十地経 Daśabhūmika

全章 All Chapters

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 1, §1 (龍山和訳: Title)

Skt.:

// daśabhūmīśvaro nāma mahāyānasūtraṃ //
Oṃ namaḥ sarvajñāya sarvabuddhabodhisattvebhyaḥ //

竺法護 T285:
T0285_.10.0458a16-19

漸備一切智徳経巻第一
一名十住又名大慧光三昧
西晋月支三蔵竺法護訳
初発意悦予住品第一

羅什 T286:
T0286_.10.0497c04-06

十住経巻第一
後秦亀茲国三蔵鳩摩羅什訳
歓喜地第一

六十華厳 T278:
T0278_.09.0542a03-05

大方広仏華厳経巻第二十三
東晋天竺三蔵仏馱跋陀羅訳
十地品第二十二之一

八十華厳 T279:
T0279_.10.0178b26-28

大方広仏華厳経巻第三十四 
于闐国三蔵実叉難陀奉 制訳 
十地品第二十六之一

唐訳 T287:
T0287_.10.0535a24-28

仏説十地経巻第一
大唐国僧法界従中印度持此梵本請于闐三蔵沙門尸羅達摩於北庭竜興寺 訳 
菩薩極喜地第一之一

Ch. 1, §2 (龍山和訳: Preface)

Skt.: (R) 1.1-4 [A]

yasmin pāramitā daśottamaguṇās tais tair nayaiḥ sūcitāḥ
sarvajñena jagaddhitāya daśa ca prakhyāpitā bhūmayaḥ /
ucchedadhruvavarjitā ca vimalā proktā gatir madhyamā
tat sūtraṃ daśabhūmikaṃ nigaditaṃ śṛṇvantu bodhyarthinaḥ //

竺法護 T285:

羅什 T286:

六十華厳 T278:

八十華厳 T279:

唐訳 T287:

Ch. 1, §3 (龍山和訳: §1)

Skt.: (R) 1.5-8 [A]

evaṃ mayā śrutam / ekasmin samaye bhagavān paranirmitavaśavartiṣu devabhuvaneṣu viharati sma / acirābhisambuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṃ

竺法護 T285:
T0285_.10.0458a20-22

聞如是。一時仏遊第六他化自在天上天王宮如意蔵珠妙宝殿上。与大菩薩衆不可計倶。

羅什 T286:
T0286_.10.0497c07-08

如是我聞。一時仏在他化自在天王宮摩尼宝殿上。与大菩薩衆倶。

六十華厳 T278:
T0278_.09.0542a06-07

爾時世尊。在他化自在天王宮。摩尼宝殿上。与大菩薩衆倶。

八十華厳 T279:
T0279_.10.0178b29-c01

爾時世尊。在他化自在天王宮摩尼宝蔵殿。与大菩薩衆倶。

唐訳 T287:
T0287_.10.0535a29-b02

如是我聞。一時薄伽梵。成道未久。第二七日。住於他化自在天中。自在天王宮。摩尼宝蔵殿。与大菩薩無量衆倶。

Ch. 1, §4 (龍山和訳: §2)

Skt.: (R) 1.8-10 [A]

sarvair avaivartikair ekajātipratibaddhair yadutānuttarāyāṃ samyaksambodhāv anyonyalokadhātusaṃnipatitaiḥ

竺法護 T285:
T0285_.10.0458a22

各従他方諸仏国来。普集会此。

羅什 T286:
T0286_.10.0497c08-09

皆於阿耨多羅三藐三菩提。不退転。従他方界。倶来集会。

六十華厳 T278:
T0278_.09.0542a07-08

於阿耨多羅三藐三菩提。皆不退転。従他方世界。倶来集会。

八十華厳 T279:
T0279_.10.0178c01-02

其諸菩薩。皆於阿耨多羅三藐三菩提。不退転。悉従他方世界来集。

唐訳 T287:
T0287_.10.0535b02-04

其諸菩薩。悉従異仏刹来集。皆於無上正等菩提。得不退転。一生所繋。当証正覚。

Ch. 1, §5 (龍山和訳: §3)

Skt.: (R) 1.10-2.4 [A]

sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṃvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisambhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṃsāranirvāṇamukhasaṃdarśanakuśalair bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpattyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṃkramaṇapūrvaṃgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṃdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasamprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ /

竺法護 T285:

羅什 T286:
T0286_.10.0497c09-25

此諸菩薩。一切菩薩。智慧行処。悉得自在。諸如来智慧入処。悉皆得入。善能教化一切世間。随時普示神通等事。於念念中。皆能成辦具足一切菩薩所願。於一切世界一切劫一切国土。常修諸菩薩行。具足一切菩薩所有福徳智慧。而無窮尽。能為一切。而作饒益。能到一切菩薩智慧方便彼岸。能示衆生生死及涅槃門。不断一切菩薩所行。善遊一切菩薩禅定解脱三昧。神通明慧。諸所施為。善能示現一切菩薩無作神足。皆悉已得。於一念頃。能至十方諸仏大会。勧発諮請。受持法輪。常以大心。供養諸仏。常能修習諸大菩薩所行事業。其身普現無量世界。其音遍聞。無所不至。其心通達。明見三世一切菩薩。所有功徳。具足修習。如是諸菩薩摩訶薩功徳無量無辺。於無数劫。説不可尽

六十華厳 T278:
T0278_.09.0542a08-24

此諸菩薩。一切菩薩智慧行処。悉得自在。諸仏如来智慧入処。悉皆得入。善能教化一切世間。於念念中。普能示現神通等事。具足一切菩薩所願。於一切世。一切劫。一切国土。常修一切諸菩薩行。具足菩薩福徳智慧。而無窮尽。能為一切而作饒益。能到一切菩薩智慧方便彼岸。能令衆生。背生死道。向涅槃門。不断一切菩薩所行。善遊一切菩薩禅定解脱三昧。神通明慧。諸所施為。善能示現。一切菩薩無作神足。皆悉已得。於一念頃能至十方諸仏大会。勧発諮請。受持法輪。常以大心供養諸仏。常能修習諸大菩薩所行事業。其身普現無量世界。其音遍聞。無所不至。其心通達。明見三世。一切菩薩所有功徳。具足修習。如是諸菩薩摩訶薩。功徳無量無辺。於無数劫。説不可尽。

