十地経 Daśabhūmika

全章 All Chapters

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 11, §25 (龍山和訳: §25)

Skt.: (R) 89.34-90.11 [H]

punar aparaṃ bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ svapraṇidhānabalādhānato mahākṛpākaruṇāmeghaṃ samutthāpya mahādharmāvabhāsagarjanam abhijñāvidyāvaiśāradyavidyudvidyotitaṃ mahāraśmimārutasamīritaṃ mahāpuṇyajñānaghanābhrajālasaṃchannaṃ vividhakāyaghanāvartasaṃdarśanaṃ mahādharmanirnādanaṃ namuciparṣadvidrāvaṇam ekakṣaṇalavamuhūrtena daśasu dikṣu yāvanti tāsu lokadhātuṣu tāni paramāṇurajāṃsi saṃvidyante tāvanti lokadhātukoṭinayutaśatasahasrāṇi spharitvā tebhyo 'pi bhūyo 'prameyāṇi lokadhātukoṭinayutaśatasahasrāṇi spharitvā mahāmṛtakuśaladhārābhipravarṣaṇena yathāśayataḥ sattvānām ajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati / tata ucyata iyaṃ bhūmir dharmamegheti //

竺法護 T285:
T0285_.10.0492a10-20

又復仏子。菩薩住此法雨道地。在兜術天。至大滅度。皆是如来己身誓願。威神勢力。興大慈哀。無極法沢。放大法光。発聖経雷。承六神通。三達之智。四無所畏。普有所照。以無極燿。消衆垢冥。以大功徳聖慧之明。断衆疑網。在若干衆。示現諸身。称挙大法。不捨衆会。除諸陰蓋。消滅十方一切然熾。如本前説。諸仏世界。所有塵数。億百千姟諸仏之土。従是以往。雨大甘露。随衆生心。性行所在。消塵労垢。滅然熾火。承彼法沢。靡不永安。

羅什 T286:
T0286_.10.0530a29-b07

復次仏子。菩薩摩訶薩。住是大法雲地。自従願力。生大慈悲。放大法雷音。諸通明無畏。以為電光。発大智慧。以為疾風。大福徳善根。以為密雲。現種種身色。為雑色雲。説法降魔。以為雷音。一念一時。能於上所説微塵世界。皆悉周普。無有遺余。復過此数。以雨善法甘露法雨故。滅衆生随心所楽。無明所起。煩悩塵焔是故名為法雲地。

六十華厳 T278:
T0278_.09.0573b08-14

仏子。菩薩摩訶薩。住法雲地。自従願力生大慈悲。福徳智慧。以為密雲。現種種身。以為雑色雲。通明無畏。以為電光。震大雷音。説法降魔。一念一時。能於上所説微塵世界。皆悉周普。以雨善法甘露法雨。滅諸衆生随心所楽無明所起煩悩焔故。是故名為法雲地。

八十華厳 T279:
T0279_.10.0207a24-b02

仏子。此地菩薩。以自願力。起大悲雲。震大法雷。通明無畏。以為電光。福徳智慧。而為密雲。現種種身。周旋往返。於一念頃。普遍十方百千億那由他世界微塵数国土。演説大法。摧伏魔怨。復過此数。於無量百千億那由他世界。微塵数国土。随諸衆生心之所楽。霔甘露雨。滅除一切衆惑塵焔。是故此地。名為法雲。

唐訳 T287:
T0287_.10.0570a03-11

復次仏子菩薩安住法雲地已。従此願力起大悲雲震大法雷。神通無畏電光暉昱。大光明風迅転遐布。以大福智厚霧弥覆。現種種身靉靆旋還。発大法吼駭蹙魔軍。於一刹那瞬息須臾普遍十方。於前所説諸世界中微塵数等。復過此数。普覆無量百千倶胝那庾多世界。澍大無比甘露法雨。殄息有情無知所起衆惑塵焔。令随意楽善根稼穡増長成熟。是故此地名為法雲

Ch. 11, §26 (龍山和訳: §26)

Skt.: (R) 90.11-18 [H]

punar aparaṃ bho jinaputra dharmameghāyāṃ bodhisattva ekasyām api lokadhātau tuṣitavarabhavanavāsam upādāya cyavanācaṅkramaṇagarbhasthitijanmābhiniṣkramaṇābhisambodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇabhūmir iti sarvatathāgatakāryam adhitiṣṭhati yathāśayeṣu sattveṣu yathāvaineyikeṣu / evaṃ dvayor api yāvad yāvanti tāsu lokadhātuṣu paramāṇurajāṃsi saṃvidyante tato 'pi bhūyo 'prameyeṣu lokadhātukoṭiniyutaśatasahasreṣu tuṣitavarabhavanavāsam upādāya cyavanācaṅkramaṇagarbhasthitijanmābhiniṣkramaṇābhisambodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇabhūmir iti sarvatathāgatakāryam adhitiṣṭhati yathāśayeṣu sattveṣu yathāvaineyikeṣu /

竺法護 T285:
T0285_.10.0492a20-25

又復仏子。菩薩得立此大道地。演以法雨。従一世界。至兜率天大滅度地。建立一切如来之業。随衆生心。如応開化。一一世界。所有衆塵。如是比数。億百千姟諸仏世界。下兜率天。至大滅度。一切普立如来之業。随衆生心。応当開化。

羅什 T286:
T0286_.10.0530b07-13

復次諸仏子。菩薩摩訶薩。住是法雲地。於一世界中。従兜率天上来下。乃至示大涅槃。一切仏事。随所度衆生。皆現神力。若二三千世界。乃至如上微塵数世界。又復過是百千万億阿僧祇世界。従兜率来下。乃至示大涅槃。一切仏事。随所度衆生。皆現神力。

六十華厳 T278:
T0278_.09.0573b14-20

復次仏子。菩薩摩訶薩。住法雲地。於一世界。従兜率天来下。乃至示大涅槃。一切仏事。随所度衆生。皆現神力。若二若三。乃至如上微塵数世界。又復過是百千万億阿僧祇世界。従兜率天来下。乃至示大涅槃。一切仏事。随所度衆生。皆現神力。

八十華厳 T279:
T0279_.10.0207b02-06

仏子。此地菩薩。於一世界。従兜率天下。乃至涅槃随所応度衆生心。而現仏事。若二若三。乃至如上。微塵数国土。復過於此。乃至無量百千億那由他世界。微塵数国土。皆亦如是。是故此地。名為法雲

唐訳 T287:
T0287_.10.0570a12-19

復次仏子菩薩住此法雲地中。於一世界処覩史多天宮為首。降下入胎住生出家成道。受請転大法輪帰大涅槃。随所応度有情意楽。示現種種一切仏事。若二若三乃至如上諸世界中。所有微塵復過此数。無量百千倶胝那庾多。諸世界中処覩史多天宮為首。乃至示入大般涅槃。随所応度有情意楽。示現種種一切仏事。

Ch. 11, §27 (龍山和訳: §27)

Skt.: (R) 90.19-91.5 [I]

sa evaṃjñānavaśitāprāptaḥ suviniścitamahājñānābhijña ākāṅkṣan saṃkliṣṭāyā lokadhātoḥ pariśuddhatām adhitiṣṭhati / pariśuddhāyā lokadhātoḥ saṃkliṣṭatām adhitiṣṭhati / ākāṅkṣan saṃkṣiptāyā lokadhātor vistīrṇatām adhitiṣṭhati / vistīrṇāyāḥ saṃkṣiptatām adhitiṣṭhati / evaṃ vipulamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatalādīnāṃ sarvalokadhātūnāṃ vṛṣabhatayānantam abhinirhāram adhitiṣṭhati / ākāṅkṣann ekasmin paramāṇurajasy ekām api lokadhātuṃ sarvāvatīṃ sacakravāḍaparikhām adhitiṣṭhati / tac ca paramāṇurajo na vardhayati tāṃ ca kriyām ādarśayati / dve 'pi tisro 'pi catasro 'pi pañcāpi yāvad anabhilāpyā api lokadhātūr ekasmin paramāṇurajasi sarvāḥ sacakravāḍaparikhā adhitiṣṭhati tac ca paramāṇurajo na vardhayati tāṃ ca kriyām ādarśayati / ākāṅkṣann ekasyāṃ lokadhātau dvilokadhātuvyūham ādarśayati / ākāṅkṣan yāvad anabhilāpyalokadhātuvyūham ādarśayati / ākāṅkṣann ekalokadhātuvyūhaṃ dvayor lokadhātvor ādarśayati / yāvad anabhilāpyāsu lokadhātuṣv ādarśayati / ākāṅkṣan yāvad anabhilāpyāsu lokadhātuṣu yaḥ sattvadhātus tam ekasyāṃ lokadhātau saṃdadhāti na ca sattvān viheṭhayati / ākāṅkṣann ekasyāṃ lokadhātau yāvān sattvadhātus tam anabhilāpyāsu lokadhātuṣu saṃdadhāti na ca sattvān viheṭhayati / ākāṅkṣann anabhilāpyalokadhātugatān sattvān ekavālapathe saṃdadhāti na ca sattvān viheṭhayati / ākāṅkṣann ekavālapatha ekaṃ sarvabuddhaviṣayavyūham ādarśayati / ākāṅkṣan yāvad anabhilāpyān sarvākārabuddhaviṣayavyūhān ādarśayati /

