十地経 Daśabhūmika

Ch. 3: 第二地(2nd bhūmi)

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 3, §1 (龍山和訳: §1)

Skt.: (R) 342.1-11

śrutvaitad uttamaṃ sthānaṃ bhūmyāḥ śreṣṭhaṃ manoramam /
prasannamanasaṃkalpa harṣitāḥ sugatātmajāḥ // 1 //
abhyutthitā āsanebhya abhyudgamya khagapathe /
abhyākiranti kusumaiḥ sādhv iti girā vyāharī // 2 //
sādhu sādhu mahāprājña vajragarbha viśārada /
yan nirdiṣṭā tvayā bhūmi bodhisattvāna yā cari // 3 //
parṣad dhi viprasannā tu vimukticandraḥ pṛcchati /
uttariṃ kīrtiyā bhūmiṃ dvitīyāṃ sugatātmajāḥ // 4 //
kīdṛśā manasaṃkalpā dvitīyām abhilakṣataḥ /
pravyāhara mahāprājña śrotukāmā jinātmajāḥ // 5 //

竺法護 T285:
T0285_.10.0465b26-c03

諸菩薩等。咸有聞此無上道業。慕楽尊行。心抱悦予。忻然安隠。自従坐起。迎逆稽首。踊在虚空。散衆天華。口宣妙言。歎曰。善哉金剛蔵。聖猛無所畏。暁了道住。行菩薩法。衆会悦予。聞解脱元。唯諮上道第二之住。其行云何。当所思奉。大智唯宣。聞者坦然。進至無極。開化衆生

羅什 T286:
T0286_.10.0504b06-16

離垢地第二
一切菩薩衆 聞説上地義 
其心皆清浄 歓喜無有量 
各於所坐処 踊住虚空中 
脱身上妙衣 以散金剛蔵 
咸皆称讃言 善哉金剛蔵 
大智無所畏 善説菩薩地 
解脱月大士 知衆心清浄 
欲聞第二地 相貌之所説 
即請金剛蔵 大智願解説 
第二地相貌 一切皆欲聞

六十華厳 T278:
T0278_.09.0548c05-15

大方広仏華厳経巻第二十四
 東晋天竺三蔵仏馱跋陀羅訳 
十地品第二十二之二
一切菩薩衆 聞説上地義 
其心皆清浄 歓喜無有量 
各於所坐処 踊住虚空中 
以諸上妙華 散於金剛蔵 
咸皆称讃言 善哉金剛蔵 
大智無所畏 善説菩薩地 
解脱月大士 知衆心清浄 
欲聞第二地 行相之諸説 
即請金剛蔵 大智願解説 
第二地行相 一切皆欲聞

八十華厳 T279:
T0279_.10.0185a05-15

大方広仏華厳経巻第三十五
 于闐国三蔵実叉難陀奉 制訳
十地品第二十六之二
諸菩薩聞此 最勝微妙地 
其心尽清浄 一切皆歓喜 
皆従於座起 踊住虚空中 
普散上妙華 同時共称讃 
善哉金剛蔵 大智無畏者 
善説於此地 菩薩所行法 
解脱月菩薩 知衆心清浄 
楽聞第二地 所有諸行相 
即請金剛蔵 大慧願演説 
仏子皆楽聞 所住第二地

唐訳 T287:
T0287_.10.0542b12-22

菩薩離垢地第二
諸菩薩聞此 最勝微妙法 
其心尽清浄 一切皆欣慶 
悉従於座起 踊在虚空中 
普散上妙花 同時共称讃 
善哉金剛蔵 大智無畏者 
善説於此地 菩薩所行法 
解脱月菩薩 知衆心清浄 
楽聞第二地 所有諸行相 
即請金剛蔵 大慧願演説 
仏子皆楽聞 所住第二地

Ch. 3, §2 (龍山和訳: §2)

Skt.: (R) 22.25-23.4 [A]

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ prathamāyāṃ bodhisattvabhūmau suparikarmakṛto dvitīyāṃ bodhisattvabhūmim abhilaṣati tasya daśa cittāśayāḥ pravartante / katame daśa / yad utarjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā cāsaṃsṛṣṭāśayatā cānapekṣāśayatā codārāśayatā ca māhātmyāśayatā ca / ime daśa cittāśayāḥ pravartante / tato dvitīyāyāṃ bodhisattvabhūmau vimalāyāṃ pratiṣṭhito bhavati /

竺法護 T285:
T0285_.10.0465c04-14

漸備一切智徳経離垢住品第二
金剛蔵報。諸仏子。是菩薩大士。以了初発第一住竟。爾乃好楽第二住矣。意性懐篤。奉修十事。何謂為十。一曰志性柔和。而無麁獷。二曰修正真業。無有邪思。三曰其行質直。永無諛諂。四曰心懐調仁。不為瞋恨。五曰其行寂然。未曽憒乱。六曰意抱至真。不為虚偽。七曰其行方幅。無有雑砕。八曰進止坦然。無所貪慕。九曰行在微妙。不為下劣。十曰其意寛弘。未曽迫迮。是為十事。菩薩意性懐篤。具成初住。至第二住。

羅什 T286:
T0286_.10.0504b17-23

爾時金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。已具足初地。欲得第二地者。当生十心。何等為十。一柔軟心。二調和心。三堪受心。四善心。五寂滅心。六真心。七不雑心。八無貪悋心。九快心。十大心。若諸菩薩摩訶薩。已具足初地。欲得二地者。先当生是十心。

