十地経 Daśabhūmika

Ch. 9: 第八地(8th bhūmi)

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 9, §1 (龍山和訳: §1)

Skt.: (R) 62.4-64.12

eva śrutva caraṇaṃ viduna śreṣṭhaṃ devasaṃgha muditā marupatiś ca /
bodhisattva bahavo jagaddhitaiṣi pūjayanti sugataṃ jinasutāṃś ca //1//
puṣpamālya rucirā dhvajapatākā gandhacūrṇa rucirā ratanavastrā /
chatranaikarucirān maṇipratyuptān hārameghapravarān abhisṛjanti //2//
manojñā ghoṣamadhuraṃ suravadnū mukta naikaturiya pravaranāṭān /
pūjanārthi jinaputra sugatāṃś ca varṇaśreṣṭha munino udāharanti //3//
sarvidarśi vṛṣabhī dvipādaśreṣṭho darśi buddhaviṣayaṃ jagaddhitārtham /
śabdamegharucirān pratāḍamānās turyatāḍavividhās tada pramuktāḥ //4//
vālakoṭi sugatāḥ śatasahasrā gaṅgakoṭinayutā rajaviśiṣṭāḥ /
kṣemam apratisamāḥ pravaraśreṣṭhaṃ deśayanti vṛṣabhī virajadharmam //5//
pretatiryanarakāmanujadevāḥ /
yakṣarakṣabhujagā-asurasaṃghā nānakarmaviṣaye samanubhonti //7//
sarvakṣetraviṣaye dhutarajānāṃ cakra śreṣṭhapravaraṃ tada nirvṛttam /
deśayanti madhuraṃ sugata ghoṣaṃ saṃjñacitta jagatas tatha vicāran //8//
sattvakāyi sugatā vividhakṣetrā kṣetri sattva pravarāḥ puna vipākāḥ /
devamānuṣagatī tatha vicitrā jñātva sarva sugato bhaṇati dharmam //9//
sūkṣmasaṃjña bhavati vipulakṣetre vipulasaṃjña bhavati rajanimitte /
evamādivividhāṃ sugata-ṛddhiṃ sarvaloka bhaṇato na kṣapayeyuḥ //10//
īdṛśaṃ vaca māhātmyaṃ vacitvā madhurasvaram /
praśāntā pariṣat prītā prekṣate vadanāṃ varam //11//
praśāntaparṣadaṃ jñātvā mokṣacandro 'bravīt punaḥ /
aṣṭamyābhūmi-ākāraṃ praveṣaṃ ca nidarśaya //12//

竺法護 T285:
T0285_.10.0482a05-b01

諸菩薩衆位尊。神妙巍巍。無量天竜。無数人民。聞其所説。莫不歓喜。供養安住華香幢幡。雑成擣香。珍宝衣服。竚立衆蓋不可称載。雨諸瓔珞。諸天在上。宣揚妙声柔軟之音。自然演暢美柔和声。以奉衆祐及諸仏子。諮嗟能仁世尊無量。皆見至聖人中之上。覩仏境界。愍傷衆生。其音若雨。布大雷響。伎楽簫成。演若干声。諸仏無限億百千姟。帝王国土。亦如恒沙。供養諸仏。刹土無侶。最為豪富。威力能化。入一毛孔。諸仏班宣離垢無窮之法。如演一毛。豈復難乎。国土処所。及四方域。若干種品。泉源大海。億載鉄囲及須弥山。皆自然現。無所逼迮。悉入毛孔。在中自恣。地獄餓鬼。及与畜生。諸天人民。鬼神衆魅。阿須倫。罪福各異。倶来会在。諸仏境界。遊一切国。在諸郡県。自然成現尊妙法輪。講説柔軟。安住音響。衆生心念。如所修行。群黎若干。其身各異。衆祐国土。群黎有身。所在成体。生天人間。各各別異。一切如仏所宣法教。消除微想衆垢之穢。興懐道念。広大仏土。諸仏神足。如是変異。一切世人。称不能暢。諸仏如是道慧無窮。磬暢柔和微妙之音。時来衆会。寂然歓喜。咸共観敬。最殊特聖。以智衆会。寂寞静思。猶如月蝕。其光還復。唯復欲聞第八住也。願時演之。行者所入

羅什 T286:
T0286_.10.0520b06-c09

不動地第八
他化自在王 諸天及菩薩 
聞説此上行 心皆大歓喜 
供養仏仏子 雨上妙華香 
瓔珞衆幡蓋 末香諸宝衣 
真妙摩尼珠 荘厳身諸物 
如雲空中下 散仏及大衆 
天女於空中 作種種伎楽 
供養於如来 并及諸菩薩 
同以微妙音 歌頌諸功徳 
一切智慧者 衆生中最尊 
憐愍世間故 仏現神通力 
華香珍宝等 皆出如是音 
所有毛塵沙 各示那由他 
無量数諸仏 於中而説法 
於一毛頭中 見無量仏国 
須弥鉄囲海 世間不迫隘 
於一毛頭中 具有三悪道 
天人阿修羅 各各受業報 
見諸仏国中 一切仏妙音 
転無上法輪 随起衆生念 
諸仏世界中 衆生身種種 
国有衆生身 衆生身有国 
一切諸天人 悉皆離共住 
仏先観察已 然後為説法 
微塵中国土 衆生心想細 
以国土麁故 衆生心想麁 
仏現如是等 種種神通力 
若為衆生説 是事不可尽 
如是以妙音 称歎於世尊 
心皆大歓喜 黙然而観仏 
解脱月菩薩 請金剛蔵言 
仏子今可説 入於八地相

六十華厳 T278:
T0278_.09.0564a05-b06

大方広仏華厳経巻第二十六
 東晋天竺三蔵仏馱跋陀羅訳 
十地品第二十二之四
他化自在王 諸天及菩薩 
聞説此上行 心皆大歓喜 
雨上妙華香 幡蓋宝瓔珞 
真妙摩尼珠 散仏及大衆 
天女於空中 作種種妓楽 
供養於如来 并及諸菩薩 
同以微妙音 歌頌仏功徳 
一切智慧者 衆生中最尊 
哀愍世間故 現諸神通力 
華香珍宝等 皆出如是音 
於一微塵中 各示那由他 
無量数諸仏 於中而説法 
於一微塵中 見無量仏国 
須弥金剛囲 世間不迫迮 
於一微塵中 見有三悪道 
天人阿脩羅 各各受業報 
聞諸仏国中 一切仏妙音 
転無上法輪 随応衆生心 
諸仏世界中 衆生身種種 
随国土衆生 示現種種身 
一切諸天人 皆悉同止住 
仏先観察已 然後為説法 
衆生悉知見 微塵中仏国 
亦観曠大刹 以仏威神故 
仏現如是等 種種神通力 
若為衆生説 是事不可尽 
以是微妙音 称歎於世尊 
心皆大歓喜 黙然而観仏 
解脱月菩薩 請金剛蔵言 
仏子願演説 入於八地行

八十華厳 T279:
T0279_.10.0198c05-29

大方広仏華厳経巻第三十八
 于闐国三蔵実叉難陀奉 制訳
十地品第二十六之五
是時天王及天衆 聞此勝行皆歓喜 
為欲供養於如来 及以無央大菩薩 
雨妙華幡及幢蓋 香鬘瓔珞与宝衣 
無量無辺千万種 悉以摩尼作厳飾 
天女同時奏天楽 普発種種妙音声 
供養於仏并仏子 共作是言而讃歎 
一切見者両足尊 哀愍衆生現神力 
令此種種諸天楽 普発妙音咸得聞 
於一毛端百千億 那由他国微塵数 
如是無量諸如来 於中安住説妙法 
一毛孔内無量刹 各有四洲及大海 
須弥鉄囲亦復然 悉見在中無迫隘 
一毛端処有六趣 三種悪道及人天 
諸竜神衆阿脩羅 各随自業受果報 
於彼一切刹土中 悉有如来演妙音 
随順一切衆生心 為転最上浄法輪 
刹中種種衆生身 身中復有種種刹 
人天諸趣各各異 仏悉知已為説法 
大刹随念変為小 小刹随念亦変大 
如是神通無有量 世間共説不能尽 
普発此等妙音声 称讃如来功徳已 
衆会歓喜黙然住 一心瞻仰欲聴説 
時解脱月復請言 今此衆会皆寂静 
願説随次之所入 第八地中諸行相