竺法護 T285:
T0285_.10.0492a25-b10

慧得自在。以変神通聖明至達。発意之頃。近小国土。建立広大。其広世界。能現令小。発意之頃。穢濁世界。変令清浄。清浄世界。現使穢濁。一切世界。亦復如是。建立所部。発意之頃。以用一塵。現一仏土。普建一切鉄囲大鉄囲。衆塹谿澗。一二三。至十五十一百。乃至無数諸仏世界。而建立之。入在一塵。雖在一塵。亦不広大。不増不減。以是所造。而所示現。発意之頃。一仏世界。厳浄顕示。一一仏国土。乃至無限一切世界。而現其身。亦一念頃。遍於十方一切衆生。不嬈一国一仏世界。衆生之類。亦復如是。至不可計諸仏世界。周入十方無際仏土。現入一毛。無所嬈害。一発意頃。一切仏界。現入一毛。顕示厳浄。

羅什 T286:
T0286_.10.0530b13-26

是菩薩。住在此地。於智慧中。得上自在力。善択大智慧。或以狭国為広。広国為狭。或以垢国為浄。如是。一切世間性。皆有神力。是菩薩。或於一微塵中。有一三千大千世界鉄囲山川。而不迫隘。或二三四五十二十三十四十五十。若百若千。万億無量。不可説不可説世界。諸荘厳事。皆示入一微塵。若以一世界荘厳事。示不可説不可説世界。或以乃至不可説不可説世界衆生。置一世界中。亦不迫隘。或以一世界衆生。置不可説不可説世界中。或以不可説不可説世界。示著一毛頭。而不悩衆生。或於一毛中。示一切仏神通力荘厳之事。

六十華厳 T278:
T0278_.09.0573b20-c02

是菩薩住此地。於智慧中。得上自在力。或以狭国為広。広国為狭。或以垢国為浄。浄国為垢。如是一切世界。皆有神力。是菩薩或於一微塵中。置三千大千世界鉄囲山川。而不迫迮。或二或三。乃至不可説不可説世界諸荘厳事。示入一塵。或以一世界荘厳事。示不可説不可説世界。或以不可説不可説世界衆生。置一世界中。而不迫迮。或以一世界衆生。置不可説不可説世界中。或以不可説不可説世界。入一塵中。而不悩衆生。或於一塵中。示一切仏神通力荘厳之事。

八十華厳 T279:
T0279_.10.0207b07-21

仏子。此地菩薩。智慧明達。神通自在。随其心念。能以狭世界。作広世界。広世界作狭世界。垢世界作浄世界。浄世界作垢世界。乱住次住。倒住正住。如是無量。一切世界。皆能互作。或随心念。於一塵中。置一世界。須弥盧等。一切山川。塵相如故。世界不減。或復於一微塵之中。置二置三。乃至不可説世界。須弥盧等。一切山川。而彼微塵。体相如本。於中世界。悉得明現。或随心念。於一世界中。示現二世界荘厳。乃至不可説世界荘厳。或於一世界荘厳中。示現二世界乃至不可説世界。或随心念。以不可説世界中衆生。置一世界。或随心念。以一世界中衆生。置不可説世界。而於衆生。無所嬈害。或随心念。於一毛孔。示現一切仏境界。荘厳之事。

唐訳 T287:
T0287_.10.0570a19-b10

菩薩如是得智自在極善決択。大智神通随自心欲。能以狭小世界示現寛広。寛広世界示現狭小。復随心欲雑染世界示為清浄。清浄世界示為雑染。如是広大無量麁細。乱住正住覆仰住等。一切世界自在力故。皆能引発彼彼示現。或此菩薩随其心欲。於一塵中置一世界。周遍乃至輪囲山際。微塵不増世界不減。然彼作用悉令顕現。或復於一微塵之中。置二置三四五乃至不可説世界。一一世界皆悉周備。各各乃至輪囲山際。而彼微塵体相如本。於中世界悉得明現。或随心欲於一世界中示二世界荘厳之事。乃至示現於不可説世界荘厳。復随楽欲乃至於不可説諸世界中所有有情。此之一切悉能示現。於一世界而於有情無所逼悩。復随楽欲一世界中。所有若干諸有情界此之示現。於不可説諸世界中。而於有情無所逼悩。復随意欲於一毛道。示現一仏境界荘厳。乃至示現於不可説一切諸仏境界荘厳。

Ch. 11, §28 (龍山和訳: §28)

Skt.: (R) 91.5-24 [I]

ākāṅkṣan yāvanty anabhilāpyāsu lokadhātuṣu paramāṇurajāṃsi tāvata ātmabhāvān ekakṣaṇalavamuhūrtena nirmimīte / ekaikasmiṃś cātmabhāve tāvata eva pāṇīn saṃdarśayati / taiś ca pāṇibhir daśasu dikṣu buddhapūjāyāṃ prayujyate / ekaikena ca pāṇinā gaṅgānadīvālikāsamān puṣpapuṭāṃs teṣāṃ buddhānāṃ bhagavatāṃ kṣipati / yathā puṣpāṇām evaṃ gandhānāṃ mālyānāṃ vilepanānāṃ cūrṇānāṃ cīvarāṇāṃ chatrāṇāṃ dhvajānāṃ patākānām evaṃ sarvavyūhānām / ekaikasmiṃś ca kāye tāvanty eva śirāṃsy adhitiṣṭhati / ekaikasmiṃś ca śirasi tāvatīr eva jihvā adhitiṣṭhati / tābhis teṣāṃ buddhānāṃ bhagavatāṃ varṇaṃ bhāṣate / cittotpāde ca daśadikpharaṇaṃ gacchati / cittakṣaṇe cāpramāṇā abhisambodhīr yāvan mahāparinirvāṇavyūhān adhitiṣṭhati / apramāṇakāyatāṃ ca trayadhvatāyām adhitiṣṭhati / svakāye cāpramāṇānāṃ buddhānāṃ bhagavatām aprameyān buddhakṣetraguṇavyūhān adhitiṣṭhati / sarvalokadhātusaṃvartavivartavyūhāṃś ca svakāye 'dhitiṣṭhati / sarvā vātamaṇḍalīś caikaromakūpād utsṛjati / na ca sattvān viheṭhayati / ākāṅkṣaṃś caikām apskandhaparyantāṃ lokadhātum adhitiṣṭhati / tasyāṃ ca mahāpadmam adhitiṣṭhati / tasya ca mahāpadmamasya prabhāvabhāsavyūhenānantā lokadhātūḥ spharati / tatra ca mahābodhivṛkṣam ādarśayati / yāvat sarvākāravaropetaṃ sarvajñānatvaṃ saṃdarśayati /

竺法護 T285:
T0285_.10.0492b10-27

一発意頃。一時化已。其数多少。如無央数。諸仏世界。満中衆塵。一一所化。変現己身。如是無量。現在手掌。以是手掌。精進供養十方諸仏。一一手掌。示江河沙華。在諸裓上。以用供養諸仏世尊。衆香華飾。雑香擣香。衣被幢蓋繒綵。如是一切厳浄之業。而建立之。一一諸身。亦化若干頭。一一諸頭。化若干舌。諮嗟諸仏十方世尊。発意之頃。周遍十方。一心念頃。令不可計成最正覚乃至建立清浄之業大滅度矣。在於三世。建立無数無量諸身。則以己身。現無央数諸仏世尊。無限仏土。建立清浄。又現己身。変於一切諸仏国土。散壊合成。己身建立一切普具。諸仏之土。著一毛孔。不嬈衆生。発意之頃。変現無際諸仏国土。成為大海。在於其中。建衆蓮華。又彼蓮華。光明清浄。照不可計周遍仏土。又於其中。化諸仏土。乃至巍巍一切敏慧。

羅什 T286:
T0286_.10.0530b26-c12

或以十方所有不可説不可説世界微塵。於一念中。現如是等身。於一身中。示若干無量手。以此手。勤心供養十方諸仏。以一一手。捉恒河沙等蓮華。聚以散諸仏。塗香雑香。末香衣服。幡蓋宝物。亦復如是。一切荘厳之具。皆以手執供養諸仏。於一一身。皆亦如是。又一一身。化有爾所塵数頭。於一一頭。有爾所塵数舌。以是神力。讃歎諸仏。如是等事。於念念中。遍満十方。於念念中。以神通力。於無量世界。示得仏道。転於法輪。乃至大般涅槃。於三世中。以神通力。示現無量身。於自身中。現仏無量無辺。仏土荘厳事。於自身中。示一切世界成壊事。或令一切諸風皆於一毛孔出。而不悩衆生。或欲以無量無辺世界。為一海水。此海水中。作大蓮華。形色光明。遍照無量無辺世界。於中示得菩提荘厳妙事。乃至示得一切種智。

