法華経 Saddharmapuṇḍarīka

Chapter IV

Filter Search Full-text Search (Pilot ver)
絞込検索

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term can be found in any of the materials in the same section.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).
Skt Kashgar 本: 114a6-121a6

āścaryaprāptā 'sma tathā 'dbhutā 'sma audbilyaprāptā 'sma śruṇitva ghoṣam
sahas[r]ā hi asmair idam evarūpaṃ; manujñaghoṣaṃ śruta nāyakasya; (1)

viśiṣṭaratnāna mahanta rāśi(r) muhūrtamātreṇa 'yam adya labdha; na cintito nāpi kadāci prārthitas tac chrutva āścaryagatā 'sma sarve(2)

yathā hi puruṣo daharo bhaveta utpādito bālajanena bālaḥ pituḥ sakāśātu sa prakrrameya anyaṃ ca deśaṃ vrrajate sudūram (3)

pitā ca taṃ śocati tasmi kāle palāpitaṃ śrutva svakaṃ hi putram diśā(ś) ca vidiśā(ś) ca samanta aṇvate pañcāsa varṣāṇi anūnakāni 4

yadā ca so khinnu gameṣamāṇaḥ anyaṃ mahaṃtaṃ nagaraṃ vrrajitvā; niveśanaṃ māpayi tatra tiṣṭet samarṣitaṃ kāmaguṇebhi: pañcabhiḥ 5

bahū hiraṇyaṃ ca suvarṇa tasya dhānyaṃ dhana(ṃ) muktiśilā pravaṭaṃ; hastīś ca aśvāś ca rathāś ca pattayo gāvaḥ paśū[ṃ]ś caiva tathaiva eḍikā(n) 6

prayoga āyoga tathaiva kṣetrā dāsī(ś ca dāsā) bahu preṣyavargā; susatkṛta(ḥ) prāṇasahasrakoṭibhi rājñaś ca so vallabha [ti ca] nityakālam 7

kṛtāṃjalīs tasya bhavaṃti nāgarā grāmeṣu ye cāpi bhava(ṃ)ti grāmikā(ḥ) bahavo 'pi ca tasya vrra[ṃ]janti sāntike bahūbhi kāryebhi bahuprakāra(ṃ) 8

etādṛśa ṛddhimasau naras tādā jīrṇaś ca vṛddhaś ca mahallakaś ca; sa putraśo(ka)m anucintayanta; kṣapeti rātrī divasāni māsān 9

sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi yadā palāyita(ḥ) ayaṃ ca śoko vipulo mamāsti kālakṛyā ca mama pratyupasthitā 10

sadā 'pi bālas tada tasya putro daridrraka(ḥ) kṛpaṇaka nityakālam grāmeṇa grāmam anuca(ṃ)krramanta; paryeṣate bhakta tathaiva cotakaṃm (11)

paryeṣamāṇo 'pi kadāci kiñcil labheta kiñcit puna[r] naiva kiñcit sa śocate paraśaraṇeṣu bālo dadrūya kaṇḍūya kilāsagātra; (12)

yatra pitā[ṃ] (taṃ) nagaraṃ vrrajeya so 'nupūrvaśas tatra gato bhavitvā: bhaktaṃ ca coḍaṃ ca gameṣamāṇo niveśanaṃ tat mitu so upāgamī 13

Skt Nepal 本: 42b2-45b4

atha khalv āyuṣmān mahākāsyapas tasyām velāyām ima[ṅ] gāthā abhāṣata //

āścaryābhūtā 'sma tathāt sutāś ca odbilyaprāptāś ca śruṇitva ghoṣaṃ / sahasaiva asmābhir ayaṃ tathā 'dya manojñaghoṣa śrutu nāyakasya // 1//

viṣiṣṭaratnāna mahāntu rāśī muhūrttamātreṇ' ayam adya labdhaḥ / na cintito naiva ladāci prārthataḥ taṃ śrutva āścaryagatā 'sma sarvam // 2 //

yathā 'pi bālaḥ puruṣo bhavet utplovito bālajanena santaḥ / pituḥ sakāsā[t]tu apakrameta: anyac ca deśaṃ vraji ṣo sudūram // 3 //

pitā ca taṃ śocayi tasmi kāle palāyitaṃ jñātva svakaṃ hi putram / socantu so [di]di(śa)vidisāsu aṇṇe varṣāṇi pañcāśa anūnakāni // 4 //

yathā ca so putra gaveṣamāṇo anyam mahāntan nagaraṃ hi gatvā / nivesanam māviṣa tatra tiṣṭhe(t) samarppitaḥ kāmaguṇeṣu pañcasu // 5 //

bahuṃ hiraṇyaṃ hi suvarṇṇa tasya dhānyan dhanaṃ śaṅkhaśilā pravāḍam / hastīś ca aśvāś ca padātayaś ca gāvaḥ paśūś caiva tathaiḍakāś ca // 6 //

prayoga āyoga tathaiva putrāḥ dāsīś ca dāsā bahu preṣyavargāḥ / sasatkṛtaḥ prāṇisahasrakoṭiṣu rājñaś ca so vallabhu nityakālaṃ // 7 //

kṛtāñjalīs tasya bhavanti nāgarāḥ grāmeṣu ye cāpi vasanti grāmiṇaḥ / bahuvāṇijās tasya vrajanti antike bahūni kāryehi kṛtādhikārāḥ // 8 //

etādṛso ṛddhimato naraḥ syāt jīrṇṇaś ca vṛddhaś ca mahallakaś ca sa putrasokaṃ anucintayantaḥ kṣapeya rātrindiva nityakālam // 9 //

sa tādṛso dharmati mahya putraḥ pañcāśavarṣo 'ṣi tadā palānakaḥ / ayañ ca koso vipulo mamāsti kālakriyā co mama pratyupasthitā: // 10 //

so cā(pi) bālo tada tasya putro d[r]aridrakaḥ kṛpaṇaku nityakālaṃ / grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta tathā 'pi coḍaṃ // 11 //

paryeṣamāṇo 'pi kadāci kiñcit labheta kiñcit puna naiva kiṃcit / sa śuṣyate paraśraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātra[ṃ]ḥ // 12 //

so ca vraje(t) taṃ nagaraṃ yahim pitā anupūrvaso tatra gato bhaveta: / bhaktañ ca coḍañ ca gaveṣamāṇo niveṣaṇaṃ yatra pitā svako 'sya // 13 //

Skt Vaidya (KN) 本: KN. p.110, l11-p.120, l9

atha khalv āyuṣmān mahākāśyapas tasyāṃ velāyām imā gāthā abhāṣat -

āścaryabhūtāḥ sma tathādbhutāś ca audbilyaprāptāḥ sma śruṇitva ghoṣam /
sahasaiva asmābhirayaṃ tathādya manojñaghoṣaḥ śrutu nāyakasya // saddhp_4.1 //

viśiṣṭaratnāna mahantarāśirmuhūrtamātreṇayamadya labdhaḥ / na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatāḥ sma sarve // saddhp_4.2 //

yathāpi bālaḥ puruṣo bhaveta utplāvito bālajanena santaḥ /
pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūram // saddhp_4.3 //

pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram /
śocantu so digvidiśāsu añce varṣāṇi pañcāśadanūnakāni // saddhp_4.4 //

tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā /
niveśanaṃ māpiya tatra tiṣṭhet samarpito kāmugaṇehi pañcabhiḥ // saddhp_4.5 //

bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravālam /
hastī ca aśvāśca padātayaśca gāvaḥ paśūścaiva tathaiḍakāśca // saddhp_4.6 //

prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ /
susatkṛtaḥ prāṇisahasrakoṭibhī rājñaśca so vallabhu nityakālam // saddhp_4.7 //

kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ /
bahuvāṇijāstasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ // saddhp_4.8 //

etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca /
sa putraśokaṃ anucintayantaḥ kṣapeya rātriṃdiva nityakālam // saddhp_4.9 //

sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi tadā palānakaḥ /
ayaṃ ca kośo vipulo mamāsti kālakriyā co mama pratyupasthitā // saddhp_4.10 //

so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nityakālam /
grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta athāpi colam // saddhp_4.11 //

paryeṣamāṇo 'pi kadāci kiṃcillabheta kiṃcit puna naiva kiṃcit /
sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ // saddhp_4.12 //

so ca vrajettaṃ nagaraṃ yahiṃ pitā anupūrvaśo tatra gato bhaveta /
bhaktaṃ ca colaṃ ca gaveṣamāṇo niveśanaṃ yatra pituḥ svakasya // saddhp_4.13 //

French transl by Burnouf

Ensuite le respectable Mahâkâçyapa prononça dans cette occasion les
stances suivantes :

1. Nous sommes frappés d'étonnement et de surprise, nous sommes remplis de satisfaction pour avoir entendu cette parole; elle est, en effet, agréable, la voix du Guide [du monde], que nous venons d'entendre tout d'un coup aujourd'hui.

2. Nous venons aujourd'hui d'acquérir en un instant un grand amas de joyaux précieux, de joyaux auxquels nous ne pensions pas, que nous n'avions jamais demandés; à peine en avons-nous eu entendu parler, que nous avons tous été remplis d'étonnement.

3. C'est comme si un homme eût été enlevé dans sa jeunesse par une troupe d'enfants; qu'il se fût ainsi éloigné de la présence de son père, et qu'il fût allé très-loin dans un autre pays.