六十華厳 T278:
T0278_.09.0548c16-21

金剛蔵菩薩語解脱月菩薩言。仏子。菩薩摩訶薩。已具足初地。欲得第二地者。当生十種直心。何等為十。一柔軟心。二調和心。三堪受心。四不放逸心。五寂滅心。六真心。七不雑心。八無貪吝心。九勝心。十大心。菩薩以是十心。得入第二地。

八十華厳 T279:
T0279_.10.0185a16-20

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。已修初地。欲入第二地。当起十種深心。何等為十。所謂正直心。柔軟心。堪能心。調伏心。寂静心。純善心。不雑心。無顧恋心。広心。大心。菩薩以此十心。得入第二離垢地

唐訳 T287:
T0287_.10.0542b23-29

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子。若是菩薩善瑩初地欲求第二菩薩智地。当起十種心之意楽。何等為十所謂正直意楽。柔軟意楽。堪能意楽。調伏意楽。寂滅意楽。賢善意楽。不雑意楽。無顧恋意楽。勝妙意楽。広大意楽。起此十種心意楽已。即得安住菩薩第二離垢地中。

Ch. 3, §3 (龍山和訳: §3)

Skt.: (R) 23.5-11 [B]

tatra bhavanto jinaputrā vimalāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva daśabhiḥ kuśalaiḥ karmapathaiḥ samanvāgato bhavati / katamair daśabhiḥ / yad uta prāṇātipātāt prativirato bhavati / nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ sa saṃkalpair api prāṇivihiṃsāṃ na karoti / kaḥ punar vādaḥ parasattveṣu sattvasaṃjñinaḥ saṃcintyaudārikakāyaviheṭhanayā /

竺法護 T285:
T0285_.10.0465c14-19

金剛蔵曰。又諸仏子。菩薩已住第二離垢之地。離于殺生。不執刀杖。心懐慚愧。愍哀群生。常抱慈心。欲済衆生。無有思想。心不念殺。不求人便。不危他人。捨身之安。而解衆患。無有二心。況復犯乎。

羅什 T286:
T0286_.10.0504b23-26

諸仏子。菩薩欲住是離垢地。従本已来。離一切殺生。捨棄刀杖。無瞋恨心。有慚有愧。於一切衆生。起慈悲心。常求楽事。尚不悪心悩於衆生。何況麁悪。

六十華厳 T278:
T0278_.09.0548c21-24

菩薩住離垢地。自然遠離一切殺生。捨棄刀仗。無瞋恨心。有慚有愧。於一切衆生。起慈悲心。常求楽事。尚不悪心悩於衆生。何況加害。

八十華厳 T279:
T0279_.10.0185a21-25

仏子。菩薩住離垢地。性自遠離一切殺生。不畜刀杖。不懐怨恨。有慚有愧。仁恕具足。於一切衆生。有命之者。常生利益慈念之心是菩薩。尚不悪心悩諸衆生。何況於他。起衆生想。故以重意。而行殺害。

唐訳 T287:
T0287_.10.0542b29-c06

唯諸仏子菩薩住此離垢地時。自性成就十善業道。遠離殺生棄捨刀杖不懐瞋恨。有慚有愧仁恕具足。於諸有情有命之者。常有慈愍利楽之心。而此菩薩尚以計度。於有命者不作悩害。何況於他諸有情所起有情想。正意思惟以麁身業而行殺害。

Ch. 3, §4 (龍山和訳: §4)

Skt.: (R) 23.12-16 [C]

adattādānāt prativirataḥ khalu punar bhavati / svabhogasaṃtuṣṭaḥ parabhogānabhilāṣy anukampakaḥ sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṃjñī steyacittam upasthāpyāntaśas tṛṇaparṇam api nādattam ādātā bhavati / kaḥ punar vādo 'nyebhyo jīvitopakaraṇebhyaḥ /

竺法護 T285:
T0285_.10.0465c19-24

又不盗窃。心常好施不貪他財。己財止足不数多求。覩他所有万物生業財宝之利。不生嫉心。衆人迎逆莫不戴敬。草葉毛米未曽黙取。念広布施救済諸乏。割身所供恵衆窮困。蜎飛蠕動蚑行喘息。随其水陸皆欲令安不遇衆患。

羅什 T286:
T0286_.10.0504b26-29

離諸劫盗。資生之物。常自満足。不壊他財。若物属他。他所受用。他所摂者。於是物中。一草一葉。不与不取。何況過者。

六十華厳 T278:
T0278_.09.0548c24-26

離諸劫盗。資生之物常知止足。若物属他。他所受用。於是物中。不与不取。

八十華厳 T279:
T0279_.10.0185a25-28

性不偸盗。菩薩於自資財。常知止足。於他慈恕。不欲侵損。若物属他。起他物想。終不於此。而生盗心。乃至草葉。不与不取。何況其余。資生之具。

唐訳 T287:
T0287_.10.0542c06-09

離不与取於自財位常知止足。有愍不壊他世財位。若物属他有他物想終不於此発起盗心。乃至草葉不与不取。何況其余諸資生具

Ch. 3, §5 (龍山和訳: §5)

