十地経 Daśabhūmika

全章 All Chapters

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 11, §5 (龍山和訳: §5)

Skt.: (R) 83.5-12 [C]

sa tasya sarvajñajñānaviśeṣābhiṣekavataḥ samādheḥ sahapratilambhāt tasmin mahāratnarājapadme niṣaṇṇaḥ saṃdṛśyate / samanantaraniṣaṇṇaś ca sa bodhisattvas tasmin mahāratnarājapadme 'tha yāvanti tasya mahāratnarājapadmasya mahāpadmāni parivāraḥ prādurbhūtaḥ / tāvanto bodhisattvā daśadiglokadhātusaṃnipatitās taṃ bodhisattvam anuparivārya teṣu mahāratnapadmeṣu niṣīdanti / ekaikaś ca teṣāṃ daśasamādhiśatasahasrāṇi samāpadyate tam eva bodhisattvaṃ nirīkṣamāṇāḥ /

竺法護 T285:
T0285_.10.0490b06-11

備一切智。若逮致此阿惟顔住三昧定者。尋則現坐斯大蓮華。這坐已竟。乃復周遍。所化一切。自然羅列。諸大蓮華。不可称載。諸菩薩等。眷属囲繞。坐諸蓮華。周匝巍巍。一一菩薩。逮万百千三昧。而以正受。観諸菩薩。

羅什 T286:
T0286_.10.0528c01-05

是菩薩。得益一切智位三昧力故。身現在大蓮華座上。即時諸眷属蓮華上。皆有菩薩囲遶之。一一菩薩。坐蓮華上。即得百万三昧。皆一心恭敬。瞻仰大菩薩。

六十華厳 T278:
T0278_.09.0571c24-28

菩薩得益一切智位三昧力故。身在大蓮華座。即時眷属蓮華上皆有菩薩。一一菩薩坐蓮華上。即得百万三昧。皆一心恭敬瞻仰大菩薩。

八十華厳 T279:
T0279_.10.0205b19-21

無量菩薩。以為眷属。各坐其余蓮華之上。周匝囲遶。一一各得百万三昧。向大菩薩。一心瞻仰。

唐訳 T287:
T0287_.10.0567c14-19

即此菩薩一切智智。殊勝灌頂大三摩地現在前故。示坐宝王蓮花座上。菩薩適坐於此座已。其大宝王蓮花妙座。所有若干蓮花眷属亦有爾所菩薩眷属来坐其上。周匝囲遶此大菩薩。恭敬瞻仰大菩薩身。一一菩薩各得百万諸三摩地。

Ch. 11, §6 (龍山和訳: §6)

Skt.: (R) 83.13-21 [D]

samanantaraṃ samāpanne ca tasmin bodhisattve teṣu ca bodhisattveṣu niravaśeṣam atha sarvalokadhātusamprakampanaṃ bhavati / sarvāpāyapratipraśrambhaṇaṃ ca / sarvadharmadhātvavabhāsaspharaṇaṃ ca / sarvalokadhātupariśodhanaṃ ca / sarvabuddhakṣetranāmadheyarutānuravaṇaṃ ca / sarvasabhāgacaritabodhisattvasaṃnipātanaṃ ca / sarvalokadhātudevamanuṣyatūryasaṃgītisampravādanaṃ ca / sarvasattvasukhasaṃjananaṃ ca / sarvasamyaksambuddhācintyapūjopasthānapravartanaṃ ca / sarvatathāgataparṣanmaṇḍalavijñāpanaṃ ca bhavati /

竺法護 T285:
T0285_.10.0490b11-13

這正受已。十方一切無有辺際。諸仏刹土。自然清浄。諸如来等。在会道場。以成教照。

羅什 T286:
T0286_.10.0528c05-08

是菩薩。昇蓮華座時。十方現在。一切世界。皆大震動。一切悪道。皆悉休息。光明普照十方世界。一切世界。皆悉厳浄。皆得見聞一切諸仏大会。

六十華厳 T278:
T0278_.09.0571c28-0572a02

是菩薩昇蓮華座時。十方現在一切世界。皆大震動。一切悪道皆悉休息。光明普照十方世界。一切世界皆悉厳浄。皆得見聞諸仏大会。

八十華厳 T279:
T0279_.10.0205b21-26

仏子。此大菩薩。并其眷属。坐華座時。所有光明。及以言音。普皆充満十方法界。一切世界。咸悉震動。悪趣休息。国土厳浄。同行菩薩。靡不来集。人天音楽。同時発声。所有衆生。悉得安楽。以不思議供養之具。供一切仏。諸仏衆会。悉皆顕現。

唐訳 T287:
T0287_.10.0567c19-26

是大菩薩并其眷属。一切菩薩適入定時。一切世界咸大震動。一切悪趣皆悉休息。光明遍照一切法界。一切世界周遍厳浄。諸仏刹中所有言音此皆得聞。所有一切同行菩薩靡不来集。一切世間人天音楽同時発声。一切有情悉得安楽。一切諸仏正等覚前。不可思議供養承事同時而転。十方一切諸仏衆会。皆有証知。

Ch. 11, §7 (龍山和訳: §7)

Skt.: (R) 83.21-84.16 [D]