六十華厳 T278:
T0278_.09.0573c02-17

或於一念中。現不可説不可説世界微塵数身。於一身中。示無量手。以一一手。執恒沙蓮華。以散諸仏。雑香。末香。幡蓋。宝物。如是一切荘厳之具。皆以手執。供養諸仏。於一一身。亦復如是。又一一身化塵数頭。於一一頭。有塵数舌。以是神力。讃歎諸仏。如是等事。於念念中。遍満十方。於念念中。以神通力。無量世界。示得仏道転法輪。乃至大般涅槃。於三世中。以神通力。示現無量身。於自身中。現無量仏。無量仏土荘厳事。於自身中。示一切世界成壊事。或於一毛孔。出一切風。而不悩衆生。或以無量無辺世界。為一海水。此海水中。作大蓮華形。色光明遍無量無辺世界。於中示菩提樹荘厳妙事。乃至示得一切種智。

八十華厳 T279:
T0279_.10.0207b21-c05

或随心念。於一念中。示現不可説世界。微塵数身。一一身。示現如是微塵数手。一一手。各執恒河沙数。華匳香篋。鬘蓋幢幡。周遍十方。供養於仏。一一身。復示現爾許微塵数頭。一一頭。復現爾許微塵数舌。於念念中。周遍十方。歎仏功徳。或随心念。於一念間。普遍十方。示成正覚。乃至涅槃。及以国土。荘厳之事。或現其身。普遍三世。而於身中。有無量諸仏。及仏国土。荘厳之事。世界成壊。靡不皆現。或於自身。一毛孔中。出一切風。而於衆生。無所悩害。或随心念。以無辺世界。為一大海。此海水中。現大蓮華。光明厳好。遍覆無量無辺世界。於中示現大菩提樹。荘厳之事。乃至示成一切種智。

唐訳 T287:
T0287_.10.0570b10-27

復随心欲於一刹那瞬息須臾。化不可説諸世界中微塵数身。於一一身示現若干微塵数手。以此諸手慇懃供養十方諸仏。以一一手各持殑伽沙数花奩。以散諸仏香篋花鬘。塗香末香衣服宝蓋。幢幡一切諸荘厳具。皆亦如是於一一身。復示爾所微塵数頭。一一頭中加持爾所微塵数舌。以此諸舌称讃十方諸仏功徳。復於一一心念之間遍歴十方。於心念頃普遍十方。示成正覚乃至涅槃。加持国土荘厳之事。於三世中示無量身。或於自身示有無量諸仏世尊。無量無辺仏刹荘厳。於自身中能示一切世界成壊。従一毛孔随欲引出一切風輪。而於有情無所悩害。復随心欲無辺世界示一大海。此海水中現大蓮花。其光厳飾遍満無量無辺世界。於中示現大菩提樹荘厳之事。乃至示成以一切種勝妙相応一切智性。

Ch. 11, §29 (龍山和訳: §29)

Skt.: (R) 91.24-33 [I]

svakāye daśadiṅmaṇividyuccandrasūryaprabhā yāvat sarvāvabhāsaprabhā adhitiṣṭhati / ekamukhavātena caikaikasyā diśaḥ pratidiśam anantā lokadhātūḥ kampayati / na ca sattvān uttrāsayati / daśadiśaṃ ca vātasaṃvartanīṃ tejaḥsaṃvartanīm apsaṃvartanīm adhitiṣṭhati / sarvasattvāṃś cākāṅkṣan yathābhiprāyaṃ rūpāśrayālaṃkṛtān adhitiṣṭhati / svakāye ca tathāgatakāyam adhitiṣṭhati / tathāgatakāye ca svakāyam adhitiṣṭhati / tathāgatakāye svabuddhakṣetram adhitiṣṭhati / svabuddhakṣetre ca tathāgatakāyam adhitiṣṭhati / iti hi bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattva imāni cānyāni cāprameyāsaṃkhyeyāni ṛddhivikurvaṇakoṭinayutaśatasahasrāṇy ādarśayati //

竺法護 T285:
T0285_.10.0492b27-c06

其身普至十方仏土。日月周照。一切建立光明道門。所向一一。諸有方面。建立得見無量世界。不畏衆生。乃至十方散壊之時。現是散壊。風災変。火災変。水災変。発意之頃。示諸衆生。如其所願。建化色身。厳荘志性。能以己身。現如来身。以如来身。現為己身。以如来身。建立己身。在仏土中。以己身土。建在仏身。仏子具聴。若有菩薩。住法雨道地之業。現此変化及余無数百千神変

羅什 T286:
T0286_.10.0530c12-21

自身中所有一方光明。摩尼宝珠。電光日月。星宿諸光明。乃至十方世界。所有光明諸物。皆於身中現。以口嘘気。能令一切十方無量無辺世界震動。而不令衆生。有驚畏想。示十方世界。水劫尽風劫火劫尽。而衆生身。随意荘厳。或欲於自身。示作如来身。如来身作自身。如来身作己仏国。己仏国。作如来身。諸仏子。菩薩摩訶薩。在此菩薩法雲地。神変如是。又余無量神力自在。奇異示現。

六十華厳 T278:
T0278_.09.0573c17-25

或自身中現一方世界摩尼宝珠。日月星宿。一切光明。乃至十方所有光明。亦復如是。或口嘘気。能令十方無量世界悉大震動。不令衆生有恐畏想。或示十方世界水劫尽。風劫火劫尽。而衆生身随意荘厳。或於自身示作如来身。如来身作自身。如来身作己仏国。己仏国作如来身。仏子。菩薩摩訶薩。在法雲地。神変如是。又余無量神力自在示現。

八十華厳 T279:
T0279_.10.0207c06-14

或於其身。現十方世界。一切光明。摩尼宝珠。日月星宿。雲電等光。靡不皆現。或以口嘘気。能動十方無量世界。而不令衆生。有驚怖想。或現十方。風災火災。及以水災。或随衆生心之所楽。示現色身。荘厳具足。或於自身。示現仏身。或於仏身。而現自身。或於仏身。現已国土。或於己国土。而現仏身。仏子。此法雲地菩薩。能現如是。及余無量。百千億那由他。自在神力

唐訳 T287:
T0287_.10.0570b27-c07

或於自身現十方界一切光明摩尼宝珠日月星宿雲電等光。靡不皆現。以口嘘気能動十方無量世界。而不令彼有情驚怖。復現十方風災火災及以水災。随意随欲悉能加持。一切有情色身厳好。或自身中示現仏身。或仏身中示現自身。或仏身中現已刹土。或已刹土示現仏身。仏子菩薩安住法雲地已。能現如是及余無量百千倶胝那庾多数神変遊戯
仏説十地経巻第八

Ch. 11, §30 (龍山和訳: §30)

Skt.: (R) 92.1-9 [J]

atha khalu tasyāḥ parṣadaḥ keṣāṃcid bodhisattvānāṃ keṣāṃcid devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsānām etad abhavad yadi tāvad bodhisattvasyaivam apramāṇa ṛddhyabhisaṃskāragocaras tathāgatānāṃ punaḥ kiṃrūpo bhaviṣyatīti / atha khalu vimukticandro bodhisattvas tasyāḥ parṣadaś cittāśayavicāram ājñāya vajragarbhaṃ bodhisattvam etad avocat / saṃśayitā vateyaṃ bho jinaputra parṣat / sādhv asyāḥ saṃśayacchityarthaṃ kiṃcinmātraṃ bodhisattvavyūhaprātihāryaṃ saṃdarśaya /

竺法護 T285:
T0285_.10.0492c07-14

爾時彼場諸会菩薩。諸天竜神。揵沓和。阿須倫。迦留羅。真陀羅。摩睺勒。釈梵四天王。大神妙天王。浄居天人。各心念言。仮使菩薩。神足道化。無量巍巍之徳。乃如是者。遊歩亘然。如来至真。所建威化。何所比乎。於是解脱月菩薩。知衆会者心之所念。問金剛蔵菩薩大士。唯願仏子。衆会疑網。以時断結。善哉決之。菩薩清浄之所顕変。化而無等倫。

羅什 T286:
T0286_.10.0530c21-29

爾時会中。有諸菩薩。天竜夜叉。乾闥婆阿修羅。迦楼羅緊那羅。摩睺羅伽。釈提桓因。梵天王。四天王。自在天子。浄居天等。各作是念。若菩薩神通力。智慧力。如是無量無辺。仏復云何。爾時解脱月菩薩摩訶薩。知大衆心所念。問金剛蔵菩薩言。仏子。今諸大衆。皆有所疑。聞是菩薩大神通智慧力。堕在疑網。汝今当断一切疑惑。示菩薩神通荘厳妙事。

六十華厳 T278:
T0278_.09.0573c25-0574a03

爾時会中諸菩薩。天竜夜叉乾闥婆阿脩羅迦楼羅緊那羅摩睺羅伽。四天王。釈提桓因。梵天王。自在天子。浄居天等。各作是念。若菩薩神通力。智慧力。如是無量無辺。仏復云何。時解脱月菩薩。知大衆心所念。問金剛蔵菩薩言。仏子。今諸大衆。聞是菩薩神通智慧力。堕在疑網。汝今当断一切疑惑。示菩薩神通荘厳妙事。