Skt.: (R) 23.17-20 [D]

kāmamithyācārāt prativirataḥ khalu punar bhavati / svadārasaṃtuṣṭaḥ paradārānabhilāṣī sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsv abhidhyām api notpādayati / kaḥ punar vādo dvīndriyasamāpatyā vānaṅgavijñaptyā vā /

竺法護 T285:
T0285_.10.0465c24-0466a03

又捨愛欲邪婬之行。不欲重習。自於妻室而知止足。未曽興心慕楽他妻。心不思想不干他室。奉清白行不為穢濁。如母如姉如妹如女無異。清浄鮮明而無沾汚。無有二心況犯色耶。

羅什 T286:
T0286_.10.0504b29-c01

離於邪婬。自足妻色。不求外欲。属他女人。尚不生心。何況従事。

六十華厳 T278:
T0278_.09.0548c26-27

離於邪婬。自足妻色。於他女人。不生一念。

八十華厳 T279:
T0279_.10.0185a28-b02

性不邪婬。菩薩於自妻知足。不求他妻。於他妻妾。他所護女。親族媒定。及為法所護。尚不生於貪染之心。何況従事。況於非道。

唐訳 T287:
T0287_.10.0542c09-12

離欲邪行於自妻属常知止足。不求他妻於属他女及他妻妄親族媒定法。所護女尚不発生貪染之心。何況彼此二形交婚或於非道。

Ch. 3, §6 (龍山和訳: §6)

Skt.: (R) 23.21-24 [E]

anṛtavacanāt prativirataḥ khalu punar bhavati /satyavādī bhūtavādī kālavādī yathāvādī tathākārī so 'ntaśaḥ svapnāntaragato 'pi vinidhāya dṛṣṭiṃ kṣāntiṃ ruciṃ matiṃ prekṣāṃ visaṃvādanābhiprāyo nānṛtāṃ vācaṃ niścārayati / kaḥ punar vādaḥ samanvāhṛtya /

竺法護 T285:
T0285_.10.0466a03-07

又不妄語。不楽虚言。所宣至誠。言辞真正。所伝順理。言不失時。不窃妄語。至於夢中。不演非法。況昼日乎。不為色教。況心念耶。常説正法仏之経典。不出俗辞無益之業。

羅什 T286:
T0286_.10.0504c01-03

離於妄語。常真語実語。諦語随語。不作憎悪妄語。乃至夢中。尚不妄語。何況故作妄語。

六十華厳 T278:
T0278_.09.0548c27-29

離於妄語。常真実語。諦語随語。乃至夢中尚不妄語。何況故作。

八十華厳 T279:
T0279_.10.0185b02-04

性不妄語。菩薩常作実語。真語時語。乃至夢中。亦不忍作覆蔵之語。無心欲作。何況故犯。

唐訳 T287:
T0287_.10.0542c12-14

離虚誑語常作実語真語時語。乃至夢中亦不能覆見忍楽照以誑他意出虚誑語。何況故犯。

Ch. 3, §7 (龍山和訳: §7)

Skt.: (R) 24.1-6 [F]

piśunavacanāt prativirataḥ khalu punar bhavati / abhedāviheṭhāpratipannaḥ sattvānāṃ sa netaḥ śrutvāmutrākhyātā bhavaty amīṣāṃ bhedāya / nāmutaḥ śrutvehākhyātā bhavaty eṣāṃ bhedāya / na saṃhitān bhinatti na bhinnānām anupradānaṃ karoti / na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṣate sadbhūtām asadbhūtāṃ vā /

竺法護 T285:
T0285_.10.0466a07-11

又離両舌。不伝彼此闘乱於人。不誤両盲。未徹視者。使諍不和。不侵犯人。彼間悪言不伝至此。此間悪言不宣到彼。和解諍訟使無怨望。修徳為法令無罪殃。講論経道各有篇章。

羅什 T286:
T0286_.10.0504c03-05

離於両舌。無破壊心。此聞不向彼説。彼聞不向此説。於闘諍離散人中。常好和合。

六十華厳 T278:
T0278_.09.0548c29-0549a01

離於両舌。無破壊心。於闘諍離散人中。常好和合。

八十華厳 T279:
T0279_.10.0185b04-09

性不両舌。菩薩於諸衆生。無離間心。無悩害心。不将此語。為破彼故。而向彼説。不将彼語。為破此故。而向此説。未破者不令破。已破者不増長。不喜離間。不楽離間。不作離間語。不説離間語。若実若不実。

唐訳 T287:
T0287_.10.0542c14-19

離離間語。為諸有情常不破壊。無悩害故而修正行。不将此語為破彼故而向彼説。不将彼語為破此故而向此説。於未壊者令不破壊。已破壊者令不増長。不喜離間不楽離間不説離間語。若実若不実。

Ch. 3, §8 (龍山和訳: §8)

Skt.: (R) 24.7-17 [G]

paruṣavacanāt prativirataḥ khalu punar bhavati / sa yeyaṃ vāg adeśā karkaśā parakaṭukā parābhisaṃjanany anvakṣānvakṣaprāgbhārā grāmyā pārthagjanaky anelākarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṃtāpakary apriyāmanaāpāmanojñā svasantānaparasantānavināśinī tathārūpāṃ vācaṃ prahāya / yeyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṃgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyāniśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā mana-utplāvanakarī manaḥprahlādanakarī svasantānaparasantānaprasādanakarī tathārūpāṃ vācaṃ niścārayati /

