<<Previous

Ch. 4, § 12

Next>>

atha khalu bhagavan sa daridrrapuruṣa; anena paryāyeṇa taṃ ca tasy' āḍhyapuruṣasya prabhūtaṃ (dhanadhānya)hiraṇyasuvarṇakośakoṣṭhāgāraṃ saṃjānīyād ātmanaś ca tatau ni(ḥ)spṛho bhaven niṣpipāso na ca tataḥ ki[ṃ]ñcit prārthaye[:]d antamaśa; saktuprasthamulyamātram api gṛhītuṃ tatraiva ca koṇe pilikuṃce vase(t) tām eva daridrracintā(ṃ) cintayamānaḥ

atha bhagavan sa daridrapuruṣo 'nena paryāyeṇa tac ca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāraṃ saṃjānīyād ātmanā ca tato ni(ḥ)spṛ(ho) bhaven na ca tasmiṃ kiñcit prārthayed antaśaḥ saktuprasthamūlyamātram api tatraiva ca kaṭakapallikuñce vāsaṃ kalpaye(t) tām eva daridrapuruṣo 'nucintayānaḥ /

atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tac ca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt | ātmanā ca tato niḥspṛho bhavet | na ca tasmāt kiṃ cit prārthayet, antaśaḥ saktuprasthamūlyamātram api | tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet, tām eva daridracintām anuvicintayamānaḥ ||
Qu'ensuite, ô Bhagavat, le maître de maison voyant que son fils est devenu capable de conserver [son bien], qu'il est parfaitement mûr, et que son esprit est suffisamment fait, voyant qu'à la pensée de sa grandeur il était effrayé, qu'il rougissait, qu'il se blâmait de sa pauvreté première;
And so, Lord, the poor man accepts the abundant bullion, gold, money and corn, treasures and granaries of the rich man, but for himself he is quite indifferent to it, and requires nothing from it, not even so much as the price of a prastha of flour; he continues living in the same hovel of straw and considers himself as poor as before.

爾時窮子。即受教勅領知衆物。金銀珍宝及諸庫蔵。而無悕取一飡之意。然其所止故在本処。下劣之心亦未能捨。

周済窮乏従意所施。輒備奉教喜不自勝。所行至誠不失本誓。