八十華厳 T279:
T0279_.10.0207c15-21

爾時会中諸菩薩。及天竜夜叉乾闥婆阿脩羅護世四王釈提桓因。梵天浄居。摩醯首羅。諸天子等。咸作是念。若菩薩。神通智力。能如是者。仏復云何。爾時解脱月菩薩。知諸衆会心之所念。白金剛蔵菩薩言。仏子。今此大衆。聞其菩薩。神通智力。堕在疑網。善哉仁者。為断彼疑。当少示現菩薩神力荘厳之事。

唐訳 T287:
T0287_.10.0570c11-22

仏説十地経巻第九
大唐于闐三蔵沙門尸羅達摩
於北庭竜興寺 訳 
菩薩法雲地之余
爾時会中。一類菩薩・天・竜・薬叉・健達縛・阿素洛・竭路茶・緊捺洛・牟呼洛伽。釈梵護世摩醯首羅浄居天衆。各起是念。若時菩薩神通行相智力境界。如是無量仏復云何。爾時解脱月菩薩。知諸衆会心所念已。白金剛蔵菩薩言。仏子今此大衆。聞其菩薩神通智力堕在疑網。善哉仁者為断彼疑。当少示現菩薩神変荘厳之事。

Ch. 11, §31 (龍山和訳: §31)

Skt.: (R) 92.9-27 [J]

atha khalu vajragarbho bodhisattvas tasyāṃ velāyāṃ sarvabuddhakṣetrakāyasvabhāvasaṃdarśanaṃ nāma bodhisattvasamādhiṃ samāpadyate / samanantarasamāpanne vajragarbhe bodhisattve sarvabuddhakṣetrakāyasvabhāvasaṃdarśanaṃ bodhisattvasamādhim atha tāvad eva sā sarvāvatī bodhisattvaparṣat sā ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsaparṣad vajragarbhasya bodhisattvasya kāyāntarībhūtam ātmānaṃ saṃjānīte sma tatra ca buddhakṣetram abhinirvṛttaṃ saṃjānīte sma / tasmiṃś ca buddhakṣetre ya ākāravyūhās te na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum / tatra ca bodhivṛkṣaṃ daśatrisāhasraśatasahasraviṣkambhaskandhaṃ paripūrṇatrisāhasrakoṭivipulāpramāṇaviṭapodviddhaśikharaṃ tadanurūpaṃ ca tasmin bodhimaṇḍe siṃhāsanavaipulyaṃ tatra sarvābhijñāmatirājaṃ nāma tathāgataṃ bodhimaṇḍavaragataṃ samapaśyat / iti hi yāvantas tatra vyūhāḥ saṃdṛśyante te na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum / sa idaṃ mahāprātihāryaṃ saṃdarśya tāṃ sarvāvatīṃ bodhisattvaparṣadaṃ tāṃ ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsaparṣadaṃ punar eva yathāsthāne sthāpayāmāsa / atha khalu sā sarvāvatī parṣad āścaryaprāptā tūṣṇīṃbhūtā tam eva vajragarbhaṃ bodhisattvaṃ nidhyāyantī sthitābhūt /

竺法護 T285:
T0285_.10.0492c14-29

時金剛蔵菩薩。取一切仏土。自然身威三昧。而以正受。這定意已。応時一切諸菩薩衆。諸天竜神。揵沓和。阿須倫。迦留羅。真陀羅。摩睺勒。釈梵四天王。大神妙天王。浄居天王。自見己身。在金剛蔵菩薩体中。又復覩察三千大千世界。亦在其体。在彼所作清浄之業。不能周体。億劫之中。修精進行。在彼仏樹。其仏樹広長。三十万里。若百若三千。広普無辺具足。亦如三千億刹。懸逈極遠。斯仏樹下道場師子座。巍巍如是。彼有菩薩。名諸神通。当成如来。号曰意王。詣樹道場。於是会者。悉遥見之。所見荘厳。具足億劫。嗟歎其徳。不能究竟。以現此変。尋還衆会。復在故処。時普衆会。怪未曽有。黙然無言。察衆菩薩寂然而住。

羅什 T286:
T0286_.10.0530c29-0531a13

即時金剛蔵菩薩。入一切仏国体性三昧。時諸大衆。天竜夜叉。乾闥婆阿修羅。迦楼羅緊那羅。摩睺羅伽。釈提桓因。梵天王。護世天王。自在天子。浄居天等大衆。皆自見知入金剛蔵菩薩身中。於其身内。見有三千大千世界荘厳衆事。若満一劫。説不可尽。於中見仏道場樹。其茎周囲。十万三千大千世界。高百万三千大千世界。覆蔭三千億三千大千世界。称樹高広。有師子座。其座上有仏。号一切智王如来。一切大衆。咸皆見仏坐在座上。其中所有荘厳上妙供養之具。満一劫説。亦不可尽。金剛蔵菩薩。示現如是大神力已。還令大衆各在本処。爾時一切衆会。生希有想。黙然一心。観金剛蔵菩薩。

六十華厳 T278:
T0278_.09.0574a03-17

時金剛蔵菩薩。即入一切仏国体性三昧。時諸大衆天竜夜叉乾闥婆阿脩羅迦楼羅緊那羅摩睺羅伽。四天王。釈提桓因。梵天王。自在天子。浄居天等。皆自見知。入金剛蔵菩薩身中。於其身内。見三千大千世界荘厳衆事。若満一劫。説不可尽。於中見仏道場樹。其茎周囲十万三千大千世界。高百万三千大千世界。覆三千億三千大千世界。称樹高広有師子座。其座上有仏。号一切智王如来。一切大衆。咸皆見仏坐在座上。其中所有荘厳。上妙供養之具。満一劫説亦不可尽。金剛蔵菩薩。示現如是大神力已。還令大衆各在本処。一切衆会生希有想。黙然一心観金剛蔵。

八十華厳 T279:
T0279_.10.0207c21-0208a04

時金剛蔵菩薩。即入一切仏国土体性三昧。入此三昧時。諸菩薩。及一切大衆。皆自見身。在金剛蔵菩薩身内。於中悉見三千大千世界所有種種荘厳之事。経於億劫。説不能尽。又於其中。見菩提樹。其身周囲。十万三千大千世界。高百万三千大千世界。枝葉所蔭。亦復如是。称樹形量。有師子座。座上有仏。号一切智通王。一切大衆。悉見其仏。坐菩提樹下。師子座上。種種諸相。以為荘厳。仮使億劫。説不能尽。金剛蔵菩薩。示現如是大神力已。還令衆会。各在本処。時諸大衆。得未曽有。生奇特想。黙然而住。向金剛蔵。一心瞻仰

唐訳 T287:
T0287_.10.0570c22-0571a10

爾時金剛蔵菩薩。即入示現一切仏刹体性菩薩三摩地。時金剛蔵菩提薩埵。入此示現一切仏刹体性菩薩三摩地已。時彼一切天・竜・薬叉・健達縛・阿素洛・釈梵護世摩醯首羅浄居天衆。皆見自身在金剛蔵菩薩身内。於中復見成仏刹土。於其刹中所有種種行相荘厳。彼経満足倶胝大劫説不能尽。又即於中見菩提樹。其身周囲量等百万三千世界。枝条棽儷高広無量。垂蔭円満倶胝三千大千世界。称樹形量有師子座。其上見仏号一切神通慧王如来。坐在樹下菩提道場。如是於中所現種種妙荘厳事。設使円満倶胝大劫説不能尽。時金剛蔵菩提薩埵。示現如是大神変已。還令一切菩薩衆会。一切天竜薬叉健達縛阿素洛掲路茶緊捺洛牟呼洛伽。釈梵護世摩醯首羅浄居天衆。各在本処。時諸大衆生未曽有希奇之想黙然而住。向金剛蔵菩提薩埵。一心瞻仰」

Ch. 11, §32 (龍山和訳: §32)

Skt.: (R) 92.27-32 [J]

atha khalu vimukticandro bodhisattvo vajragarbhaṃ bodhisattvam etad avocat / āścaryam idaṃ bho jinaputrādbhutaṃ yāvad acintyopamasya samādher nimeṣavyūhaprabhāvaḥ / tat ko nāmāyaṃ bho jinaputra samādhiḥ / vajragarbho bodhisattva āha / sarvabuddhakṣetrakāyasvabhāvasaṃdarśano nāmāyaṃ bho jinaputra samādhiḥ /