4. Son père, cependant, pleure son fils qu'il sait perdu; il parcourt, désolé, tous les points de l'espace pendant cinquante années entières.

5. Cherchant ainsi son fils, il arrive dans une grande ville; s'y ayant construit une demeure, il s'y arrête et s'y livre aux cinq qualités du désir.

6. Il y acquiert beaucoup d'or et de Suvarnas, des richesses, des grains, des conques, du cristal, du corail, des éléphants, des chevaux, des coureurs, des bœufs, des troupeaux et des béliers;

7. Des intérêts, des revenus, des terres, des esclaves des deux sexes, une foule de serviteurs ; il reçoit les respects de milliers de kôtis d'êtres vivants, et il est constamment le favori du roi.

8. Les habitants de la ville et ceux qui résident dans les villages tiennent devant lui leurs mains réunies en signe de respect ; beaucoup de marchands viennent se présenter à lui, après avoir terminé de nombreuses affaires.

9. Cet homme parvient de cette manière à l'opulence; puis il avance en âge, il devient vieux et caduc; et il passe constamment les jours et les nuits à penser au chagrin que lui cause la perte de son fils.

10. «Voilà cinquante ans qu'il s'est enfui, cet enfant insensé qui est mon fils; «je suis propriétaire d'une immense fortune, et je sens déjà le moment de ma fin « qui s'approche. »

11. Cependant ce fils [qui a quitté son père] dans sa jeunesse, pauvre et misérable, va de village en village, cherchant de la nourriture et des vêtements.

12. Tantôt il obtient quelque chose en cherchant, d'autres fois il ne trouve rien ; cet infortuné se dessèche de maigreur dans la maison des autres, le corps couvert de gale et d'éruptions cutanées.

13. Cependant il arrive dans la ville où son père est établi; et tout en cherchant de la nourriture et des vêtements, il se trouve insensiblement porté à l'endroit
où est située la maison de son père.

English transl by Kern

1. We are stricken with wonder, amazement, and rapture at hearing a Voice; it is the lovely voice, the leader's voice, that so unexpectedly we hear to-day.

2. In a short moment we have acquired a great heap of precious jewels such as we were not thinking of, nor requiring. All of us are astonished to hear it.

3. It is like (the history of) a young, person who, seduced by foolish people, went away from his father and wandered to another country far distant.

4. The father was sorry to perceive that his son had run away and in his sorrow roamed the country in all directions during no less than fifty years.

5. In search of his son he came to some great city, where he built a house and dwelt, blessed with all that can gratify the five senses.

6. He had plenty of bullion and gold, money and corn, conch shells, stones (?), and coral; elephants, horses, and footboys; cows, cattle, and sheep;

7. Interests, revenues, landed properties; male and female slaves and a great number of servants; was highly honoured by thousands of kolis and a constant favourite of the king's.

8. The citizens bow to him with joined hands, as well as the villagers in the rural districts; many merchants come to him, (and) persons charged with numerous affairs.

9. In such way the man becomes wealthy, but he gets old, aged, advanced in years, and he passes days and nights always sorrowful in mind on account of his son.

10. 'It is fifty years since that foolish son has run away. I have got plenty of wealth and the hour of my death draws near.'

11. Meanwhile that foolish son is wandering from village to villave, poor and miserable, seeking food and clothing.

12. When begging, he at one time gets something, another time he does not. He grows lean in his travels, the unwise boy, while his body is vitiated with scabs and itch.

13. In course of time he in his rovings reaches the town where his father is living, and comes to his father's mansion to beg for food and raiment.

羅什 T262: T0262_.09.0017c10-0019a12

爾時摩訶迦葉。欲重宣此義。而説偈言

我等今日 聞仏音教 歓喜踊躍 得未曽有(1)
仏説声聞 当得作仏 無上宝聚 不求自得(2)

譬如童子 幼稚無識 捨父逃逝 遠到他土(3)
周流諸国 五十余年 其父憂念 四方推求(4)
求之既疲 頓止一城 造立舎宅 五欲自娯(5)
其家巨富 多諸金銀 車𤦲馬脳 真珠琉璃
象馬牛羊 輦輿車乗 田業僮僕 人民衆多(6)
出入息利 乃遍他国 商估賈人 無処不有
千万億衆 囲繞恭敬 常為王者 之所愛念(7)
群臣豪族 皆共宗重 以諸縁故 往来者衆(8)
豪富如是 有大力勢 而年朽邁 益憂念子(9)
夙夜惟念 死時将至 痴子捨我 五十余年
庫蔵諸物 当如之何 (10)
爾時窮子 求索衣食 従邑至邑 従国至国 (11)
或有所得 或無所得 飢餓羸痩 体生瘡癬 (12)
漸次経歴 到父住城 傭賃展転 遂至父舎 (13)

竺法護 T263: T0263_.09.0081b08-0083a29

時大迦葉則説頌曰

我等今日 逮聞斯音 怪之愕然 得未曽有
由是之故 心用悲喜 又省導師 柔軟音声(1)
尊妙珍宝 為大積聚 一処合集 以賜我等
未曽思念 亦不有求 還聞弘教 心懐踊躍(2)

譬如長者 而有一子 興起如愚 亦不闇冥
自捨其父 行詣他国 志于殊域 仁賢百千(3)
於時長者 愁憂念之 然後而聞 即自迸走
遊于十方 意常悒慼 父子隔別 二三十年(4)
与人恋訟 欲得其子 便詣異土 入于大城
則於彼止 立於屋宅 具足厳辦 五楽之欲(5)
無数紫金 及諸珍宝 奇異財業 明珠碧玉
象馬車乗 甚為衆多 牛畜䐗彘 鶏鶩羠羊(6)
出内産息 賈作耕種 奴僕僮使 不可計数
厳辦衆事 億千百類 又得王意 威若国主(7)
一城民庶 委敬自帰 諸郡種人 遠皆戴仰
若干種業 因従求索 興造既多 不可計限(8)
勢富如是 啼哭涙出 吾既朽老 志力衰変
心誨思想 欲得見子 夙夜追念 情不去懐(9)
聞子之問 意増煩惋 捨我別来 二三十年
吾之所有 財業広大 仮当寿終 無所委付(10)
計彼長者 其子愚濁 貧窮困厄 常求衣食
遊諸郡県 恒多思想 周旋汲汲 慕係嗇口(11)
征営馳邁 栽自供活 或時有獲 或無所得
纒滞他郷 亦懐悒傶 志性褊促 荊棘𮡘身(12)
展転周旋 行不休息 漸漸自致 到父所居
槃桓入出 復求衣食 稍稍得進 至于家君(13)

Skt Kashgar 本:

sa cāpyi 'bhūṣit puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ parivāritat prāṇaśatair bahūbhir vitāni tasya vitanāntarīkṣe; 14

anto janas tasya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit kecātra lekhāni ca lekhayanti keci(t) prayogāni prayojaya(ṃ)ti 15

sa ca daridrras tahi [śa] satva dṛṣṭvā vibhūṣi[ṃ]taṃ gṛhapatino viśiṣṭam kahin nu adya-m-aham atra āgato rājā hy ayaṃ bheṣyati rājaputra vā 16

etāni doṣāṇi labheyam atra veṣṭīha gṛhṇitva 'ha kārapeyam anucintayanta;sa palāyate naro daridrravīthiṃ paripṛcchamāna(ḥ) 17

sa ca dhanī taṃ svaka putru dṛṣṭvā si(ṃ)hāsanastho bhaviya: yaḥ prahṛṣṭaḥ sa dūtakaṃ preṣayi tasya sāntike ānetha etaṃ puruṣaṃ daridrram (18)

samanantara(ṃ) tebhi grahīta so naro grahītamātras tada mūrc(ch)a gacchati; [d]dhrruva(ṃ) mama ghātaka pratyupasthitāḥ kiṃ mahya coḍona ca bhojanena vā 19

dṛṣṭvāna so pa(ṃ)ḍita taṃ mahādhano hīnādhimukta;aya bāla durmatiḥ na śraddadhen mahyam imāṃ vibhūṣaṇāṃ na cāpi okalpayi eṣa me pitā 20

puruṣaś ca sas tasya prayojayīta vaṅkāś ca ye kāṇaka khu(ṭ)ṭakāś ca duścoḍakāḥ kṛṣṇa vihīna satvāḥ paryeṣatha taṃ nara karmakārakam (21)

saṃkaradhānam i(ma) mahya paścato uccāraprasrrāvavināśitañ ca; tacchodhanārthāya karohi karma dviguṇaṃ ca te vedanakaṃ pradāsye 22

etādṛśaṃ ghoṣa śruṇitva so nara āgatva saṃśodhayi taṃ pradeśam tatraiva ca sa puruṣasya kuryān niveśanasya na 'bhidūri vāsam 23

sa (ca) dhanī taṃ puruṣaṃ nirīkṣati gavākṣa-aulokanakebhi nityam hīnādhimuktaḥ aya mahya putras saṃkaradhānaṃ hi śuciṃ karoti (2)4

sa cottaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca (prāva)ritvā upasaṃkrramī tasya narasya sāntike usthedyayatnaś ca karotha karma 25