八十華厳 T279:
T0279_.10.0178c02-18

住一切菩薩智所住境。入一切如来智所入処。勤行不息。善能示現種種神通。諸所作事。教化調伏一切衆生。而不失時。為成菩薩。一切大願。於一切世。一切劫一切刹。勤修諸行。無暫懈息。具足菩薩。福智助道。普益衆生。而恒不匱。到一切菩薩。智慧方便。究竟彼岸。示入生死。及以涅槃。而不廃捨。修菩薩行。善入一切菩薩。禅定解脱三昧 三摩鉢底。神通明智。諸所施為。皆得自在。獲一切菩薩。自在神力。於一念頃。無所動作。悉能往詣一切如来。道場衆会。為衆上首。請仏説法。護持諸仏正法之輪。以広大心。供養承事一切諸仏。常勤修習一切菩薩。所行事業。其身普現一切世間。其音普及十方法界。心智無礙。普見三世。一切菩薩。所有功徳。悉已修行。而得円満。於不可説劫。説不能尽。

唐訳 T287:
T0279_.10.0178c02-18

所謂。已得安住一切菩薩智所行境。皆能趣入一切如来智所行処。無有休息。善能示現。種種神通諸所作事。応時無滞。成熟調伏一切有情。利楽他事皆不虚棄。引発一切菩薩願。劫・世・刹土量等修行。暫無休息。一切菩薩。福智資糧。善備無尽。令諸世間。共所受用。已到一切菩薩智慧方便彼岸。示入生死及涅槃門。而不廃捨修菩薩行。善能遊戯解了。趣入一切菩薩。静慮・解脱・等持等至・神通明智。於是一切諸所作事。皆得善巧。由獲一切菩薩神通威力自在。以無功用随心刹那。悉能往詣一切如来道場衆会。而為上首請仏説法。受持一切如来法輪。広能供養承事諸仏。常勤修習。一切菩薩所行事業。其身普現一切世間言音無礙。清徹法界心智無滞。普見三世一切境界。一切菩薩所有秘蔵功徳正行悉已円満。設加無量不可説劫讃其功徳亦不能尽。

Ch. 1, §6 (龍山和訳: §4)

Skt.: (R) 2.4-25 [A]

yad idam / vajragarbheṇa ca bodhisattvena mahāsattvena / ratnagarbheṇa ca bodhisattvena mahāsattvena / padmagarbheṇa ca bodhisattvena mahāsattvena / śrīgarbheṇa ca bodhisattvena mahāsattvena / padmaśrīgarbheṇa ca bodhisattvena mahāsattvena / ādityagarbheṇa ca bodhisattvena mahāsattvena / sūryagarbheṇa ca bodhisattvena mahāsattvena / kṣitigarbheṇa ca bodhisattvena mahāsattvena / śaśivimalagarbheṇa ca bodhisattvena mahāsattvena / sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca bodhisattvena mahāsattvena / jñānavairocanagarbheṇa ca bodhisattvena mahāsattvena / ruciraśrīgarbheṇa ca bodhisattvena mahāsattvena / candanaśrīgarbheṇa ca bodhisattvena mahāsattvena / puṣpaśrīgarbheṇa ca bodhisattvena mahāsattvena / kusumaśrīgarbheṇa ca bodhisattvena mahāsattvena / utpalaśrīgarbheṇa ca bodhisattvena mahāsattvena / devaśrīgarbheṇa ca bodhisattvena mahāsattvena / puṇyaśrīgarbheṇa ca bodhisattvena mahāsattvena / anāvaraṇajñānaviśuddhigarbheṇa ca bodhisattvena mahāsattvena / guṇaśrīgarbheṇa ca bodhisattvena mahāsattvena / nārāyaṇaśrīgarbheṇa ca bodhisattvena mahāsattvena / amalagarbheṇa ca bodhisattvena mahāsattvena / vimalagarbheṇa ca bodhisattvena mahāsattvena / vicitrapratibhāṇālaṃkāragarbheṇa ca bodhisattvena mahāsattvena / mahāraśmijālāvabhāsagarbheṇa ca bodhisattvena mahāsattvena / vimalaprabhāsaśrītejorājagarbheṇa ca bodhisattvena mahāsattvena / sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca bodhisattvena mahāsattvena / vajrārciḥśrīvatsālaṃkāragarbheṇa ca bodhisattvena mahāsattvena / jyotirjvalanārciḥśrīgarbheṇa ca / nakṣatrarājaprabhāvabhāsagarbheṇa ca bodhisattvena mahāsattvena / gaganakośānāvaraṇajñānagarbheṇa ca bodhisattvena mahāsattvena / anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca bodhisattvena mahāsattvena / dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca bodhisattvena mahāsattvena / sāgaravyūhagarbheṇa ca bodhisattvena mahāsattvena / meruśrīgarbheṇa ca bodhisattvena mahāsattvena / sarvaguṇaviśuddhigarbheṇa ca bodhisattvena mahāsattvena / tathāgataśrīgarbheṇa ca bodhisattvena mahāsattvena / buddhaśrīgarbheṇa ca bodhisattvena mahāsattvena / vimukticandreṇa ca bodhisattvena mahāsattvenaivaṃ pramukhair
aparimāṇāprameyāsaṃkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyānabhilāpyair bodhisattvair mahāsattvaiḥ sārdhaṃ nānābuddhakṣetrasaṃnipatitair vajragarbhabodhisattvapūrvaṃgamaiḥ /

竺法護 T285:
T0285_.10.0458a22-23

金剛蔵菩薩等。

羅什 T286:
T0286_.10.0497c26-0498a13

其名曰金剛蔵菩薩摩訶薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮華徳蔵菩薩。日蔵菩薩。月蔵菩薩。浄月蔵菩薩。照一切世間荘厳蔵菩薩。智慧照明蔵菩薩。妙徳蔵菩薩。栴檀徳蔵菩薩。華徳蔵菩薩。優鉢羅華徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無閡清浄智徳蔵菩薩。功徳蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種楽説荘厳蔵菩薩。大光明網蔵菩薩。浄明威徳王蔵菩薩。大金山光明威徳王蔵菩薩。一切相荘厳浄徳蔵菩薩。金剛焔徳相荘厳蔵菩薩。焔熾蔵菩薩。宿王光照蔵菩薩。虚空無閡妙音蔵菩薩陀羅尼功徳持一切世間願蔵菩薩。海荘厳蔵菩薩。須弥徳蔵菩薩。浄一切功徳蔵菩薩。如来蔵菩薩。仏徳蔵菩薩。解脱月菩薩。如是等菩薩摩訶薩。無量無辺。不可思議。不可称説。金剛蔵菩薩摩訶薩。而為上首

