtajña sumanāś ca akūhakaś ca /
nirmāyatāgahana āśayasūrataś ca avivartyavīryu bhavate samudānayantaḥ //17//
tasyātra bhūmirucirāya pratiṣṭhitasya adhyāśayaṃ api ca śuddham upeti dharmam /
adhimukti tapyati vivardhati śukladharmo malakalmaṣaṃ vimatisaṃśaya sarva yanti //18//
atra sthitā naravararṣabha bodhisattvāḥ sugatān anekanayutān abhipūjayanti /
śṛṇvanti dharma yatha śāsani pravrajanti asaṃhārya śakya kṛtakāñcanabhūṣaṇaṃ vā //19//
atra sthitāna vidunā guṇam āśayaṃ ca jñānaṃ upāya caraṇaṃ ca viśuddhimārgaḥ /
no śakyu māranayutebhi nivartanāya ratnaprabheva yatha varṣajalair ahāryā //20//
atra sthitā naramarudgaṇapūjanārhā bhontī suyāmapatir īśvara dharmacārī /
sattvāni dṛṣṭigahanād vinivartayanti sambhārayanti kuśalā jinajñānahetoḥ //21//
vīryopapeta śatakoṭi nararṣabhānāṃ paśyanti 'nanyamanasaḥ susamāhitatvāt /
tata uttarīṃ bahukalpaṃ abhinirharanti jñānākarā praṇidhiśreṣṭhaguṇārthacārī //22//
caturthī itiyaṃ bhūmir viśuddhā śubhacāriṇī /
guṇārthajñānayuktānāṃ nirdiṣṭā sugatātmajāḥ //23//

竺法護 T285:
T0285_.10.0472a20-c29

於時金剛蔵菩薩。重欲分別義之所帰。便説頌曰
修治至光明 第三之住地 
衆生処世間 各各周流行 
其第三之住 等猶如虚空 
其志性篤信 清浄行無犯 
適獲致光曜 大威無極住 
将養世尊種 至誠而迴転 
住仏無懐疑 法聖衆亦然 
立清白之行 唯覩見品類 
在世尊吉祥 従縁報往生 
因随於生死 衆生之国土 
以法為無始 所興無尽際 
奉行常謹勅 逮帰世尊種 
積累法如是 愍哀于群黎 
其身遵道行 心法消痛痒 
内外行相応 思惟正其意 
専精修言教 棄捐於所有 
已除尽衆悪 長成諸善法 
這消化諸非 便修第四業 
奉行四神足 五根并五力 
微妙覚意宝 遵八路如是 
道念諸群萌 意寂然眷属 
近辦所誓願 因由本行慈 
志願一切智 以成治仏土 
其力上最豪 心思惟章句 
又勇猛無畏 与法倶教化 
慇懃志慕求 楽仏殊妙声 
深遠之道宝 脱門之処所 
積徳而惟念 大善権方便 
已離于貪身 消六十二見 
永除内所猗 及其計有命 
無五陰四大 諸種処亦然 
已得第四住 皆除是諸礙 
咸離棄貢高 安住悉無慢 
不復求貪楽 所生之罪労 
已消衆瑕垢 性行甚清浄 
精進修道徳 修善不求身 
其心甚柔軟 所行無放逸 
心仁和質直 賢雅而愍哀 
求慕上利義 一切不患厭 
楽喜於聖慧 為衆生行業 
恭敬奉師長 遠離求愛敬 
作人有反復 無諂順教命 
無慢無所愛 心性常楽快 
精進不迴還 奉尊等合集 
其行以得立 第三微妙住 
内性無不可 治心令清浄 
覩見喜信楽 増長清白法 
去衆垢穢濁 一切化痴結 
菩薩已住此 殊勝無所著 
供養諸衆祐 無央数億姟 
出家作沙門 専精聞受法 
成道無等倫 紫金成瓔珞 
已能住是義 功勲志性和 
善権智慧倶 修行清浄業 
若億百千姟 魔衆不迴転 
奉行殊妙宝 猶如魔為侶 
已得住斯義 供養人中上 
致成寂然道 極尊法行句 
因能蠲衆生 六十二諸見 
若能行殊特 為最勝慧故 
精進而志学 億百人中尊 
見仏無他念 安和広大業 
又無数上妙 将養無量劫 
願楽誓慧堂 尊功勲之行 
是為第四住 清妙清浄行 
名徳応慧義 真安住所演