唐訳 T287:
T0287_.10.0559a06-b01

仏説十地経巻第六
 大唐于闐三蔵沙門尸羅達摩於北庭竜興寺  訳
菩薩不動地第八
是時天王及天衆 聞此勝行皆歓喜 
為欲供養於如来 及以無量大菩薩 
雨妙幡花及幢蓋 香鬘瓔珞与宝衣 
無量無辺千万種 悉以摩尼作厳飾 
天女同時奏天楽 普発種種妙音声 
供養於仏并菩薩 共作是言而讃歎 
一切見者両足尊 哀愍有情現神力 
令此種種諸天楽 普発妙音咸得聞 
於一毛端百千億 那庾多国微塵数 
如是無量諸如来 於中安坐説妙法 
一毛孔内無量刹 各有四洲及大海 
須弥鉄囲亦復然 悉見有中無迫隘 
一毛端処有六趣 三種悪道及人天 
諸竜神衆阿素洛 各随自業受果報 
於彼一切刹土中 悉有如来演妙法 
随順一切有情心 為転最上浄法輪 
刹中種種有情身 身中復有種種刹 
人天諸趣各各異 仏悉知已為説法 
大刹随欲変為小 小刹随欲変為大 
如是神通無有量 世間共説不能尽 
普発此等妙音声 称讃如来功徳已 
衆会歓喜黙然住 一心瞻仰欲聴法 
時解脱月復請言 今此衆会皆寂静 
願説随次之所入 第八地中之行相

Ch. 9, §2 (龍山和訳: §2)

Skt.: (R) 63.18-25 [A]

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ / prajñopāyābhyāṃ supariśodhitamārgaḥ / susaṃbhṛtasaṃbhāraḥ / suparibaddhamahāpraṇidhānaḥ / adhiṣṭhitatathāgatādhiṣṭhānaḥ / svakuśalamūlabalādhānaprāptaḥ / tathāgatabalavaiśāradyāveṇikabuddhadharmānugatasaṃjñāmanasikāraḥ / supariśodhitādhyāśayasaṃkalpaḥ / puṇyajñānabalābhyudgataḥ / mahākaruṇākṛpābhyāṃ sarvasattvānutsṛṣṭaprayogaḥ / apramāṇajñānapathānugataḥ /

竺法護 T285:
T0285_.10.0482b02-09

漸備経不動住品第八
金剛蔵曰。唯聴仏子。菩薩大士。若能暢成第七住。以慕諦志求清浄之業善権智慧。謹順衆行。楽在所施。無極弘誓。依承如来所建立旨。蒙宿徳本。逮得勢力。如来十力。四無所畏。思念正覚。十八不共。諸仏之法。志性仁和。念其清浄。功徳聖慧。威勢転上。興大悲哀。愍衆生界。不捨法楽。

羅什 T286:
T0286_.10.0520c10-15

金剛蔵菩薩言。仏子。諸菩薩摩訶薩。已習七地微妙行。慧方便道。浄善集助道法。大願力故。心住不滅。諸仏神力所護。善根得力。常念随順如来力無畏。不共法。楽心深心。善浄成就。福徳智力。大慈悲心故。不捨一切衆生。修行無量智道。

六十華厳 T278:
T0278_.09.0564b07-12

金剛蔵菩薩言。仏子。菩薩摩訶薩。已習七地微妙行慧。方便道浄。善集助道法。具大願力。諸仏神力所護。自善根得力。常念随順如来力。無畏。不共法。直心深心清浄。成就福徳智慧。大慈大悲不捨衆生。修行無量智道。

八十華厳 T279:
T0279_.10.0199a01-06

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。於七地中。善修習方便慧。善清浄諸道。善集助道法。大願力所摂。如来力所加。自善力所持。常念如来。力無所畏。不共仏法。善清浄深心思覚。能成就福徳智慧。大慈大悲。不捨衆生。入無量智道。

唐訳 T287:
T0287_.10.0559b02-08

爾時金剛蔵菩薩。告衆菩薩言。唯諸仏子若是菩薩。於七地中善修決択。以慧方便善浄諸道。善集資糧善結大願。善蒙安住如来加持。得自善根力所持性。随順如来力無所畏不共仏法作意而行。善浄増上意楽思察。由福智力之所涌起。以大慈悲於諸有情。不捨加行随於無量智道而行。

Ch. 9, §3 (龍山和訳: §3)

Skt.: (R) 63.26-64.6 [B]

sa sarvadharmāṇām ādyanutpannatāṃ ca yathābhūtam avatarati / ajātatāṃ ca / alakṣaṇatāṃ ca / asaṃbhūtatāṃ ca / avināśitāṃ ca / aniṣṭhitatāṃ ca / apravṛttitāṃ ca / anabhinivṛttitāṃ ca / abhāvasvabhāvatāṃ ca / ādimadhyaparyavasānasamatāṃ ca / tathatāvikalpasarvajñajñānapraveśatāṃ ca sarvadharmāṇāṃ yathābhūtam avatarati / sa sarvaśaś cittamanovijñānavikalpasaṃjñāpagato ‘navagṛhīta ākāśasamo 'bhyavakāśaprakṛtito 'vatīrṇo 'nutpattikadharmakṣāntiprāpta ity ucyate /

竺法護 T285:
T0285_.10.0482b09-14

通入無量一切諸法。至無所生。而無有相。不有合成。不失慧明。無所究暢。亦無所滅。然無所有。等入元本。転上得度。普除一切心念識想。等摂志性本浄惶慌。因是超越。応時逮得無所従生法忍。此之謂也。

羅什 T286:
T0286_.10.0520c15-19

能入諸法本来。無生無滅。無相不出。不失不去。不還無所有性。初中後平等。不異如来。無分別智。一切心意識。憶想分別。無所貪著。入一切法。如虚空性。是名菩薩得無生法忍入第八地。

六十華厳 T278:
T0278_.09.0564b12-15

入諸法本来無生。無起無相。無成無壊。無来無去。無初無中無後。入如来智。一切心意識。憶想分別。無所貪著。一切法如虚空性。是名菩薩得無生法忍入第八地。

八十華厳 T279:
T0279_.10.0199a06-10

入一切法。本来無生。無起無相。無成無壊。無尽無転。無性為性。初中後際。皆悉平等。無分別如如智之所入処。離一切心意識分別想。無所取著。猶如虚空入一切法。如虚空性。是名得無生法忍。

唐訳 T287:
T0287_.10.0559b08-13

入一切法本来無生無起無相無成無壊。無断尽無流転無止息性為性。初中後位皆悉平等以真如中無分別故入一切智。即此菩薩。遠離一切心意及識分別妄想無所執著。与虚空等顕然入性。名為已得無生法忍。

Ch. 9, §4 (龍山和訳: §4)

Skt.: (R) 64.7-18 [C]

tatra bhavanto jinaputrā evaṃ kṣāntisamanvāgato bodhisattvaḥ sahapratilambhād acalāyā bodhisattvabhūmer gambhīraṃ bodhisattvavihāram anuprāpto bhavati durājñānam asaṃbhinnaṃ sarvanimittāpagataṃ sarvasaṃjñāgrahavyāvṛttam apramāṇam asaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ sarvavivekābhimukhībhūtam / tadyathāpi nāma bhavanto jinaputrā bhikṣur ṛddhimāṃś cetovaśipāramitāprāpto 'nupūrveṇa navamaṃ nirodhaṃ samāpannaḥ sarveñjitaman(y)anāsyanditavikalpāpagato bhavati / evam eva bhavanto jinaputrā bodhisattvo 'syā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhāt sarvābhogavigato 'nābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ sarveñjitaman(y)anāsyanditavikalpāpagato vipākadharmatāvasthito bhavati /

竺法護 T285:
T0285_.10.0482b14-22

菩薩以逮如是法忍。這得是住菩薩地。不可傾動。獲致菩薩。深要之行難知玄妙。無能壊者。消一切想。皆摂衆念。而究竟矣。無量無侶。一切声聞縁覚之衆。永不能逮其寂寞事。以淳淑矣。自然現哉。猶如仏子神足比丘。所念自在。稍漸進前。乃至寂滅三昧正受。悉除一切所欲妄想。菩薩如是。適逮此住。捨衆俗業。致無業財至真之法。離身口意之所習楽。住於寂寞。

羅什 T286:
T0286_.10.0520c19-27

即時得是第八不動地。名為深行菩薩。難可得知。無能分別。離一切相。離一切想。一切貪著。無量無辺。不可思議。一切声聞辟支仏。所不能壊。深大遠離。而現在前。諸仏子。譬如比丘。得於神通。心得自在。次第乃入滅尽定。一切動心。憶想分別。心所行事。皆悉尽滅。菩薩亦如是。住是遠行地。即時一切怱務都滅。得無身口意務。住大遠離。

六十華厳 T278:
T0278_.09.0564b16-22

入不動地名為深行菩薩。一切世間所不能測。離一切相。離一切想。一切貪著。一切声聞辟支仏所不能壊。深大遠離。而現在前。譬如比丘得於神通。心得自在。次第乃入滅尽定。一切動心。憶想分別。皆悉尽滅。菩薩亦如是。菩薩住是地。諸勤方便身口意行。皆悉息滅。住大遠離。