六十華厳 T278:
T0278_.09.0542a24-b12

其名曰金剛蔵菩薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮華徳蔵菩薩。日蔵菩薩。月蔵菩薩。浄月蔵菩薩。照一切世間荘厳蔵菩薩。智慧照明蔵菩薩。妙徳蔵菩薩。栴檀徳蔵菩薩。華徳蔵菩薩。優鉢羅華徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無礙清浄智徳蔵菩薩。功徳蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種楽説荘厳蔵菩薩。大光明網蔵菩薩。浄明威徳王蔵菩薩。大金山光明威徳王蔵菩薩。一切相荘厳浄徳蔵菩薩。金剛焔徳相荘厳蔵菩薩。焔熾蔵菩薩。宿王光照蔵菩薩。虚空無礙妙音蔵菩薩。陀羅尼功徳持一切世間願蔵菩薩。海荘厳蔵菩薩。須弥徳蔵菩薩。浄一切功徳蔵菩薩。如来蔵菩薩。仏徳蔵菩薩。解脱月菩薩。如是等菩薩摩訶薩。無量無辺。不可思議。不可称説。金剛蔵菩薩。而為上首

八十華厳 T279:
T0279_.10.0178c18-0179a07

其名。曰金剛蔵菩薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮華徳蔵菩薩。日蔵菩薩。蘇利耶蔵菩薩。無垢月蔵菩薩。於一切国土。普現荘厳蔵菩薩。毘盧遮那智蔵菩薩。妙徳蔵菩薩。栴檀徳蔵菩薩。華徳蔵菩薩。倶蘇摩徳蔵菩薩。優鉢羅徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無礙清浄智徳蔵菩薩。功徳蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種弁才荘厳蔵菩薩。大光明網蔵菩薩。浄威徳光明王蔵菩薩。金荘厳大功徳光明王蔵菩薩。一切相荘厳浄徳蔵菩薩。金剛焔徳相荘厳蔵菩薩。光明焔蔵菩薩。星宿王光照蔵菩薩。虚空無礙智蔵菩薩。妙音無礙蔵菩薩。陀羅尼功徳持一切衆生願蔵菩薩。海荘厳蔵菩薩。須弥徳蔵菩薩。浄一切功徳蔵菩薩。如来蔵菩薩。仏徳蔵菩薩。解脱月菩薩。如是等。無数無量。無辺無等。不可数不可称。不可思不可量。不可説。諸菩薩摩訶薩衆。金剛蔵菩薩。而為上首

唐訳 T287:
T0287_.10.0535b21-c11

其名曰金剛蔵菩薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮花徳蔵菩薩。日蔵菩薩。曜蔵菩薩。地蔵菩薩。無垢月蔵菩薩。示一切荘厳光明蔵菩薩。智慧普照明蔵菩薩。旃檀徳蔵菩薩。妙吉祥蔵菩薩。花徳蔵菩薩。拘蘇摩徳蔵菩薩。優鉢羅徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無礙浄智蔵菩薩。功徳勝蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種弁才荘厳蔵菩薩。大光明網照蔵菩薩。離垢威徳光明王蔵菩薩。無礙妙音美響蔵菩薩。総持功徳能度一切有情願蔵菩薩。大海荘厳蔵菩薩。蘇迷盧徳蔵菩薩。示現一切功徳清浄蔵菩薩。如来徳蔵菩薩。仏徳蔵菩薩。淳金微妙。大威徳王光明蔵菩薩。一切相荘厳浄蔵菩薩。金剛焔胸万字相荘厳菩薩。星宿王光照蔵菩薩。虚空庫無礙智蔵菩薩。解脱月菩薩。如是等菩薩。摩訶薩無量無数不可思議。不可量不可称無辺無際。無有分斉。不可説不可説。皆従異異仏刹来集金剛蔵菩薩而為上首

Ch. 1, §7 (龍山和訳: §5)

Skt.: (R) 2.26-28 [B]

atha khalu vajragarbho bodhisattvas tasyāṃ velāyāṃ buddhānubhāvena mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyate sma /

竺法護 T285:
T0285_.10.0458a23-24

爾時金剛蔵菩薩。承仏威神。以大慧光三昧正受。

羅什 T286:
T0286_.10.0498a14-15

爾時金剛蔵菩薩摩訶薩。承仏威神。入菩薩大智慧光明三昧。

六十華厳 T278:
T0278_.09.0542b13-14

爾時金剛蔵菩薩摩訶薩。承仏威神。入菩薩大智慧光明三昧。

八十華厳 T279:
T0279_.10.0179a08-09

爾時金剛蔵菩薩。承仏神力。入菩薩大智慧光明三昧。

唐訳 T287:
T0287_.10.0535c12-13

爾時金剛蔵菩薩。承仏神力。入於菩薩妙三摩地。名大乗光明。

Ch. 1, §8 (龍山和訳: §6)

Skt.: (R) 2.29-3.4 [C]

samanantarasamāpannaś ca vajragarbho bodhisattva imaṃ mahāyānaprabhāsaṃ nāma bodhisattvasamādhim atha tāvad eva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnām apareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamās tathāgatā mukhāny upadarśayāmāsuḥ / yad idaṃ vajragarbhasamanāmakā eva /
te cainaṃ buddhā bhagavanta evam ūcuḥ /