竺法護 T285:
T0285_.10.0492c29-0493a02

時解脱月菩薩。問金剛蔵。至未曽有。仏子。此三昧定。威燿乃爾。境界英妙。是菩薩定。所号云何。答曰。号一切仏土自然身威。

羅什 T286:
T0286_.10.0531a13-16

爾時解脱月菩薩。問金剛蔵菩薩言。仏子。甚為希有。是三昧。有大勢力。是三昧者。名為何等。答言。是三昧者。名為一切仏国体性。

六十華厳 T278:
T0278_.09.0574a17-19

時解脱月菩薩問金剛蔵菩薩言。仏子。是三昧有大勢力。甚為希有。是三昧者所号云何。答言。是三昧名一切仏国体性。

八十華厳 T279:
T0279_.10.0208a05-07

爾時解脱月菩薩。白金剛蔵菩薩言。仏子。今此三昧。甚為希有。有大勢力。其名何等。金剛蔵言。此三昧。名一切仏国土体性。

唐訳 T287:
T0287_.10.0571a11-14

爾時解脱月菩薩白金剛蔵菩薩言。仏子甚奇希有。此三摩地具足爾所威力荘厳。仏子此三摩地名為何等。金剛蔵菩薩言。此三摩地名為示現一切仏刹体性。

Ch. 11, §33 (龍山和訳: §33)

Skt.: (R) 92.32-93.16 [J]

vimukticandro bodhisattva āha / kaḥ punar bho jinaputrāsya samādher gocaraviṣayavyūhaḥ / vajragarbho bodhisattva āha / ākāṅkṣan bho jinaputra bodhisattvo 'sya samādheḥ suparibhāvitatvād gaṅgānadīvālikāsamalokadhātuparamāṇurajaḥsamāni daśabuddhakṣetrāṇi svakāya ādarśayed ato vā bhūya uttari / īdṛśānāṃ bho jinaputra bodhisattvasamādhīnāṃ dharmameghāyāṃ bodhisattvabhūmau sthito bodhisattvo bahūni śatasahasrāṇi pratilabhate / tena tasya bodhisattvasya yāvad yauvarājyaprāptair api bodhisattvaiḥ sādhumatibodhisattvabhūmau pratiṣṭhitair na sukaraḥ kāyaḥ kāyakarma vā jñātum / na sukarā vāg vākkarma vā jñātum / na sukaraṃ mano manaskarma vā jñātum / na sukararddhir jñātum / na sukaraṃ tryadhvavilokitaṃ jñātum / na sukaraḥ samādhigocarānupraveśo jñātum / na sukaro jñānaviṣayo jñātum / na sukaraṃ vimokṣavikrīḍitaṃ jñātum / na sukaraṃ nirmāṇakarma vādhiṣṭhānakarma vā prabhāvakarma vā prabhākarma vā jñātum / na sukaraṃ yāvat samāsataḥ kramotkṣepanikṣepakarmāpi jñātum / yāvat yauvarājyaprāptair api bodhisattvaiḥ sādhumatibodhisattvabhūmau pratiṣṭhitaiḥr / evam apramāṇā bho jinaputreyaṃ dharmameghā bodhisattvabhūmiḥ samāsanirdeśato vistaraśaḥ punar asaṃkhyeyakalpaśatasahasranirdeśāparyantākārato draṣṭavyā //

竺法護 T285:
T0285_.10.0493a02-16

又問斯三昧定。以何遊行。境界厳浄。答曰。能備悉行。仮使族姓子。若有菩薩。善修斯定。如是像類江河沙等。三千大千世界。遍中衆塵。諸菩薩等。周満諸三千世界。自現其身。若復得是法雨道地。若有菩薩。住此道地。獲不可計百千定意。無能限知。諸菩薩等。所現身数。及諸菩薩之所奉行。其善哉妙意。菩薩之住。不知身行。口言心念。其神足力。亦不能知。察其三世三昧所入。聖慧境界。変化之法。所建立法。不可限知。常可所行。挙足下足。無能知者。至精進行。菩薩行業。住善哉妙意。菩薩道地。如是仏子。其此法雨菩薩道地。説平等時。其義広大。不可限量。所演正真。不可思議。班宣正辞。百千無際。不可為喩。

羅什 T286:
T0286_.10.0531a16-b01

問言。是三昧。所有勢力為斉幾所。答言。仏子。若菩薩摩訶薩。善修成是三昧力者。能以如是無量恒河沙世界微塵数三千大千世界。於身中現。復過是数。仏子。菩薩摩訶薩。在此法雲地。得如是諸菩薩三昧。無量無辺百千万億。以是故。此菩薩。住是地中。身身業。難可測知。口口業。難可測知。意意業。難可測知。神力自在。難可測知。観三世法。難可測知。諸三昧行入。難可測知。智力。難可測知。遊戯諸解脱。難可測知。変化所作。神力所作。勢力所作。難可測知。略説。乃至挙足下足。乃至小王子菩薩。住妙善地者。不能測知。諸仏子。菩薩法雲地。如是無量。今已略説。若広説者。無量無辺阿僧祇劫。不能得尽。

六十華厳 T278:
T0278_.09.0574a19-b03

問言。是三昧所有勢力境界云何。答言。仏子。若菩薩摩訶薩。善修成是三昧力者。能以如是無量恒沙世界微塵数三千大千世界。於身中現。復過是数。菩薩在法雲地。得如是無量無辺百千万億諸大三昧。是故菩薩住此地中。身身業難可測知。口口業難可測知。意意業難可測知。神力自在難可測知。観三世法難可測知。諸三昧行入難可測知。智力難可測知。遊戯諸解脱難可測知。変化所作神力所作如意所作難可測知。乃至挙足下足菩薩住善慧地者不能測知。仏子。菩薩法雲地如是無量。若広説者。無量無辺阿僧祇劫。不能得尽。

八十華厳 T279:
T0279_.10.0208a07-18

又問此三昧境界云何。答言仏子。若菩薩。修此三昧。随心所念。能於身中。現恒河沙世界微塵数仏刹。復過此数。無量無辺。仏子。菩薩住法雲地得如是等無量百千諸大三昧。故此菩薩。身。身業。不可測知。語。語業。意。意業。神通自在。観察三世。三昧境界。智慧境界。遊戯一切諸解脱門。変化所作。神力所作。光明所作。略説乃至挙足下足。如是一切諸有所作。乃至法王子住。善慧地菩薩。皆不能知。仏子。此法雲地菩薩。所有境界。略説如是。若広説者。仮使無量百千阿僧祇劫。亦不能尽。

唐訳 T287:
T0287_.10.0571a14-29

解脱月菩薩問言。仏子此三摩地所行境界荘厳云何。金剛蔵菩薩答言仏子菩薩修此三摩地故。能示身中如上所見。殑伽沙数世界微塵等諸仏刹土。復過此数示現身中如上所見無量刹土。仏子菩薩住此法雲地中。獲如是等無量百千諸三摩地。由是義故。余諸菩薩乃至已得法太子位。安住菩薩善慧地者。不能測知此地菩薩身或身業。語或語業意或意業。神通自在観察三世。諸三摩地所行随入智慧境界。遊戯一切諸解脱門。不能測知諸変化業。或加持業或威力業。略要言之乃至已得法太子位已。住菩薩善慧地中。諸菩薩衆不能測知此地菩薩乃至挙足下足之業。仏子此菩薩法雲地如是無量。但以略説若広説者。仮使百千阿僧企耶劫中演説亦不能尽。

Ch. 11, §34 (龍山和訳: §34)

Skt.: (R) 93.16-29 [J]

vimukticandro bodhisattva āha / kīdṛśo bho jinaputra tathāgatagocaraviṣayapraveśo yatredaṃ bodhisattvānāṃ caryāviṣayādhiṣṭhānam evam apramāṇam / vajragarbho bodhisattva āha / tadyathāpi nāma syād bho jinaputra kaścid eva puruṣaś cāturdvīpikāyā lokadhātor dvau trīn vā kolāsthimātrān pāṣāṇān gṛhītvaivaṃ vadet / kiyatī nu khalu sā pṛthivīdhātur aparyantāsu lokadhātuṣv itaḥ pāṣāṇebhyo mahadgatatayā vāpramāṇatveneti / īdṛśam idaṃ mama tvadvacanaṃ pratibhāti / yas tvam apramāṇajñānināṃ tathāgatānām arhatāṃ samyaksambuddhānāṃ dharmatāṃ bodhisattvadharmatayā tulayasi / api tu khalu punar bho jinaputra yathā cāturdvīpikāyā lokadhātoḥ parīttā pṛthivīdhātur yodgṛhītāpramāṇāvaśiṣṭā / evam eva bho jinaputrāsyā eva tāvad dharmameghāyā bodhisattvabhūmer aprameyān kalpān nirdiśyamānāyāḥ pradeśamātraṃ nirdiṣṭaṃ syāt / kaḥ punar vādas tathāgatabhūmeḥ /

竺法護 T285:
T0285_.10.0493a16-b01

又問仏子。諸如来行。境界玄妙。為如何乎。今諸菩薩。建立所行。境界神化。無辺若斯。答曰。猶如仏子。而有丈夫。示其身形。如四方域。取之大杖。如四方域。若二若三。手持大杖。手執至石。以受此石。口説此言。我以投石。如十方塵諸仏世界。乃至無限。満中衆塵。寧可計知此塵数。得此無極。悉了所有。無所不達。是乃名曰平等之謂。成就法雨菩薩道地。乃為無量。過是衆喩。諸如来慧。至不可計喩。爾乃成至真正覚。則等修諸菩薩法。又復仏子。猶如有人。取如四方域。少所有土其余無限。如是仏子。今吾宣説是法雨菩薩道地。歌頌少所。無数劫中。諮歎功徳。欲尽其福。不可暢竟。何況如来之道地也。