八十華厳 T279:
T0279_.10.0199a11-18

仏子。菩薩成就此忍。即時得入第八不動地。為深行菩薩。難可知無差別。離一切相。一切想。一切執著。無量無辺。一切声聞辟支仏。所不能及。離諸諠諍。寂滅現前。譬如比丘。具足神通。得心自在。次第乃至入滅尽定。一切動心。憶想分別。悉皆止息。此菩薩摩訶薩。亦復如是。住不動地。即捨一切功用行。得無功用法。身口意業念務皆息。住於報行。

唐訳 T287:
T0287_.10.0559b13-21

仏子菩薩成就如是無生法忍。纔証菩薩不動地故。得甚深住難可了知。同無差別離一切相。止息一切想之執著無量無辺。以諸声聞及以独覚不可映奪寂静現前。仏子譬如苾芻。具足神通得心自在。漸入第九想受滅定。一切動乱憶想分別悉皆止息。仏子菩薩纔得不動地已亦復如是。離諸功用任運至得無功用性。遠離一切身語意。務安住異熟。

Ch. 9, §5 (龍山和訳: §5)

Skt.: (R) 64.18-27 [C]

tadyathāpi nāma bho jinaputrāḥ puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptam ātmānaṃ saṃjānīte sa tatra mahad vyāyāmautsukyam ārabhetottaraṇāya sa tenaiva mahatā vyāyāmautsukyena vibudhyeta samanantaravibuddhaś ca vyāyāmautsukyabhayāpagato bhavet / evam eva bho jinaputrā bodhisattvaś caturmahaughaprāptaṃ sattvakāyaṃ saṃjānāna uttaraṇābhiprāyaḥ sarvajñajñānābhisaṃbodhāya mahad vyāyāmautsukyam ārabhate sa mahāvīryārambhaprāptaḥ samanantaram anuprāpta imām acalāṃ bodhisattvabhūmiṃ sarvābhogavigato bhavati / tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati /

竺法護 T285:
T0285_.10.0482b22-28

猶如仏子仮使在夢。逮大功徳。即自知之。因在於彼大精進力。普以越度。逮則解覚。彼修方便。夙夜思念。以除好楽。如是仏子。菩薩大士。無極精進。適逮此已。住菩薩地。如是不動。遠一切業。稍習諸宜。於行無二。又等修行。無所親近。

羅什 T286:
T0286_.10.0520c27-0521a04

諸仏子。如人夢中。欲渡深水。是人爾時。発大精進。施大方便。欲渡此水。未渡之間。廓然便覚。所渡方便。乃怱遽事。即皆放捨。諸仏子菩薩摩訶薩。亦如是。従初已来。発大精進。広修行道。至不動地。一切遽事。皆悉放捨。不行二心。諸所憶想。不復現前。

六十華厳 T278:
T0278_.09.0564b22-27

如人夢中欲渡深水。発大精進。施大方便。未渡之間。忽然便覚。諸方便事。皆悉放捨。菩薩亦如是。従初已来。発大精進。広修道行。至不動地。一切皆捨。不行二心。諸所憶想。不復現前。

八十華厳 T279:
T0279_.10.0199a18-24

譬如有人。夢中見身。堕在大河。為欲渡故。発大勇猛。施大方便。以大勇猛。施方便故。即便覚寤。既覚寤已。所作皆息。菩薩亦爾。見衆生身在四流中。為救度故。発大勇猛。起大精進。以勇猛精進故。至不動地。既至此已。一切功用。靡不皆息。二行相行。悉不現前。

唐訳 T287:
T0287_.10.0559b21-29

仏子譬如有人夢見自身堕在大河。為欲渡故発大勇猛起大翹勤。以大勇猛起翹勤故即便寐寤既寤寐已。所作一切勇猛。遽務皆悉休息。仏子菩薩亦復如是。見有情聚堕在煩悩四大瀑流。為欲救度故。発大勇猛起大翹勤。由以発起大精進故。纔至菩薩不動地已。一切功用靡不。皆息即此。菩薩所有一切二取現行。或相現行不復影現。

Ch. 9, §6 (龍山和訳: §6)

Skt.: (R) 64.27-65.4 [C]

tadyathāpi nāma bho jinaputra brahmalokopapattisthitaḥ kāmāvacarān kleśān na samudācarati / evam eva bho jinaputra bodhisattvo 'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārān na samudācarati / sarvabuddhasamudācāram api bodhisamudācāram api bodhisattvasamudācāram api pratyekabuddhasamudācāram api śrāvakasamudācāram api nirvāṇasamudācāram api (arhatsamudācāram api anāgāmisamudācāram api sakṛdāgāmisamudācāram api srotaāpannasamudācāram api) na samudācarati / kaḥ punar vādo laukikān samudācārān samudācariṣyatīti /

竺法護 T285:
T0285_.10.0482b28-c03

猶如仏子。若生梵天。住于梵宮。不著欲行。亦無塵労。菩薩如是。住此道地。其心普遊諸所習行。雖在是行不以是行。有所染汚彼意暁了所在作行。菩薩之行。在泥洹行。不以為行。何況俗行。

羅什 T286:
T0286_.10.0521a04-07

譬如生梵世者。欲界煩悩。不現在前。如是諸仏子。菩薩住是不動地。一切心意識。不現在前。乃至仏心。菩提心涅槃心。尚不現前。何況当生世間心。

六十華厳 T278:
T0278_.09.0564b27-c01

譬如生梵世者。欲界煩悩不現在前。菩薩亦如是。住不動地。一切心意識不現在前。乃至仏心。菩提心。涅槃心。尚不現前。何況当生諸世間心。

八十華厳 T279:
T0279_.10.0199a24-28

仏子。如生梵世。欲界煩悩。皆不現前。住不動地。亦復如是。一切心意識行。皆不現前。此菩薩摩訶薩。菩薩心仏心。菩提心涅槃心。尚不現起。況復起於世間之心。

唐訳 T287:
T0287_.10.0559b29-c04

仏子譬如天仙生在梵世。欲界煩悩終不現行。仏子。菩薩住此不動地時亦復如是。一切心意及識現行不復現起。又此乃至諸仏現行。菩提現行菩薩現行。涅槃現行尚不現起。況復発起世間現行

Ch. 9, §7 (龍山和訳: §7)

Skt.: (R) 65.5-12 [D]

tasya khalu bho jinaputra bodhisattvasyaivam imām acalāṃ bodhisattvabhūmim anugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantas tasmin dharmamukhasrotasi tathāgatajñānopasaṃhāraṃ kurvanti / evaṃ cainaṃ bruvanti / sādhu sādhu kulaputra / eṣā paramārthakṣāntir buddhadharmānugamāya / api tu khalu punaḥ kulaputra yāsmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ sā tava nāsti / tasyā buddhadharmasamṛddheḥ paryeṣaṇāyābhiyogaṃ kuru vīryam ārabhasva / etad eva kṣāntimukhaṃ monmokṣīḥ /

竺法護 T285:
T0285_.10.0482c03-09

菩薩大士。以入是地本願力故。至如来覚無極大聖。是法典門。道如来法。造立聖慧。如是辞曰。善哉善哉。族姓子。是諸正士第一法忍。帰於仏法。又族姓子。仏十種力。四無所畏。仏法尊位。仁則未有。以是勤行。慕求精進。慎莫違失。是道忍門。為衆生故。而尊修行。

羅什 T286:
T0286_.10.0521a07-13

諸仏子。是菩薩摩訶薩。随順是地。以本願力故。又諸仏。為現其身。住在諸地。法流水中。如来智慧。為作因縁。諸仏皆作是言。善哉善哉。善男子。汝得是第一忍。順一切諸仏法。善男子。我有仏十力。四無所畏。十八不共法。汝今未得。当為得是諸功徳故。加勤精進。亦莫捨此忍門。

六十華厳 T278:
T0278_.09.0564c01-07

仏子。是菩薩随順是地。以本願力故。又諸仏為現其身。住在諸地法流水中。与如来智慧為作因縁。諸仏皆作是言。善哉善哉。善男子。汝得是第一忍。順一切仏法。善男子。我有十力。四無所畏。十八不共法。汝今未得為得。是故勤加精進。亦莫捨此忍門。

八十華厳 T279:
T0279_.10.0199a28-b04

仏子。此地菩薩。本願力故。諸仏世尊。親現其前与如来智。令其得入法流門中。作如是言。善哉善哉。善男子。此忍第一。順諸仏法。然善男子。我等所有。十力無畏。十八不共諸仏之法。汝今未得。汝応為欲成就此法。勤加精進。勿復放捨於此忍門。