竺法護 T285:
T0285_.10.0466a11-17

又不罵詈。不演麁辞。不宣悪言。不傷人心。世人所説。口演不仁。悩於他人。不微中人。無所恐畏。常行仁和。不興瞋恨害心向人。不使衆人意懐湯火愁慼之患。口所布言可一切心。柔軟慈和聞者安隠。心中愛楽。喜欲見之。多所悦予。遠近思覩。乃伝此言。久思其言。無厭其辞。

羅什 T286:
T0286_.10.0504c05-10

離於悪口。所有言語。麁䵃苦悪。令他瞋悩。又以瞋慢。令他怖畏悩熱。不愛不喜。自壊其身。亦壊於他。如是等語。皆悉捨離。所有言語。甚可喜楽。美妙悦耳。能化人心。和柔具足。多人愛念。能令他人歓喜悦楽。常出如是之語。

六十華厳 T278:
T0278_.09.0549a01-03

離於悪口。所有言語麁獷苦悪。自壊其身。亦壊於他。如是等語。皆悉捨離。

八十華厳 T279:
T0279_.10.0185b09-16

性不悪口。所謂毒害語。麁獷語。苦他語。令他瞋恨語。現前語。不現前語。鄙悪語。庸賤語。不可楽聞語。聞者不悦語。瞋忿語。如火焼心語。怨結語。熱悩語。不可愛語。不可楽語。能壊自身他身語。如是等語。皆悉捨離。常作潤沢語。柔軟語。悦意語。可楽聞語。聞者喜悦語。善入人心語。風雅典則語。多人愛楽語。多人悦楽語。身心踊悦語。

唐訳 T287:
T0287_.10.0542c19-26

離麁悪語。謂所有語蜥螫麁獷磣刺於他。令他瞋恨背面惨厲。庸浅鄙悪不可楽聞聞者。不悦瞋忿所出。如火焼心令生怨結。意起熱悩不可愛楽。能壊自他心心相続。如是等語悉皆遠離。常作潤沢柔軟悦意。深可楽聞聞者生喜善入於心。風雅典則多人愛楽。多人悦楽。令心踊躍令心悦予。能浄自他心相続語

Ch. 3, §9 (龍山和訳: §9)

Skt.: (R) 24.18-22 [H]

saṃbhinnapralāpāt prativirataḥ khalu punar bhavati / suparihāryavacanaḥ kālavādī bhūtavādy arthavādī dharmavādī nyāyavādī vinayavādī sanidānavatīṃ vācaṃ bhāṣate kālena sāvadānaṃ sa cāntaśa itihāsapūrvakam api vacanaṃ parihāryaṃ pariharati / kaḥ punar vādo vāgvikṣepeṇa /

竺法護 T285:
T0285_.10.0466a17-21

又不綺語。離于飾辞。言無所犯。未曽伝語。常護身口。終不戯言。而取誤教。況復由利。有獲財宝。貢上帰遺。而宣虚乎。雖身溺死。不演非義。身口相応。言行相副。不失神明不違仏教。

羅什 T286:
T0286_.10.0504c10-13

離於綺語。常自守護所可言説。応作不作。常知時語実語。利益語順法語。籌量語不為戯楽語。乃至戯笑。尚不綺語。何況故作。

六十華厳 T278:
T0278_.09.0549a03-05

離無義語。常自守護所可言説。応作不作。常知時語。利益語。順法語。籌量語。乃至戯笑尚無所犯。何況故作。

八十華厳 T279:
T0279_.10.0185b16-19

性不綺語。菩薩常楽思審語。時語実語。義語法語。順道理語。巧調伏語。随時籌量決定語。是菩薩。乃至戯笑。尚恒思審。何況故出散乱之言。

唐訳 T287:
T0287_.10.0542c26-29

離雑穢語。善思審語時語真語。義語法語。順道理語巧調伏語。有分段語随時籌量有縁起語。乃至戯笑尚恒思審。何況故出散乱之言。

Ch. 3, §10 (龍山和訳: §10)

Skt.: (R) 24.23-26 [I]

anabhidhyāluḥ khalu punar bhavati / parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu paraparigṛhīteṣu spṛhām api notpādayati / kim iti yat pareṣāṃ tan mama syād iti nābhidhyām utpādayati na prārthayate na praṇidadhāti na lobhacittam utpādayati /

竺法護 T285:
T0285_.10.0466a21-25

又不嫉妬不抱貪餐。未曽興心慕求衆欲。他人財業。高徳貴性。不発痴心。貪利無義。見人多有豪貴至尊。不以為嫉。心存道義。猶魚依水。不捨正真。

羅什 T286:
T0286_.10.0504c13-15

不貪他物。若有属他。他所貪著。他所摂用。不作是念。我当取之。

六十華厳 T278:
T0278_.09.0549a05-06

不貪他物。若物属他。他所摂用。不作是念。我当取之。

八十華厳 T279:
T0279_.10.0185b19-21

性不貪欲。菩薩於他財物。他所資用。不生貪心。不願。不求。

唐訳 T287:
T0287_.10.0542c29-0543a02

其心無貪於他欲楽及他財位他資具中。不起貪愛不求不願不生貪心。

Ch. 3, §11 (龍山和訳: §11)