羅什 T286:
T0286_.10.0531b01-08

問言仏子。若菩薩。行処力神通力如是者。仏行処力神通力。復云何。答言仏子。譬如有人取四天下中二三塊土。作是言。無辺世界地性。為多此耶。汝所問者。我謂如是。如来無量智慧。云何以菩薩智慧。而欲測量。諸仏子。如人取四天下中少地性。余在極多。諸菩薩法雲地。於無量劫。但可説耳。何況如来地。

六十華厳 T278:
T0278_.09.0574b03-10

解脱月言。仏子。若菩薩行処力神通力如是者。仏行処力神通力復云何。答言。仏子。譬如有人見一塊土。而作是言。無辺世界地性為多此耶。汝所問者。我謂如是。如来無量智慧。云何以菩薩智慧而欲測量。仏子。如人取四天下地性少分余者極多。菩薩法雲地。於無量劫但可説耳。何況如来地。

八十華厳 T279:
T0279_.10.0208a18-26

解脱月菩薩言。仏子。若菩薩。神通境界如是。仏神通力。其復云何。金剛蔵言。仏子。譬如有人。於四天下。取一塊土。而作是言。為無辺世界大地土多。為此土多。我観汝問。亦復如是。如来智慧。無辺無等。云何而与菩薩比量。復次仏子。如四天下。取少許土。余者無量。此法雲地。神通智慧。於無量劫。但説少分。況如来地。

唐訳 T287:
T0287_.10.0571b01-11

解脱月菩薩言。仏子若於此中菩薩正行境界加持如是無量。如来所行境界証入其復云何。金剛蔵菩薩言。仏子譬如有人於四洲界。取一砂礫或二或三。大如棗核而作是言。為於無辺諸世界中地界土多。為此多耶。我観汝問亦復如是。如来応供正遍等覚。無量智者無比法性。云何汝今以与諸菩薩法性比量。然善男子如従四洲世界地分所取砂礫。此謂極少余誠無量。仏子即此菩薩法雲智地亦復如是。設於無量劫中演説。但能説其一分之義。況如来地。

Ch. 11, §35 (龍山和訳: §35)

Skt.: (R) 93.29-94.2 [J]

ārocayāmi te bho jinaputra prativedayāmi / ayaṃ me tathāgataḥ purataḥ sthitaḥ sākṣībhūtaḥ / sa ced bho jinaputra daśasu dikṣv ekaikasyāṃ diśy aparyantalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇy evaṃbhūmiprāptair bodhisattvaiḥ pūrṇāni bhaveyur yathekṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā śālivanaṃ vā teṣām aparyantakalpābhinirhṛto bodhisattvacaryābhinirhāras tathāgatasyaikakṣaṇajñānaprasṛtasya tathāgataviṣayasya śatatamīm api kalāṃ nopeti sahasratamīm api śatasahasratamīm api niyutaśatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopeti saṃkhyām api gaṇanām apy upamām apy upaniśām api yāvad aupamyam api na kṣamate /

竺法護 T285:
T0285_.10.0493b01-07

吾今嘱累。慇懃告勅。於今住在如来之前。取要言之。仮使仏子。一一方域。不可称計。諸仏世界。満中衆塵。若干仏土。皆令逮得如是道住。菩薩満中。猶若甘蔗竹葦稲麻叢林。是無数劫。成菩薩行。合集此徳。以為菩薩一聖明慧。比如来智。百倍千倍。万億倍巨億万倍。不可為喩。

羅什 T286:
T0286_.10.0531b08-14

諸仏子。我今唱説。令汝知之。仏現在為証。如一一方。無量無辺世界微塵等諸仏世界。十地菩薩皆満其中。譬如稲麻叢林。是諸菩薩。有無量無辺業。修習菩薩功徳智慧禅定。於如来功徳智慧力。百分不及一。百千万億分不及一。乃至算数譬喩。所不能及。

六十華厳 T278:
T0278_.09.0574b10-16

我今当説令汝知之。仏現為証。如十方無量無辺世界微塵等諸仏世界。十地菩薩。皆満其中。是諸菩薩有無量無辺業。修習菩薩功徳智慧禅定。於如来功徳智慧力百分不及一。百千万億分不及一。乃至算数譬諭所不能及。

八十華厳 T279:
T0279_.10.0208a26-b03

仏子。我今為汝。引事為証。令汝得知如来境界。仏子。仮使十方一一方。各有無辺世界。微塵数諸仏国土。一一国土。得如是地。菩薩充満。如甘蔗竹葦。稲麻叢林。彼諸菩薩。於百千億那由他劫。修菩薩行。所生智慧。比一如来。智慧境界。百分不及一。乃至優波尼沙陀分。亦不能及

唐訳 T287:
T0287_.10.0571b11-19

仏子我今告汝令汝解了。如来世界坐在我前為我作証。仏子仮使十方於一一方。各有無辺世界微塵諸仏刹土。一一刹土得如是地菩薩。充満如甘蔗竹稲麻叢林。彼諸菩薩無量劫中。所引菩薩正行智慧。此比如来境界。百分不及一。千分百千分倶胝之分。百倶胝分千倶胝分百千倶胝分百千倶胝那庾多分不及其一。算数計喩乃至鄔波尼殺曇分亦不能及。

Ch. 11, §36 (龍山和訳: §36)

Skt.: (R) 94.2-9 [J]

iti hi bho jinaputraivaṃjñānānugato bodhisattvas tathāgatādvayakāyavākcitto bodhisattvasamādhibalaṃ ca notsṛjati buddhadarśanapūjopasthānaṃ ca karoti / sa ekaikasmin kalpe 'paryantāṃs tathāgatān sarvākārābhinirhārapūjābhiḥ pūjayati / audārikānugatayā pūjayā teṣāṃ ca buddhānāṃ bhagavatām adhiṣṭhānāvabhāsaṃ sampratīcchati / sa bhūyasyā mātrayāsaṃhāryo bhavati dharmadhātuvibhaktiparipṛcchānirdeśaiḥ / anekān kalpān anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpanayutaśatasahasrāṇy anekakalpakoṭir anekāni kalpakoṭiśatāny anekāni kalpakoṭisahasrāṇy anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭinayutaśatasahasrāṇi /

竺法護 T285:
T0285_.10.0493b07-13

是為仏子菩薩以入如是聖慧。如来至真。身口心行。無有二也。菩薩不捨諸三昧力也。親見諸仏。供養奉事。於一一劫中。供奉諸仏。不可称載。一切供養。無所乏少。入受道化。稽帰諸仏。所建立教。於彼行増而無等倫。諮問。法界。不可計限。乃至巨億百千姟劫。

羅什 T286:
T0286_.10.0531b14-19

諸仏子。是菩薩。随如是智慧。順如来身口意。亦不捨諸菩薩三昧。而勤心供養諸仏。於一一劫。以一切麁現丹本微妙供養具。供養無量無辺諸仏。而能具受諸仏神力。転復明勝。是菩薩。於法性問難。無能勝者。乃至無量無辺百千万億劫不可窮尽。

六十華厳 T278:
T0278_.09.0574b16-21

仏子。是菩薩随如是智慧。順如来身口意。不捨諸菩薩三昧。勤心供養一切諸仏。於一一劫。以一切供具。供養無量無辺諸仏。能悉具受諸仏神力。転復明勝。是菩薩於法性問難。無能勝者。乃至無量無辺百千万億劫不可窮尽。

八十華厳 T279:
T0279_.10.0208b04-09

仏子。此菩薩。住如是智慧。不異如来。身語意業。不捨菩薩諸三昧力。於無数劫。承事供養一切諸仏。一一劫中。以一切種。供養之具。而為供養。一切諸仏。神力所加。智慧光明。転更増勝。於法界中。所有問難。善為解釈。百千億劫。無能屈者。

唐訳 T287:
T0287_.10.0571b19-28

仏子菩薩随順如是智行。不異如来身語意業。不捨菩薩三摩地力。而見諸仏承事供養。一一劫中。以一切種上妙供具。如応供養無量諸仏。而能具受諸仏如来加持顕発転更増勝。於法界中所有問難善為解釈。無量百劫無量千劫。無量百千劫無量百千那庾多劫。無量倶胝劫無量百倶胝劫。無量千倶胝劫無量百千倶胝劫。無量百千倶胝那庾多劫。無能屈者。

Ch. 11, §37 (龍山和訳: §37)