唐訳 T287:
T0287_.10.0559c05-12

復次仏子菩薩如是行此第八不動地時。安住本願力所持已。即於如是法門駛流。蒙諸如来覚悟勧導。是時諸仏授与。引発如来妙智。作如是言。善哉善哉善男子。此即随順一切仏法勝義之忍。然善男子我等諸仏。所有十力四無所畏。十八不共仏法自在。汝今未得当為成就仏法自在。応起精進於此忍門勿復棄捨。

Ch. 9, §8 (龍山和訳: §8)

Skt.: (R) 65.13-16 [E]

api tu khalu punaḥ kulaputra kiṃ cāpi tvayaivaṃ śāntavimokṣavihāro 'nuprāpta imān punar aśāntān apraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān vividhavitarkopahatamānasān samanvāharāpekṣasva /

竺法護 T285:
T0285_.10.0482c09-11

又族姓子。仁寧逮此。若斯寂行。而愚凡夫。失不寂静。習在無数塵労之行。為若干想之所危害。

羅什 T286:
T0286_.10.0521a13-16

善男子。汝雖得此第一甚深寂滅解脱。凡夫衆生。不善非寂滅。常発種種煩悩。為種種覚観所害。汝当愍此衆生。

六十華厳 T278:
T0278_.09.0564c07-09

善男子。汝雖得此第一甚深寂滅解脱。一切凡夫離寂滅法。常為煩悩覚観所害。汝当愍此一切衆生。

八十華厳 T279:
T0279_.10.0199b04-07

又善男子。汝雖得是寂滅解脱。然諸凡夫。未能証得。種種煩悩。皆悉現前。種種覚観。常相侵害。汝当愍念如是衆生。

唐訳 T287:
T0287_.10.0559c12-14

又善男子。汝雖得是寂滅解脱。然彼一切異生種類未得寂静。未能寂滅常順異異煩悩現行。種種尋伺之所侵害。汝当愍念。

Ch. 9, §9 (龍山和訳: §9)

Skt.: (R) 65.17-18 [F]

api tu khalu punaḥ kulaputra pūrvapraṇidhānam anusmara sattvārthasaṃprāpaṇaṃ jñānamukhācintyatāṃ ca /

竺法護 T285:
T0285_.10.0482c11-13

又族姓子。衆生設憶念本宿願。哀念在冥。故為求道。奉行静寞不可思議聖慧道門。終不懈廃。

羅什 T286:
T0286_.10.0521a16-17

又善男子。汝応念本所願。欲大利益衆生。欲得不可思議智慧門。

六十華厳 T278:
T0278_.09.0564c09-11

又善男子。汝応念本所願。欲利益衆生。欲得不可思議智慧門。

八十華厳 T279:
T0279_.10.0199b07-09

又善男子。汝当憶念本所誓願。普大饒益一切衆生。皆令得入不可思議智慧之門。

唐訳 T287:
T0287_.10.0559c15-16

又善男子汝当憶念本所誓願。謂令有情。皆得義利及不思議智慧之門。

Ch. 9, §10 (龍山和訳: §10)

Skt.: (R) 65.19-23 [G]

api tu khalu punaḥ kulaputraiṣā sarvadharmāṇāṃ dharmatā / utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmadhātusthitiḥ / (yad idaṃ sarvadharmaśūnyatā sarvadharmānupalabdhiḥ /) naitayā tathāgatā eva kevalaṃ prabhāvyante / sarvaśrāvakapratyekabuddhā api hy etām avikalpadharmatām anuprāpnuvanti /

竺法護 T285:
T0285_.10.0482c13-16

又族姓子。是諸法本。従法発来。興成如来。以立如来。住在法界。如来至真。不別行是。一切声聞及与縁覚。不能逮至斯不相法。

羅什 T286:
T0286_.10.0521a17-20

又善男子。一切法性。一切法相。若有仏若無仏。常住不異。諸如来不以得此法故説名為仏。声聞辟支仏。亦能得此寂滅無分別法。

六十華厳 T278:
T0278_.09.0564c11-14

又善男子。一切法性。一切法相。有仏無仏。常住不異。一切如来不以得此法故説名為仏。声聞辟支仏亦得此寂滅無分別法。

八十華厳 T279:
T0279_.10.0199b09-12

又善男子。此諸法法性。若仏出世。若不出世。常住不異。諸仏不以得此法故名為如来。一切二乗。亦能得此無分別法。

唐訳 T287:
T0287_.10.0559c16-19

又善男子。一切諸法法性如是。若仏出世或不出世法界常住終無変易。非但以此諸仏得現一切声聞及諸独覚。亦証此法無分別法性。

Ch. 9, §11 (龍山和訳: §11)

Skt.: (R) 66.1-4 [H]

api tu khalu punaḥ kulaputra prekṣasva tāvat tvam asmākaṃ kāyāpramāṇatāṃ ca jñānāpramāṇatāṃ ca buddhakṣetrāpramāṇatāṃ ca jñānābhinirhārāpramāṇatāṃ ca prabhāmaṇḍalāpramāṇatāṃ ca svarāṅgaviśuddhyapramāṇatāṃ ca / tathaiva tvam apy abhinirhāram utpādaya /

竺法護 T285:
T0285_.10.0482c16-19

又族姓子。且観我身不可称限慧莫能論。土不可量。明不可量。道場不可量。音響清浄亦不可量。以是之故。仁慈所行。因顕発業。

羅什 T286:
T0286_.10.0521a20-23

善男子。汝観我等無量清浄身相。無量智慧。無量清浄国土。起無量智慧無量方便。無量円光無量浄音。汝今応起如是等事。

六十華厳 T278:
T0278_.09.0564c14-16

善男子。汝観我等無量清浄身相。無量智慧。無量清浄国土。無量方便。無量円光。無量浄音。汝今応起如是等事。

八十華厳 T279:
T0279_.10.0199b12-14

又善男子。汝観我等身相。無量智慧。無量国土。無量方便。無量光明。無量清浄音声。亦無有量。汝今宜応成就此事。

唐訳 T287:
T0287_.10.0559c19-22

又善男子。汝観我等仏身無量。智慧無量。刹土無量。光輪無量。智所引無量清浄音韻亦無有量。汝今亦応引発此事。

Ch. 9, §12 (龍山和訳: §12)

Skt.: (R) 66.5-9 [I]

api tu khalu punaḥ kulaputraikas tavaiṣa āloko yo 'yaṃ sarvadharmanirvikalpālokaḥ / īdṛśās tu kulaputra dharmālokās tathāgatānām aparyantagatā aparyantakṛtā aparyantabaddhā yeṣāṃ saṃkhyā nāsti gaṇanā pramāṇam upaniṣad aupamyaṃ nāsti / teṣām adhigamāyābhinirhāram utpādaya /

竺法護 T285:
T0285_.10.0482c19-23

又族姓子。所可定言。光明之謂。云一切法。無所想念。乃為光明。諸族姓子。法明若斯。如来所行。行無辺際。眷属無底。斯等所入。従発行来。巍巍如是。

羅什 T286:
T0286_.10.0521a23-27

又善男子。汝今適得此一法明。所謂。一切法寂滅。無有分別。無生法明。我等所得。無量無辺。若干億劫。算数所不能知。汝為得此故。応起此法。

六十華厳 T278:
T0278_.09.0564c16-19

又善男子。汝今適得此一法明。所謂一切法寂滅無有分別。我等所得無量無辺。汝応精勤起此諸法。

八十華厳 T279:
T0279_.10.0199b14-18

又善男子。汝今適得此一法明。所謂一切法。無生無分別。善男子。如来法明。無量入。無量作。無量転。乃至百千億那由他劫。不可得知。汝応修行。成就此法。

唐訳 T287:
T0287_.10.0559c22-25

又善男子。汝今唯得此一法明。謂諸法中無分別慧。然善男子如是法明。諸仏如来無辺所行。無辺所作無辺所繋。為欲証彼当起引発

Ch. 9, §13 (龍山和訳: §13)

Skt.: (R) 66.10-16 [J]

api tu khalu punaḥ kulaputra prekṣasva tāvad daśasu dikṣv apramāṇakṣetratāṃ cāpramāṇasattvatāṃ cāpramāṇadharmavibhaktitāṃ ca / tat sarvam anugaṇaya yathāvattayābhinirhāram utpādaya / iti hi bho jinaputra te buddhā bhagavanta evaṃbhūmyanugatasya bodhisattvasyaivaṃpramukhāṇy aprameyāṇy asaṃkhyeyāni jñānābhinirhāramukhāny upasaṃharanti / yair jñānābhinirhāramukhair bodhisattvo 'pramāṇajñānavibhaktito 'bhinirhārakarmābhiniṣpādayati /