tat kasya hetoḥ / tathā hi bho jinaputrās tasya bodhisattvasya samanantaraniṣaṇṇasya tasmin mahāratnarājapadme 'dhastāc caraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśam avīciparyantān mahānirayān avabhāsayanti nairayikānāṃ sattvānāṃ sarvaduḥkhāni pratiprasrambhayati / jānumaṇḍalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ sarvatiryagyonibhavanāny avabhāsayanti sarvatiryagyoniduḥkhāni ca praśamayanti / nābhimaṇḍalād daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ sarvayamalokabhavanāni avabhāsayanti sarvayamalaukikānāṃ sattvānāṃ duḥkhāni ca praśamayanti / vāmadakṣiṇābhyāṃ pārśvābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ manuṣyāśrayān avabhāsayanti manuṣyaduḥkhāni ca praśamayanti / ubhābhyāṃ pāṇibhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ devāsurabhavanāni avabhāsayanti devāsuraduḥkhāni ca praśamayanti / aṃsābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ śrāvakayāniyāśrayān avabhāsayanti dharmālokamukhaṃ copasaṃharanti / pṛṣṭhato grīvāyāś ca daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ pratyekabuddhāśrayān avabhāsayanti śāntisamādhimukhanayaṃ copasaṃharanti / mukhadvārād daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ prathamacittopādam upādāya yāvan navamīṃ bhūmim anuprāptān bodhisattvān avabhāsayanti prajñopāyakauśalyanayaṃ copasaṃharanti / ūrṇākośād daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśasu dikṣu sarvamārabhavanāny avabhāsya dhyāmīkṛtyābhiṣekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṣv evāstaṃgacchanti / uparyuttamāṅgāt paripūrṇadaśatrisāhasrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamā raśmayo niścaranti niścarya daśasu dikṣu dharmadhātupramāṇāny ākāśadhātuparyavasānāni sarvatathāgataparṣanmaṇḍalāny avabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtyoparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā / uttaptaprabhāsaṃ nāma mahat tathāgatapūjopasthānaṃ sarvatathāgatānām anupravartayanti / tasya pūjopasthānasya prathamacittotpādam upādāya yāvan navamībhūmyanupravartitaṃ tathāgatapūjopasthānaṃ śatatamīm api kalāṃ nopeti sahasratamīm api śatasahasratamīm api niyutaśatasahasratamīm api koṭitamīm api koṭiśatatamīm api koṭisahasratamīm api koṭiśatasahasratamīm api koṭiniyutaśatasahasratamīm api kalāṃ nopeti saṃkhyām api gaṇanām apy upamām apy upaniśām api yāvad aupamyam api na kṣamate /

竺法護 T285:
T0285_.10.0490b13-29

所以者何。又彼菩薩。這坐斯諸大蓮華上。其下足底。出十不可計阿僧祇光。照於十方至無択獄大泥犁中。滅於衆生苦悩之患。左右膝。亦如所演。光明這等無異。皆悉照燿餓鬼畜生。勤苦痛息。左右之脇。各出無限若干光明。照十方人。皆為蒙燿。二手掌中。各演光明。照於諸天阿須倫宮。其二肩肘。出二品光。照衆声聞。背脳戸頸各演光明。照於十方諸縁覚心。其口面門。演妙光明。照於十方諸第九住菩薩之衆。眉間白毫。演大威燿。照於十方一切魔宮。皆令蔽冥。以阿惟顔菩薩之身。遂上虚空。照於十方不可計百千三千仏土。満中塵数十方如来。衆会道場繞仏十匝。在虚空中。成大光明珠交露帳。名曰大光。暉曜灼灼。以用進奉。供養如来。遂増功勲。縁是供養。従初発意。至第九住。奉順如来。寂然随時。百千億倍。不可為喩。

羅什 T286:
T0286_.10.0528c08-24

何以故。是菩薩。坐大蓮華座上。即時足下。出百万阿僧祇光明。照十方阿鼻地獄等。滅衆生苦悩。両膝上。放若干光明。悉照十方一切畜生。滅除苦悩。臍放若干光明。照十方一切餓鬼。滅除苦悩。左右脇。放若干光明。照十方人身。安隠快楽。両手放若干光明。照十方諸天阿修羅宮殿。両肩放若干光明。照十方声聞人。項放若干光明。照十方辟支仏。口放若干光明。照十方世界諸菩薩身乃至住九地者。白毫放若干光明。照十方得位菩薩身。一切魔宮。隠蔽不現。頂上放百万阿僧祇三千大千世界微塵数光明。照十方諸仏大会。囲遶世界十匝。住於虚空。成光明網。高大明浄。供養諸仏。如是供養。従初発心。乃至九地。菩薩所作供養。百分不及一。乃至百千万億分不及一。乃至算数譬喩。所不能及。

六十華厳 T278:
T0278_.09.0572a02-17

何以故。是菩薩坐大蓮華上。即時足下出百万阿僧祇光明。照十方阿鼻地獄等。滅衆生苦悩。両膝上放若干光明。照十方一切畜生。滅除苦悩。臍放若干光明。照十方一切餓鬼。滅除苦悩。左右脇放若干光明。照十方人。安隠快楽。両手放若干光明。照十方諸天。阿脩羅宮。両肩放若干光明照十方声聞衆。項放若干光明。照十方辟支仏。口放若干光明。照十方菩薩。乃至住九地者。白毫放若干光明。照十方得位菩薩。一切魔宮隠蔽不現。頂上放百万阿僧祇三千大千世界微塵数光明。照於十方諸仏大会。遶十匝已。住於虚空。成光明網。高大明浄。供養諸仏。如是供養。従初発心。乃至九地。所作供養。百分不及一。乃至算数譬諭所不能及。

八十華厳 T279:
T0279_.10.0205b26-c18

仏子。此菩薩。坐彼大蓮華座時。於両足下。放百万阿僧祇光明。普照十方諸大地獄。滅衆生苦。於両膝輪。放百万阿僧祇光明。普照十方諸畜生趣。滅衆生苦。於齎輪中。放百万阿僧祇光明。普照十方閻羅王界。滅衆生苦。従左右脇。放百万阿僧祇光明。普照十方一切人趣。滅衆生苦。従両手中。放百万阿僧祇光明。普照十方一切諸天。及阿脩羅。所有宮殿。従両肩上。放百万阿僧祇光明。普照十方一切声聞。従其項背。放百万阿僧祇光明。普照十方辟支仏身。従其面門。放百万阿僧祇光明。普照十方初始発心。乃至九地。諸菩薩身。従両眉間。放百万阿僧祇光明。普照十方受職菩薩。令魔宮殿。悉皆不現。従其頂上。放百万阿僧祇。三千大千世界。微塵数光明。普照十方一切世界。諸仏如来。道場衆会。右遶十匝。住虚空中。成光明網。名熾然光明。発起種種諸供養事。供養於仏。余諸菩薩。従初発心。乃至九地。所有供養。而比於此。百分不及一。乃至算数譬諭。所不能及。