竺法護 T285:
T0285_.10.0458a24-27

適定意已。応時十方諸仏刹土。一一諸方。如十億仏刹満中諸塵若干億国。諸如来現。辺有菩薩。其号各各曰金剛蔵。十方亦然。皆同一号。時此諸仏。倶讃曰。

羅什 T286:
T0286_.10.0498a15-18

即時十方世界。於一方。過十億仏土微塵数世界。乃有如来。名金剛蔵。如是次第。十億仏土微塵数諸仏。皆現其身。名金剛蔵。十方世界。皆亦如是。同声讃言。

六十華厳 T278:
T0278_.09.0542b14-17

即時十方世界。於一方過億仏土微塵数世界。有十億仏土微塵数仏。皆現其身。名金剛蔵。十方世界皆亦如是同声讃言。

八十華厳 T279:
T0279_.10.0179a09-11

入是三昧已。即時十方。各過十億仏刹微塵数世界外。各有十億仏刹微塵数諸仏。同名金剛蔵。而現其前。作如是言

唐訳 T287:
T0287_.10.0535c13-16

入此定已。即時十方各過十倶胝仏刹微塵数世界之外。各有十倶胝仏刹微塵数諸仏如来。同名金剛蔵。皆現其面。倶作是言。

Ch. 1, §9 (龍山和訳: §7)

Skt.: (R) 3.4-10 [C]

sādhu sādhu bho jinaputra yas tvam imaṃ mahāyānaprabhāsaṃ bodhisattvasamādhiṃ samāpadyase / api tu khalu punas tvāṃ kulaputrāmī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnām apareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamās tathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānao 'syaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa

竺法護 T285:
T0285_.10.0458a27-b03

善哉善哉汝乃以此大慧光菩薩三昧。而以正受。在十方仏土。各如十億満中諸塵諸如来等之所建立。一切等号。悉是照明。如来至真。本願所致。而建立此。亦是仁者慧浄所致。

羅什 T286:
T0286_.10.0498a19-22

善哉善哉。金剛蔵。乃能入是菩薩大智慧光明三昧。如是十方世界微塵数等諸仏。皆同一号。加汝威神。又盧舎那仏。本願力故。又汝有大智慧故。

六十華厳 T278:
T0278_.09.0542b17-20

善哉善哉。金剛蔵。乃能入是菩薩大智慧光明三昧。如是十方世界微塵数等諸仏。皆同一号。加汝威神。所謂盧舎那仏本願力故。本威神力故。汝有大智慧故。

八十華厳 T279:
T0279_.10.0179a11-15

善哉善哉。金剛蔵。乃能入是菩薩大智慧光明三昧。善男子。此是十方。各十億仏刹。微塵数諸仏。共加於汝。以毘盧遮那如来。応正等覚。本願力故。威神力故。亦是汝勝智力故。

唐訳 T287:
T0287_.10.0535c16-19

善哉善哉。仏子。汝今乃能入是大乗光明菩薩等持。然善男子今彼十方各十倶胝仏刹微塵数諸仏如来其加持汝。以此世尊毘盧遮那本願威神力所持故。

Ch. 1, §10 (龍山和訳: §8)

Skt.: (R) 3.11-24 [D]

sarvabodhisattvānāṃ cācintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya / sarvakuśalamūlasaṃgrahaṇāya / sarvabuddhadharmapravicayakauśalyāya / dharmajñānavaipulyāya / suvyavasthitadharmanirdeśāya / asambhinnajñānavyavadānāya / sarvalokadharmānupalepāya / lokottarakuśalamūlapariśodhanāya / acintyajñānaviṣayādhigamāya / yāvat sarvajñajñānaviṣayādhigamāya / yad idaṃ daśānāṃ bodhisattvabhūmīnām ārambhapratilambhāya / yathāvad bodhisattvabhūmivyavasthānanirdeśāya / sarvabuddhadharmādhyālambanāya / anāsravadharmapravibhāgavibhāvanāya / suvicitavicayamahāprajñālokakauśalyāya / sunistīritakauśalyajñānamukhāvatāraṇāya / yathārhasthānāntaraprabhāvanāmandapratibhāṇālokāya / mahāpratisaṃvidbhūministīraṇāya / bodhicittasmṛtyasampramoṣāya / sarvasattvadhātuparipācanāya / sarvatrānugataviniścayakauśalyapratilambhāya //

竺法護 T285:
T0285_.10.0458b03-15

復是一切諸菩薩等。不可思議法光聖旨。住明智地。多所度脱。摂取一切衆徳之本。皆暁諸仏本所行成。愍念十方。解了善権。敷演道化。普弘法慧。周流十方。所講経誼。尽令堅住。其智慧明無能毀者。随時建立僉使得安。遊諸世間不著方俗。度世清浄。荘厳善本。入不可議慧之境界。通一切智。高遠聖道。乃能招致諸菩薩等。十住行無。如開士衆所当建立。有所宣布。往返周旋。執無漏法。光明咸照。而善思惟。撰於離心。暁了随時。大慧光明。其未善度。至聖道門。使得度脱而無所著。住於内行。専精奉修無上大乗。

羅什 T286:
T0286_.10.0498a22-b04

又与一切菩薩不可思議。諸仏法明。所謂。令入智慧地故。摂一切善根故。善分別選択一切仏法故。広知諸法故。決定説諸法故。無分別智善分別故。一切世間法不能汚故。出世間善根清浄故。得不可思議智力故。得一切智人智処故。又得菩薩十地故。如実説菩薩十地差別故。分別説無漏法不著故。大智慧光明。善択以自荘厳故。令入具足智門故。随所応住次第説故。得無閡楽説光明故。具足大無閡智地不忘失菩薩心故。教化成就一切衆生性故。得一切遍至決定智故。

六十華厳 T278:
T0278_.09.0542b21-c03

欲宣一切菩薩不可思議諸仏法明故。所謂入智慧地故。摂一切善根故。善分別一切仏法故。広法智故。決定説諸法故。無分別智善分別故。一切世間法不能染故。出世間善根清浄故。得不可思議智力故。得一切智人智境界故。所謂如実説菩薩十地差別故。菩薩安住十地故。分別説無漏法故。大智慧光明善分別以自荘厳故。入具足智門故。随所応住次第説故。得無礙楽説光明故。具足大無礙智地故。不忘失菩薩心故。教化成熟一切衆生界故。得至一切処決定智故。