dviguṇaṃ ca te vedanakaṃ dadāmi dviguṇañ ca bhūyas tada pādamakṣaṇam saloṇa bhaktaṃ ca danāmi bhoktaṃ śākaṃ ca śāniṃ ca punar dadāmi 26

evaṃ ca taṃ bhartsiya tasmi kāle aulohnayīt sau punar eva paṇḍitaḥ suṣṭhuṃ ca me karma karopi atra putro 'si tvaṃ mahya na cātra saṃśaya(ḥ) 27

sa stokastaukaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ bahūvidhaṃm viṃśaś ca varṣāṇi supūritaṃ naraṃ krrameṇa visraṃbhayi paṇḍito nara[ṃ]ḥ 28 //

hiraṇya so muktika sphāṭikaṃ ca pratiśāmayī tasmi niveśanasmi(ṃ) sarvāṃ[ś] ca tāṃ sau gaṇanāṃ karoti sarvaṃ ca arthaṃm anucintayiṣya(ti) 29

bahiś ca sa tasya niveśanasya kuṭikāya eko vasamāna bāla; daridrracintām anucintayanto na me 'sti etādṛśa bhoga kiñcit 30

jñātvāna so īdṛśa tasya āśaya(ṃ) udārasthāmādhigato (mi) ātmajaḥ samānayitvā suhṛjñātisaṃgho niryādayiṣye 'sy' ima sarvam artham 31

sa rājināṃ jjātina naiga(mā)nāṃ samānayitvā bahuvāṇijānī; evam uvāca pariṣāya madhye mama ayaṃ putra pure praṇaṣṭaḥ 32

pa(ṃ)cāśa varṣa supūra pūrvam anye ca viṃśā ni yato[s] mi dṛṣṭa; amukātu nagarātu mamai(ṣa) naṣṭa; ahaṃ ca margaṃta ihaiva ā(ga)ta; 33

sarvasya dravyasya ayaṃ mama prabhū[ta]r etasya niryādayi sarva 'śeṣataḥ karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭuṃbosya dadāmi etam 34

āścaryaprāptāś ca bhaved asau naraḥ daridrrabhāvaṃ purimaṃ smaritvā hīnādhimuktitva pituś ca te guṇā(ṃ) labdhvā kuṭuṃbaṃ sukhito 'smi adya; 35

Skt Nepal 本:

so cāpi āḍhyaḥ puruṣo mahādhano dvāra[ṃ]smi siṃhāsani sanniṣaṇṇaḥ / parivāritaḥ prāṇisatair aṇekaiḥ vitāna tasya vitato 'ntarīkṣe // 14 //

āpto jano cāsya samantataḥ sthito: dhanaṃ hiraṇyaṃ ca gaṇenti kecit / kecit tu lekhāny api lekhayanti kecit prayogañ ca prayojayanti // 15 //

so ca daridro tahi eta dṛṣṭvā vibhūṣitaṃ gṛ(ha)patino niveṣaṇam / kahin na adya aham atra āgato rājā aham bheṣyati rājamātra(ḥ) // 16 //

mā dāni doṣaṃ pi labheyam ātra: gṛhṇitva veṣṭim pi va kārayeyaṃ / anucintayantaḥ sa palāyate naro daridravīthī(ṃ) paripṛcchamānaḥ // 17 //

so ca ddhanī taṃ svaka putra dṛṣṭvā siṃhāsanacchaś ca bhavet prahṛṣṭaḥ / śa dūtakāṃ preṣayi tasya santike ānetha enam puruṣan daridraṃ // 18 //

samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ma mūrcchi gacchet / dhruvaṃ khu mahyaṃ vadhakā upasthitā(ḥ) ki(ṃ) mahya coḍena va bhojanenā vā // 19 //

dṛṣṭvā ca so paṇḍita tam mahādhanī hīnādhimukto ayu bāla durmati(ḥ) / na śraddadhī mahya imā(ṃ) vibhūṣāṃ pitā mamāyam ti na cāpi śraddadhī: // 20 //

puruṣā(ṃ)ś ca so tasya prayuñjayeta vaṅkāś ca ye kāṇaka kuṇṭhakāś ca / kucelak[k]ā(ḥ) kṛṣṇaka hīnakāś ca paryeṣathā taṃ naru karmakārakam // 21 //

saṃkāradhānaṃ ima mahya pūtikaṃ uccāraprasrāvavināṣitañ ca / taṃsodhanārthāya karohi karma dviguṇañ ca te vetanakaṃ pradāsye // 22 //

etādṛśam ghoṣa śruṇitva so naro āgatya ca śodhayi taṃ puruṣan nirīkṣya gavākṣa-olokanakeṣu nityaṃ / nīcādhimukto ayu mahya putraḥ saṅkāradhānaṃ śucikaṃ karoti // 24 //

sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā / upasaṃk(r)ame(t) tasya narasya santike avabhartsayanto na ka(ro)tha karma // 25 //

dviguṇañ ca te vetanak[k]an dadāmi dviguṇañ ca bhūyas tatha pādamrakṣaṇaṃ / salona bhaktañ ca dadāmi tubhyaṃ sākañ ca sāṭiñ ca punar dadāmi // 26 //

evañ ca taṃ bha(r)tsiya tasmi kāle saṃṣleṣayet taṃ punar eva paṇḍitaḥ / suṣṭhū khalū karma karosi putra putro 'si vyaktaṃ mama nāsti saṃsayaḥ // 27 //

sa stokastokañ ca gṛham pravesayet karmañ ca kārāpayi tam manuṣyam / viṃsac ca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // 28 //

hiraṇyu so phāṭika mauktikañ ca pratisāmayet tatra niveṣaṇesmiṃ / sarvañ ca so saṅgaṇanāṅ karoti / arthañ ca sarvaṃ anucintayet // 29 //

bahirdha so tasya nivesanasya kuṭikāya eko rthasamāna bālā(ḥ) / daridracintām anucintayīta na me 'sti ca tādṛśa bhoga kecit // 30 //

jñātvā ca so tasya im' evarūpaṃ udārasaṃjñātigato si putraḥ / sa ānayitvā suhṛjñātisaṅghāṃ niryātayiṣye[ś] c' ima sarvam arthaṃ // 31 //

rājāna so naigamanāgarāṃś ca sanāmayitvā bahu vāṇijā(ṃ)ś ca / evaṃ hy uvāca parṣāya madhye putro panāyañ ciravipranaṣṭaḥ // 32 //

pañcāṣa varṣāṇi supūrṇṇa sarve anye 'pi te viṃśatiye 'pi dṛṣṭaḥ / amukātu nagarātu mamaiṣa naṣṭo ahañ ca mārgantu iheva-m-āgataḥ // 33 //

sarvasya dravyasya ayam prabhum me etasya niryātayi sarva 'śeṣataḥ / karotu kāryañ ca pitur dhanena sarvaṃ kuṭumbañ ca dadāmi etaṃ // 34 //

āścaryaprāptaś ca bhaven naro 'sau daridrabhāvaṃ purimaṃ smaritvā / hīnādhimuktiś ca pi(tu)ś ca tāṃ guṇāṃ labdh(v)ā kuṭumbaṃ susukhī 'sma adya: // 35 //

Skt Vaidya (KN) 本:

so cāpi āḍhyaḥ puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ /
parivāritaḥ prāṇiśatairanekairvitāna tasyā vitato 'ntarīkṣe // saddhp_4.14 //

āpto janaścāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit /
kecittu lekhānapi lekhayanti kecit prayogaṃ ca prayojayanti // saddhp_4.15 //

so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛhapatino niveśanam /
kahiṃ nu adya ahamatra āgato rājā ayaṃ bheṣyati rājamātraḥ // saddhp_4.16 //

mā dāni doṣaṃ pi labheyamatra gṛhṇitva veṣṭiṃ pi ca kārayeyam /
anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ // saddhp_4.17 //

so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsanasthaśca bhavet prahṛṣṭaḥ /
sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridram // saddhp_4.18 //

samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ca mūrccha gacchet /
dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya colenatha bhojanena vā // saddhp_4.19 //

dṛṣṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmatiḥ /
na śraddadhī mahyamimāṃ vibhūṣitāṃ pitā mamāyaṃ ti na cāpi śraddadhīt // saddhp_4.20 //

puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇaka kuṇṭhakāśca /
kucelakāḥ kṛṣṇaka hīnasattvāḥ paryeṣathā taṃ naru karmakārakam // saddhp_4.21 //

saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca /
taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye // saddhp_4.22 //

etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam /
tatraiva so āvasathaṃ ca kuryānniveśanasyopalikuñcike 'smin // saddhp_4.23 //

so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣaolokanake 'pi nityam /
hīnādhimukto ayu mahya putraḥ saṃkāradhānaṃ śucikaṃ karoti // saddhp_4.24 //

sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā /
upasaṃkramettasya narasya antike avabhartsayanto na karotha karma // saddhp_4.25 //

dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇāṃ ca bhūyastatha pādamrakṣaṇam /
saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi // saddhp_4.26 //

evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayettaṃ punareva paṇḍitaḥ /
suṣṭhuṃ khalū karma karoṣi atra putro 'si vyaktaṃ mama nātra saṃśayaḥ // saddhp_4.27 //

sa stokastokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyam /
viṃśacca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // saddhp_4.28 //

hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin /
sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta // saddhp_4.29 //

bahirdhā so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ /
daridracintāmanucintayeta na me 'sti etādṛśa bhoga kecit // saddhp_4.30 //

jñātvā ca so tasya imevarūpamudārasaṃjñābhigato mi putraḥ /
sa ānayitvā suhṛjñātisaṃghaṃ niryātayiṣyāmyahu sarvamartham // saddhp_4.31 //

rājāna so naigamanāgarāṃśca samānayitvā bahuvāṇijāṃśca /
uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ // saddhp_4.32 //

pañcāśa varṣāṇi supūrṇakāni anye ca 'to viṃśatiye mi dṛṣṭaḥ /
amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivamāgataḥ // saddhp_4.33 //

sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṣataḥ /
karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat // saddhp_4.34 //

āścaryaprāptaśca bhavennaro 'sau daridrabhāvaṃ purimaṃ smaritvā /
hīnādhimuktiṃ ca pituśca tān guṇāṃllabdhvā kuṭumbaṃ sukhito 'smi adya // saddhp_4.35 //

French transl by Burnouf

14. L'homme fortuné, cependant, possesseur de grandes richesses, était assis à sa porte sur un trône, entouré de plusieurs centaines de personnes; un dais était suspendu en l'air, au-dessus de sa te te.