Skt.: (R) 25.1-6 [J]

avyāpannacittaḥ khalu punar bhavati / sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ / sa yānīmāni krodhopanāhakhilamalavyāpādaparidāhasaṃdhukṣitapratighādyāni tāni prahāya / yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni tāny anuvitarkayitā bhavati /

竺法護 T285:
T0285_.10.0466a25-b01

又無瞋恨。心常懐慈。愍哀之心。調和之心。安隠之心。柔軟之心。其心常念欲済一切。而将護之。仮使其心。発瞋恚者。若有患厭。不能自制。衆垢危害。心中悩熱。尋除其根。令不熾盛。抱以仁和。慈心弘坦。如畏蚖蛇。毒獣之聚。悪心便休。成斯仁和。

羅什 T286:
T0286_.10.0504c15-16

離瞋害心。嫌恨心。迫熱心等。常於衆生。求好事心。愛潤心。利益心。慈悲心。

六十華厳 T278:
T0278_.09.0549a06-07

離瞋害心。常於衆生。求愛潤心。慈悲心。

八十華厳 T279:
T0279_.10.0185b21-23

性離瞋恚。菩薩於一切衆生。恒起慈心。利益心。哀愍心。歓喜心。和潤心。摂受心。永捨瞋恨。怨害熱悩。常思順行。仁慈祐益。

唐訳 T287:
T0287_.10.0543a02-05

心無瞋恚常於一切諸有情類発起慈心及利益心憐愍心安楽心潤沢心摂益一切世間之心。永離忿恨嫉妬瞋恚。常思順行仁慈祐益性。

Ch. 3, §12 (龍山和訳: §12)

Skt.: (R) 25.7-10 [K]

samyagdṛṣṭiḥ khalu punar bhavati / samyakpathagataḥ kautukamaṅgalanānāprakārakuśīladṛṣṭivigata ṛjudṛṣṭir aśaṭho 'māyāvī buddhadharmasaṃghaniyatāśayaḥ / sa imān daśa kuśalān karmapathān satatasamitam anurakṣann

竺法護 T285:
T0285_.10.0466b01-06

又棄邪見。奉于正見。不堕外学。捨于貪事虚偽之術。吉良之日。不択時節。不思国位。若覩帝主。不以為貴。不懐諛諂。表裏相応心性仁和。奉仏法衆不失三宝。愍哀三界皆欲度脱。是為十善。常当守護此十善徳。

羅什 T286:
T0286_.10.0504c16-19

離於占相。習行正見。決定深信罪福因縁。離於諂曲。誠信三宝。生決定心。菩薩如是。常護善道。

六十華厳 T278:
T0278_.09.0549a07-10

離於占相。習行正見。決定深信罪福因縁。離於諂曲。誠信三宝。生決定心。菩薩如是常護善道。

八十華厳 T279:
T0279_.10.0185b23-25

又離邪見。菩薩住於正道。不行占卜。不取悪戒。心見正直。無誑無諂。於仏法僧。起決定信。

唐訳 T287:
T0287_.10.0543a05-08

得正見随順正道。捨離種種占卜吉凶邪戒者。見其見正真無諂無誑。於仏法僧起定意楽。唯諸仏子菩薩如是無間無欠護持十善業道之時。

Ch. 3, §13 (龍山和訳: §13)

Skt.: (R) 25.11-16 [L]

evaṃ cittāśayam abhinirharati / yā kācit sattvānām apāyadurgativinipātaprajñaptiḥ sarvā saiṣāṃ daśānām akuśalānāṃ karmapathānāṃ samādānahetoḥ / hantāham ātmanaiva samyakpratipattisthitaḥ parān samyakpratipattau sthāpayiṣyāmi / tat kasya hetoḥ / asthānam etad anavakāśo yad ātmā vipratipattisthitaḥ parān samyakpratipattau sthāpayen naitat sthānaṃ vidyata iti /

竺法護 T285:
T0285_.10.0466b06-11

心行如是。思惟奉行。若見衆生犯諸悪業。当帰悪趣。以十善事而開化之。又其学士。已立正見。奉行至真。亦勧衆人入于至真。所以者何。其自己身不能修徳。欲化他人立道徳者。未之有也。

羅什 T286:
T0286_.10.0504c19-22

作是思惟。衆生堕諸悪道者。皆由十不善道因縁。我今当自住十善法。亦当為人説諸善法。示正行処。何以故。若人自不行善。為他説法。令住善者。無有是処。

六十華厳 T278:
T0278_.09.0549a10-13

作是思惟。一切衆生堕悪道者。皆由十不善道。我当自住善法。亦当為人説諸善法。示正行処。何以故。若人自不行善。為他説法。令住善者。無有是処。

八十華厳 T279:
T0279_.10.0185b25-c01

仏子。菩薩摩訶薩。如是護持十善業道。常無間断。復作是念。一切衆生。堕悪趣者。莫不皆以十不善業。是故我当自修正行。亦勧於他。令修正行。何以故。若自不能修行正行。令他修者。無有是処。

唐訳 T287:
T0287_.10.0543a08-12

引発如是心之意楽。有情所有険穢悪趣深坑施設此。悉皆由受行十種不善業道。是故我当自住正行。亦勧於他住於正行。所以者何。若自不能修行正行。令他修者無有是処。

Ch. 3, §14 (龍山和訳: §14)