唐訳 T287:
T0287_.10.0567c26-0568a21

所以者何。仏子菩薩適坐此大宝王蓮花座已。従両足下放百万阿僧企耶。光明普照十方。下至無間大捺洛迦除滅其苦。従両膝輪放百万阿僧企耶光明。普照十方諸傍生趣除滅其苦。従臍輪中放百万阿僧企耶光明。普照十方諸琰魔界除滅其苦。従左右放百万阿僧企耶光明。普照十方一切人身除滅其苦。従両手掌放百万阿僧企耶光明。普照十方一切諸天及阿素洛所居宮殿。従両肩上放百万阿僧企耶光明。普照十方諸声聞衆。従其項背放百万阿僧企耶光明。普照十方諸独覚身。従其面門放百万阿僧企耶光明。普照十方従初発心乃至九地一切菩薩。従白毫相放百万阿僧企耶光明。於十方界隠蔽一切諸魔宮殿。并照十方得灌頂位諸大菩薩照已而住。従其頂上放満百万阿僧企耶三千大千世界微塵数光明。普照十方一切諸仏道場衆会。右遶十種諸世間已。住虚空中成就広大光明網輪。於諸仏前転大供養名熾然光耀。従初発心乃至九地。所転無量諸仏供養。而比於此百倍不及一。千倍百千倍。倶胝倍百倶胝倍。千倶胝倍百千倶胝倍。百千倶胝那庾多倍不及其一。算計譬喩乃至鄔波尼殺曇分所不能及。

Ch. 11, §8 (龍山和訳: §8)

Skt.: (R) 84.16-30 [D]

tataḥ khalv api mahāraśmijālamaṇḍalād yāvatī daśasu dikṣu niravaśeṣasarvadharmadhātvantargatā puṣpaprajñaptir vā gandhadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāvastrābharaṇamaṇiratnaprajñaptir vā tato 'tiriktatarāḥ sarvalokaviṣayasamatikrāntā lokottarakuśalamūlasambhārādhipatyābhinirvṛttāḥ sarvākāraguṇasampannā acintyanirvāṇādhiṣṭhānādhiṣṭhitā nānāvyūhamahāratnavarṣā ivaikaikatathāgataparṣanmaṇḍale mahāmeghā ivābhipravarṣanti sma / tāṃ ca ye sattvāḥ pūjāṃ saṃjānante te sarve niyatā bhavanty anuttarāyāṃ samyaksambodhau / evaṃrūpaṃ pūjopasthānaṃ pravartya tā raśmayaḥ punar eva sarvāvanti tathāgataparṣanmaṇḍalāny avabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya teṣāṃ tathāgatānām arhatāṃ samyaksambuddhānām adhastāt kramataleṣv astaṃgacchanti / tatas teṣāṃ tathāgatānāṃ teṣāṃ ca bodhisattvānāṃ viditaṃ bhavati / amuṣmin lokadhātuprasara evaṃcaryānugato bodhisattvo 'bhiṣekakālaprāpta iti /

竺法護 T285:
T0285_.10.0490b29-c10

其大光明珠交露帳。巍巍光明。乃至十方一切境土。普布衆華。香華雑香。擣香。衣服。幢蓋旛綵。布以宝瑛。明月珠珍。周遍十方一切世界。成為普世。其善本徳。無上正真雨大衆華。一一悉雨若干種物。供養衆会一切道場。供養奉進十方如来。衆生之類。敢有見知。咸発無上正真道意。斯雨衆華。微妙如是。光繞諸仏衆会道場。十匝已竟。入仏足下。華光忽然。照諸如来衆菩薩。見其仏世界。立行如斯諸菩薩号。其逮阿惟顔。

羅什 T286:
T0286_.10.0528c24-0529a03

是大光明網。勝十方世界所有華香末香。焼香塗香。衣服幡蓋。衆宝瓔珞。摩尼宝珠。供養之具。以従出世善根生故。一一仏大会上。皆雨衆宝。状如大雲。若有衆生。覚知如是供養者。当知皆是必定無上大道。如是諸光。雨大供養已。還繞諸仏大会十匝。入諸仏足下。爾時諸仏。及大菩薩。知某世界中。某甲菩薩摩訶薩。行如是道。成就受職。

六十華厳 T278:
T0278_.09.0572a17-25

是大光明網。勝十方世界所有華香。末香。塗香。衣服。幡蓋。衆宝瓔珞。摩尼宝珠。供養之具。従出世間善根生故。一一諸仏大法会上。皆雨衆宝。猶如大雲。若有衆生覚是供養者。皆是必定無上大道。如是諸光雨大供養已。遶大会十匝。入諸仏足下。爾時諸仏。及大菩薩。知某世界。某甲菩薩摩訶薩。行如是道。成就受職。

八十華厳 T279:
T0279_.10.0205c18-27

其光明網。普於十方一一如来。衆会之前。雨衆妙香。華鬘衣服。幢幡宝蓋。諸摩尼等。荘厳之具。以為供養。皆従出世善根所生。超過一切世間境界。若有衆生。見知此者。皆於阿耨多羅三藐三菩提。得不退転。仏子。此大光明。作於如是供養事畢。復遶十方一切世界。一一諸仏。道場衆会。経十匝已。従諸如来足下而入。爾時諸仏。及諸菩薩。知某世界中。某菩薩摩訶薩。能行如是広大之行。到受職位。

唐訳 T287:
T0287_.10.0568a21-b03

従其広大光明網輪。雨衆妙香焼香塗香末香花鬘。衣服幢幡宝蓋宝瓔。摩尼宝等荘厳之具。猶如大雲降注大雨。此諸一切超過其余世間所有。皆従出世増上善根力所生起。普及十方一一如来衆会之前。以為供養一切諸仏。若諸有情覚知如是大供養者。此等一切皆於無上正等菩提得不退転。是諸光明已転如是供養事畢。已照一切如来衆会。已遍右遶十種世間。従諸如来足下而入。爾時諸仏及諸菩薩。尋即了知於某世界。某大菩薩成就如是広大正行到灌頂位。

Ch. 11, §9 (龍山和訳: §9)

Skt.: (R) 84.31-85.6 [D]

tatra bho jinaputrā daśabhyo digbhyo 'paryantebhyo lokadhātuprasarebhyo 'prameyāsaṃkhyeyāparyantā bodhisattvā yāvan navamībodhisattvabhūmipratiṣṭhitā āgatya taṃ bodhisattvam anuparivārya mahatīṃ pūjāṃ kṛtvā tam eva bodhisattvaṃ nirīkṣamāṇā daśasamādhiśatasahasrāṇi samāpadyante / abhiṣekabhūmiprāptānāṃ ca bodhisattvānāṃ kāyebhyaḥ śrīvatsālaṃkārād vajrasvastikāt sarvamāraśatruvijayo nāmaikaikā mahāraśmir daśaraśmyasaṃkhyeyaśatasahasraparivārā niścarati niścarya daśadiśo 'vabhāsyāparyantāni prātihāryāṇi saṃdarśya tasya bodhisattvasya śrīvatsālaṃkāre vajrasvastika evāstaṃgacchati / samanantarād astamitāyāś ca tasyā raśmyāḥ śatasahasraguṇottarā tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate /

竺法護 T285:
T0285_.10.0490c10-18

十方無際。諸菩薩衆。九住菩薩。倶来会者。斯諸菩薩。及与眷属。修大供養。観見此以三昧正受。至於十方。覩阿惟顔衆菩薩等。荘厳元首。名曰首幻。堅立金剛。降伏魔怨。其一光曜。演百千明。各出無数晃昱営従。照於十方無辺仏土。顕大変化。其光奄忽。入於首幻。荘厳菩薩元首。這没未久。即時菩薩。蒙其暉曜。威神力勢。遂更茂盛。

羅什 T286:
T0286_.10.0529a03-09

諸仏子。即時十方無辺菩薩。乃至住九地者。皆来囲遶。設大供養。一心恭敬瞻礼各得万三昧。諸得職菩薩摩訶薩。於金剛荘厳胸。出一大光。名破魔賊。有無量百千万光。以為眷属。照十方世界。示無量神力。亦来入是大菩薩胸。此光明滅已。是菩薩。即時得大勢力。神通智慧。百千万倍。

六十華厳 T278:
T0278_.09.0572a25-b02

即時十方無辺菩薩。乃至住九地者。皆来囲遶。設大供養。一心恭敬。各得万三昧。一切得職菩薩摩訶薩。於金剛荘厳胸。出一大光。名破魔賊。無量百千万光。以為眷属。照十方世界。示無量神力。亦来入是大菩薩胸。此光明滅已。是菩薩即得百千万億大勢力神通智慧。

八十華厳 T279:
T0279_.10.0205c27-0206a07

仏子。是時十方。無量無辺。乃至九地。諸菩薩衆。皆来囲遶。恭敬供養。一心観察。正観察時。其諸菩薩。即各獲得十千三昧。当爾之時。十方所有。受職菩薩。皆於金剛荘厳。臆徳相中。出大光明。名能壊魔怨。百万阿僧祇光明。以為眷属。普照十方。現於無量神通変化。作是事已。而来入此菩薩摩訶薩。金剛荘厳。臆徳相中。其光入已。令此菩薩。所有智慧。勢力増長。過百千倍

唐訳 T287:
T0287_.10.0568b03-11

仏子是時十方無量無辺。乃至九地諸菩薩衆皆来囲遶。設大供養一切瞻仰。此菩薩時各獲百万諸三摩地。当爾之時十方所有。已受灌頂諸大菩薩。彼悉皆於金剛荘厳臆徳相中。出一大光明名能摧伏一切魔怨。百万阿僧企耶光明以為眷属。普照十方現於無量神通変化。作是事已。入此菩薩金剛荘厳臆徳相中。其光入已。令此菩薩智慧威勢増長。此前過百千倍。

Ch. 11, §10 (龍山和訳: §10)

Skt.: (R) 85.7-25 [E]

atha khalu bho jinaputrāḥ sarvajñatābhijñāvatyo nāma raśmayas teṣāṃ tathāgatānām arhatāṃ samyaksambuddhānām ūrṇākeśebhyo niścaranty asaṃkhyeyaparivārās / tāḥ sarvāsu daśasu dikṣv aśeṣataḥ sarvalokadhātūn avabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya mahānti tathāgatavikurvitāni saṃdarśya bahūni bodhisattvakoṭiniyutaśatasahasrāṇi saṃcodya sarvabuddhakṣetraprasarān ṣaḍvikāraṃ samprakampya sarvāpāyacyutigatyupapattīḥ praśamya sarvamārabhavanāni dhyāmīkṛtya sarvatathāgatābhisambodhivibuddhabuddhāsanāny upasaṃdarśya sarvabuddhaparṣanmaṇḍalavyūhaprabhāvaṃ nidarśya dharmadhātuparamān ākāśadhātuparyavasānān sarvalokadhātūn avabhāsya punar evāgatya taṃ sarvāvantaṃ bodhisattvaparṣatsaṃnipātam upary upari pradakṣiṇīkṛtya mahāvyuhān nidarśya tā raśmayas tasya bodhisattvasyottamāṅge 'staṃgacchanti / tatparivāraraśmayaś ca tathā saṃnipatitānāṃ teṣāṃ bodhisattvānāṃ śirassv antardhīyante sma / samanantarasaṃnipatitābhiś ca tābhī raśmibhis te bodhisattvā apratilabdhapūrvāṇi daśasamādhiśatasahasrāṇi pratilabhante / tāś ca raśmayas tulyakālaṃ tasya bodhisattvasyottamāṅge nipatitā bhavanti / sa ca bodhisattvo 'bhiṣikta ity ucyate samyaksambuddhaviśaye / daśabalaparipūryā tu samyaksambuddha iti saṃkhyāṃ gacchati /

竺法護 T285:
T0285_.10.0490c18-0491a04

彼時仏子。復有大光。名一切慧。神通聖君。出諸如来至真等正覚。眉間毫相。各演無限。光明眷属。照於十方無辺世界。繞諸仏土。十匝竟已。顕諸如来無極神足感動変化。告諸無数億百千兆姟諸菩薩衆。諸仏国土。六反震動。皆悉消滅一切悪趣。蔽魔宮殿。十方諸仏。皆自然現。普現一切至真正覚衆会道場。威神厳浄。法界第一。周遍虚空。咸照一切十方世界。光尋迴還。上虚空中。右繞一切諸菩薩衆。現大厳浄。此衆光明。忽然在上。尋入聚会諸菩薩頂。光明這没。此諸菩薩。前未所更。所不蒙定。承仏威光。輒即逮得百万三昧。此諸光明。称量時節。堕菩薩上。一切如来。等無有異。光明這没。諸菩薩。成阿惟顔。名曰如来至真境界也。具十種力平等正覚。平若虚空。