Skt.: (R) 94.9-19 [J]

tadyathāpi nāma bho jinaputra divyakarmārakṛtaṃ mahābharaṇopacāraṃ mahāmaṇiratnapratyuptaṃ vaśavartino devarājasyottamāṅge kaṇṭhe vābaddham asaṃhāryaṃ bhavati tadanyair divyamānuṣyakair ābharaṇavibhūṣaṇopacāraiḥ / evam eva bho jinaputra bodhisattvasyemāṃ daśamīṃ dharmameghāṃ bhodhisattvabhūmim anuprāptasya te bodhisattvajñānopacārā asaṃhāryā bhavanti sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bodhisattvabhūmim upādāya yāvan navamīṃ bodhisattvabhūmim anuprāptair bodhisattvaiḥ / asyāṃ ca bodhisattvabhūmau sthitasya bodhisattvasya jñānāvabhāsaḥ sattvānāṃ yāvat sarvajñajñānāvatārāya saṃvartate 'saṃhāryas tadanyair jñānāvabhāsaiḥ /

竺法護 T285:
T0285_.10.0493b13-20

猶如仏子。金師絶工。作天宝冠。造大瓔珞。治大宝珠。自在天王。著在其頸。而無等倫。及余天人。瑰異宝瓔。終不能逮荘厳妙好。如是如是。仏子。若有菩薩。逮得十住。以是菩薩浄修慧行。超絶無侶。乃過逮成第九道地。住此道地菩薩。道光巍巍。乃成一切敏慧。其行無比。如是聖器。莫不蒙済。

羅什 T286:
T0286_.10.0531b19-26

仏子。譬如大金師。善治此金。為荘厳物。以無上摩尼宝珠。間錯其中。安置自在天王頸上。其余諸天。無能奪者。又諸天人荘厳之具。無能及者。諸仏子。菩薩住十地中。智慧功徳善根。従初地至九地。諸菩薩摩訶薩。所不能及。菩薩住是地中。得大智照明故。能随順一切智慧。其余智慧之明。所不能壊。

六十華厳 T278:
T0278_.09.0574b21-26

仏子。譬如天金。以摩尼珠衆宝間錯。為自在天王厳身之具。其余諸天所不能及。亦無奪者。菩薩住十地。智慧善根。従初地乃至九地所不能及。菩薩住是地。得大智照明。随順一切智故。其余智慧所不能壊。

八十華厳 T279:
T0279_.10.0208b09-15

仏子。譬如金師。以上妙真金。作厳身具。大摩尼宝。鈿厠其間。自在天王。身自服戴。其余天人。荘厳之具。所不能及。此地菩薩。亦復如是。始従初地。乃至九地。一切菩薩。所有智行。皆不能及。此地菩薩。智慧光明。能令衆生。乃至入於一切智智。余智光明。無能如是。

唐訳 T287:
T0287_.10.0571b28-c06

仏子譬如善巧金師。以天真金作大厳飾。大摩尼宝鈿厠其間。自在天王以厳其首或繋其頸。其余天人荘飾厳具所不能及。仏子菩薩住此法雲地中亦復如是。此之智行不可映奪。一切有情一切声聞及諸独覚。始従初地乃至九地。一切菩薩所有智行皆不能及。此地菩薩智慧光明。能令有情乃至入於一切智智。而以一切余智光明不可映奪。

Ch. 11, §38 (龍山和訳: §38)

Skt.: (R) 94.20-26 [J]

tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhātikrāntā bhavati sarvopapattyāyatanāni sattvānāṃ ca kāyāśrayān prahlādayati / evam eva bho jinaputra bodhisattvasyāsyāṃ daśabhyāṃ dharmameghāyāṃ bodhisattvabhūmau sthitasya jñānābhāsaṃhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bodhisattvabhūmim upādāya yāvan navamībodhisattvabhūmipratiṣṭhitair bodhisattvair yāvat sarvajñajñānadharmatāyāṃ ca sattvān pratiṣṭhāpayati /

竺法護 T285:
T0285_.10.0493b20-25

猶大神妙天王光明。超越一切所生諸天之位。照於衆生心性所行。菩薩如是。以逮得立第十道地法雨地住聖慧光明。一切声聞縁覚菩薩。所不能逮。至第九住。亦不能及。建立乃到一切敏慧。導利衆生。立于道義。

羅什 T286:
T0286_.10.0531b26-c03

譬如仏子。大自在天王光明。一切生処。衆生光明。所不能及。能令衆生。身心涼冷。諸仏子。菩薩摩訶薩。亦如是。住是法雲地中。智慧光明。一切声聞。辟支仏。所不能及。従初地乃至九地菩薩摩訶薩。亦不能及。是菩薩。住是地中。能令無量衆生。住一切智道。

六十華厳 T278:
T0278_.09.0574b26-c02

譬如大自在天王光明。能令衆生。身心清涼。一切生処衆生光明所不能及。菩薩摩訶薩亦如是。住法雲地智慧光明。一切声聞辟支仏所不能及。乃至九地菩薩亦不能及。是菩薩住是地中。能令無量衆生。住一切智道。

八十華厳 T279:
T0279_.10.0208b15-19

仏子。譬如摩醯首羅天王光明。能令衆生。身心清涼。一切光明。所不能及。此地菩薩。智慧光明。亦復如是。能令衆生。皆得清涼。乃至住於一切智智。一切声聞辟支仏。乃至第九地菩薩。智慧光明。悉不能及。

唐訳 T287:
T0287_.10.0571c07-12

仏子如大自在天王。光明超過一切受生之処。能令有情身心悦予。仏子菩薩安住於此第十法雲地者。智慧光明亦復如是。一切声聞及諸独覚。始従初地乃至安住第九地中。一切菩薩智慧光明所不能及。能令有情乃至住於一切智智法性之中。

Ch. 11, §39 (龍山和訳: §39)

Skt.: (R)94.26-33 [J]

sa khalu punar bho jinaputra bodhisattva evaṃjñānānugato buddhair bhagavadbhis tryadhvajñānaṃ ca saṃśrāvyate / dharmadhātuprabhedajñānaṃ ca sarvalokadhātuspharaṇaṃ ca sarvalokadhātvavabhāsādhiṣṭhānaṃ ca sarvasattvakṣetradharmaparijñānaṃ ca sarvasattvacittacaritānupraveśajñānaṃ ca sarvasattvayathākālaparipākajñānaṃ ca vinayānatikramaṇaṃ ca sarvadharmapravicayavibhaktijñānakauśalyaṃ ca samāsato yāvat sarvajñajñānāpramāṇatā ca saṃśrāvyate //

竺法護 T285:
T0285_.10.0493b25-29

又是菩薩。以能得入如是聖慧諸仏世尊通達三世無窮之慧。法界聖慧普遍一切諸仏世界。皆照一切諸仏国土而建立之。悉知諸法一切衆生之刹土也。常以平等至一切智。逮所普解。衆生悉聞。

羅什 T286:
T0286_.10.0531c03-07

諸仏子。菩薩摩訶薩。住是地中。諸十方仏。為説智慧。令通達三世。正知法性相。以智普覆一切世間。照一切世間性。大悲大慈。普覆一切衆生。正遍見知一切諸法。挙要言之。具足為説。至一切智道。

六十華厳 T278:
T0278_.09.0574c02-06

仏子。菩薩住是地。十方諸仏為説三世智慧。法界智慧。一切世界智慧。普照住持一切世界智慧。大慈大悲普覆一切衆生智慧。挙要言之。具足為説至一切智道。

八十華厳 T279:
T0279_.10.0208b19-23

仏子。此菩薩摩訶薩。已能安住如是智慧。諸仏世尊。復更為説三世智。法界差別智。遍一切世界智。照一切世界智。慈念一切衆生智。挙要言之。乃至為説得一切智智。

唐訳 T287:
T0287_.10.0571c12-16

仏子菩薩如是已能随順智慧而行。諸仏世尊。復更為説通三世智法界差別智。遍満一切諸世界智。照一切世界加持之智。遍知一切諸有情類刹土法智。挙要言之。乃至為説一切智智。

Ch. 11, §40 (龍山和訳: §40)

Skt.: (R) 94.33-95.3 [J]

tasya daśabhyaḥ pāramitābhyo jñānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bho jinaputra bodhisattvasya dharmameghā nāma daśamī bodhisattvabhūmiḥ samāsanirdeśato vistaraśaḥ punar asaṃkhyeyāparyantakalpanirdeśaniṣṭhāto 'nugantavyā /

竺法護 T285:
T0285_.10.0493b29-c01

是為仏子。菩薩大士。名曰法雨開士十住。

羅什 T286:
T0286_.10.0531c07-08

仏子。是名菩薩摩訶薩第十菩薩法雲地。

六十華厳 T278:
T0278_.09.0574c06-07

仏子。是名菩薩摩訶薩第十法雲地。

八十華厳 T279:
T0279_.10.0208b23-26

此菩薩。十波羅蜜中。智波羅蜜。最為増上。余波羅蜜。非不修行。仏子。是名略説菩薩摩訶薩第十法雲地。若広説者。仮使無量阿僧祇劫。亦不能尽。

唐訳 T287:
T0287_.10.0571c16-20

彼於十種波羅蜜多。智到彼岸最為増上。余到彼岸非不修行随力随分。仏子是名略説菩薩第十法雲地。若広説者。仮使無量阿僧祇劫不可窮尽。

Ch. 11, §41 (龍山和訳: §41)