15. Des hommes qui ont sa confiance sont debout auprès de lui; quelques-uns comptent ses biens et son or; d'autres sont occupés à tenir des écritures; d'autres perçoivent des intérêts et des revenus.

16. Alors le pauvre voyant la demeure splendide du maître de maison : Comment suis-je donc venu ici? [dit-il;] cet homme est le roi, ou le ministre du roi.

17. Ah! puissé-je n'avoir commis aucune faute [en venant ici]! Puissé-je ne pas être pris et mis en prison! Plein de cette pensée, il se met à fuir, en demandant où est le chemin des pauvres.

18. Mais le père, assis sur son trône, reconnaît son propre fils qui vient d'arriver; il envoie des coureurs à sa poursuite : Amenez-moi ce pauvre homme.

19. Aussitôt le pauvre est saisi par les coureurs; mais à peine est-il pris, qu'il tombe en défaillance. Certainement, [se dit-il,] ce sont les exécuteurs qui me saisissent; à quoi bon penser aujourd'hui à de la nourriture ou à des vêtements?

20. A la vue de son fils, le riche prudent se dit : Cet homme ignorant, faible d'esprit, plein de misérables inclinations, ne croira pas que toute cette splendeur est à lui; il ne se dira pas davantage : Cet homme est mon père.

21. Le riche, alors, envoie auprès du pauvre plusieurs hommes boiteux, borgnes, estropiés, mal vêtus, noirs, misérables : Engagez, [leur dit-il,] cet homme à entrer à mon service.

22. L'endroit où l'on jette les ordures de ma maison est puant et infect ; il est rempli d'excréments et d'urine; travaille à le nettoyer, je te donnerai double salaire, [dit l'homme riche au pauvre.]

23. Ayant entendu ces paroles, le pauvre vint, et se mit à nettoyer l'endroit indiqué; il fixa même là sa demeure, dans une hutte de chaume près de la maison.

24. Cependant le riche, occupé sans cesse à regarder cet homme par les fenêtres ou par un œil-de-bœuf, [se dit :] Cet homme aux inclinations misérables est mon fils, qui nettoie l'endroit où l'on jette les ordures.

25. Puis il descend, prend un panier, et se couvrant de vêtements sales, il se présente devant le pauvre, et lui adresse ce reproche: Tu ne fais pas ton ouvrage.

26. Je te donnerai double salaire, et une double portion d'huile pour frotter tes pieds; je te donnerai des aliments avec du sel, des légumes et une tunique.

27. C'est ainsi qu'il le gourmande en ce moment; mais ensuite cet homme prudent le serre dans ses bras [en lui disant] : Oui, tu fais bien ton ouvrage ici; tu es certainement mon fils, il n'y a là aucun doute.

28. De cette manière, il le fait peu à peu entrer dans sa maison, et il l'y emploie à son service ; et au bout de vingt années complètes, il parvient à lui inspirer de la confiance.

29. Le riche, cependant, cache dans sa maison son or, ses perles, ses pierres précieuses; il fait le calcul de tout cela, et pense à toute sa fortune.

30. Mais l'hommq ignorant qui habite seul dans la hutte en dehors de la maison, ne conçoit que des idées de pauvreté : Pour moi, [se dit-il,] je n'ai aucune jouissance de cette espèce.

31. Le riche connaissant ses dispositions [ nouvelles, se dit] : Mon fils est arrivé à concevoir de nobles pensées. Puis ayant réuni ses parents et ses amis, il leur dit : Je vais donner tout mon bien à cet homme.

32. En présence du roi, des habitants de la ville et du village, ainsi que d'un grand nombre de marchands réunis, il dit à celte assemblée : Celui-là est mon fils, ce fils que j'avais depuis longtemps perdu.

33. Il y a déjà, [depuis cet événement,] cinquante années complètes, et j'en ai vu encore vingt autres depuis; je l'ai perdu pendant que j'habitais telle ville, et c'est en le cherchant que je suis arrivé ici.

34. Cet homme est le propriétaire de toute ma fortune; je lui ai donné tout sans exception : qu'il fasse usage des biens de son père, selon qu'il en aura besoin ; je lui donne toutes ces propriétés.

35. Mais cet homme est frappé de surprise en songeant à son ancienne pauvreté, à ses inclinations misérables et à la grandeur de son père. En voyant toute cette fortune, il se dit : Me voilà donc heureux aujourd'hui !

English transl by Kern

14. And the wealthy, rich man happens to sit at the door on a throne under a canopy expanded in the sky and surrounded with many hundreds of living beings.

15. His trustees stand round him, some of them counting money and bullion, some writing bills, some lending money on interest.

16. The poor man, seeing the splendid mansion of the householder, thinks within himself: Where am I here? This man must be a king or a grandee.

17. Let me not incur some injury and be caught to do forced labour. With these reflections he hurried away inquiring after the road to the street of the poor.

18. The rich man on the throne is glad to see his own son, and despatches messengers with the order to fetch that poor man.

19. The messengers immediately seize the man, but he is no sooner caught than he faints away (as he thinks): These are certainly executioners who have approached me; what do I want clothing or food?

20. On seeing it, the rich, sagacious man (thinks): This ignorant and stupid person is of low disposition and will have no faith in my magnificence', nor believe that I am his father.

21. Under those circumstances he orders persons of low character, crooked, one-eyed, maimed, ill-clad, and blackish 1, to go and search that man who shall do menial work.

22. 'Enter my service and cleanse the putrid heap of dirt, replete with faeces and urine; I will give thee a double salary' (are the words of the message).

23. On hearing this call the poor man comes and cleanses the said spot; be takes up his abode there in a hovel near the mansion.

24. The rich man continually observes him through the windows (and thinks): There is my son engaged in a low occupation, cleansing the heap of dirt.

25. Then he descends, takes a basket, puts on dirty garments, and goes near the man. He chides him, saying: Thou dost not perform thy work.

26. 1 will give thee double salary and twice more ointment for the feet; I will give thee food with salt, potherbs, and, besides, a cloak.

27. So he chides him at the time, but afterwards he wisely conciliates him (by saying): Thou dost thy work very well, indeed; thou art my son, surely; there is no doubt of it.

28. Little by little he makes the man enter the house, and employs him in his service for fully twenty years, in the course of which time he succeeds in inspiring him with confidence.

29. At the same time he lays up in the house gold, pearls, and crystal, draws up the sum total, and is always occupied in his mind with all that property.

30. The ignorant man, who is living outside the mansion, alone in a hovel, cherishes no other ideas but of poverty, and thinks to himself: Mine are no such possessions!

31. The rich man perceiving this of him (thinks): My son has arrived at the consciousness of being noble. He calls together a gathering of his friends and relatives (and says): I will give all my property to this man.

32. In the midst of the assembly where the king, burghers, citizens, and many merchantmen were present, he speaks thus: This is my son whom I lost a long time ago.

33. It is now fully fifty years-and twenty years more during which I have seen him-that he disappeared from such and such a place and that in his search I came to this place.

34. He is owner of all my property; to him I leave it all and entirely; let him do with it what he wants; I give him my whole family property.

35. And the (poor) man is struck with surprise; remembering his former poverty, his low disposition 1, and as he receives those good things of his father's and the family property, he thinks: Now am I a happy man.