羅什 T286:
T0286_.10.0529a09-23

諸仏子。爾時諸仏。出眉間白毫相光。名益一切智位。有無量無辺光明眷属。照一切十方世界。無有遺余。十匝囲遶一切世界。示於諸仏大神通力。勧進無量無辺百千万億諸菩薩。一切十方世界。六種震動。滅除一切悪道苦悩。一切魔宮。皆蔽不現。示一切諸仏得道之処。示一切諸仏大会荘厳事。広大如法性。究竟如虚空。照明一切世界已。集在虚空。右遶。示大神通荘厳之事。入是菩薩頂上。其諸眷属光明。入諸眷属蓮華菩薩頂上。即時諸菩薩。各得先所未得十千三昧。是光明入此菩薩頂。如一仏光。一切仏光。皆亦如是。一切十方仏光明。入是菩薩頂時。名為得職。名為入諸仏境界。為具仏十力。当堕在仏数。

六十華厳 T278:
T0278_.09.0572b02-15

爾時諸仏。出眉間白毫相光。名益一切智。有無量無辺光明眷属。悉照一切十方世界。囲遶十匝。示現諸仏大神通力。勧進無量百千万億諸菩薩。十方世界六種震動。滅除一切悪道苦悩。一切魔宮。皆蔽不現。示一切諸仏得道之処。示一切諸仏大会荘厳事。広大如法界。究竟如虚空。照一切世界已。集在虚空。示大神通荘厳之事。入是菩薩頂。眷属光明。入眷属蓮華諸菩薩頂。即時各得先所未得十千三昧。是光明入此菩薩頂。如一仏光。一切仏光皆亦如是。一切十方諸仏光明入是菩薩頂時名為得職。名為入諸仏界。具仏十力。堕在仏数。

八十華厳 T279:
T0279_.10.0206a08-19

爾時十方一切諸仏。従眉間出清浄光明。名増益一切智神通。無数光明。以為眷属。普照十方一切世界。右遶十匝。示現如来。広大自在。開悟無量。百千億那由他。諸菩薩衆。周遍震動一切仏刹。滅除一切諸悪道苦。隠蔽一切諸魔宮殿。示一切仏。得菩提処。道場衆会。荘厳威徳。如是普照尽虚空遍法界。一切世界已而来至此菩薩会上。周匝右遶。示現種種荘厳之事。現是事已。従大菩薩頂上而入。其眷属光明。亦各入彼諸菩薩頂。当爾之時。此菩薩。得先所未得百万三昧。各為已得受職之位。入仏境界。具足十力。堕在仏数。

唐訳 T287:
T0287_.10.0568b11-27

仏子爾時十方一切諸仏如来応供正遍等覚。皆従眉間白毫相中。出大光明。名具一切智性神通。無数光明以為眷属。其光普照十方無余一切世界。右遶十種一切世間。顕示如来広大遊戯開悟無量百千倶胝那庾多諸菩薩衆。一切仏刹六種震動。止息一切諸険悪趣死生輪転。隠蔽一切諸魔宮殿。普示一切如来成道正覚之座。顕示一切諸仏衆会。荘厳威徳普遍照曜。極於法界尽虚空性諸世界已。時大光明。還来至此一切菩薩衆会之上。周匝囲遶。顕示広大荘厳事畢。従大菩薩頂上而入。其眷属光明亦各入彼諸来会坐菩薩頂上。光入之時彼諸菩薩各得百万先所未得諸三摩地。是諸光明倶時入此菩薩頂已。則得名為於仏境界已受灌頂。若満十力則堕正遍等正覚数。

Ch. 11, §11 (龍山和訳: §11)

Skt.: (R) 85.25-86.3 [E]

tadyathāpi nāma bho jinaputrā yo rājñaś cakravartinaḥ putro jyeṣṭhaḥ kumāro 'gryamahiṣīprasūtaś cakravartirājalakṣaṇasamanvāgato bhavati taṃ rājā cakravartī divye hastisauvarṇe bhadrapīṭhe niṣādya / caturbhyo mahāsamudrebhyo vāry ānīya / upariratnavimānena dhāryamāṇena mahatā puṣpadhūpagandhadīpamālyavilepanacūrṇacīvaracchatradhvajapatākātūryatālāvacarasaṃgitivyūhena sauvarṇaṃ bhṛṅgāraṃ gṛhītvā tena vāriṇā taṃ kumāraṃ mūrdhany abhiṣiñcati / samanantarābhiṣiktaś ca rājā kṣatriyo mūrdhābhiṣikta iti saṃkhyāṃ gacchati / daśakuśalakarmapathaparipūryā tu cakravartīti saṃjñāṃ pratilabhate /

竺法護 T285:
T0285_.10.0491a04-10

猶如仏子。転輪聖王第一太子。従尊真后。懐胎而生。其相具足。応為聖王。時転輪王。坐天宝象紫金床上。取四大海。致海水来。執大蓋覆。幢幡伎楽。而厳荘之。取金澡瓶。転輪聖王。以四海水。洗太子首体。適洗浴已。応時名曰聖頂蓋王。転輪王者。具十善本。故謂神帝。為転輪聖。

羅什 T286:
T0286_.10.0529a23-28

諸仏子。譬如転輪聖王長子。大夫人所生。成就転輪王相。転輪聖王。令子在白象宝閻浮檀金座上。取四大海水。上張羅幔。種種荘厳。幢幡伎楽。執金鍾香水。灌子頂上。即名為灌頂。大王具足。転十善道故。得名転輪聖王。

六十華厳 T278:
T0278_.09.0572b15-19

仏子。譬如転輪聖王大子成就王相。転輪聖王令子在白象宝閻浮檀金座。取四大海水。上張羅幔。種種荘厳幢幡妓楽。執金鐘香水。灌子頂上。即名為灌頂大王。具足転十善道故。名転輪聖王。

八十華厳 T279:
T0279_.10.0206a19-25

仏子。如転輪聖王所生太子。母是正后。身相具足。其転輪王。令此太子。坐白象宝妙金之座。帳大網幔。建大幢幡。然香散花。奏諸音楽。取四大海水。置金瓶内。王執此瓶。灌太子頂。是時即名受王職位。堕在灌頂刹利王数。即能具足。行十善道。亦得名為転輪聖王。

唐訳 T287:
T0287_.10.0568b27-c04

仏子譬如転輪聖王太子。正后所生具足王相。其転輪王。令此太子坐白象宝妙金之座。張大網幔建大幢幡。華蓋衣服然香散花。末香花鬘奏諸音楽。令取四洲四大海水置金瓶内。転輪聖王手自執瓶灌太子頂。纔灌頂已。則堕灌頂刹利王数。若転具足十善業道。而乃得名転輪聖王。

Ch. 11, §12 (龍山和訳: §12)