竺法護 T285:
T0285_.10.0482c23-28

又族姓子。仁且観此十方無量諸仏国土衆生無限。分別経典。而不可計。普入一切。言行相応。如是仏子。仏天中天。菩薩行是。如斯比類。不可限量導利道門。用開化衆。若有菩薩。分別解説無量聖慧。具足成就導衆之業。

羅什 T286:
T0286_.10.0521a27-b02

善男子。汝観十方無量国土。無量衆生。無量諸法差別。汝応如実通達是事。随順如是智。是菩薩。諸仏与如是等無量無辺。起智慧因縁門。以此無量門故。是菩薩。能起無量智差別業。皆悉成就。

六十華厳 T278:
T0278_.09.0564c19-23

善男子。十方無量国土。無量衆生。無量諸法差別。汝応如実通達是事。随順如是智。是菩薩諸仏与如是等無量無辺起智慧門因縁。以此無量門故。是菩薩能起無量智業。皆悉成就。

八十華厳 T279:
T0279_.10.0199b18-21

又善男子。汝観十方無量国土。無量衆生。無量法。種種差別。悉応如実。通達其事。仏子。諸仏世尊。与此菩薩。如是等。無量起智門。令其能起無量無辺。差別智業。

唐訳 T287:
T0287_.10.0559c25-29

又善男子。汝観十方無量。刹土無量。有情無量諸法種種差別。応是一切如理通達。仏子如是諸仏世尊。覚悟勧導此地菩薩。授与此等無量無辺引発智門。令其無智差別故。能成如是引発之業。

Ch. 9, §14 (龍山和訳: §14)

Skt.: (R) 66.17-67.1 [K]

ārocayāmi te bho jinaputra prativedayāmi te ced buddhā bhagavantas taṃ bodhisattvam evaṃ sarvajñajñānābhinirhāramukheṣu nāvatārayeyus tad evāsya parinirvāṇaṃ bhavet sarvasattvakāryapratiprasrabdhiś ca / tena khalu punar buddhā bhagavantas tasya bodhisattvasya tāvad apramāṇaṃ jñānābhinirhārakarmopasaṃharanti yasyaikakṣaṇābhinirhṛtasya jñānābhinirhārakarmaṇaḥ sa pūrvakaḥ prathamacittotpādam upādāya yāvat saptamīṃ bhūmipratiṣṭhām upagata ārambhaḥ śatatamīm api kalāṃ nopeti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopeti saṃkhyām api gaṇanām apy upamām apy upanisām api yāvad aupamyam api na kṣamate /

竺法護 T285:
T0285_.10.0482c28-0483a05

諸仏子等。吾嘱累汝。仮使諸仏。化此菩薩。入衆生中導利道門。由是之故。致于滅度衆生之事。自然舒暢。諸仏世尊。勧化於斯。諸菩薩法。無量慧業。乃令一時。所導利衆。因其聖業。以為元首。従初発意。計七住竟。合集方便。由此功勲。百倍千倍。万倍巨億万倍。終不与等。無以為喩。

羅什 T286:
T0286_.10.0521b02-09

諸仏子。我今為汝説。若諸仏。不令此菩薩住如是智慧門者。是菩薩。爾時畢竟則取涅槃捨利益一切衆生。以諸仏与此菩薩如是無量無辺起智慧因縁故。於一念中。所生智慧。比従初地已来。乃至竟第七地。百分不及一。千万億分。百千万億那由他。乃至無量無辺。阿僧祇分。不及一。乃至算数譬喩。所不能及。

六十華厳 T278:
T0278_.09.0564c23-29

諸仏子。若諸仏不与菩薩起智慧門者。是菩薩畢竟取於涅槃。棄捨利益一切衆生。以諸仏与此無量無辺起智慧門故。於一念中。所生智慧。比従初地已来乃至七地。百分不及一。無量無辺阿僧祇分不及一。乃至算数譬諭所不能及。

八十華厳 T279:
T0279_.10.0199b21-28

仏子。若諸仏。不与此菩薩。起智門者。彼時即入究竟涅槃。棄捨一切利衆生業。以諸仏与如是等無量無辺。起智門故。於一念頃。所生智業。従初発心。乃至七地。所修諸行。百分不及一。乃至百千億那由他分。亦不及一。如是。阿僧祇分。歌羅分。算数分。譬諭分。優波尼沙陀分。亦不及一。

唐訳 T287:
T0287_.10.0559c29-0560a08

仏子我今告汝得解。若時諸仏不垂誨示。令此菩薩入於如是引発門者。当時即入究竟涅槃。休息一切利有情業。以是諸仏授与如是引発無量智慧業故。此地菩薩於一念頃所引智業。此比於前従初発心。乃至七地所修諸行。百倍為勝千倍百千倍。倶胝倍百倶胝倍。千倶胝倍百千倶胝倍。百千倶胝那庾多倍為勝。算数計喩乃至烏波尼殺曇倍。亦復為勝。

Ch. 9, §15 (龍山和訳: §15)

Skt.: (R) 67.1-10 [K]

tat kasya hetoḥ / tathā hi bho jinaputra pūrvam ekakāyābhinirhāratayā caryābhinirhāro 'bhūt / imāṃ punar bhūmiṃ samārūḍhasya bodhisattvasyāpramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati / apramāṇaghoṣābhinirhārataḥ / apramāṇajñānābhinirhārataḥ / apramāṇopapattyabhinirhārataḥ / apramāṇakṣetrapariśodhanataḥ / apramāṇasattvaparipācanataḥ / apramāṇabuddhapūjopasthānataḥ / apramāṇadharmakāyānubodhataḥ / apramāṇābhijñābalādhānābhinirhārataḥ / apramāṇaparṣanmaṇḍalavibhaktyabhinirhārataś cāpramāṇānugatena kāyavāṅmanaskarmābhinirhāreṇa sarvabodhisattvacaryābalaṃ samudāgacchaty avicālyayogena /

竺法護 T285:
T0285_.10.0483a05-13

所以者何。以是宿命。一身導衆。致導利業。逮得此住。誘進平等諸菩薩行。分別身事。行力成就。宣暢布散無量音声正法之教。修慧無量。導利無量。所生之処。厳浄無量。諸仏国土。開化無量。又衆生類。供養遵奉。無量諸仏。発覚無量。諸法道門。神通之力。不可限量。剖判開化衆生厄難。広令無量。衆会道場。所可遊居。亦不可量。持身口意。積累菩薩一切要行。亦不可量。

羅什 T286:
T0286_.10.0521b09-15

所以者何。先以一身行道。修集功徳。今此地中。得無量身。修菩薩道。以無量音声。以無量智慧。無量生処。無量清浄国土。無量教化衆生。供養給侍無量諸仏故。随順無量仏法故。無量神通力故。無量大会差別故。無量身口意業。集一切菩薩所行道。以不動法故。

六十華厳 T278:
T0278_.09.0564c29-0565a05

所以者何。先以一身修集功徳。今此地中。得無量身修菩薩道。以無量音声。無量智慧。無量生処。無量清浄国土。無量教化衆生。供養給侍無量諸仏。随順無量仏法。無量神通力。無量大会差別。無量身口意業。集一切菩薩所行道。以不動法故。

八十華厳 T279:
T0279_.10.0199b28-c04

何以故。仏子。是菩薩。先以一身起行。今住此地。得無量身。無量音声無量智慧。無量受生。無量浄国。教化無量衆生。供養無量諸仏。入無量法門。具無量神通。有無量衆会。道場差別。住無量身語意業。集一切菩薩行。以不動法故。

唐訳 T287:
T0287_.10.0560a09-16

所以者何。仏子菩薩先以一身引発諸行。今乗此地以依無量分身差別。修菩薩行以能引発無量音声。以能引発無量智慧。以能引発無量受生。以能厳浄無量仏刹。以能成熟無量有情。以悉承事無量諸仏。以悟無量法之理趣。以起無量神通勢力。以依無量衆会差別。以無量行身語意業一切菩薩正行之力。皆悉成満以不動故。

Ch. 9, §16 (龍山和訳: §16)

Skt.: (R) 67.10-19 [K]

tadyathāpi nāma bho jinaputra mahāsamudragāmī poto 'prāpto mahāsamudraṃ sābhogavāhano bhavati / sa eva samanantaram anuprāpto mahāsamudram anābhogavāhano vātamaṇḍalīpraṇīto yad ekadivasena mahāsamudre kramate tat sarvasābhogavāhanatayā na śakyaṃ varṣaśatenāpi tāvad aprameyam anuprāptum / evam eva bho jinaputra bodhisattvaḥ susaṃbhṛtamahākuśalamūlasaṃbhāro mahāyānasamudāgamābhirūḍho mahābodhisattvacaryāsāgaram anuprāpto yad ekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati tan na śakyaṃ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi tāvad aprameyam anuprāptum /