羅什 T262:

爾時長者 於其門内 施大宝帳 処師子座
眷属囲遶 諸人侍衛 (14)
或有計算 金銀宝物 出内財産 注記券䟽 (15)
窮子見父 豪貴尊厳 謂是国王 若是王等 (16)
驚怖自怪 何故至此 覆自念言 我若久住
或見逼迫 強駆使作 思惟是已 馳走而去
借問貧里 欲往傭作 (17)

長者是時 在師子座 遥見其子 黙而識之
即勅使者 追捉将来 (18)
窮子驚喚 迷悶躄地 是人執我 必当見殺
何用衣食 使我至此 (19)
長者知子 愚痴狭劣 不信我言 不信是父 (20)
即以方便 更遣余人 眇目矬陋 無威徳者 (21)
汝可語之 云当相雇 除諸糞穢 倍与汝価 (22)
窮子聞之 歓喜随来 為除糞穢 浄諸房舎 (23)

長者於牖 常見其子 念子愚劣 楽為鄙事 (24)
於是長者 著弊垢衣 執除糞器 往到子所 (25)
方便附近 語令勤作 既益汝価 并塗足油 (26)
飲食充足 薦席厚煖 如是苦言 汝当勤作 (27)
又以軟語 若如我子 長者有智 漸令入出 (28)
経二十年 執作家事 示其金銀 真珠頗梨 (29)
諸物出入 皆使令知 猶処門外 止宿草庵
自念貧事 我無此物 (30)

父知子心 漸已広大 欲与財物 即聚親族 (31)
国王大臣 刹利居士 於此大衆 説是我子 (32)
捨我他行 経五十歳 自見子来 已二十年
昔於某城 而失是子 周行求索 遂来至此 (33)
凡我所有 舎宅人民 悉以付之 恣其所用 (34)
子念昔貧 志意下劣 今於父所 大獲珍宝
并及舎宅 一切財物 甚大歓喜 得未曽有 (35)

竺法護 T263:

遥見勢富 極大長者 在於門前 坐師子床
無数侍衛 眷属囲繞 出入財産 及所施与(14)
若于人衆 営従立侍 或有計校 金銀珍宝
或合簿書 部別分莂 紀別入出 料量多少 (15)
于時窮子 見之如此 倚住路側 観所云為
自惟我身 何為至此 斯将帝王 若王太子 (16)
得無為之 所牽逼迫 不如捨去 修己所務 
思慮是已 尋欲迸逝 世無敬貧 喜窮士者 (17)

是時長者 処師子座 遥見其子 心密踊躍
尋遣侍者 追而止之 呼彼窮子 使還相見 (18)
侍者受教 追及宣告 録召令還 即怖僻地
心窃自惟 得無被害 曷為見執 何所求索 (19)
大富長者 見之起強 憐傷斯子 為下劣極
亦不覩信 彼是我父 又復懐疑 不審財宝 (20)
其人慰喩 具解語之 有紫磨金 積聚於此
当以供仁 為飲食具 典摂衆計 役業侍使 (21)
吾有衆宝 蘊積腐敗 委在糞壌 不見飾用
子便多取 以為質本 蓄財殷広 無散用者 (22)
其人聞告 如是教勅 則尋往詣 奉宣施行
受長者教 不敢違命 即入家中 止頓正領 (23)

爾時長者 遥従天窓 詳観察之 知何所為
雖是吾子 下劣底極 唯暁計算 調御車耳 (24)
即従楼観 来下到地 便還去衣 垢汚之服
則便往詣 到其子所 勅之促起 修所当為 (25)
則当与卿 劇難得者 以徳施人 案摩手脚
醎醲滋美 以食相給 及床臥具 騎乗所乏 (26)
於時復為 娉索妻婦 敖黠長者 以此漸教
子汝当応 分部之業 吾愛子故 心無所疑 (27)
漸漸稍令 入在家中 賈作治生 所入難計
所空欠処 皆使盈溢 歩歩所行 鞭杖加人 (28)
珍琦異宝 明珠流離 都皆収検 内于帑蔵
一切所有 能悉計校 普悉思惟 財産利誼 (29)
為愚騃子 別作小庫 与父不同 在於外処
于時窮士 心自念言 人無有此 如我庫者 (30)

時父即知 志性所念 其人自謂 得無極勢
即便召之 而親視之 欲得許付 所有財賄 (31)
而告之曰 今我一切 無数財宝 生活資貨
聚会大衆 在国王前 長者梵志 君子等類 (32)
使人告令 遠近大小 今是我子 捨我迸走
在於他国 梁昌求食 窮厄困極 今乃来帰 (33)
与之別離 二三十年 今至此国 乃得相見
在於某城 而亡失之 於此求索 自然来至 (34)
我之財物 無所乏少 今悉現在 於斯完具
一切皆以 持用相与 卿当執御 父之基業 (35)
其人尋歓 得未曽有 我本貧窮 所在不詣
父時知余 為下劣極 得諸帑蔵 今日乃安 (36)

Skt Kashgar 本:

evam e[va]meva-m-asmāka vināyakena hīnādhimuktitva vijāniyāna na śrāvitā bheṣyatha buddha loke yūyaṃ kila śrāvaka mahya 'nāsravā(ḥ) 36

asmā(ṃ)ś ca adhyeṣati lokanāyako ye prāsthitā hy uttamayāgrabodhau; deśehi tvaṃ kāśyapa mārgam attama(ṃ) yan mārga bhāvitva bhavinsu buddhāḥ 37

vayaṃ ca teṣāṃ sugatena priṣitā bahubodhisatvāna mahābalānām anuttaraṃ mārga pradarśayāma dṛṣṭāntahetunayutāna koṭibhiḥ (38)

śrutvā ca asmāka jināna putrā bodhāya bhāventi 'ma mārgam uttamam te vyākṛyaṃtī ca kṣaṇasmi tasmi(ṃ) bhaviṣyathā buddha imasmi loke 39

etādrriśaṃ karma karoma tāyināṃ saṃrakṣamāṇā ima dharmakauśam prakāśayantāś ca jinātmajānāṃ visraṃbhikas tasya yathaiva sau naraḥ 40

daridracintā(ṃ) ca vi(ci)ntayāma viśrāmayantā ima buddhakośam na kiñci prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ (41) //

pratyātmikaṃ nirvṛti kalpayāma etāvata(ṃ) jñāna na bhūya anyam na cāsma harṣo 'pi kadāci bhoti kṣetreṣu buddhāna viyūha śrutvā 4(2)

śāntā ime 'nāsrava sarva dharmā nirodha-utpādavivarjitāś ca; na atra kaścid bhavatīha dharma evāsma cintitva na bhoti śraddhā: 43

ani(ḥ)spṛhā(ś) ca vaya dīrgharātraṃ buddhāna jñānasmi anuttarasmi(ṃ); praṇidhānam asmāka na jātu tatra iyaṃ parā niṣṭa jinena uktā 44

nirvāṇaparyaṃtasamucchrrayā 'sma paribhāvitā śunyata dīrgharātraṃm parimukta traidhātuki duḥkhapīḍayā kṛtaṃ ca asmābhi jinasya śāsanam 45 //

yaṃ pi prakāśema jinātmajānāṃ ye agrabodhīya bhavaṃti prāsthitāḥ teṣāṃ ca yat kiṃci vadāma dharmaṃ spṛha tatra asmā(ka) na jātu bhoti 46

tañ cāsma lokācariyo maharṣi upekṣate kālam avekṣamāṇa; na bhāṣate bhūtapadārthasandhim adhimuktim asmāka gameṣamāṇaḥ 47 //

upāyakauśalya yathā 'pi tasya mahādhanasya puruṣasya kāle hīnādhimukta(ṃ); sugato damesi damiyāna ca tasya dadāti tan dhanam (48)

suduṣkaraṃ kurvati lokanāyaka upāyakauśalya prayojayanta; hīnādhimuktā(ṃ) damayanta putrā(ṃ) damiyāna ca jñānam idaṃ pradeti 49

āścaryaprāptā(ḥ) sahas[r]ā 'sma adya yathā daridrro labhiyāna[n] tad dhanam phalāsma prāptā iha buddhasāsane prathamaṃ viśuddhañ ca anāsravaṃ ca (50)

Skt Nepal 本:

tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna / na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahyu putrāḥ // 36 //

asmā(ṃ)ś ca-m-adhyeṣati lokanātho ye prasthitā uttamam agrabodhiṃ / teṣāṃ vada kāsyapa mārga 'nuttaraṃ yam mārga bhāvetva bhaveyu buddhā(ḥ) // 37 //

vayaṃ ca teṣāṃ sugatena preṣitā[ṃ] bahubodhisatvāna mahābalānāṃ / anuttaraṃ mārga pradarsayāmaḥ dṛṣṭāntahetūnayutāna koṭibhiḥ // 38 //

śrutvā ca asmāku jinasya putrāḥ bodhāya bhāventi 'ma mārgam agryaṃ / te vyākriyante ca kṣaṇesmi tasmin bhaviṣyatha buddha imasmi loke // 39 //

etādṛsaṃ karma karoma tāyinaḥ saṃraktamāṇā ima dharmakosaṃ / prakāsayantāś ca jinātmajānāṃ viśvāsito tasya yathā narasya // 40 //

daridracittāñ ca vicintayāma viśrāṇayanto ima buddhaghoṣāṃ / na caiva prārthe 'mu jinasya jñānaṃ jinasya jñānañ ca prakāsayāmaḥ // 41 //

pratyātmakī(ṃ) nirvṛti kalpayāmaḥ etāvatā jñānam idan na bhūyaḥ / nāsmāku harṣam api kadāci bhoti kṣetreṣu buddhāna śruṇitvā vyūhaṃ // 42 //