Skt.: (R) 86.3-9 [E]

evam eva bho jinaputrāḥ samanantarābhiṣikto bodhisattvas tair buddhair bhagavadbhir mahājñānābhiṣekābhiṣikta ity ucyate / samyaksambuddhābhiṣekeṇa daśabalaparipūryā tu samyaksambuddha iti saṃkhyāṃ gacchati / ayaṃ bho jinaputrā bodhisattvasya mahājñānābhiṣeko yasyārthe bodhisattvo 'nekāni duṣkaraśatasahasrāṇy ārabhate / sa evam abhiṣikto 'prameyaguṇajñānavivardhito dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhita ity ucyate /

竺法護 T285:
T0285_.10.0491a10-13

是為仏子菩薩大士成就大慧。所以菩薩。行無央数。百千勤苦。如是備悉。其功勲慧。転復増進。所立道地。名曰法雨。菩薩所住。

羅什 T286:
T0286_.10.0529a28-b05

諸仏子。菩薩摩訶薩。亦如是。受職時。諸仏以智水。灌是菩薩頂。名灌頂法王。具足仏十力故。堕在仏数。諸仏子。是名諸菩薩摩訶薩大智慧職。以是職故。諸菩薩摩訶薩。受無量百千億万苦行難事。是菩薩。得是職已。住菩薩法雲地。無量功徳。智慧転増。

六十華厳 T278:
T0278_.09.0572b19-25

菩薩摩訶薩亦如是。受職時。諸仏以智水灌是菩薩頂。名灌頂法王。具足仏十力故。堕在仏数。是名諸菩薩摩訶薩。大智慧職地。以是職故。菩薩摩訶薩受無量百千億万苦行難事。是菩薩得是職已。住法雲地。無量功徳智慧転増。

八十華厳 T279:
T0279_.10.0206a25-b01

菩薩受職。亦復如是。諸仏智水。灌其頂故。名為受職。具足如来十種力故。堕在仏数。仏子。是名菩薩受大智職。菩薩以此大智職故。能行無量。百千万億那由他。難行之行。増長無量智慧功徳。名為安住法雲地

唐訳 T287:
T0287_.10.0568c04-10

仏子菩薩亦復如是。纔従諸仏得灌頂已。名為已受智水灌頂。若満十力則堕正遍等正覚数。仏子是名菩薩大乗灌頂。為此灌頂菩薩発起無量百千難行之行。菩薩如是受灌頂已。増長無量智慧功徳。名為安住法雲地中

Ch. 11, §13 (龍山和訳: §13)

Skt.: (R) 86.10-19 [F]

so 'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / kāmadhātusamudāgamaṃ ca/ rūpadhātusamudāgamaṃ ca/ ārūpyadhātusamudāgamaṃ ca / lokadhātusamudāgamaṃ ca / sarvasattvadhātusamudāgamaṃ ca / vijñānadhātusamudāgamaṃ ca / saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca / ākāśadhātusamudāgamaṃ ca/ bhūtābhūtadeśanādhātusamudāgamaṃ ca / nirvāṇadhātusamudāgamaṃ ca / dṛṣṭikṛtakleśasamudāgamaṃ ca yathābhūtaṃ prajānāti / lokadhātupravṛttinivṛttisamudāgamaṃ ca / śrāvakacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti / pratyekabuddhacaryāsamudāgamaṃ ca / bodhisattvacaryāsamudāgamaṃ ca / tathāgatabalavaiśāradyāveṇikabuddhadharmarūpakāyadharmakāyasamudāgamaṃ ca / sarvākārasarvajñajñānasamudāgamaṃ ca / abhisambodhidharmacakrapravṛttisaṃdarśanasamudāgamaṃ ca / samāsataḥ sarvadharmapraveśavibhaktinistīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0491a13-21

菩薩若住法雨道地。解達欲界。審従如有。所習色界。習無色界。衆生之界。無識之界。有為無為界。虚空之界。習于法界。解了泥洹。知審如有。暁知諸見邪網遮羅五趣塵労。習諸生滅。衆声聞行。縁覚之行。諸菩薩行。如来十力。四無所畏。色身法身。及一切智。成最正覚。而転法輪。示現滅度。常以平等。入一切法。分別越度。解達諸習。審如従興。

羅什 T286:
T0286_.10.0529b05-13

諸仏子。菩薩住是法雲地。如実知集欲界。集色界。集無色界。如実知集世間性。集衆生性。集識性。集有為性。集無為性。集虚空性。集法性。集涅槃性。集邪見諸煩悩性。如実知諸世間行法還法。如実知集声聞道。集辟支仏道。集菩薩道。集諸仏力無畏。不共法。集色身法身。集一切智慧。如是集得仏道。集転法輪。集示滅度。挙要言之。如実知示集一切法差別。

六十華厳 T278:
T0278_.09.0572b25-c04

仏子。菩薩住法雲地。如実知欲界集。色界集。無色界集。如実知世間性集。衆生性集。識性集。有為性集。無為性集。虚空性集。法性集。涅槃性集。邪見諸煩悩性集。如実知諸世間法成壊集。声聞道集。辟支仏道集。菩薩道集。諸仏力無畏不共法色身法身集。一切智集。得仏道転法輪示滅度集。挙要言之。如実知一切法差別集。

八十華厳 T279:
T0279_.10.0206b02-10

仏子。菩薩摩訶薩。住此法雲地。如実知欲界集。色界集。無色界集。世界集。法界集。有為界集。無為界集。衆生界集。識界集。虚空界集。涅槃界集。此菩薩。如実知諸見煩悩行集。知世界成壊集。知声聞行集。辟支仏行集。菩薩行集。如来力無所畏。色身法身集。一切種一切智智集。示得菩提転法輪集。入一切法分別決定智集。挙要言之。以一切智。知一切集。

唐訳 T287:
T0287_.10.0568c11-18

仏子菩薩住此法雲地時。知欲界集色界集無色界集。有情界集識界集有為界集無為界集。虚空界集法界集涅槃界集。皆如実知。了知見行煩悩之集。世界成壊集声聞行集。独覚行集。菩薩行集。仏力無畏不共仏法色身法身集。以一切種一切智智集。示成正覚転大法輪入滅度集。入一切法分別顕了集。挙要言之。以一切種一切智智集皆如実知。

Ch. 11, §14 (龍山和訳: §14)