竺法護 T285:
T0285_.10.0483a13-21

猶如仏子大舶舟船。欲入大海。安無放逸。庠序進前。致無量宝珍琦璝異。適到大海。望風挙帆。其風和順。一日之中。超越大海。一切財宝所得利入無央数蔵。皆為充満。用不可尽。菩薩如是。積成無極広大徳本。合集大乗逮菩薩行道法慧海。一時須臾。致聖明財無極道宝。入一切智。前宿所積世俗財宝。不可比之。思惟計校百劫千劫。万劫無央数劫。不以為喩。

羅什 T286:
T0286_.10.0521b15-22

仏子。譬如乗船。欲入大海。未得大海。多用功力。或以手力。若至大海。不復用力。但以風力而去。若本功力。於大海中。一日之行。於百千歳。不能得及。諸仏子。諸菩薩摩訶薩。亦如是。多集善根資糧。乗大乗船。到菩薩所行大智慧海。於須臾間。不施功力。能近一切諸仏智慧。本所施功。若一劫。若百千万劫。不能得及。

六十華厳 T278:
T0278_.09.0565a05-11

仏子。譬人乗船欲渡大海。未至大海多用功力。入海以風。無復艱礙。一日之行過先功力。於百千歳。所不能及。菩薩亦如是。多集善根。乗大乗船。入菩薩所行大智慧海。不施功力。能近一切諸仏智慧。比本所行。若一劫。若百千万劫。所不能及。

八十華厳 T279:
T0279_.10.0199c04-11

仏子。譬如乗船欲入大海。未至於海。多用功力。若至海已。但随風去。不仮人力。以至大海。一日所行。比於未至。其未至時。設経百歳。亦不能及。仏子。菩薩摩訶薩。亦復如是。積集広大善根資糧。乗大乗船到菩薩行海。於一念頃。以無功用智。入一切智智境界。本有功用行。経於無量百千億那由他劫。所不能及

唐訳 T287:
T0287_.10.0560a16-23

仏子。譬如海船未至大海。以有功用排牽而去。若至海已則無功用任運而行。以於大海風輪飄汎。一日所行。此比於前有功用時。設経百歳不能爾所無量而至。仏子菩薩亦復如是。已善積集善根資糧修証大乗。随至菩薩正行大海。一須臾頃以無功用智入一切智智。此比於前有功用業。経百千劫不能爾所無量而至。

Ch. 9, §17 (龍山和訳: §17)

Skt.: (R) 67.20-68.9 [L]

tatra bho jinaputra bodhisattvo 'ṣṭamīṃ bodhisattvabhūmim anuprāpto mahatyopāyakauśalyajñānābhinirhārāṇābhogaprasṛtayā bodhisattvabuddhyā sarvajñajñānaṃ vicārayan lokadhātusaṃbhavaṃ ca vicārayati lokadhātuvibhavaṃ ca vicārayati / sa yathā ca lokaḥ saṃvartate taṃ ca prajānāti / yathā ca loko vivartate taṃ ca prajānāti / yena ca karmopacayena lokaḥ saṃvartate taṃ ca prajānāti / yena ca karmakṣayeṇa loko vivartate taṃ ca prajānāti / yāvatkālaṃ ca lokaḥ saṃvartate taṃ ca prajānāti / yāvatkālaṃ ca loko vivartate taṃ ca prajānāti / yāvatkālaṃ ca lokaḥ saṃvṛttas tiṣṭhati taṃ ca prajānāti / yāvatkālaṃ ca loko vivṛttas tiṣṭhati taṃ ca prajānāti / sarvatra cānavaśeṣataḥ / sa pṛthivīdhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / so 'bdhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / sa tejodhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / sa vāyudhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / sa paramāṇurajaḥsūkṣmatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / apramāṇaparamāṇurajovibhaktikauśalyaṃ ca prajānāti / asyāṃ ca lokadhātau yāvanti pṛthivīdhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanty abdhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanti tejodhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanti vāyudhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvantyo ratnavibhaktayo yāvanti ca ratnaparamāṇurajāṃsi tāni prajānāti / yāvanti ca sattvakāyaparamāṇurajāṃsi tāni prajānāti / yāvanti ca kṣetrakāyaparamāṇurajāṃsi tāni prajānāti / sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṣmatāṃ ca kāyavibhaktitāṃ ca prajānāti / yāvanti paramāṇurajāṃsi saṃbhūtāni nairayikakāyāśrayatas tāni prajānāti / yāvanti tiryagyonikāyāśrayatas tāni prajānāti / yāvanti yamalokakāyāśrayatas tāni prajānāti / yāvanti asuralokakāyāśrayatas tāni prajānāti / yāvanti devalokakāyāśrayatas tāni prajānāti / yāvanti manuṣyalokakāyāśrayatas tāni prajānāti /

竺法護 T285:
T0285_.10.0483a21-b07

又仏子。菩薩若立第八道地。遵大善権智度無極。宣布勧化。無財業義。若菩薩。解奉一切智。遍知十方諸成仏土。亦復分別壊散仏土。若以覩知世界散壊。若世合成。用何因故世界散壊。以何縁故世界合成。悉能見知。地種少。地種多。地種有限。地種無量。悉別知之。水種火種風種。亦復如是。皆暁了知多少大小。有限無限。諸塵微妙。分別所在。諸塵限数。随時悉解。若干世界。有若干種。無限衆塵微妙難了。普悉知別。若干品塵。自然合成。諸仏世界所有塵限。悉能知之。衆生之数。国土形数。其身長短。大小。悉能知之。地獄処所。𤢌獣餓鬼性行。何因堕此。皆知所行多少。諸塵合数。阿須倫行。諸天所居。世人所処。悉能知之。

羅什 T286:
T0286_.10.0521b22-c08

諸仏子。菩薩摩訶薩。得至第八地。従本方便慧。生無功用心。在菩薩道。思惟諸仏智慧勢力。所謂。知世界生。世界滅。世界壊。世界成。知以何業因縁滅故世界壊。知以何業因縁集故世界成。是菩薩。知地性小相。知地性大相。知地性無量相。知地性差別相。知水火風性。小相大相。無量相。差別相。知微塵細相。知微塵差別相。於一世界中。所有微塵差別。皆悉能知。此一世界所有地。若干微塵。皆悉能知。若于水火風微塵。皆悉能知。知若干宝物。斤両微塵。若干衆生身微塵。世界中万物。微塵差別。分別衆生。麁身細身。従若干微塵。生地獄身。従若干微塵。生畜生身。以若干微塵。生餓鬼身。以若干微塵。生阿修羅身。以若干微塵。生天身。以若干微塵。生人身。皆悉了知。

六十華厳 T278:
T0278_.09.0565a11-23

仏子。菩薩摩訶薩。至第八地。従大方便慧生。無功用心。在菩薩道。思惟諸仏智慧勢力。知世界生。世界滅。世界成。世界壊。知以何業因縁集故世界成。何業因縁滅故世界壊。是菩薩知地水火風性小相。中相。無量相。差別相。知微塵細相。知微塵差別相。於一世界中。所有微塵差別。皆悉能知。此一世界所有地水火風。若干微塵。皆悉能知。知宝物若干微塵。衆生身若干微塵。世界中万物微塵差別。分別衆生大身小身。以若干微塵。成地獄身畜生身。餓鬼身。以若干微塵。成阿脩羅身。天身。以若干微塵成。皆悉了知。

八十華厳 T279:
T0279_.10.0199c12-24

仏子。菩薩住此第八地。以大方便善巧智。所起無功用覚慧。観一切智智所行境。所謂観世間成。観世間壊。由此業集故成。由此業尽故壊。幾時成。幾時壊。幾時成住。幾時壊住。皆如実知。又知地界。小相大相。無量相。差別相。知水火風界。小相大相。無量相。差別相。知微塵細相。差別相。無量差別相。随何世界中。所有微塵聚。及微塵差別相。皆如実知。随何世界中。所有地水火風界各若干微塵。所有宝物若干微塵。衆生身若干微塵。国土身若干微塵。皆如実知。知衆生大身小身。各若干微塵成。知地獄身畜生身。餓鬼身阿脩羅身。天身人身。各若干微塵成