śāntā(ḥ) kila: sarv' imi dharma 'nāśravāḥ nirodha-utpādavivarjitāś ca / na cātra kaścid bhavatīha dharmo evan tu cintetva na bhoti śraddhā // 43 //

suni(ḥ)spṛhā vayam iha dīrgharātraṃ bauddhasya jñānasya anāśravasya / praṇidhānam asmāka na jātu-r-atra iyam parā niṣṭha jinena uktā // 44 //

nirvāṇaparyantasamucchrayesmin paribhāvitā śūnyata dīrgharātraṃ / parimukta traidhātukaduḥkhapīḍitā(t) kṛtañ ca asmābhi jinasya śāsanam // 45 //

yasmim prakāsema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau / teṣāṃ pi yatkiñci vadāmi dharmaṃ spṛha tatra asmāku na jātu bhoti // 46 //

tañ cāsma lokārthakaraḥ svayaṃbhūḥ upekṣate kālam avekṣamāṇo / na bhāṣate lokapadārthasandhiṃ adhimuktim asmāku gaveṣamāṇaḥ // 47 //

upāyakauśalyu yathaiva tasya mahādharmasya puruṣasya kāle / hīnādhimuktiṃ sutu tan dameta damiyāna caitasya dadāti vittaṃ // 48 //

suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāsayantaḥ / hīnādhimuktān damayantu putrān dametva ca jñānam idan (da)dāti // 49 //

āścaryaprāptā(ḥ) sahasā 'sma adya yathā daridro labhiyāna cittaṃ / phalañ ca prāptam iha buddhaśāsane prathamaṃ viśiṣṭañ ca anāśravañ ca // 50 //

Skt Vaidya (KN) 本:

tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna /
na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ // saddhp_4.36 //

asmāṃśca adhyeṣati lokanātho ye prasthitā uttamamagrabodhim /
teṣāṃ vade kāśyapa mārga nuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ // saddhp_4.37 //

vayaṃ ca teṣāṃ sugatena preṣitā bahubodhisattvāna mahābalānām /
anuttaraṃ mārga pradarśayāma dṛṣṭāntahetūnayutāna koṭibhiḥ // saddhp_4.38 //

śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgamagryam /
te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke // saddhp_4.39 //

etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharmakośam /
prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā naraḥ saḥ // saddhp_4.40 //

daridracintāśca vicintayāma viśrāṇayanto imu buddhakośam /
na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ // saddhp_4.41 //

pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānamidaṃ na bhūyaḥ /
nāsmāka harṣo 'pi kadācia bhoti kṣetreṣu buddhāna śruṇitva vyūhān // saddhp_4.42 //

śāntāḥ kilā sarvimi dharmanāsravā nirodhautpādavivarjitāśca /
na cātra kaścidbhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā // saddhp_4.43 //

suniḥspṛhā smā vaya dīrgharātraṃ bauddhasya jñānasya anuttarasya /
praṇidhānamasmāka na jātu tatra iyaṃ parā niṣṭha jinena uktā // saddhp_4.44 //

nirvāṇaparyanti samucchraye 'smin paribhāvitā śūnyata dīrgharātram /
parimukta traidhātukaduḥkhapīḍitāḥ kṛtaṃ ca asmābhi jinasya śāsanam // saddhp_4.45 //

yaṃ hi prakāśema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau /
teṣāṃ ca yatkiṃci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti // saddhp_4.46 //

taṃ cāsma lokācariyaḥ svayaṃbhūrupekṣate kālamavekṣamāṇaḥ /
na bhāṣate bhūtapadārthasaṃdhiṃ adhimuktimasmāku gaveṣamāṇaḥ // saddhp_4.47 //

upāyakauśalya yathaiva tasya mahādhanasya puruṣasya kāle /
hīnādhimuktaṃ satataṃ dameti damiyāna cāsmai pradadāti vittam // saddhp_4.48 //

suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāśayantaḥ /
hīnādhimuktān damayantu putrān dametva ca jñānamidaṃ dadāti // saddhp_4.49 //

āścaryaprāptāḥ sahasā sma adya yathā daridro labhiyāna vittam /
phalaṃ ca prāptaṃ iha buddhāśāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca // saddhp_4.50 //

French transl by Burnouf

37. Et le Chef du monde nous excite : Ceux qui sont arrivés, [dit-il,] à l'excellent et suprême état de Bôdhi, je leur indique, ô Kâçyapa, la voie supérieure que l'on n'a qu'à connaître pour devenir Buddha.

38. Et nous, que le Sugata envoie vers eux, de même que des serviteurs, nous enseignons la loi suprême à de nombreux Bôdhisattvas doués d'une grande énergie, à l'aide de myriades de kôtis d'exemples et de motifs.

39. Et après nous avoir entendus, les fils du Djina comprennent cette voie éminente qui mène à l'état de Buddha; ils entendent alors l'annonce de leurs destinées futures : Vous serez, [leur dit-on,] des Buddhas dans ce monde.

40. C'est ainsi que nous remplissons les ordres des Protecteurs, en ce que nous gardons le trésor de la loi, et que nous l'expliquons aux fils du Djina, semblables à cet homme qui voulait inspirer de la confiance à son fils.

41. Mais nous restons absorbés dans nos pensées de pauvreté, pendant que nous livrons [aux autres] le trésor du Buddha; nous ne demandons pas même la science du Djina, et c'est cependant elle que nous expliquons !

42. Nous concevons pour nous un Nirvana personnel; mais cette science ne va pas plus loin, et nous n'éprouvons jamais de joie en entendant parler de ces demeures qu'on nomme les terres de Buddha.

43. Toutes ces lois conduisent à la quiétude; elles sont exemptes d'imperfections, elles sont à l'abri de la naissance et de l'anéantissement, et cependant, [nous dis-tu,] il n'y a là réellement aucune loi; quand nous réfléchissons à ce langage, nous ne pouvons y ajouter foi.

44. Nous sommes, depuis longtemps, insensibles à tout espoir d'obtenir la science accomplie du Buddha; nous ne demandons jamais à y parvenir : c'est cependant là le terme suprême indiqué par le Djina.

45. Dans cette existence dernière dont le Nirvana est le terme, le vide [des lois] a été longtemps médité; tourmentés par les douleurs des trois mondes, nous en avons été affranchis, et nous avons accompli les commandements du Djina.

46. Quand nous instruisons les fils du Djina, qui sont arrivés en ce monde à l'état suprême de Bôdhi, la loi quelle qu'elle soit que nous leur exposons, ne faitnaître en nous aucune espérance.

47. Mais le précepteur du monde, celui qui existe par lui-même, nous dédaigne , en attendant le moment convenable ; il ne dit pas le véritable sens de ses paroles, parce qu'il essaye nos dispositions.

48. Mettant en œuvre son habileté dans l'emploi des moyens, comme fit dans son temps l'homme maître d'une grande fortune : Domptez sans relâche, [nous ditil,] vos misérables inclinations; et il donne sa fortune à celui qui les a domptées.

49. Le Chef du monde fait une chose bien difficile, lorsque développant son habileté dans l'emploi des moyens, il discipline ses fils, dont les inclinations sont misérables, et leur donne la science quand il les a disciplinés.

50. Mais aujourd'hui nous sommes subitement frappés de surprise, comme des pauvres qui acquerraient un trésor, d'avoir obtenu ici, sous l'enseignemenl du Buddha, une récompense éminente, accomplie et la première de toutes.

English transl by Kern

36. In like manner has the leader, who knows our low disposition (or position), not declared to us: 'Ye shall become Buddhas,' but, 'Ye are, certainly, my disciples and sons.'

37. And the Lord of the world enjoins us: Teach, Kâsyapa, the superior path to those that strive to attain the highest summit of enlightenment, the path by following which they are to become Buddhas.

38. Being thus ordered by the Sugata, we show the path to many Bodhisattvas of great might, by means of myriads of kolis of illustrations and proofs.

39. And by hearing us the sons of Gina realise that eminent path to attain enlightenment, and in that case receive the prediction that they are to become Buddhas in this world.

40. Such is the work we are doing strenuously, preserving this law-treasure and revealing it to the sons of Gina, in the manner of that man who had deserved the confidence of that (other man).

41. Yet, though we diffuse the Buddha-treasure we feel ourselves to be poor; we do not require the knowledge of the Gina, and yet, at the same time, we reveal it.

42. We fancy an individual [i.e. separate] Nirvâna; so far, no further does our knowledge reach; nor do we ever rejoice at hearing of the divisions of Buddha-fields.

43. All these laws are faultless, unshaken, exempt from destruction and commencement; but there is no law-' in them. When we hear this, however, we cannot believe.

44. We have put aside all aspiration to superior Buddha-knowledge a long time ago; never have we devoted ourselves to it. This is the last and decisive word spoken by the Gina.

45. In this bodily existence, closing with Nirvâna, we have continually accustomed our thoughts to the void; we have been released from the evils of the triple world we were suffering from, and have accomplished the command of the Gina.

46. To whom(soever) among the sons of Gina who in this world are on the road to superior enlightenment we revealed (the law), and whatever law we taught, we never had any predilection for it.

47. And the Master of the world, the Self-born one, takes no notice of us, waiting his time; he does not explain the real connection of the things, as he is testing our disposition.

48. Able in applying devices at the right time, like that rich man (he says): 'Be constant in subduing your low disposition,' and to those who are subdued he gives his wealth.

49. It is a very difficult task which the Lord of the world is performing, (a task) in which he displays his skilfulness, when he tames his sons of low disposition and thereupon imparts to them his knowledge.

50. On a sudden have we to-day been seized with surprise, just as the poor man who acquired riches; now for the first time have we obtained the fruit under the rule of Buddha, (a fruit) as excellent as faultless.