羅什 T286:
T0286_.10.0510c06-0511b07

爾時金剛蔵菩薩。欲重明此義。而説偈言
諸菩薩具足 修治明地已 
観諸衆生性 法性世間性 
虚空性識性 三界性信解 
深心清浄故 得入第四地 
即於如来家 増長得勢力 
不退於仏道 三宝不壊信 
観生滅無作 知世間転行 
従業而有生 生死涅槃異 
知衆生諸業 観法先後際 
不住常滅相 仏家生勢力 
諸大菩薩等 得如是法已 
憐愍諸衆生 習身受心法 
内外四念処 依止於厭離 
亦依止寂滅 迴向於涅槃 
除滅悪法故 善法得増長 
習行四正法 修四如意分 
習行於五根 及以修五力 
修習七覚意 行於八聖道 
修習如是法 皆為衆生故 
本願之所助 慈悲心為首 
求覓一切智 為浄諸仏土 
成十力功徳 無畏不共法 
諸音声言説 甚深妙道法 
及無礙解脱 大智慧方便 
従身見為首 六十二見等 
衆生見人見 命者知者見 
於諸陰界入 之所貪著処 
得是第四地 皆悉已除断 
随断煩悩業 其心亦随浄 
諸所作善業 皆為救世間 
菩薩柔軟心 常不為放逸 
堪用心直心 求利衆生心 
如此所求事 皆為無上道 
大智慧職位 利益世間故 
深心敬養師 如説楽修行 
知恩報恩者 易化無瞋恨 
無有邪曲心 柔和同止楽 
修習如是法 精進不退転 
菩薩住是地 深心及直心 
浄心与信解 皆転得明浄 
増長諸善根 垢濁疑悔法 
如是等諸事 皆悉得除滅 
諸菩薩住是 第四焔地中 
得値無量仏 諮受所説法 
於是諸仏所 出家難沮壊 
如真金荘厳 余金所不及 
菩薩住是地 諸功徳深心 
智慧及方便 所行清浄道 
乃至千億魔 皆所不能壊 
如真妙明珠 不為水雨敗 
菩薩住是地 天人所供養 
多作夜摩王 能転諸邪見 
所作諸善業 皆為仏智慧 
其心常堅固 不可得動転 
若勤行精進 得百億三昧 
能見百億仏 願力則過是 
如是第四地 清浄名為焔 
無量福慧者 今已解説竟

六十華厳 T278:
T0278_.09.0554b28-0555a29

爾時金剛蔵菩薩。欲重明此義。以偈頌曰
諸菩薩具足 修治明地已 
観察諸衆生 法及於世界 
虚空識欲色 無色勝信解 
大心清浄故 得入第四地 
即於如来家 増長得勢力 
不退於仏道 三宝不壊信 
観諸法生滅 一切本来空 
知世間成敗 従業而有生 
衆生業差別 生死涅槃異 
観法先後際 常滅不住相 
諸大菩薩等 得如是法已 
哀愍諸衆生 習身受心法 
内外四念処 依止於厭離 
亦依止寂滅 迴向於涅槃 
除滅悪法故 善法得増長 
習行四正法 修四如意足 
習行於五根 及以修五力 
修習七覚意 行於八聖道 
修習如是法 皆為衆生故 
本願之所助 慈悲心為首 
為摂一切智 荘厳諸仏土 
成就十種力 無畏不共法 
諸音声言説 甚深妙道法 
及無礙解脱 大智慧方便 
従身見為首 六十二見等 
衆生及我人 寿命知見者 
於諸陰界入 之所貪著処 
得是第四地 皆悉已滅離 
断諸煩悩業 其心転明浄 
諸所作善業 皆為救世間 
菩薩柔軟心 常不為放逸 
堪用正直意 求利於衆生 
如此所求事 皆為無上道 
大智慧職位 利益世間故 
深心敬養師 如説楽修行 
知恩報恩者 易化無瞋恨 
無有邪曲心 柔和同止楽 
修習如是法 精進不退転 
菩薩住是地 不失深直心 
浄心与信解 増長諸善根 
世間諸垢濁 不信疑悔事 
如是等諸法 皆悉得除滅 
諸菩薩住是 第四焔地中 
得値無量仏 諮受所説法 
於是諸仏所 出家難沮壊 
如真金荘厳 余金所不及 
菩薩住是地 諸功徳深心 
智慧及方便 所行清浄道 
乃至千億魔 皆所不能壊 
如真妙明珠 不為水雨敗 
菩薩住是地 天人所供養 
多作夜摩王 能転諸邪見 
所作諸善業 皆為仏智慧 
其心常堅固 不可得動転 
若勤行精進 得百億三昧 
能見百億仏 願力則過是 
如是第四地 清浄名為焔 
無量福慧者 今已解説竟