八十華厳 T279:
T0279_.10.0179a15-27

欲令汝為一切菩薩。説不思議諸仏法光明故。所謂令入智地故。摂一切善根故。善揀択一切仏法故。広知諸法故。善能説法故。無分別智清浄故。一切世法不染故。出世善根清浄故。得不思議智境界故。得一切智人智境界故。又令得菩薩十地始終故。如実説菩薩十地。差別相故。縁念一切仏法故。修習分別無漏法故。善選択観察大智光明巧荘厳故。善入決定智門故。随所住処。次第顕説。無所畏故。得無礙弁才光明故。住大弁才地。善決定故。憶念菩薩。心不忘失故。成熟一切衆生界故。能遍至一切処。決定開悟故。

唐訳 T287:
T0287_.10.0535c19-0536a02

為一切菩薩趣入。能顕不可思議仏法光明。諸智地中為令摂受一切善根。為択一切仏法善巧。為広知法。為正演説善成立法。為無分別智得清浄。為一切魔法不染。為出世法善根得浄。為証不思議智所行境。乃至為証仏智境界。又為一切菩薩十地発趣及得。為如実説諸菩薩地安立善巧。為正縁慮諸仏妙法。為修無漏法之差別。為善選択決定大慧光明善巧。為趣入於決定智門。為獲顕示如所応処無畏弁説。為証広大無礙解地。為菩提心念不遺失。為善成熟諸有情界。為一切処通達決定選択弁才。

Ch. 1, §11 (龍山和訳: §9)

Skt.: (R) 3.25-31 [E]

api tu khalu punaḥ kulaputra pratibhātu te 'yaṃ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśarīrāya sarvabuddhābhiṣekasampratīcchanāya sarvalokābhyudgatātmabhāvasaṃdarśanāya sarvalokagatisamatikramāya lokottaradharmagatipariśodhanāya sarvajñajñānaparipūraṇāya /

竺法護 T285:
T0285_.10.0458b15-24

其弁才慧不可称載。威曜普照消除闇冥。已超衆行班宣無極。住在仏地逮菩薩意。愍念衆生未曽忘捨。遊入一切諸仏至真善権方便。決衆結網。承仏聖旨。自恣講説。演此法門靡不解了。如来在世。故為建立。亦是卿本善願所致。清浄行業。而諦荘厳一切法界。又救衆生之所惑乱。以致法身至聖慧体。具足諸仏本所志願。其身所行。皆越世俗。普過世間無益之業。厳飾清浄。度世之法。

羅什 T286:
T0286_.10.0498b04-09

又金剛蔵。汝当説此法門差別。所謂。諸仏神力故。汝能堪受如来神力故。自善根清浄故。清浄法性性故。饒益衆生性故。令衆生得清浄法身智身故。於一切仏得受記故。得一切世間最高大身故。過一切世間道故。出世間善根清浄故。

六十華厳 T278:
T0278_.09.0542c03-08

金剛蔵。汝当説此法門差別。所謂諸仏神力故。汝能堪受如来智慧神力故。自善根清浄故。清浄法界故。饒益衆生故。入法身智身故。於一切仏。得授記故。得一切世間高大身故。過一切世間道故。浄出世間善根故。

八十華厳 T279:
T0279_.10.0179a27-b03

善男子。汝当弁説此法門。差別善巧法。所謂承仏神力。如来智明所加故。浄自善根故。普浄法界故。普摂衆生故。深入法身智身故。受一切仏灌頂故。得一切世間。最高大身故。超一切世間道故。清浄出世善根故。満足一切智智故。

唐訳 T287:
T0287_.10.0536a02-09

然善男子。汝当弁説此法差別善巧法門。所謂由承諸仏威神力故。已諸如来智慧光明所加持故。已善円浄自善根故已善瑩飾真法界故。已普摂益諸有情故。已証法身智所依故。已従諸仏受灌頂故。已現超過一切世間最大身故。已越一切世間趣故。已浄出世正法趣故。已能円満一切智智故。

Ch. 1, §12 (龍山和訳: §10)

Skt.: (R) 4.1-8 [F]

atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasyānabhibhūtātmabhāvatāṃ copasaṃharanti sma / asaṅgapratibhāṇanirdeśatāṃ ca suviśodhitajñānavibhaktipraveśatāṃ ca smṛtyasampramoṣādhiṣṭhānatāṃ ca suviniścitamatikauśalyatāṃ ca sarvatrānugatabuddhyanutsargatāṃ ca samyaksambuddhabalānavamṛdyatāṃ ca tathāgatavaiśāradyānavalīnatāṃ ca sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca sarvatathāgatasuvibhaktakāyavākcittālaṃkārābhinirhāratāṃ copasaṃharanti sma /

竺法護 T285:
T0285_.10.0458b24-c01

諸仏世尊。為金剛蔵菩薩大士。無所悋惜。各現己身。宣布無限弁才之義。分別決解其清浄慧。懐抱不忘。建立顕示。随時便宜。暢衆疑心。普入一切諸仏所念。諸等正覚十力所由。如来所致四無所畏。而不怯弱。宣布至教。一切智業。諸分別弁。超越得入体解道法。入諸如来身口心行。

羅什 T286:
T0286_.10.0498b09-14

即時十方諸仏。示金剛蔵真実無上仏身。与無障礙楽説之弁。与善分別清浄智慧。与善憶念不忘。与善決定意。与遍至一切智処。与諸仏無壊力。与諸仏無所畏不怯弱。与諸仏無礙智分別諸法善開法門。与一切諸仏上妙身口意所作。

六十華厳 T278:
T0278_.09.0542c08-13

即時十方諸仏与金剛蔵真実無上身。与無障礙楽説弁。与善分別清浄智慧。与善憶念不忘。与善決定慧。与至一切智処。与諸仏無壊力。与諸仏無所畏。与諸仏無礙智分別諸法善開法門。与一切諸仏上妙身口意業。

八十華厳 T279:
T0279_.10.0179b03-09

爾時十方諸仏。与金剛蔵菩薩。無能映奪身。与無礙楽説弁。与善分別清浄智。与善憶念不忘力。与善決定明了慧。与至一切処開悟智。与成道自在力。与如来無所畏。与一切智人観察分別諸法門弁才智。与一切如来上妙身語意具足荘厳。

唐訳 T287:
T0287_.10.0536a09-16

爾時十方彼諸如来。与金剛蔵菩提薩埵無映奪身。与無罣礙演説弁才。与入微妙清浄智弁。与無忘失念所加持。与善決定慧之善巧。与不棄捨周遍行智。与正等覚力無有能摧伏。与如来無所畏令無怯弱。与以一切智智所摂大無礙解弁法理趣決定安立。賜与引発一切如来善分別身語意荘厳。