唐訳 T287:
T0287_.10.0560a23-b16

唯諸仏子菩薩已至於第八地。以由広大方便善巧。妙智所引無功用行。菩薩正慧観察一切智智之時。観世界成観世界壊。如世間成皆能了知。如世間壊皆能了知。由何業集世間成就皆能了知。由何業尽世間壊滅皆能了知。幾時世界成皆能了知。幾時世界壊皆能了知幾時世界成已住皆能了知。幾時世界壊已住皆能了知。又知地界小大無量及差別相。了知水界小大無量及差別相。了知火界小大無量及差別相。了知風界小大無量及差別相。又知微塵細相麁相。無量相及差別相。於何世界所有若干微塵積聚。微塵差別皆能了知。於何世界所有若干地界微塵皆能了知。所有若干水界微塵皆能了知。所有若干火界微塵皆能了知。所有若干風界微塵皆能了知。所有若干有情界微塵皆能了知。所有若干刹土聚微塵皆能了知。又此菩薩。知有情身麁相細相身差別相。知依那洛迦身有若干微塵。知依傍生身有若干微塵。知依鬼界身有若干微塵。知依阿素洛世間身有若干微塵。知依天世間身有若干微塵。知依人世間身有若干微塵。

Ch. 9, §18 (龍山和訳: §18)

Skt.: (R) 68.9-27 [L]

sa evaṃ paramāṇurajaḥprabhedajñānāvatīrṇaḥ kāmadhātusaṃvartaṃ ca prajānāti / rūpadhātusaṃvartaṃ ca prajānāti / ārūpyadhātusaṃvartaṃ ca prajānāti / kāmadhātuvivartaṃ ca prajānāti / rūpadhātuvivartaṃ ca prajānāti / ārūpyadhātuvivartaṃ ca prajānāti / kāmadhātuparīttatāṃ ca mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / rūpadhātvārūpyadhātuparīttatāṃ ca mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / traidhātukavicārajñānānugame svabhinirhṛtajñānālokaḥ sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaś ca sattvopapattyāyatanābhinirhāre buddhiṃ cārayati / sa yādṛśī sattvānām upapattiś ca kāyasamudāgamaś ca tādṛśam eva svakāyam adhitiṣṭhati sattvaparipācanāya / sa ekām api trisāhasramahāsāhasrāṃ lokadhātuṃ spharitvā sattvānāṃ svakāyaṃ vibhaktyadhimuktiṣu tathatvāyopapattaye 'bhinirharati pratibhāsajñānānugamanatayā (yathā sattvāḥ paripākaṃ gacchanty anuttarasamyaksaṃbodhivimuktaye) / evaṃ dve vā tisro vā catasro vā pañca vā daśa vā viṃśati vā triṃśad vā catvāriṃśad vā pañcāśad vā śataṃ vā yāvad anabhilāpyā api trisāhasramahāsāhasrā lokadhātūḥ spharitvā sattvānāṃ svakāyaṃ vibhaktyadhimuktiṣu tathatvāyopapattaye 'bhinirharati pratibhāsajñānānugamanatayā / sa evaṃjñānasamanvāgato 'syāṃ bhūmau supratiṣṭhita ekabuddhakṣetrāc ca na calaty anabhilāpyeṣu buddhakṣetreṣu tathāgataparṣanmaṇḍaleṣu ca pratibhāsaprāpto bhavati /

竺法護 T285:
T0285_.10.0483b07-12

合会教化。欲界合散。色界無色界合散。皆悉知之。少多大小。有限無限。而悉知之。遊居三界取捨之義。開化衆生。彼能成就。暁了衆生諸身方便。諸身形像。所在之処。悉暁明之。所行生処。諸仏所遊。如衆生類。所生安居。身所積行。

羅什 T286:
T0286_.10.0521c08-24

是菩薩。入如是分別微塵智中。知欲界壊。知欲界成。知色界壊。知色界成。知無色界壊。知無色界成。知欲界色界無色界成壊。知欲界小相。知欲界大相。知欲界無量相。知欲界差別相。知色界無色界。小相大相。無量相差別相。如是知三界。是名菩薩教化衆生助智明分。善知分別衆生身。善観所応生処。随衆生生処。随衆生身。而為受身。是菩薩。現身遍満三千大千世界。随衆生身。各各差別。如日於一切水。皆現其像。若二三千大千世界。三四五。十二十三十四十五十百。三千大千世界。若千若万。若百万若千万。若億若百千万億。那由他世界。身遍其中。乃至無量無辺。不可思議。不可説。三千大千世界。身遍満其中。随衆生身差別。而為受身。是菩薩。成就如是智慧。於一世界。身不動揺。乃至不可説諸仏世界。

六十華厳 T278:
T0278_.09.0565a23-b06

是菩薩入如是分別微塵智。知欲色無色界壊。知欲色無色界成。知欲色無色界成壊。知欲色無色界小相。中相。無量相。知欲色無色界差別相。如是知三界。是名菩薩教化衆生。助智明分。善分別衆生身。善観所応生処。随衆生生処。随衆生身。而為受身。是菩薩現身遍満三千大千世界。随衆生身。各各差別譬如日月於一切水皆現其像。若二若三。乃至無量無辺不可思議不可説三千大千世界身遍其中。随衆生身差別。而為受身。是菩薩成就如是智慧。於一世界。身不動揺。乃至不可説諸仏世界。

八十華厳 T279:
T0279_.10.0199c24-0200a07

成得如是知微塵差別智。又知欲界色界。無色界成。知欲界色界無色界壊。知欲界色界。無色界小相大相。無量相差別相。得如是観三界差別智。仏子。此菩薩。復起智明。教化衆生所謂善知衆生身差別。善分別衆生身。善観察所生処。随其所応而為現身。教化成熟。此菩薩。於一三千大千世界。随衆生身。信解差別。以智光明。普現受生。如是若二若三。乃至百千。乃至不可説。三千大千世界。随衆生身。信解差別。普於其中。示現受生。此菩薩成就如是智慧故。於一仏刹。其身不動。乃至不可説。仏刹衆会中。悉現其身。

唐訳 T287:
T0287_.10.0560b16-c04

菩薩如是。趣入微塵差別智已。知欲界成知色界成知無色界成。知欲界壊知色界壊知無色界壊。能知欲界小大無量及差別相。能知色界小大無量。及差別相。能知無色界小大無量及差別相。了知三界。於観三界随行智中。復善引発智光明已。於諸有情身差別智已得善巧。於身分別智得善巧。則於示現受生引慧。此菩薩随有情類受生差別及身成就。随其所応而為同類。示現自身成熟有情復次菩薩。於一三千大千世界。普能遍満随有情身。勝解差別引発受生。以影現智随所行故。若二若三若四若五。若十二十三十四十五十。若百乃至不可説数。無量三千大千世界。皆能遍満随有情身勝解差別。随其所応引発受生。以影現智随所行故。菩薩成就如是智已。従一仏刹其身不動。於不可説諸仏刹土衆会之中皆悉顕現。

Ch. 9, §19 (龍山和訳: §19)

Skt.: (R) 68.28-69.8 [M]

yādṛśī sattvānāṃ kāyavibhaktiś ca (varṇaliṅgasaṃsthānārohapariṇāha) adhimuktyadhyāśayaś ca teṣu buddhakṣetreṣu teṣu ca parṣanmaṇḍaleṣu tatra tatra tathā tathā svakāyam ādarśayati / sa śramaṇaparṣanmaṇḍaleṣu śramaṇavarṇarūpam ādarśayati / brāhmaṇaparṣanmaṇḍaleṣu brāhmaṇavarṇarūpam ādarśayati / kṣatriyaparṣanmaṇḍaleṣu kṣatriyavarṇarūpam ādarśayati / vaiśyaparṣanmaṇḍaleṣu vaiśyavarṇarūpam ādarśayati / śūdraparṣanmaṇḍaleṣu śūdravarṇarūpam ādarśayati / gṛhapatiparṣanmaṇḍaleṣu gṛhapativarṇarūpam ādarśayati / cāturmahārājikaparṣanmaṇḍaleṣu cāturmahārājikavarṇarūpam ādarśayati / trāyastriṃśaparṣanmaṇḍaleṣu trāyastriṃśavarṇarūpam ādarśayati / evaṃ yāmaparṣanmaṇḍaleṣu yāmavarṇarūpam ādarśayati / tuṣitaparṣanmaṇḍaleṣu tuṣitavarṇarūpam ādarśayati / nirmāṇaratiparṣanmaṇḍaleṣu nirmāṇarativarṇarūpam ādarśayati / paranirmitavaśavartiparṣanmaṇḍaleṣu paranirmitavaśavartivarṇarūpam ādarśayati / māraparṣanmaṇḍaleṣu māravarṇarūpam ādarśayati / brahmaparṣanmaṇḍaleṣu brahmavarṇarūpam ādarśayati / yāvad akaniṣṭhaparṣanmaṇḍaleṣv akaniṣṭhavarṇarūpam ādarśayati / śrāvakavaineyikānāṃ sattvānāṃ śrāvakakāyavarṇarūpam ādarśayati / pratyekabuddhavaineyikānāṃ sattvānāṃ pratyekabuddhakāyavarṇarūpam ādarśayati / bodhisattvavaineyikānāṃ sattvānāṃ bodhisattvakāyavarṇarūpam ādarśayati / tathāgatavaineyikānāṃ sattvānāṃ tathāgatakāyavarṇarūpam ādarśayati / iti hi bho jinaputra yāvanto 'nabhilāpyeṣu buddhakṣetreṣu sattvānām upapattyāyatanādhimuktiprasarās teṣu tathatvāya svakāyavibhaktim ādarśayati /