大方広仏華厳経巻第二十四

八十華厳 T279:
T0279_.10.0190c13-0191a19

爾時金剛蔵菩薩。欲重宣其義。而説頌言
菩薩已浄第三地 次観衆生世法界 
空界識界及三界 心解悉了能趣入 
始登焔地増勢力 生如来家永不退 
於仏法僧信不壊 観法無常無有起 
観世成壊業有生 生死涅槃刹等業 
観前後際亦観尽 如是修行生仏家 
得是法已増慈愍 転更勤修四念処 
身受心法内外観 世間貪愛皆除遣 
菩薩修治四勤行 悪法除滅善増長 
神足根力悉善修 七覚八道亦如是 
為度衆生修彼行 本願所護慈悲首 
求一切智及仏土 亦念如来十種力 
四無所畏不共法 殊特相好深美音 
亦求妙道解脱処 及大方便修行彼 
身見為首六十二 我及我所無量種 
蘊界処等諸取著 此四地中一切離 
如来所訶煩悩行 以無義利皆除断 
智者修行清浄業 為度衆生無不作 
菩薩勤修不懈怠 即得十心皆具足 
専求仏道無厭倦 志期受職度衆生 
恭敬尊徳修行法 知恩易誨無慍暴 
捨慢離諂心調柔 転更精勤不退転 
菩薩住此焔慧地 其心清浄永不失 
悟解決定善増長 疑網垢濁悉皆離 
此地菩薩人中勝 供那由他無量仏 
聴聞正法亦出家 不可沮壊如真金 
菩薩住此具功徳 以智方便修行道 
不為衆魔心退転 譬如妙宝無能壊 
住此多作焔天王 於法自在衆所尊 
普化群生除悪見 専求仏智修善業 
菩薩勤加精進力 獲三昧等皆億数 
若以願智力所為 過於此数無能知 
如是菩薩第四地 所行清浄微妙道 
功徳義智共相応 我為仏子已宣説

唐訳 T287:
T0287_.10.0549b06-c13

爾時金剛蔵菩薩。欲重宣此義而説頌言
菩薩已浄第三地 次観有情世法界 
空識欲色無色界 勝大意楽能趣入 
菩薩纔登焔慧地 長如来家永不退 
於仏法僧信不壊 観法生滅無生起 
観世成壊業有生 生死涅槃刹等業 
観前後際無性尽 如是修行長仏家 
得是法已増慈愍 転更勤修四念住 
身受心法内外観 世間貪愛皆除遣 
菩薩修治四正断 悪法除滅善増長 
善修神足及根力 七等覚支八聖道 
為度有情修覚分 本願扶持慈悲首 
求一切智厳仏土 亦縁如来十種力 
四無所畏不共法 殊特相好深美音 
亦求妙道解脱処 尋大方便修覚分 
身見為首六十二 我及我所無量種 
蘊界処等諸取著 第四地中悉遠離 
如来所訶煩悩雑 無義之業皆捨離 
諸仏所讃清浄業 為度有情無不作 
菩薩勤修不懈怠 即得十心皆具足 
専求仏道無厭倦 希受灌頂度有情 
恭敬尊徳修法行 知恩易悔無慍暴 
捨慢離諂心調柔 転更精勤不退転 
又其意楽界清浄 増上意楽永不失 
勝解決定善根増 疑網垢濁悉永離 
無疑現前得喜安 蒙仏加持無量志 
菩薩住此焔慧地 供那庾多無量仏 
聴聞正法亦出家 不可映奪如金飾 
菩薩住此具功徳 以智方便修行道 
不為衆魔心退転 譬如妙宝無能壊 
多作夜摩天中王 於法自在衆所尊 
普化衆生除悪見 専求仏智修善業 
菩薩勤加精進力 獲等持等倶胝数 
若以願智力所為 過於此数無能算 
如是菩薩第四地 所行精進微妙道 
功徳義智共相応 我為仏子已宣説

仏説十地経巻第三