Ch. 1, §13 (龍山和訳: §11)

Skt.: (R) 4.9-14 [G]

tat kasmād dhetoḥ / yathāpi nāmāsyaiva samādher dharmatāpratilambhena pūrvapraṇidhānābhinirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susambhṛtasambhāratayā ca sukṛtaparikarmatayā cāpramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividdhadhāraṇīmukhāsambhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca /

竺法護 T285:
T0285_.10.0458c01-07

所以者何。皆由此定。成就所致。亦由本願。行通巍巍。其心清浄。而無沾汚。内性明了。常懐清浄。威燿弘炤。入于慧場。諸所行業。靡不備焉。斯所造立。而悉具足。其道器意。不可限量。信志清浄。巍巍普達。逮総持門。無所破壊。常以法界慧門之印。善印一切。

羅什 T286:
T0286_.10.0498b14-19

何以故。以得菩薩大智慧光明三昧法故。亦是菩薩本願力故。志心清浄故。智慧明白故善集助道法故。善修本事故。能持無量念故。信解清浄光明法故。善得陀羅尼門無分別故。以智印善印法性故。

六十華厳 T278:
T0278_.09.0542c13-18

何以故。以得菩薩大智慧光明三昧故。亦是菩薩本願力故。直心清浄故。智慧明白故。善集助道法故。善修本業故。念持無量法故。信解清浄光明法故。善得陀羅尼門不可壊故。法界智印善印故。

八十華厳 T279:
T0279_.10.0179b09-13

何以故。得此三昧法如是故。本願所起故。善浄深心故。善浄智輪故。善積集助道故。善修治所作故。念其無量法器故。知其清浄信解故。得無錯謬総持故。法界智印善印故

唐訳 T287:
T0287_.10.0536a16-21

所以者何。由此菩薩獲彼大乗光明等持。法爾如故。以本誓願所引発故。善浄増上妙意楽故。已善瑩飾浄智輪故。已善積集諸資糧故。已善錬治所作事故。以無量念而為器故。明朗勝解得清浄故。善達無雑総持門故。法界智印之所印故

Ch. 1, §14 (龍山和訳: §12)

Skt.: (R) 4.15-17 [H]

atha khalu te buddhā bhagavantas tatrasthā evarddhyanubhāvena dakṣinān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṃ sampramārjayanti sma /

竺法護 T285:
T0285_.10.0458c07-10

是諸仏世尊。各自顕現。各申右臂。皆共手摩金剛蔵菩薩頭首。時金剛蔵為諸世尊。所見摩頭。道徳巍巍遂得成就。威耀光光如仏無異。

羅什 T286:
T0286_.10.0498b19-20

爾時十方諸仏。皆伸右手。摩金剛蔵菩薩頂。

六十華厳 T278:
T0278_.09.0542c18-19

爾時十方諸仏。皆申右手。摩金剛蔵菩薩頂。

八十華厳 T279:
T0279_.10.0179b14-15

爾時十方諸仏。各伸右手。摩金剛蔵菩薩頂。摩頂已。

唐訳 T287:
T0287_.10.0536a22-23

爾時十方彼仏世尊。不起于座以神通力。各申右手摩金剛蔵大菩薩頂。

Ch. 1, §15 (龍山和訳: §13)

Skt.: (R) 4.18-19 [I]

samanantaraspṛṣṭaś ca vajragarbho bodhisattvas tair buddhair bhagavadbhiḥ / atha tāvad eva samādhes tasmād vyutthāya

竺法護 T285:
T0285_.10.0458c11

爾時尋即従三昧起。

羅什 T286:
T0286_.10.0498b20

金剛蔵菩薩。即従三昧起。

六十華厳 T278:
T0278_.09.0542c19

金剛蔵菩薩即従三昧起。

八十華厳 T279:
T0279_.10.0179b15

金剛蔵菩薩。従三昧起。

唐訳 T287:
T0287_.10.0536a23-24

時金剛蔵菩提薩埵。蒙彼十方仏摩頂已。即従定起。

Ch. 1, §16 (龍山和訳: §14)

Skt.: (R) 4.20-5.7 [J]

tān bodhisattvān āmantrayate sma / suviniścitam idaṃ bhavanto jinaputrā bodhisattvapraṇidhānam asambhinnam anavalokyaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvasattvadhātuparitrāṇam / yatra hi nāma bhavanto jinaputrā bodhisattvā atītānām api buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / anāgatānām api buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / pratyutpannānām api buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / tatra bhavanto jinaputrāś ca daśa bodhisattvabhūmayo 'tītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāś ca bhāṣiṣyante ca bhāṣyante ca yāḥ saṃdhāyāham evaṃ vadāmi /

竺法護 T285:
T0285_.10.0458c11-19

請諸菩薩而解言曰。諸最勝子。吾已明達諸菩薩願。破壊疑網。則無所壊。世無所生亦無罪釁。法界弘広亦無遠近。其所遊居譬如虚空。以是救済。擁護十方一切衆生。所以然者。族姓子知。過去菩薩。往古諸仏。由此慧地而得過度。当来現在亦復如是。諸仏子知。我向者云。菩薩之地。為何謂也。諸菩薩学有十道地。因得成就無上正覚。去来今仏之所講説。

羅什 T286:
T0286_.10.0498b21-29

起已。告諸菩薩言。諸仏子。是諸菩薩事。先皆善自決定。無有過無分別。清浄明了。広大如法性。究竟如虚空。遍覆一切十方諸仏世界衆生。為救度一切世間。為一切諸仏神力所護。何以故。諸菩薩摩訶薩。入過去諸仏智地。亦入未来現在諸仏智地。諸仏子。何等是諸菩薩摩訶薩智地。諸仏子。菩薩摩訶薩智地。有十。過去未来現在諸仏。已説。今説。当説。為是地故。我如是説。