竺法護 T285:
T0285_.10.0483b12-18

随其身行。而建立之。己身国土。随立己身。其意無尽。己身建立。無身之身。己身国身。罪福之身。乃須建立。罪福報身。建立己身。無尽身意。無身之身。己身無尽。衆生類身。国土身。縁報応身。声聞身。縁覚身。菩薩身。如来聖慧身。法身。随時建立。顕此諸身。

羅什 T286:
T0286_.10.0521c24-0522a05

随衆生身。随所信楽。於諸仏大会。而現身像。若於沙門会中。示沙門形色。婆羅門衆中。示婆羅門形色。刹利衆中。示刹利形色。居士衆中。示居士形色。四天王衆中。帝釈衆中。魔衆中。梵天衆中。示梵天形色。乃至阿迦弐吒天衆中。示阿迦弐吒形色。以声聞乗度者。示声聞形色。以辟支仏乗度者。示辟支仏形色。以菩薩乗度者。示菩薩形色。以仏身度者。示仏身形色。諸仏子。所有不可説。諸仏国中。随衆生身。信楽差別。現為受身。

六十華厳 T278:
T0278_.09.0565b06-16

随衆生身。随所信楽。於仏大会。而現身像。若於沙門中。示沙門形色。婆羅門中。示婆羅門形色。刹利中。示刹利形色。居士中。示居士形色。四天王中。帝釈中。魔中。梵天中。示梵天形色。乃至阿迦膩吒天中。示阿迦膩吒形色。以声聞乗度者。示声聞形色。以辟支仏乗度者。示辟支仏形色。以菩薩乗度者。示菩薩形色。以仏身度者。示仏身形色。所有不可説諸仏国中。随衆生身信楽差別。現為受身。

八十華厳 T279:
T0279_.10.0200a07-19

仏子。此菩薩。随諸衆生。身心信解。種種差別。於彼仏国。衆会之中。而現其身。所謂於沙門衆中。示沙門形。婆羅門衆中。示婆羅門形。刹利衆中。示刹利形。如是。毘舎衆。首陀衆。居士衆。四天王衆。三十三天衆。夜摩天衆。兜率陀天衆。化楽天衆。他化自在天衆。魔衆。梵衆。乃至阿迦尼吒天衆中。各随其類。而為現形。又応以声聞身得度者。現声聞形。応以辟支仏身得度者。現辟支仏形。応以菩薩身得度者。現菩薩形。応以如来身得度者。現如来形。仏子。菩薩如是。於一切不可説。仏国土中。随諸衆生。信楽差別。如是如是而為現身。

唐訳 T287:
T0287_.10.0560c04-20

而此菩薩随諸有情身及勝解意楽差別。能於彼彼仏国土中。及於彼彼衆会道場彼彼之処。如是如是示現其身。所謂於沙門衆中現沙門形。婆羅門衆中現婆羅門形。刹利衆中現刹利形。吠舎衆中現吠舎形。長者衆中現長者形。居士衆中現居士形。於四天王衆中現四天王形。於三十三天衆中示現三十三天形。夜摩衆中覩史多衆中。楽変化衆中他化自在衆中魔王衆中。各随其類而為現形。於梵衆中現梵形色。又此菩薩。応以声聞身得調伏者。而為示現声聞身形。応以独覚身得調伏者。而為示現独覚身形。応以菩薩身得調伏者。而為示現菩薩身形。応以如来身形得調伏者。而為示現如来身形。仏子菩薩如是。於不可説仏刹土中所有若干有情勝解於彼彼処。如是如是現身差別

Ch. 9, §20 (龍山和訳: §20)

Skt.: (R) 69.9-19 [N]

sa sarvakāyavikalpāpagataḥ kāyasamatāprāptaḥ (tac cāsya kāyasaṃdarśanam akṣūṇam avandhyaṃ ca sattvaparipākavinayāya) sa sattvakāyaṃ ca prajānāti / kṣetrakāyaṃ ca / karmavipākakāyaṃ ca / śrāvakakāyaṃ ca / pratyekabuddhakāyaṃ ca / bodhisattvakāyaṃ ca / tathāgatakāyaṃ ca / jñānakāyaṃ ca / dharmakāyaṃ ca / ākāśakāyaṃ ca prajānāti / sa sattvānāṃ cittāśayābhinirhāram ājñāya yathākālaparipākavinayānatikramād ākāṅkṣan sattvakāyaṃ svakāyam adhitiṣṭhati / evaṃ kṣetrakāyaṃ karmavipākakāyaṃ śrāvakakāyaṃ pratyekabuddhakāyaṃ bodhisattvakāyaṃ tathāgatakāyaṃ jñānakāyaṃ dharmakāyam ākāśakāyam ātmakāyam adhitiṣṭhati / sa sattvānāṃ cittāśayābhinirhāram ājñāya yaṃ yam eva kāyaṃ yasmin yasmin kāye ākāṅkṣati taṃ tam eva kāyaṃ tasmin tasmin kāye (svakāyaṃ) adhitiṣṭhati /

竺法護 T285:
T0285_.10.0483b18-23

悉解衆生。罪福身。報応身。塵労身。色身無色身。国土身。多少大小。穢濁清浄。広大無量。減損平正。導利平等。講説報応。皆悉知之。罪福身行。所当獲報。合散成別。亦復了之。声聞乗縁覚乗菩薩乗。所行業。合散所帰。而悉知之。

羅什 T286:
T0286_.10.0522a05-16

而実遠離身相差別。常住諸身平等。是菩薩。知衆生身。知国土身。知業報身。知声聞身。知辟支仏身。知菩薩身。知如来身。知智身。知法身。知虚空身。菩薩如是。知衆生深心所楽。若於衆生身。作己身。若於衆生身。作国土身。業報身。声聞身。辟支仏身。菩薩身。如来身。智身法身。虚空身。若於国土身。作己身。業報身。乃至虚空身。若於業報身作己身。乃至虚空身。若於己身。作衆生身。国土身。業報身。声聞身辟支仏身。菩薩身如来身。智身法身虚空身。

六十華厳 T278:
T0278_.09.0565b16-26

而実遠離身相差別。常住平等。是菩薩知衆生身。知国土身。知業報身。知声聞身。知辟支仏身。知菩薩身。知如来身。知智身。知法身。知虚空身。是菩薩如是知衆生深心所楽。若於衆生身。作己身。若於衆生身作国土身。業報身。声聞身。辟支仏身。菩薩身。如来身。智身。法身。虚空身。若於国土身。作己身。業報身。乃至虚空身。若於業報身。作己身。乃至虚空身。若於己身。作衆生身。国土身。業報身。声聞身。辟支仏身。菩薩身。如来身。智身。法身。虚空身。

八十華厳 T279:
T0279_.10.0200a19-b01

仏子。此菩薩。遠離一切身想分別。住於平等。此菩薩。知衆生身。国土身。業報身。声聞身。独覚身。菩薩身。如来身。智身。法身。虚空身。此菩薩。知諸衆生心之所楽。能以衆生身。作自身。亦作国土身。業報身。乃至虚空身。又知衆生心之所楽。能以国土身。作自身。亦作衆生身。業報身。乃至虚空身。又知諸衆生心之所楽。能以業報身。作自身。亦作衆生身。国土身。乃至虚空身。又知衆生心之所楽。能以自身。作衆生身。国土身。乃至虚空身。随諸衆生。所楽不同。則於此身。現如是形。

唐訳 T287:
T0287_.10.0560c21-0561a03

復次此菩薩。遠離一切身相分別。得身平等性。知有情身刹土身。業果身声聞身。独覚身菩薩身。如来身智身。法身虚空身。此菩薩知有情心意楽引発。若楽随欲将有情身置於自身。如是刹土身。業果身声聞身。独覚身菩薩身。如来身智身。法身虚空身。置於自身。又此菩薩。知有情心意楽引発。若楽随欲能以自身。置於一切諸有情身。能以自身。置於刹土身。業果身。声聞身。独覚身。菩薩身。如来身。智身。法身。虚空身。亦復如是。菩薩已知諸有情心意楽引発。而将此身随欲置於彼彼身中。