Skt.: (R) 25.17-24 [M]

sa evaṃ pravicinoti / eṣāṃ daśānām akuśalānāṃ karmapathānāṃ samādānahetor nirayatiryagyoniyamalokagatayaḥ prajñāyante / punaḥ kuśalānāṃ karmapathānāṃ samādānahetor manuṣyopapattim ādiṃ kṛtvā yāvad bhavāgram ity upapattayaḥ prajñāyante / tata uttaraṃ ta eva daśa kuśalāḥ karmapathāḥ prajñākāreṇa paribhāvyamānāḥ prādeśikacittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṃ saṃvartayanti /

竺法護 T285:
T0285_.10.0466b11-15

彼選択念。奉行十善。不帰三悪地獄餓鬼畜生之処。其十善行得生人間。及生天上三十三天。又能奉行此十善者。成大智慧。思惟其義。畏于三界。興発大哀。不為毀損。従他人聞。所宣音声。得成声聞。

羅什 T286:
T0286_.10.0504c22-27

又是菩薩。復深思惟。行十不善道因縁故。則堕地獄畜生餓鬼。行十善道因縁故。則生人処。乃至有頂処生。又是十善道。与智慧和合修行。心劣弱者。楽少功徳。厭畏三界。大悲心薄。従他聞法。至声聞乗。

六十華厳 T278:
T0278_.09.0549a13-17

又深思惟行十不善道。則堕地獄。畜生。餓鬼。行十善道。則生人処。乃至有頂。又是十善道。与智慧和合修行。若心劣弱。楽少功徳。厭畏三界。大悲心薄。従他聞法。至声聞乗。

八十華厳 T279:
T0279_.10.0185c01-05

仏子。此菩薩摩訶薩。復作是念。十不善業道。是地獄畜生餓鬼受生因。十善業道。是人天乃至有頂処受生因。又此上品。十善業道。以智慧修習。心狭劣故。怖三界故。闕大悲故。従他聞声。而解了故。成声聞乗。

唐訳 T287:
T0287_.10.0543a12-17

復作是念由現受十不善業道。有捺落迦傍生鬼趣。復由現受十善業道。方有人趣乃至有頂受生差別。従此已上由慧行相修習。即此十善業道心狭劣故。怖三界故。闕大悲故。従他聞声而解了故。随声聞行故。成声聞乗。

Ch. 3, §15 (龍山和訳: §15)

Skt.: (R) 26.1-4 [N]

tata uttarataraṃ pariśodhitā aparapraṇeyatayā svayaṃbhūtvānukūlatayā svayam abhisambodhanatayā parato 'parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredaṃpratyayānubodhanena pratyekabuddhayānaṃ saṃvartayanti /

竺法護 T285:
T0285_.10.0466b15-18

自然中間。修清浄志。不欲仰人。不従他受。自欲意解。求成正覚。好立大哀。不以損耗。志入深要。思十二因。不了無根。得縁覚業。

羅什 T286:
T0286_.10.0504c27-29

復有人。行是十善道。不従他聞。自然得知。不能具足大悲方便。而能深入衆因縁法。至辟支仏乗。

六十華厳 T278:
T0278_.09.0549a17-19

若行是十善道。不従他聞。自然得知。不能具足大悲方便。而能深入衆因縁法。至辟支仏乗。

八十華厳 T279:
T0279_.10.0185c05-08

又此上品。十善業道。修治清浄。不従他教。自覚悟故。大悲方便。不具足故。悟解甚深。因縁法故。成独覚乗。

唐訳 T287:
T0287_.10.0543a17-19

又従此上修治清浄十善業道。非他所引自覚悟故。闕大悲方便故。悟解甚深縁起性故成独覚乗。

Ch. 3, §16 (龍山和訳: §16)

Skt.: (R) 26.5-9 [O]

tata uttarataraṃ pariśodhitā vipulāpramāṇatayā mahākaruṇopetatayopāyakauśalasaṃgṛhītatayā saṃbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipulādhyālambanatayā bodhisattvabhūmipariśuddhyai pāramitāpariśuddhyai caryāvipulatvāya saṃvartante /

竺法護 T285:
T0285_.10.0466b18-22

其心寛弘。最極無上不可限量。愍傷衆生。執権方便。堅立弘誓無極法鎧。坦然無迹。欲救一切衆生之類。不捨三界。得成仏慧無礙道原菩薩所行清浄道地。成無窮業。

羅什 T286:
T0286_.10.0504c29-0505a04

復有人行是十善道。清浄具足。其心広大無量無辺。於衆生中。起大慈悲。有方便力。志願堅固。不捨一切衆生故。求仏大智慧故。清浄菩薩諸地故。能浄諸波羅蜜故。能入深広大行。

六十華厳 T278:
T0278_.09.0549a20-23

若行是十善道。清浄具足。其心広大無量無辺。於衆生中。起大慈悲。有方便力。志願堅固。不捨一切衆生。求仏大智慧。浄菩薩諸地。浄諸波羅蜜。入深広大行。

八十華厳 T279:
T0279_.10.0185c08-12

又此上品。十善業道。修治清浄。心広無量故。具足悲愍故。方便所摂故。発生大願故。不捨衆生故。希求諸仏大智故。浄治菩薩諸地故。浄修一切諸度故。成菩薩広大行。

唐訳 T287:
T0287_.10.0543a19-23

復従此上修治清浄十善業道。由心広大無限量故。具悲愍故。方便善巧之所摂故。発大願故。不捨一切諸有情故。現観如来無量智故。能成菩薩諸地清浄到彼岸。浄広大正行。

Ch. 3, §17 (龍山和訳: §17)

