<<Previous

Ch. 4, § 3

Next>>

tadyathā 'pi nāma bhagavan kaścid eva dahara; puruṣa; pituḥ sāntikād apakrramet so 'p[r]akrramyānyataraṃ janaṣadapradeśaṃ gacchet sa tato bahūni varṣāṇi vipravased viṃśa(d vā) triṃśad vā catvāriṃśad vā paṃcāsad vā: atha bhagavan sa daharaḥ puruṣas tatra mahaṃto bhavet sa tataś ca daridrro bhavet sa vṛttiṃ paryeṣamāṇa: āhāracīvarahetor diśavidiśaṃ prakrramet atha khalu bhagavan sa daridrrapuruṣaḥ anyānyataraṃ janapadaṃ prakrramet tasya daridrrapuruṣasya sa pi[t]tā 'nyaṃ janapadaṃ prakrrānto bhavet sa ca (mahādhanaḥ) puruṣas tasya daridrrapuruṣasya sa pitā āḍhyo mahādhano mahābhogo bhavet bahudhanahiraṇyakośa(ko)ṣṭhāgāra[:]prabhūtaś ca bhavet bahusuvarṇarūpyamaṇimuktivai(ḍūryaśaṃkhaśilapravāḍarajatajātarūpaprabhūtaś ca bhavet bahudāsadāsīkarmakarapreṣyaparicārakaś ca bhavet bahuhastyaśvoṣṭragogardabhai(ḍakaprabhūtaś ca bhavet mahāparivāraś ca bhavet mahājanapadeṣu ca sarvatra ca mahādhaniko bhaved āyogaprayoga sarvatra kṛṣivaṇikprabhūtaṃ bhavet

tad yathā 'pi nāma bhagavan kaścid eva puruṣaḥ pitur antikād aprakramet so 'pakramyānyataraṃ janapadapradesaṅ gacchet / sa tatra bahūni varṣāṇi vipravased viṃsatir vā triṃśatir vā catvāriṃsatir vā pañcāśad vā / atha sa bhagavan mahān sa puruṣo bhavet sa ca daridra(ḥ) syāt sa vṛttiṃ paryeṣamāṇa āhāracīvaraheto(r) diśo vidisaḥ prakramann anyatarañ janapadapradeśaṃ gacchet / tasya sa pitā anyaṃ janapadaṃ prakrānta(ḥ) syād bahudhanahiraṇyakoṣakoṣṭāgārāś ca bhavet / bahusuvarṇṇarūpyamaṇimuktivaiḍūryasaṃkhaśilāpravāḍarajatajātarūpasamanvāgataś ca bhavet / bahudāsīdāsakarmakarapauruṣeyaś ca bhavet / bahuhastyaśvagaveḍakasamanvāgataś ca bhavet / mahāparivāraś ca bhavet / mahājanapadeṣu ca dhanikaḥ syād āyogakṛṣivaṇijyaprabhūtaś ca bhavet /

tadyathāpi nāma bhagavan kaś cid eva puruṣaḥ piturantikādapakrāmet | so 'pakramya anyataraṃ janapadapradeśaṃ gacchet | sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśad vā catvāriṃśad vā pañcāśad vā | atha sa bhagavan mahān puruṣo bhavet | sa ca daridraḥ syāt | sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṃ janapadapradeśaṃ gacchet | tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt | bahudhanadhānyahiraṇyakośakoṣṭhāgāraś ca bhavet | bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataś ca bhavet | bahudāsīdāsakarmakarapauruṣeyaś ca bhavet | bahuhastyaśvarathagaveḍakasamanvāgataś ca bhavet | mahāparivāraś ca bhavet | mahājanapadeṣu ca dhanikaḥ syāt | āyogaprayogakṛṣivaṇijyaprabhūtaś ca bhavet ||
C'est comme si un homme, ô Bhagavat, venait à s'éloigner de la présence de son père, et que, s'en étant éloigné, il allât dans une autre partie du pays. Qu'il passe là beaucoup d'années [loin de son père], vingt, trente, quarante ou cinquante ans. Que le père devienne un grand personnage, et que le fils, au contraire, soit pauvre, parcourant le pays pour chercher sa subsistance. Qu'il visite les dix points de l'horizon pour trouver des vêtements et de la nourriture, et qu'il se rende dans une autre partie de la contrée. Que son père se soit aussi retiré dans une autre province; qu'il soit possesseur de beaucoup de richesses, de grains, d'or, de trésors, de greniers et de maisons. Qu'il soit riche de beaucoup de Suvarnas, d'argent travaillé, de joyaux, de perles, de lapis-lazuli, de conques, de cristal, de corail, d'or et d'argent. Qu'il ait à son service beaucoup d'esclaves des deux sexes, de serviteurs et de domestiques; qu'il possède un grand nombre d'éléphants, de chevaux, de chars, de bœufs, de moulons ; qu'il ait de nombreux clients. Qu'il ait des possessions dans de vastes pays; qu'il perçoive des revenus et des intérêts considérables, et dirige de grandes entreprises de commerce et d'agriculture.
It is a case, O Lord, as if a certain man went away from his father and betook himself to some other place. He lives there in foreign parts for many years, twenty or thirty or forty or fifty. In course of time the one (the father) becomes a great man; the other (the son) is poor; in seeking a livelihood for the sake of food and clothing he roams in all directions and goes to some place, whereas his father removes to another country. The latter has much wealth, gold, corn, treasures, and granaries; possesses much (wrought) gold and silver, many gems, pearls, lapis lazuli, conch shells, and stones(?), corals, gold and silver; many slaves male and female, servants for menial work. and journeymen; is rich in elephants, horses, carriages, cows, and sheep. He keeps a large retinue; has his money invested in great territories, and does great things in business, money-lending, agriculture, and commerce.

譬若有人年既幼稚。捨父逃逝久住他国。或十二十至五十歳。年既長大加復窮困。馳騁四方以求衣食。漸漸遊行遇向本国。其父先来。求子不得。中止一城。其家大富財宝無量。金銀琉璃珊瑚虎珀頗梨珠等。其諸倉庫悉皆盈溢。多有僮僕臣佐吏民。象馬車乗牛羊無数。出入息利乃遍他国。商估賈客亦甚衆多。

昔有一士離父流宕。僑亭他土二三十年。馳騁四至求救衣食。恒守貧窮困無産業。父詣異城。獲無*央数金銀珍宝水精琉璃車𤦲馬碯珊瑚虎魄。帑蔵盈満。侍使僮僕象馬車乗不可称計。眷属無数七宝豊溢。出内銭財耕種賈作。