Skt.: (R) 95.3-8 [J]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena maheśvaro bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣv asaṃhāryo dharmadhātuvibhaktiparipṛcchānirdeśaiḥ / yac ca kiñcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0493c01-06

菩薩住斯。仮使得作大神妙天。若為天王。説諸声聞縁覚菩薩所度無極。所問法界。則無有侶。所修諸業。布施愛敬利益之理。等利之義。一切不離諸仏之念。乃至備足一切智念。当以何致一切衆生之最上尊。道御普智。

羅什 T286:
T0286_.10.0531c08-17

菩薩摩訶薩。住是地中。多作摩醯首羅天王。智慧明達。善説声聞辟支仏。菩薩波羅蜜。於法性中。有問難者。無能令尽。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法念菩薩伴。念菩薩行。念諸波羅蜜。念諸地行。不離念十力。念無所畏。念不共法。乃至不離念具足一切種智。常作是念。我当何時於衆生中。為首為勝。為大為妙。為上為無上為導為将。為師為尊。乃至於一切衆生中。為依止者。

六十華厳 T278:
T0278_.09.0574c07-13

菩薩住是地。多作摩醯首羅天王。智慧明達。善説声聞辟支仏菩薩波羅蜜。於法性中。有問難者。無能令尽。所作善業。布施愛語利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常作是念。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0208b26-c04

仏子。菩薩住此地。多作摩醯首羅天王。於法自在。能授衆生。声聞独覚。一切菩薩。波羅蜜行。於法界中。所有問難。無能屈者。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生。為首為勝。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0571c20-0572a01

菩薩住此受生多作大自在天王。於法自在能授有情声聞独覚一切菩薩到彼岸行。法界差別問答之中無能屈者。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意僧作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意。仏力作意。無所畏作意仏不共法作意。乃至不離以一切種勝妙相応一切智智作意。常作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。

Ch. 11, §42 (龍山和訳: §42)

Skt.: (R) 95.6-8 [J]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhidaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca pratilabhate samāpadyate ca / buddhadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātudaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca kampayati / kṣetradaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ cākramati / lokadhātudaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ cāvabhāsayati / sattvadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca paripācayati / kalpadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca tiṣṭhati / kalpadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca pravicinoti / kāyadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaparivāram ādarśayati /

竺法護 T285:
T0285_.10.0493c06-10

発意之頃。如是色像。勤修精進。一時須臾。至不可計億百千姟。諸仏国土。満中衆塵。三昧正受。十不可計億百千姟諸仏国土。見諸菩薩国土満中塵数。亦等無異。眷属囲繞。

羅什 T286:
T0286_.10.0531c17-20

若欲如是勤行精進。於一念中。得無量百千万億那由他不可説不可説世界微塵数三昧。乃至示爾所微塵数。菩薩眷属。

六十華厳 T278:
T0278_.09.0574c13-16

若欲如是勤行精進。於一念中。得無量百千万億那由他不可説不可説世界微塵数三昧。乃至示爾所微塵数菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0208c04-06

若勤加精進。於一念頃。得十不可説百千億那由他仏刹微塵数三昧。乃至示現。爾所微塵数菩薩。以為眷属。

唐訳 T287:
T0287_.10.0572a01-16

若楽発起如是精進。由是精進於一刹那瞬息須臾。得入百万倶胝那庾多不可説仏刹微塵等諸三摩地。能見百万倶胝那庾多不可説仏刹微塵等諸仏。彼仏加持皆能解了。能動百万倶胝那庾多不可説仏刹微塵等世界。能往百万倶胝那庾多不可説仏刹微塵等諸仏国土。能照百万倶胝那庾多仏刹微塵等世界。成熟百万倶胝那庾多不可説仏刹微塵等有情。住寿百万倶胝那庾多不可説仏刹微塵等劫。於前後際。各入百万倶胝那庾多不可説仏刹微塵等劫。思択百万倶胝那庾多不可説仏刹微塵等法門。示現百万倶胝那庾多不可説仏刹微塵等身。身身皆能示現百万倶胝那庾多不可説仏刹微塵等菩薩眷属囲遶。

Ch. 11, §43 (龍山和訳: §43)

Skt.: (R) 95.6-9 [J]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /
dharmameghā nāma bodhisattvabhūmir daśamī //

竺法護 T285:
T0285_.10.0493c10-14

従其中願。菩薩勢力。殊特弘誓。変化神足。諮嗟功徳。不可称載。所行厳浄。篤信喜楽。若有所行。身所現行。其眼神足。音声種姓。乃至若干億百千姟劫。悉見暁了。

羅什 T286:
T0286_.10.0531c20-24

若以願力。神通自在。復過是数。所謂諸行上妙供具。信解起業。若身若口。若光明若諸根。若如意若音声。若行処。乃至若干百千万億劫。不可称数。

六十華厳 T278:
T0278_.09.0574c16-19

若以願力。神通自在。復過是数。所謂諸行上妙供具。信解起業。若身若口若光明。若諸根。若如意足。若音声。若行処。乃至若干百千万億劫。不可称数

八十華厳 T279:
T0279_.10.0208c06-10

若以菩薩。殊勝願力。自在示現。過於此数所謂若修行。若荘厳。若信解。若所作。若身若語。若光明若諸根。若神変若音声。若行処。乃至百千億那由他劫。不能数知

唐訳 T287:
T0287_.10.0572a16-19

従此已上是諸菩薩。有願力者由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数

Ch. 12, §1 (龍山和訳: §1)

Skt.: (R) 95.10-25 [A]

imās tāḥ khalu punar bho jinaputrā daśa bodhisattvabhūmayaḥ samāsanirdeśato nirdiṣṭāḥ vistaraśaḥ punar aparyantakalpanirdeśaniṣṭhāto 'nugantavyāḥ / yā atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāś ca bhāṣiṣyante ca bhāṣyante ca / tāḥ khalu punar bho jinaputraitā daśa bodhisattvabhūmayaḥ sarvākārasarvajñajñānānugatā draṣṭavyā anupūrvābhimukhatvāt / tadyathāpi nāma bho jinaputrānavataptahradaprabhavaṃ pravahad vāri caturbhir mahānadīsrotomukhair jambūdvīpaṃ saṃtarpyākṣayaṃ bhūyo vivṛddham aprameyāṇāṃ sattvānām upakārībhūtaṃ yāvan mahāsamudram arpayati tac ca vāry ādita eva mahāsāgarābhimukham / evam eva bho jinaputra bodhicittamahāhradaprabhavaṃ pravahat kuśalamūlavāri mahāpraṇidhānanadīsrotomukhaiś caturbhiḥ saṃgrahavastubhiḥ sarvasattvadhātuṃ saṃtarpyākṣayaṃ bhūya uttari vivṛddham aprameyāṇāṃ sattvānām upakārībhūtaṃ yāvat sarvākārasarvajñajñānamahāsamudram arpayati tac ca kuśalamūlavāry ādita eva sarvajñatāmahāsāgarābhimukham /

竺法護 T285:
T0285_.10.0493c14-19

又有仏子。菩薩十住入一切智漸成道門。猶如阿耨達大池流水四河之頂。乗経水門。充潤四域。増長遂盛。而不可尽。乃入巨海。若如大海無有辺際。菩薩如是。所願善本。由叙径志。以四恩義。充満衆生。而開化之。功不可尽。転上増進。至一切智行無辺際。

羅什 T286:
T0286_.10.0531c24-29

諸仏子。是名菩薩摩訶薩地次第順行趣向一切種智。仏子。譬如従阿耨達池。四河流出。満足四天下。転増無有窮尽。乃入大海。諸仏子。菩薩摩訶薩。亦如是。従菩薩出於善根大願之水。以四摂法。満足衆生。而不窮尽。転更増長乃至一切種智。

六十華厳 T278:
T0278_.09.0574c20-24

仏子。是菩薩十地次第順行。趣向一切種智。如従阿耨達池四河流出。満足四天下無有窮尽。乃入大海。菩薩亦如是。従菩薩出於善根大願之水。以四摂法。満足衆生。而不窮尽。乃至一切種智。

八十華厳 T279:
T0279_.10.0208c11-17

仏子。此菩薩摩訶薩。十地行相。次第現前。則能趣入一切智智譬如阿耨達池。出四大河。其河流注。遍閻浮提。既無尽竭復更増長。乃至入海。令其充満。仏子。菩薩亦爾。従菩提心。流出善根大願之水。以四摂法充満衆生。無有窮尽。復更増長。乃至入於一切智海。令其充満。

唐訳 T287:
T0287_.10.0572a20-26

仏子是諸菩薩十種智地悉皆随順。一切種一切智智漸現前故。仏子譬如従無熱池。流出之水以四河口。流注潤沢贍部洲地。無尽無竭復更増長。乃至入海令其充満。仏子従菩提心流出善根亦復如是。以大願流四種摂事。充満饒益諸有情界。無有窮尽復更増長。乃至入於一切智海令其充満