Skt.: (R) 86.19-23 [F]

sa evaṃjñānānugatayā buddhyottari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti / kleśanirmāṇaṃ ca / dṛṣṭikṛtanirmāṇaṃ ca / lokadhātunirmāṇaṃ ca / dharmadhātunirmāṇaṃ ca / śrāvakanirmāṇaṃ ca / pratyekabuddhanirmāṇaṃ ca / bodhisattvanirmāṇaṃ ca / tathāgatanirmāṇaṃ ca / sarvanirmāṇakalpākalpatāṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0491a21-26

以入此慧。其意転上。使衆生類。無自大業。又如審諦。超越得度。塵労之元。不為憍慢。在於俗法。不懐恐畏。若在道法。不以自大。不捨大慈。若声聞縁覚之法。諸菩薩法。諸如来法。不以自大。於衆瞋恚歓悦之中。不以増減。至真得度。亦復審知。

羅什 T286:
T0286_.10.0529b13-17

是菩薩。以如是智慧。随順菩提行。如実転深入。知衆生化。業化煩悩化。諸見化世性化。法性化。声聞化。辟支仏化菩薩化。如来化一切化。分別無分別化。皆如実入。

六十華厳 T278:
T0278_.09.0572c04-07

是菩薩以如是智慧。随順菩提行。如実知衆生化。業化。煩悩化。諸見化。世界化。法界化。声聞化。辟支仏化。菩薩化。如来化。一切化。分別無分別化。

八十華厳 T279:
T0279_.10.0206b10-13

仏子。此菩薩摩訶薩。以如是上上。覚慧。如実知衆生業化。煩悩化。諸見化。世界化。法界化。声聞化。辟支仏化。菩薩化。如来化。一切分別無分別化。如是等。皆如実知。

唐訳 T287:
T0287_.10.0568c19-23

又此菩薩以依如是随智行慧。漸更了知有情変化。業煩悩変化見行変化。世界変化法界変化。声聞変化独覚変化。菩薩変化如来変化。於諸一切変化差別無分別性。皆如実知

Ch. 11, §15 (龍山和訳: §15)

Skt.: (R) 86.23-25 [F]

sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti / dharmādhiṣṭhānaṃ ca / saṃghādhiṣṭhānaṃ ca / karmādhiṣṭhānaṃ ca / kleśādhiṣṭhānaṃ ca / kālādhiṣṭhānaṃ ca / praṇidhānādhiṣṭhānaṃ ca / pūjādhiṣṭhānaṃ ca / caryādhiṣṭhānaṃ ca / kalpādhiṣṭhānaṃ ca / jñānādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0491a26-28

仏所建立。経典事業。若在塵労。順時誓願。供養衆行。思惟劫数。建立聖慧。審如有知。

羅什 T286:
T0286_.10.0529b17-19

是菩薩。爾時如実知仏力所持。如実知法処持。如実知業持。煩悩持。時持願持。先世持行持。劫寿持智持。

六十華厳 T278:
T0278_.09.0572c07-09

是菩薩如実知仏力持。法持。業持。煩悩持。時持。願持。先世持。行持。劫寿持。智持。

八十華厳 T279:
T0279_.10.0206b13-15

又如実知仏持。法持。僧持。業持。煩悩持。時持。願持。供養持。行持。劫持。智持。如是等。皆如実知。

唐訳 T287:
T0287_.10.0568c24-26

又此菩薩知仏加持法加持。僧加持業加持。煩悩加持。時分加持。願加持供養加持。正行加持劫加持智加持。皆如実知

Ch. 11, §16 (龍山和訳: §16)

Skt.: (R) 86.25-87.4 [F]

sa yānīmāni tathāgatānām arhatāṃ samyaksambuddhānāṃ sūkṣmapraveśajñānāni yad uta caryāsūkṣmapraveśajñānaṃ vā / cyutyupapattisūkṣmapraveśajñānaṃ vā / janmasūkṣmapraveśajñānaṃ vā / abhiniṣkramaṇasūkṣmapraveśajñānaṃ vā / abhisambodhisūkṣmapraveśajñānaṃ vā / vikurvaṇasūkṣmapraveśajñānaṃ vā / dharmacakrapravartanasūkṣmapraveśajñānaṃ vā / dharmadeśanāsūkṣmapraveśajñānaṃ vā / dharmavistarasūkṣmapraveśajñānaṃ vā / āyuḥpramāṇādhiṣṭhānasūkṣmapraveśajñānaṃ vā / varṇarūpakāyasaṃdarśanasūkṣmapraveśajñānaṃ vā / sarvasattvavinayānatikramaṇasūkṣmapraveśajñānaṃ vā / sarvalokadhātuspharaṇasūkṣmapraveśajñānaṃ vā / sarvasattvacittacaritavyavalokanasūkṣmapraveśajñānaṃ vā / ekakṣaṇe tryadhvavyavalokanasūkṣmapraveśajñānaṃ vā / pūrvāntāparāntaniravaśeṣasūkṣmapraveśajñānaṃ vā / sarvasattvacittacaritanānātvasamantasūkṣmapraveśajñānaṃ vā / tathāgatabalavaiśāradyabuddhadharmācintyasūkṣmapraveśajñānaṃ vā / tathāgataparinirvāṇasūkṣmapraveśajñānaṃ vā / śāsanādhiṣṭhānasaddharmasthitisūkṣmapraveśajñānaṃ vā / evaṃpramukhāny aprameyāsaṃkhyeyāni tathāgatānāṃ sūkṣmapraveśajñānāni tāni sarvāṇi yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0491a28-b04

無所不達。其諸如来至真等正覚。所入玄妙。謂慧微遠。生死周旋。暁了微妙。現出生時。棄国捐王。成最正覚。変化開度。解微妙慧。転于法輪。寿限長短。心所建立。至于滅度。法立多少。悉微妙慧。又悉暁了諸平等正覚。

羅什 T286:
T0286_.10.0529b19-24

是菩薩。住十地中。諸仏所有。微細行智。所謂。細微生死智。細微世智。細微出家智。細微得道智。細微神力自在智。細微転法輪智。細微持寿命智。細微示涅槃智。細微法久住智。如是等細微智。皆如実知。

六十華厳 T278:
T0278_.09.0572c09-14

是菩薩住十地。諸仏所有微細智。所謂行微細智。命終微細智。受胎微細智。出生微細智。出家微細智。得道微細智。神力自在微細智。転法輪微細智。持寿命微細智。示涅槃微細智。法久住微細智。如是等微細智。皆如実知。