Skt.: (R) 26.10-13 [P]

tata uttarataraṃ pariśodhitāḥ sarvākārapariśodhitatvād yāvad daśabalabalatvāya sarvabuddhadharmasamudāgamāya saṃvartante tasmāt tarhy asmābhiḥ samābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīyaḥ /

竺法護 T285:
T0285_.10.0466b22-24

習転最上。衆宜究竟。至逮十力。乃致仏法。十八不共吾等聞之。故当志学。一切学已。勤修精進。

羅什 T286:
T0286_.10.0505a04-07

又能清浄行是十善道。乃至能得仏十力。四無所畏。四無礙智。大慈大悲。乃至具足一切種智。集諸仏法。是故我等。応行十善道。常求一切智慧。

六十華厳 T278:
T0278_.09.0549a23-26

則能得仏十力。四無所畏。四無礙智。大慈大悲。乃至具足一切種智。集諸仏法。是故我応行十善道。求一切智。

八十華厳 T279:
T0279_.10.0185c12-15

又此上上。十善業道。一切種清浄故。乃至証十力四無畏故。一切仏法。皆得成就。是故我今。等行十善。応令一切具足清浄。如是方便。菩薩当学

唐訳 T287:
T0287_.10.0543a23-26

又此上上十善業道。以一切種得清浄故。乃至能成諸仏十力及余一切仏法修証。是故我今於同出離。遍於一切行相清浄出離之中応作加行

Ch. 3, §18 (龍山和訳: §18)

Skt.: (R) 26.14-27.8 [Q]

sa bhūyasyā mātrayaivaṃ pratisaṃśikṣate / ime khalu punar daśākuśalāḥ karmapathā adhimātratvād āsevitā bhāvitā bahulīkṛtā nirayahetur madhyatvāt tiryagyonihetur mṛdutvād yamalokahetuḥ / tatra prāṇātipāto nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate / dvau vipākāv abhinirvartayaty alpāyuṣkatāṃ ca bahuglānyatāṃ ca / adattādānaṃ nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayati parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca / kāmamithyācāro nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca / mṛṣāvādo nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty abhyākhyānabahulatāṃ ca parair visaṃvādanatāṃ ca / paiśunyaṃ nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayati bhinnaparivāratāṃ ca hīnaparivāratāṃ ca / pāruṣyaṃ nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty amanāpaśravaṇatāṃ ca kalahavacanatāṃ ca / sambhinnapralāpo nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty anādeyavacanatāṃ cāniścitapratibhānatāṃ ca / abhidhyā nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty asaṃtuṣṭitāṃ ca mahecchatāṃ ca / vyāpādo nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayaty ahitaiṣitāṃ ca parotpīḍanatāṃ ca / mityādṛṣṭir nirayam upanayati tiryagyonim upanayati yamalokam upanayati / atha cet punar manuṣyeṣūpapadyate dvau vipākāv abhinirvartayati kudṛṣṭipatitaś ca bhavati śaṭhaś ca māyāvī / evaṃ khalu mahato 'parimāṇasya duḥkhaskandhasyeme daśākuśalāḥ karmapathāḥ samudāgamāya saṃvartante /

竺法護 T285:
T0285_.10.0466b24-c17

彼益深観其此十悪不善章句。甚為招致地獄縁報。中殃畜生。微釁餓鬼。是故我等若殺生者。帰於地獄畜生餓鬼。設生人間。有二悪報。何謂為二。所生之処。其寿常短。又多疾痛。而中夭逝。家室憂慼。莫不感哀。若喜窃取。亦帰三悪苦。若生人間。亦有二報。何謂為二。乏少財業。怨賊劫取。亡無多少。令人憂悩。犯他人妻室。亦帰三悪。復有二報。眷属不貞。数共闘諍。憙妄語者。帰於三苦。有二悪報。何謂為二。人多誹謗。言不見用。其両舌者。亦帰三苦。復有二報。眷属離散。生下賤子。共為伴党。其悪口者。亦帰三苦。復有二報。何謂為二。聞不可声罵詈之音。其綺語者。亦帰三苦。復有二報。何謂為二。熱悩他人。所在至湊。不能自決。其貪餐者。亦帰三苦。復有二報。少於産業。又多疾病。其懐嫉妬。亦帰三苦。復有二報。何謂為二。若在人間。堕于邪見。不知止足。起于瞋恚。亦帰三苦。復有二報。何謂為二。自危己身。而悩他人。其邪見者。亦帰三苦。若生人間。復有二報。何謂為二。没在邪見六十二非憙。行諛諂如是多患。因致苦陰。由以合成不善根本。