六十華厳 T278:
T0278_.09.0542c19-27

告諸菩薩言。諸仏子。是諸菩薩願決定。無有過。不可壊。広大如法界。究竟如虚空。遍覆一切十方諸仏世界衆生。為救度一切世間。為一切諸仏神力所護。何以故。諸菩薩摩訶薩。入過去諸仏智地。亦入未来現在諸仏智地。何等是諸菩薩摩訶薩智地。菩薩摩訶薩智地有十。過去未来現在諸仏已説今説当説。為是地故。我如是説。

八十華厳 T279:
T0279_.10.0179b15-22

普告一切菩薩衆言。諸仏子。諸菩薩。願善決定。無雑不可見。広大如法界。究竟如虚空。尽未来際。遍一切仏刹。救護一切衆生。為一切諸仏所護。入過去未来。現在諸仏智地。仏子。何等為菩薩摩訶薩智地。仏子。菩薩摩訶薩智地。有十種。過去未来。現在諸仏。已説。当説。今説。我亦如是説。

唐訳 T287:
T0287_.10.0536a24-b03

普告一切菩薩衆言。唯諸仏子是菩薩願。決定無雑不可照了広大法界尽虚空性。窮未来際能救一切諸有情類。唯諸仏子菩薩安処於此願中。方能入於過去諸仏世尊智地。乃能入於未来諸仏世尊智地。亦能入於現在諸仏世尊智地唯諸仏子一切菩薩有十智地。是以過去未来現在諸仏。已説当説今説由此密意我作是言。

Ch. 1, §17 (龍山和訳: §15)

Skt.: (R) 5.7-13 [J]

katamā daśa / yad uta pramuditā ca nāma bodhisattvabhūmiḥ / vimalā ca nāma / prabhākarī ca nāma / arciṣmatī ca nāma / sudurjayā ca nāma / abhimukhī ca nāma / dūraṃgamā ca nāma / acalā ca nāma / sādhumatī ca nāma / dharmameghā ca nāma bodhisattvabhūmiḥ / imā bhavanto jinaputrā daśa bodhisattvānāṃ bodhisattvabhūmayaḥ / yā atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāś ca bhāṣiṣyante ca bhāṣyante ca /

竺法護 T285:
T0285_.10.0458c19-25

初菩薩住名曰悦予。第二菩薩住名曰離垢。第三菩薩住名曰興光。第四菩薩住名曰暉曜。第五菩薩住名曰難勝。第六菩薩住名曰目見。第七菩薩住名曰玄妙。第八菩薩住名曰不動。第九菩薩住名曰善哉意。第十菩薩住名曰法雨。是諸菩薩十住道地也。

羅什 T286:
T0286_.10.0498b29-c04

何等為十。一名喜地。二名浄地。三名明地。四名焔地。五名難勝地。六名現前地。七名深遠地。八名不動地。九名善慧地。十名法雲地。諸仏子。是十地者。三世諸仏。已説。今説。当説。

六十華厳 T278:
T0278_.09.0542c27-0543a01

何等為十。一曰歓喜。二曰離垢。三曰明。四曰焔。五曰難勝。六曰現前。七曰遠行。八曰不動。九曰善慧。十曰法雲。是十地者。三世諸仏已説今説当説。

八十華厳 T279:
T0279_.10.0179b22-26

何等為十。一者歓喜地。二者離垢地。三者発光地。四者焔慧地。五者難勝地。六者現前地。七者遠行地。八者不動地。九者善慧地。十者法雲地。仏子。此菩薩十地。三世諸仏。已説。当説。今説。

唐訳 T287:
T0287_.10.0536b03-07

何等為十一名極喜地。二名離垢。三名発光。四名焔慧。五名難勝。六名現前。七名遠行。八名不動。九名善慧。十名法雲。唯諸仏子。此名一切菩薩十地是以過去未来現在諸仏。已説当説今説。

Ch. 1, §18 (龍山和訳: §16)

Skt.: (R) 5.13-19 [J]

nāhaṃ bhavanto jinaputrās taṃ buddhakṣetraprasaraṃ samanupaśyāmi / yatra tathāgatā imā daśa bodhisattvabhūmīr na prakāśayanti / tat kasya hetoḥ / sāmutkarṣiko 'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhi(sattva)mārgapariśodhanadharmamukhāloko yad idaṃ daśabhūmiprabhedavyavasthānam acintyam idaṃ bhavanto jinaputrāḥ sthānaṃ yad idaṃ bhūmijñānam iti /

竺法護 T285:
T0285_.10.0458c25-0459a04

我観十方去来今仏。諸如来至真。無不講此十住之業。所以者何。諸仏子等。是十住者。令諸菩薩。現在親近清浄道無為諸法門。名顕遠照于十方無数仏土。三界衆生。咸蒙得済。照天下如日明。療衆病如医王。度衆人如船師。曜十方如月盛。活一切猶如地。安衆生如時雨。含道法如虚空。正堅住如須弥。宣布此教。則得堅立在十道地。又解此地不可思議諸菩薩住。僉入聖慧。

羅什 T286:
T0286_.10.0498c04-08

我不見有諸仏国土不説是菩薩十地者。何以故。此十地。是菩薩最上妙道。最上明浄法門。所謂。分別十住事。諸仏子。是事不可思議。所謂。菩薩摩訶薩。随順諸地智慧。

六十華厳 T278:
T0278_.09.0543a01-05

我不見有諸仏国土。不説是十地者。何以故。此十地是菩薩最上妙道。最上明浄法門。所謂分別十地事。諸仏子。是事不可思議。所謂菩薩随順諸地智慧。

八十華厳 T279:
T0279_.10.0179b26-30

仏子。我不見有諸仏国土。其中如来。不説此十地者。何以故。此是菩薩摩訶薩。向菩提最上道。亦是清浄法光明門。所謂分別演説菩薩諸地。仏子。此処不可思議。所謂諸菩薩随証智

唐訳 T287:
T0287_.10.0536b07-12

唯諸仏子。我不見有諸仏国界。彼中如来不歎説此菩薩十地者。所以者何。是諸菩薩増上勝妙。能浄一切諸菩薩道法門光明。謂即十地安立解釈。唯諸仏子。当知此処不可思議。謂於諸地安立法中自所証智

Ch. 1, §19 (龍山和訳: §17)