羅什 T262:

仏亦如是 知我楽小 未曽説言 汝等作仏
而説我等 得諸無漏 成就小乗 声聞弟子 (36)
仏勅我等 説最上道 修習此者 当得成仏 (37)
我承仏教 為大菩薩 以諸因縁 種種譬喩
若干言辞 説無上道(38)
諸仏子等 従我聞法 日夜思惟 精勤修習
是時諸仏 即授其記 汝於来世 当得作仏 (39)
一切諸仏 秘蔵之法 但為菩薩 演其実事
而不為我 説斯真要 如彼窮子 得近其父(40)
雖知諸物 心不希取 我等雖説 仏法宝蔵
自無志願 亦復如是(41)
我等内滅 自謂為足 唯了此事 更無余事
我等若聞 浄仏国土 教化衆生 都無欣楽 (42)
所以者何 一切諸法 皆悉空寂 無生無滅
無大無小 無漏無為 如是思惟 不生喜楽 (43)
我等長夜 於仏智慧 無貪無著 無復志願
而自於法 謂是究竟 (44)
我等長夜 修習空法 得脱三界 苦悩之患
住最後身 有余涅槃 仏所教化 得道不虚
則為已得 報仏之恩 (45)
我等雖為 諸仏子等 説菩薩法 以求仏道
而於是法 永無願楽 (46)
導師見捨 観我心故 初不勧進 説有実利 (47)
如富長者 知子志劣 以方便力 柔伏其心
然後乃付 一切財物 (48)
仏亦如是 現希有事 知楽小者 以方便力
調伏其心 乃教大智 我等今日 得未曽有 (49)
非先所望 而今自得 如彼窮子 得無量宝
世尊我今 得道得果 於無漏法 得清浄眼 (50)

竺法護 T263:

大雄導師 教化我等 覩見下劣 楽喜小乗
度脱我輩 使得安隠 便復授決 当成仏道 (37)
於今安住 多所遣行 無数菩薩 慧力無量
分別示現 無上大道 攀縁称讃 億姟譬喩 (38)
余等得聞 最勝諸子 則便奉行 尊上大道
所当起立 視衆眼目 当於世間 得成仏道 (39)
而為聖尊 造業如斯 将養擁護 於此仏法
講説分別 最勝慧誼 則為感動 一切衆生 (40)
我等志願 貧心思念 仮使得聞 于斯仏誨
不肯発起 如来之慧 覩見最勝 宣暢道誼 (41)
意中自想 尽得滅度 不願志求 如此比慧
又聞大聖 諸仏国土 未曽有意 発歓喜者 (42)
寂然在法 一切無漏 棄捐所興 滅度之事
由此思想 不成仏道 常当修行 昼夜除慢 (43)
諸仏道誼 最無有上 未曽勧助 志存于彼
今乃究竟 具足最勝 得無為限 当捨陰蓋 (44)
長夜精進 修理空誼 解脱三界 勤苦之悩
仏興教戒 則以具厳 如是計之 無所乏少 (45)
最勝所演 経身之慧 仮使有人 願等仏道
為是等故 加賜法事 由縁致斯 余徒欽楽 (46)
有大導師 周旋世間 普悉観察 如此輩相
諸恐懼者 令得利誼 求索勧助 令我信楽 (47)
善権方便 猶若如父 譬如長者 遭時大富
其子而復 窮劣下極 則以財宝 而施与之 (48)
大聖導師 所興希有 分別宣暢 善権方便
諸子之党 志楽下劣 修行調定 而以法施 (49)
我等今日 致得百千 未曽有法 如貧得財
於仏教化 獲道得宝 第一清浄 無復諸漏 (50)

Skt Kashgar 本:

yaṃ śīlam asmābhi ca dīrgharātram saṃrakṣitaṃ lokavidusya sāsane; asmābhi labdhaṃ phalam adya tasya caritasya śīlasya puraskṛtasya 51

yad brahmacaryaṃ pravaraṃ tiśuddhaṃ niṣevitaṃ śāsani dharmarājina; tasya viśiṣṭaṃ phalam adya labdhaṃ udāra śāntaṃ ca anāsrava[ṃ]ñ ca 52

adya vayaṃ śrāvaka bhūta nāyaka; saṃśrāvayiṣyāma imāgrabodhim bodhāya śabdhaṃ ca prakāśayāmas tena vayaṃ srāvaka bhīkṣmakalpā(ḥ) 53

arhaṃta bhūtā vayam adya nāyaka arhāmahe pūja sadevakātu; lokāt samārāc ca sabrahmakā(c) ca sarveṣa satvāna ca sāntikātu 54

ko nāma tubhyaṃ pratikartu śaktaḥ udyaktarūpo bahukalpakoṭibhi; ya(d) duṣkaram īdṛśakaṃ karoṣi suduṣkaraṃ yān iha martyaloke 55

hastebhi pādebhi śireṇa cāpi pratikrriyāṃ duṣkarakan ti kartum śirṣeṇa aṃsena vayaṃ tva dhārayīt paripūrṇa kalpa yatha gaṃgavālikā(ḥ) (56)

khādyaṃ dīdaṃd bhajanavastrakoṭaya(ḥ) śayyāsanaṃ auccha[n]danaṃ sunirmalam vihāra kārāpayi candanāmayā(ṃ); saṃstīrya ca duśyayugebhi sarve (5)7

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyat sugatasya nityam dadeya kalpā(ṃ) ya(tha) gaṃgavālikā naivaṃ kadācit pratikārtu śakya(ṃ) 58

mahātmadharmā atulānubhāvā[n] mahar(d)dhikā(ḥ) kṣāntibale pratiṣṭhitāḥ buddhā mahārāja anāsravā jinā balāni deśenti tathaindriyāṇi 59

anuvartamānā(ḥ) sada nityakālaṃ nimittacāriṇa vadaṃti dharmam dharmeśvarā iśvara sarvaloke maheśvarā lokavināyakendrāḥ 60

pratipatti darśe(ṃ)ti bahuprakāraṃ satvāna sthāmaṃ ca prajānamānā; nānādhimuktī(ś) 'ca viditva prāṇināṃ hetusahasrebhi vadaṃti dharmaṃ; 61

tathāgatā 'dhyāśaya jānamānāḥ pa(re)ṣa satvāna ca pudgalāna ca bahuprakāraṃ pravadanti dharmaṃ nidarśayantā imam agrabodhim iti 62 //

saddharmapā[ṃ]ṇḍarīke mahāvaitulyasūtraratne adhimuktiparivarto nāma caturtha(ḥ) samāptaḥ deyadharmau 'yaṃ jalottamasya //

Skt Nepal 本:

yac chīlam asmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane / asmābhi labdha phalam adya tasya sīlasya pūrvaṃ caritasya nātha // 51 //

yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya / tasmād visiṣṭaṃ phalam adya labdhaṃ śāntaṃ udāraṃ ca anāśravañ ca // 52 //

adyā tvayaṃ śrāvaka bhūta nātha saṃśrāvayiṣyāmatha vāgrabodhiṃ / bodhīya sabdañ ca prakāsayāmaḥ / tenā[d] vayaṃ śrāvaka bhīsmakalpāḥ // 53 //

arhanta bhūtā vayam adya nātha arhāmahe pūja yadevatānau / lokāṃ samārātas sabrahmakātaḥ sarveṣa satvāna ca santikātaḥ // 54 //

ko nāma saktaḥ pratikarttu tubhyaṃ udyuktarūpo bahukalpakoṭyaḥ / yad duṣkarāṇ īdṛsakāṃ karoṣi suduṣkarāṇ yān iha martyaloke // 55 //

hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarasan ti karttum / sireṇa aṃsena ca yo dhareta paripūrṇṇakalpā(ṃ) yatha gaṅgavālukāḥ // 56 //

khādyaṃ dade(d) bhojanavastrapānaṃ śayanāsanaṃ ca vipulottarecchandaṃ / vihāra kārāpayi candanāmayān santīrya cā duṣyayugehi dadyāt // 57 //

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam / dadeta kalpān yatha gaṅgavālikā naivaṃ kadācit pratikarttu sakyaṃ // 58 //

mahātmadharmā atulānubhāvo mahr(d)dhikaḥ kṣāntibale pratiṣṭhitaḥ / buddhā mahārāja anāśravā jinā sahanti bālāna im' īdṛśāni // 59 //

anuvarttamānās tatha nityakālaṃ nimittacārīṇa bravīti dharmaṃ / dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // 60 //

pratipatti darse[n]ti bahuprakārāṃ sarvāni sthānāni prajānamānaḥ / nānādhimuktiñ ca viditva teṣāṃ hetūsahasrehi bravīti dharmaṃ // 61 //

tathāgataś carya prajānamānaḥ pareṣa satvāna 'tha pudgalānām / bauprakāraṃ hi bravī(ti) dharmaṃ nidarśayanto imam agrabodhim // 62 // //
adhimuktiparivarttaś caturthaḥ //