羅什 T286:
T0286_.10.0505a07-b03

是菩薩。復作是思惟。此十不善道。上者地獄因縁。中者畜生因縁。下者餓鬼因縁。於中殺生之罪。能令衆生堕於地獄畜生餓鬼。若生人中。得二種果報。一者短命。二者多病。劫盗之罪。亦令衆生。堕於地獄畜生餓鬼道。若生人中。得二種果報。一者貧窮。二者共財不得自在。邪婬之罪。亦令衆生堕於地獄畜生餓鬼道。若生人中。得二種果報。一者婦不貞良。二者得不随意眷属。妄語之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多被誹謗。二者恒為多人所誑両舌之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者得弊悪眷属。二者得不和眷属。悪口之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者常聞悪音。二者所可言説恒有諍訟。綺語之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者所有言語。人不信受。二者有所言説。不能分了。貪欲之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多欲。二者無有厭足。瞋悩之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常為他人。求其長短。二者常為他所悩害。邪見之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常生邪見之家。二者其心諂曲。諸仏子。如是十不善道。皆是衆苦大聚因縁。

六十華厳 T278:
T0278_.09.0549a26-b22

是菩薩復作是思惟。此十不善道。上者地獄因縁。中者畜生因縁。下者餓鬼因縁。於中殺生之罪。能令衆生。堕於地獄。畜生。餓鬼。若生人中。得二種果報。一者短命。二者多病。劫盗之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者貧窮。二者共財不得自在。邪婬之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者婦不貞潔。二者得不随意眷属。妄語之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多被誹謗。二者為人所誑。両舌之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者得弊悪眷属。二者得不和眷属。悪口之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常聞悪音。二者所可言説恒有諍訟。無義語罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者所有言語人不信受。二者有所言説不能明了。貪欲之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多欲。二者無有厭足。瞋悩之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常為一切。求其長短。二者常為衆人之所悩害。邪見之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者生邪見家。二者其心諂曲。諸仏子。如是十不善道。皆是衆苦大聚因縁。

八十華厳 T279:
T0279_.10.0185c16-0186a10

仏子。此菩薩摩訶薩。又作是念。十不善業道。上者地獄因。中者畜生因。下者餓鬼因。於中殺生之罪。能令衆生堕於地獄畜生餓鬼。若生人中。得二種果報。一者短命。二者多病。偸盗之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者貧窮。二者共財不得自在。邪婬之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者妻不貞良。二者不得随意眷属。妄語之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者多被誹謗。二者為他所誑。両舌之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者眷属乖離。二者親族斃悪。悪口之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常聞悪声。二者言多諍訟。綺語之罪。亦令衆生堕三悪道。若生人中。得二種果報。一者言無人受。二者語不明了。貪欲之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者心不知足。二者多欲無厭。瞋恚之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者常被他人求其長短。二者恒被於他之所悩害。邪見之罪。亦令衆生。堕三悪道。若生人中。得二種果報。一者生邪見家。二者其心諂曲。仏子。十不善業道。能生此等無量無辺衆大苦聚。

唐訳 T287:
T0287_.10.0543a27-b25

唯諸仏子菩薩転更応如是学。復次十種不善業道。以由上品積集多作為捺洛迦因。由中品故為傍生因。由軟品故為鬼界因。害生将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者短命。二者多病。不与取将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者乏少資財。二者共分資財。於欲邪行将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者妻不貞良。二者眷属不可依怙。虚誑語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者多被誹謗。二者為他所誑。離間語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者眷属乖離。二者多被毀呰。麁悪語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者聞不可意。二者言多諍訟。雑穢語将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者言無人受。二者弁不明了。貪欲将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者心不知足。二者多欲無厭。瞋恚将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者常被他人求其長短。二者恒被於他之所悩害。邪見将導於捺落迦。将導傍生。将導鬼界。若復人中受生引二種果。一者堕在邪見。二者心多諂誑。如是此十不善業道能生此等無量無辺諸大苦蘊。

Ch. 3, §19 (龍山和訳: §19)

Skt.: (R) 27.9-10 [R]

hanta vayam imān daśākuśalān karmapathān vivarjya dharmārāmaratiratā viharāma /

竺法護 T285:
T0285_.10.0466c17-18

仮使能棄此十悪者。能以道法。自楽伏意。

羅什 T286:
T0286_.10.0505b03-04

菩薩復作是念。我等何故。不遠離是十不善道行十善道。亦令他人行此善道。

六十華厳 T278:
T0278_.09.0549b22-23

菩薩復作是念。我何故不離是十不善道。行十善道。亦令他人。行此善道。

八十華厳 T279:
T0279_.10.0186a10-11

是故菩薩。作如是念。我当遠離十不善道。以十善道。為法園苑。愛楽安住。

唐訳 T287:
T0287_.10.0543b25-26

是故我今永離此十不善業道。於内法苑賞翫法楽。

Ch. 3, §20 (龍山和訳: §20)

Skt.: (R) 2711-12 [S]

sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapathapratiṣṭhitaḥ parāṃs teṣv eva pratiṣṭhāpayati /

竺法護 T285:
T0285_.10.0466c18-19

以棄十悪。建立十善。亦能勧他。令住十善。

羅什 T286:
T0286_.10.0505b04-06

如是念已。即離十不善道。安住十善道。亦令他人。発心住於善道。

六十華厳 T278:
T0278_.09.0549b24-25

如是念已。即離十不善道。安住十善道。亦令他人。住於善道。

八十華厳 T279:
T0279_.10.0186a11-12

自住其中。亦勧他人。令住其中。

唐訳 T287:
T0287_.10.0543b26-27

即此菩薩自善安住十善業道亦勧於他令住其中