Skt.: (R) 5.20-30 [K]

atha khalu vajragarbho bodhisattva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃ babhūva na bhūyaḥ prabhedaśo nirdiśati sma / atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva / āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca tasyā etad abhavat / ko nu khalv atra hetuḥ kaś ca pratyayaḥ / yad vajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃbhāvenātināmayati / na bhūyaḥ prabhedaśo nirdiśatīti / tena khalu punaḥ samayena tasminn eva bodhisattvaparṣatsaṃnipāte vimukticandro nāma bodhisattvas tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāya vajragarbhaṃ bodhisattvaṃ gāthābhir gītena paripṛcchati sma /

竺法護 T285:
T0285_.10.0459a04-12

時金剛蔵菩薩。粗挙其要。歎此菩薩十住地業。尋即黙然。不復重解
於是大衆。咸懐飢虚。聞此菩薩十住道名。欲令分別重敷演義。聞者僉解。心懐入道。離諸顛倒各心念言。金剛蔵菩薩。今何以故。粗挙其要。宣於十住菩薩之業。称歎其号而更黙然。不復重散解了本末。時彼会中有一菩薩。名月解脱。亦来倶会。

羅什 T286:
T0286_.10.0498c08-14

是時金剛蔵菩薩摩訶薩。説諸菩薩十地名已。黙然而住。不復分別義趣。爾時一切菩薩衆。聞説菩薩十地名已咸皆渇仰。欲聞解釈。各作是念。何因何縁。金剛蔵菩薩。説菩薩十地名已。黙然而住。不更解釈。時大菩薩衆中。有菩薩摩訶薩。名解脱月。知諸菩薩。心之所念。以偈問金剛蔵菩薩言

六十華厳 T278:
T0278_.09.0543a05-11

金剛蔵菩薩。説諸菩薩十地名已。黙然而住。不復分別。時一切菩薩聞説菩薩十地名已。咸皆渇仰。欲聞解釈。各作是念。何因何縁。金剛蔵菩薩。説十地名已黙然而住
時大菩薩衆中有菩薩。名解脱月。知諸菩薩心之所念。以偈問曰

八十華厳 T279:
T0279_.10.0179c01-06

爾時金剛蔵菩薩。説此菩薩十地名已。黙然而住。不復分別。是時一切菩薩衆。聞菩薩十地名。不聞解釈。咸生渇仰。作如是念。何因何縁。金剛蔵菩薩。唯説菩薩十地名。而不解釈。解脱月菩薩。知諸大衆心之所念。以頌問金剛蔵菩薩曰

唐訳 T287:
T0287_.10.0536b13-19

爾時金剛蔵菩薩。標斯十地名已黙然而住。不復分別而解釈之。是時一切諸菩薩衆。聞説菩薩十地名已。不聞解釈。咸生渇仰作如是念。何因何縁是金剛蔵菩提薩埵。唯説菩薩十地名已。黙然而住更不解釈。爾時於此菩薩衆中有一菩薩名解脱月。知諸大衆心之所念。即以頌問金剛蔵菩薩曰

Ch. 1, §20 (龍山和訳: §18)

Skt.: (R) 5.31-6.8 [K]

kim arthaṃ śuddhasaṃkalpasmṛtijñānaguṇānvita /
samudīryottamā bhūmīr na prakāśayase vibho // 1 //
viniścitā ime sarve bodhisattvā mahāyaśāḥ /
kasmād udīrya bhūmīs tvaṃ pravibhāgaṃ na bhāṣase // 2 //
śrotukāmā ime sarve jinaputrā viśāradāḥ /
vibhajyārthagatiṃ samyag bhūmīnāṃ samudāhara // 3 //
parṣad dhi viprasanneyaṃ kausīdyāpagatā śubhā /
śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā // 4 //
nirīkṣamāṇā anyonyaṃ sthitāḥ sarve sagauravāḥ /
kṣaudraṃ hy anelakaṃ yadvat kāṅkṣanti tv amṛtopamam // 5 //

竺法護 T285:
T0285_.10.0459a12-24

時月解脱菩薩大士。知彼衆会開士所念。以偈歎頌。問金剛蔵此義所帰
浄念以何故 懐慧称功勲 
明智宣十住 不重解所入 
諸菩薩勇猛 心各抱猶予 
云何説義名 不聞道地処 

咸欲悉共聞 最勝子無畏 
決義入平等 所行住道地 
衆会僉悦予 清浄除諛諂 
堅住解明地 功勲慧平均 
一切立恭敬 展転相承望 
求微妙無瑕 志無上甘露

羅什 T286:
T0286_.10.0498c15-24

浄智念慧人 何故説菩薩 
諸地名号已 黙然不解釈 
今諸大菩薩 心皆懐猶予 
何故説是名 而不演其義 
大智諸菩薩 咸皆欲聴聞 
如是諸地義 願為分別説 
是諸菩薩衆 清浄無瑕穢 
安住堅実法 具足智功徳 
皆以恭敬心 瞻仰於仁者 
願欲聞所説 如渇思甘露

六十華厳 T278:
T0278_.09.0543a12-21

浄念智慧人 何故説菩薩 
諸地名号已 黙然不解釈 
今諸大菩薩 心皆懐猶予 
何故説是名 而不演其義 
大智諸菩薩 咸皆欲聴聞 
如是諸地義 願為分別説 
是諸菩薩衆 清浄無瑕穢 
安住堅実中 具足智功徳 
皆以恭敬心 瞻仰於仁者 
願欲聞所説 如渇思甘露

八十華厳 T279:
T0279_.10.0179c07-16

何故浄覚人 念智功徳具 
説諸上妙地 有力不解釈 
一切咸決定 勇猛無怯弱 
何故説地名 而不為開演 
諸地妙義趣 此衆皆欲聞 
其心無怯弱 願為分別説 
衆会悉清浄 離懈怠厳潔 
能堅固不動 具功徳智慧 

相視咸恭敬 一切悉専仰 
如蜂念好蜜 如渇思甘露

唐訳 T287:
T0287_.10.0536b20-29

何故正覚者 念智功徳具
標諸上妙地 自在不解釈
一切咸決定 菩薩大名称
何故説地名 而不演其義
一切諸仏子 無畏皆楽聞
願為正分別 説諸地義趣
衆会悉清浄 離懈怠厳整 
鮮潔住堅実 具足功徳智
相視咸恭敬 一切悉専仰
唯望法甘露 如蜂念浄蜜