<<Previous

Ch. 4, § 4

Next>>

atha khalu bhagavan sa daridrrapuruṣa: āhāracīvaraparyeṣṭiheto(r) grāmanagaranigamajanapadarājarāṣṭradhānīṣv anuhiṇḍamānaḥ arajyeta: so 'nupūrveṇa yena te nagaraṃ yatrāsau mahādhanau puruṣo bahudhanahiraṇyakauśakauṣṭhāgāras tasyaiva daridrrapuruṣasya pitā prativasati; taṃ nagaraṃm anuprāpto bhavet sa ca mahādhanaḥ puruṣas tasya daridrrapuruṣasya pitā bahudhanahiraṇyakauśakauṣṭhāgāras (t)asmiṃn eva nagare vasamāna; satatasamitaṃ paṃcāśad varṣāṇi palāyitaṃ putraṃ samanusmaret samanusmaramāṇaś ca na kasya ci(t) kiñcid ācakṣeyād anyatraikaka eva ātmanāto 'dhyāśayamāna; saṃtapyeta evaṃ ca cintayed aham asmi jīrṇo vṛddho mahallaka; pariṇatavayo bahu ca me dhanahi[dhanahi]raṇyasuvarṇakośakoṣṭāgāraṃ sa(ṃ)vidyate; na ca me kaścid iha putro 'sti mā haiva mama kālakṛyā bhavet sarvaṃ me etad dhanaskandham aparibhuktaṃ vinaśyet sa taṃ putrāṃ punaḥ punaḥ samanusmaret;
evaṃ ca cintayed ahau hi nāmāso dṛśyet ahau batāhaṃ nirvāṇaprāpto bhaved yadi me sa putraka imaṃ dhanaskandhaṃ paribhuṃjeta

atha bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭiheto(r) grāma(nagara)nigama[nigama]janapadarāṣṭrarājadhānīṣu paryeṣ[ṭ]amāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇ(y)akoṣakoṣṭhāgāra(s) tasyaiva pitur vasati taṃ nagaram anuprāpto bhavet / atha bhagavan sa tasya daridrapuruṣasya pitā bahudhanahiraṇyakoṣakoṣṭhāgāras tasmin nagare vaśamānas taṃ pañcāśadvarṣanaṣṭa(ṃ) putraṃ satatasamitaṃ anusmaret samanusmaramāṇaś ca na kasyacid ācakṣed anyatraika ev' ātmanā adhyātmaṃ santapyet evañ ca cintayed aham asmi[ṃ] jīrṇṇo vṛddho mahallaka(ḥ) prabhūtaṃ me hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāraṃ samvidya[n]te / na ca me putra(ḥ) kaścid asti mā haiva mama kālakriyā bhavet sarvam idam aparibhktaṃ vinasyet / sa tam punaḥ punaḥ putram anusmaret / aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi sa putra iman dhanaskandhaṃ paribhuñjīyāt //

athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet | atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret | samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṃ saṃtapyet, evaṃ ca cintayet - ahamasmi jīrṇo vṛddho mahallakaḥ | prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate | na ca me putraḥ kaścidasti | mā haiva mama kālakriyā bhavet | sarvamidamaparibhuktaṃ vinaśyet | sa taṃ punaḥ punaḥ putramanusmaret - aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta ||
Qu'ensuite, ô Bhagavat, l'homme pauvre parcourant, pour trouver de la nourriture et des vêtements, les villages, les bourgs, les villes, les provinces, les royaumes, les résidences royales, arrive de proche en proche à la ville où habite son père, cet homme possesseur de beaucoup de richesses, d'or, de Suvarnas, de trésors, de greniers, de maisons. Que cependant, ô Bhagavat, le père de ce pauvre homme, le possesseur de beaucoup de richesses, [etc., comme ci-dessus,] qui habite dans cette ville, pense sans cesse à ce fils qu'il a perdu depuis cinquante ans, et qu'y pensant ainsi, il n'en parle à personne, au contraire, qu'il se désole seul en lui-même, et qu'il réfléchisse ainsi: Je suis âgé, vieux, cassé; j'ai beaucoup d'or, de Suvarnas, de richesses, de grains, de trésors, de greniers, de maisons, et je n'ai pas un seul fils! Puisse la mort ne pas me surprendre dans cet état! Toute cette fortune périrait faute de quelqu'un qui en pût jouir. Qu'il se souvienne ainsi de son fils à plusieurs reprises : Ah ! certes je serais au comble du bonheur, si mon fils pouvait jouir de cette masse de richesses.
In course of time, Lord, that poor man, in quest of food and clothing, roaming through villages, towns, boroughs, provinces, kingdoms, and royal capitals, reaches the place where his father, the owner of much wealth and gold, treasures and granaries, is residing. Now the poor man's father, Lord, the owner of much wealth and gold, treasures and granaries, who was residing in that town, had always and ever been thinking of the son he had lost fifty years ago, but he gave no utterance to his thoughts before others, and was only pining in himself and thinking: I am old, aged, advanced in years, and possess abundance of bullion, gold, money and corn, treasures and granaries, but have no son. It is to be feared lest death shall overtake me and all this perish unused. Repeatedly he was thinking of that son: O how happy should I be, were my son to enjoy this mass of wealth!

時貧窮子。遊諸聚落経歴国邑。遂到其父所止之城。父母念子。与子離別五十余年。而未曽向人説如此事。但自思惟心懐悔恨。自念老朽多有財物。金銀珍宝倉庫盈溢。無有子息。一旦終没財物散失。無所委付。是以慇懃毎憶其子。復作是念。我若得子委付財物。坦然快楽無復憂慮。

子厄求食周行国邑城営村落。造富長者適値秋節。入処城内循行帑蔵。与子別久忽然思見。不知所在自念一夫。財富無量横済遠近。窃惟我老朽耄垂至。仮使終没室蔵騒散。願得見子恣所服食。則獲無為不復憂慼。