Skt Vaidya (KN) 本:

yac chīlam asmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane /
asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha // saddhp_4.51 //

yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya /
tasyo viśiṣṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca // saddhp_4.52 //

adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṣyāmatha cāgrabodhim /
bodhīya śabdaṃ ca prakāśayāmasteno vayaṃ śrāvaka bhīṣmakalpāḥ // saddhp_4.53 //

arhantabhūtā vayamadya nātha arhāmahe pūja sadevakātaḥ /
lokātsamārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ // saddhp_4.54 //

ko nāma śaktaḥ pratikartu tubhyamudyuktarūpo bahukalpakoṭyaḥ /
suduṣkarāṇīdṛśakā karoṣi suduṣkarān yāniha martyaloke // saddhp_4.55 //

hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum /
śireṇa aṃsena ca yo dhareta paripūrṇakalpān yatha gaṅgavālikāḥ // saddhp_4.56 //

khādyaṃ dadedbhojanavastrapānaṃ śayanāsanaṃ co vimalottaracchadam /
vihāra kārāpayi candanāmayān saṃstīrya co dūṣyayugehi dadyāt // saddhp_4.57 //

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam /
dadeya kalpān yatha gaṅgavālikā naivaṃ kadācit pratikartu śakyam // saddhp_4.58 //

mahātmadharmā atulānubhāvā maharddhikāḥ kṣāntibale pratiṣṭhitāḥ /
buddhā mahārāja anāsravā jinā sahanti bālāna imīdṛśāni // saddhp_4.59 //

anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam /
dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // saddhp_4.60 //

pratipatti darśeti bahuprakāraṃ sattvāna sthānāni prajānamānaḥ /
nānādhimuktiṃ ca viditva teṣāṃ hetūsahasrehi bravīti dharmam // saddhp_4.61 //

tathāgataścarya prajānamānaḥ sarveṣa sattvānatha pudgalānām /
bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imamagrabodhim // saddhp_4.62 //

ity āryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ ||

French transl by Burnouf

51. Par ce que nous avons longtemps observé, sous l'enseignement de celui qui connaît le monde, les règles de la morale, nous recevons aujourd'hui la récom, pense de notre ancienne fidélité à en remplir les devoirs.

52. Parce que nous avons suivi les préceptes excellents et purs de la conduite religieuse, sous renseignement du Guide [ des hommes ], nous en recevons aujourd'hui une récompense éminente, noble, accomplie et qui donne le calme.

53. C'est aujourd'hui, ô Chef, que nous sommes devenus des Çrâvakas; aussi exposerons-nous l'éminent état de Bôdhi; nous expliquerons le sens du mot de Bôdhi; aussi sommes-nous comme de redoutables Çrâvakas.

54. Aujourd'hui, ô Chef, nous sommes devenus des Arhats; nous sommes devenus dignes des respects du monde formé de la réunion des Dêvas, des Mâras et des Brahmâs, en un mot de l'ensemble de tous les êtres.

55. Quel est celui qui, même en y employant ses efforts pendant de nombreux kôtis de Kalpas, serait capable de rivaliser avec toi, toi qui accomplis les œuvres si difficiles que tu exécutes ici, dans le monde des hommes?

56. Ce serait, en effet, un rude travail que de rivaliser avec toi, un travail pénible pour les mains, les pieds, la tête, le cou, les épaules, la poitrine, dût-on y employer autant de Kalpas complets qu'il y a de grains de sable dans le Gange.

57. Qu'un homme donne de la nourriture, des aliments, des boissons, des vêtements, des lits et des sièges, avec d'excellentes couvertures; qu'il fasse construire des Vihâras de bois de santal, et qu'il les donne à de dignes personnages, après y avoir étendu des tapis faits d'étoffes précieuses;

58. Qu'il donne sans cesse au Sugata, pour l'honorer, de nombreuses espèces de médicaments destinés aux malades ; qu'il pratique l'aumône pendant des Kalpas aussi nombreux que les sables du Gange, non, il ne sera pas capable de rivaliser avec toi.

59. Les lois du Buddha sont celles d'un être magnanime; il a une vigueur incomparable, une grande puissance surnaturelle; il est ferme dans l'énergie de la patience; il est accompli, il est le grand roi, le Djina : il est tolérant [ pour tous ] comme pour ses enfants.

60. Revenant sans cesse sur lui-même, il expose la loi à ceux qui portent des signes favorables; il est le maître de la loi, le souverain de tous les mondes, le grand souverain, l'Indra des Guides du monde.

61. Il montre à chacun divers objets dignes d'être obtenus, parce qu'il connaît avec exactitude la situation de tous les êtres; et comme il sait quelles sont leurs inclinations diverses, il expose la loi à l'aide de mille motifs.

62. Le Tathâgata, qui connaît la conduite des êtres et des âmes autres [que lui], emploie divers moyens pour enseigner la loi, lorsqu'il expose le suprême état de Bôdhi.

English transl by Kern

51. As we have always observed the moral precepts under the rule of the Knower of the world, we now receive the fruit of that morality which we have formerly practised.

52. Now have we obtained the egregious, hallowed, exalted, and perfect fruit of our having observed an excellent and pure spiritual life under the rule of the Leader.

53. Now, O Lord, are we disciples, and we shall proclaim supreme enlightenment everywhere, reveal the word of enlightenment, by which we are formidable disciples.

54. Now have we become Arhats, O Lord; and deserving of the worship of the world, including the gods, Mâras and Brahmas, in short, of all beings.

55. Who is there, even were he to exert himself during kotis of Æons, able to thwart thee, who accomplishes in this world of mortals such difficult things as those, and others even more difficult I?

56. It would be difficult to offer resistance with hands, feet, head, shoulder, or breast, (even were one to try) during as many complete Æons as there are grains of sand in the Ganges.

57. One may charitably give food, soft and solid, clothing, drink, a place for sleeping and sitting, with clean coverlets; one may build monasteries of sandal-wood, and after furnishing them with double pieces of fine white muslin, present them;

58. One may be assiduous in giving medicines of various kinds to the sick, in honour of the Sugata; one may spend alms during as many Æons as there are grains of sand in the Ganges-even then one will not be able to offer resistance.

59. Of sublime nature, unequalled power, miraculous might, firm in the strength of patience is the Buddha; a great ruler is the Gina, free from imperfections. The ignorant cannot bear (or understand) such things as these.

60. Always returning, he preaches the law to those whose course (of life) is conditioned, he, the Lord of the law, the Lord of all the world, the great Lord, the Chief among the leaders of the world.

61. Fully aware of the circumstances (or places) of (all) beings he indicates their duties, so multifarious, and considering the variety of their dispositions he inculcates the law with thousands of arguments.

62. He, the Tathâgata, who is fully aware of the course of all beings and individuals, preaches a multifarious law, while pointing to this superior enlightenment.

羅什 T262:

我等長夜 持仏浄戒 始於今日 得其果報 (51)
法王法中 久修梵行 今得無漏 無上大果 (52)
我等今者 真是声聞 以仏道声 令一切聞 (53)
我等今者 真阿羅漢 於諸世間 天人魔梵
普於其中 応受供養 (54)
世尊大恩 以希有事 憐愍教化 利益我等
無量億劫 誰能報者 (55)
手足供給 頭頂礼敬 一切供養 皆不能報
若以頂戴 両肩荷負 於恒沙劫 尽心恭敬 (56)
又以美饍 無量宝衣 及諸臥具 種種湯薬
牛頭栴壇 及諸珍宝 (57)
以起塔廟 宝衣布地 如斯等事 以用供養
於恒沙劫 亦不能報 (58)
諸仏希有 無量無辺 不可思議 大神通力
無漏無為 諸法之王 能為下劣 忍于斯事 (59)
取相凡夫 随宜為説 諸仏於法 得最自在 (60)
知諸衆生 種種欲楽 及其志力 随所堪任
以無量喩 而為説法 随諸衆生 宿世善根 (61)
又知成熟 未成熟者 種種籌量 分別知已
於一乗道 随宜説三 (62)

妙法蓮華経巻第二

竺法護 T263:

長夜所習 戒禁定意 執誼将護 世雄唱導
今日有獲 仏之大道 眷属囲繞 修行無闕 (51)
其有長夜 清浄梵行 依倚法王 深遠之慧
而為具足 此尊徳果 日成微妙 無有諸漏 (52)
我等今日 乃為声聞 還得聴省 上尊仏道
当復見揚 聖覚音声 以故獲聴 超度恐懼 (53)
今日乃為 致無所著 以無著誼 為諸天説
世人魔王 及与梵天 為親一切 衆生之類 (54)
何所名色 造立寂然 蠲除衆生 無億数劫
於是所造 甚難得値 計於世間 希有及者 (55)
今日無著 焼罪度岸 修行為業 踊躍歓喜
吾等帰聖 以頂受之 所願具足 如江河沙 (56)
飲食衣服 若干巨億 諸床臥具 離垢無穢
用栴壇香 以為屋室 柔軟坐具 以敷其上 (57)
若疾病者 無所薬療 今日供養 安住広度
所施劫数 如江河沙 所造立者 無能奪還 (58)
高遠之法 無量無限 其大神足 建立法力
仏為大王 無漏最勝 堪任堅強 常修牢固 (59)
安慰勧進 恒以時節 未曽修設 望想福行
於一切世 諸法中尊 皆為大神 最勝如来 (60) 
然大灯明 示無央衆 知諸黎庶 筋力所在
若干種種 所憙楽願 因縁百千 而順開化 (61)
如来皆覩 衆人性行 他人心念 一切群萌 
以若干法 而致堕落 以法示現 此尊仏道 (62)