八十華厳 T279:
T0279_.10.0206b16-20

又如実知諸仏如来入微細智。所謂修行微細智。命終微細智。受生微細智。出家微細智。現神通微細智。成正覚微細智。転法輪微細智。住寿命微細智。般涅槃微細智。教法住微細智。如是等。皆如実知。

唐訳 T287:
T0287_.10.0568c27-0569a03

又此菩薩了知諸仏正等覚者入微細智。所謂或入行微細智。或入降下受生微細智。或入生微細智。或入遊戯微細智。或入出家微細智。或入成正覚微細智。或入転法輪微細智。或入加持籌量微細智。或入涅槃微細智。或入法住微細智。此之一切皆如実知

Ch. 11, §17 (龍山和訳: §17)

Skt.: (R) 87.4-15 [F]

sa yānīmāni tathāgatānām arhatāṃ samyaksambuddhānāṃ guhyasthānāni yad uta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā kālākālavicāraṇāguhyaṃ vā bodhisattvavyākaraṇaguhyaṃ vā sattvasaṃgrahanigrahaguhyaṃ vā vineyotsādanāvasānaguhyaṃ vā yathākālāvavādānuśāsanādhyupekṣaṇaguhyaṃ vā yānanānātvavyavasthāpanaguhyaṃ vā sattvacaryendriyavibhaktiguhyaṃ vā sattvakarmakriyāvatāraguhyaṃ vā bodhisattvacaryendriyavibhaktiguhyaṃ vā caryābhisambodhisvabhāvaprabhāvānubodhaguhyaṃ vā svabhāvābhisambodhyadhiṣṭhānaguhyaṃ vā avatārottāraṇaguhyaṃ vā ākarṣaṇasampreṣaṇaguhyaṃ vā sthānacaṅkramaṇaniṣadyāśayyāsanasaṃdarśanaguhyaṃ vā āhāraparibhogakāyopakaraṇapratisevanaguhyaṃ vā bhāṣitatūṣṇīṃbhāvadhyānavimokṣasamādhisamāpattisaṃdarśanaguhyaṃ vā / evaṃpramukhāny aprameyāsaṃkhyeyāni tathāgatānāṃ guhyasthānāni tāni sarvāṇi yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0491b04-08

仏道蔵処。身口心蔵。有時無時。所行秘密。菩薩受決。恩流衆生。而救摂之。若干種品。衆生蔽匿。群黎所行。諸根分部。執持造業。正覚所行。威神聖蔵。

羅什 T286:
T0286_.10.0529b24-28

又諸仏密処。所謂身密口密意密。籌量時非時密。与菩薩受記密。摂伏衆生密。諸乗差別密。八万四千諸根差別密。業如実所作密。行密。得菩提密。如是等密。皆如実知。

六十華厳 T278:
T0278_.09.0572c14-18

又諸仏密処。所謂身密。口密。意密。知時非時密。与菩薩授記密。摂伏衆生密。諸乗差別密。八万四千諸根差別密。業如実所作密。行得菩提密。如是等密。皆如実知。

八十華厳 T279:
T0279_.10.0206b20-24

又入如来秘密処。所謂身秘密。語秘密。心秘密。時非時思量秘密。授菩薩記秘密。摂衆生秘密。種種乗秘密。一切衆生根行差別秘密。業所作秘密。得菩提行秘密。如是等。皆如実知。

唐訳 T287:
T0287_.10.0569a04-09

又此菩薩了知仏正等覚者。所有一切秘密之処。所謂或身秘密。或語秘密或心秘密。或時非時籌量秘密。或授菩薩記別秘密。或摂摧伏有情秘密。或乗種種差別秘密。或有情根行差別秘密。或入諸業作用秘密。或行成道覚悟自性秘密此之一切皆如実知

Ch. 11, §18 (龍山和訳: §18)

Skt.: (R) 87.15-26 [F]

sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yad uta / ekakalpāsaṃkhyeyakalpasamavasaraṇatā / asaṃkhyeyakalpaikakalpasamavasaraṇatā / saṃkhyeyakalpāsaṃkhyeyakalpasamavasaraṇatāsaṃkhyeyakalpasaṃkhyeyakalpasamavasaraṇatā / cittakṣaṇakalpasamavasaraṇatā / kalpacittakṣaṇasamavasaraṇatā / kalpākalpasamavasaraṇatākalpakalpasamavasaraṇatā / sabuddhakakalpābuddhakakalpasamavasaraṇatābuddhakakalpasabuddhakakalpasamavasaraṇatā / atītānāgatakalpapratyutpannakalpasamavasaraṇatā / pratyutpannakalpātītānāgatakalpasamavasaraṇatātītakalpānāgatakalpasamavasaraṇatānāgatakalpātītakalpasamavasaraṇatā / dīrghakalpahrasvakalpasamavasaraṇatā / hrasvakalpadīrghakalpasamavasaraṇatā / sarvakalpeṣu saṃjñākṛtasamavasaraṇatā sarvasaṃjñākṛteṣu kalpasamavasaraṇatā / evaṃpramukhāny aprameyāṇy asaṃkhyeyāni kalpapraveśasamavasaraṇāni tāni sarvāṇi yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0491b08-16

亦復暁知所在劫数。出入多少。一劫百劫。千劫無央数劫。悉識知之。無央数劫。能入一劫。又計数無数。計念識之。不可計数。閑静劫限。悉識念之。閑静之劫。有劫無劫無念。有劫有念。有無之念。悉識念之。成正覚無正覚最正覚。悉識念之。去来現在。去来当来。過去今現在事。悉識念之。現在去来未来当来。長劫短劫。現平等事。咸亦悉知。一切諸劫。近遠年歳。天地成敗。不可称載。悉亦解達。

羅什 T286:
T0286_.10.0529b28-c06

是菩薩。諸仏所有入劫智。所謂。一劫摂阿僧祇劫。阿僧祇劫摂一劫。有数摂無数。無数摂有数。一念摂無量世。無量世摂一念。劫摂非劫。非劫摂劫。有仏劫摂無仏劫。無仏劫摂有仏劫。過去未来劫摂現在劫。現在劫摂過去未来劫。未来過去劫摂現在劫。現在劫摂未来過去劫。長劫摂短劫。短劫摂長劫。諸劫摂想。皆如実知。

六十華厳 T278:
T0278_.09.0572c18-25

是菩薩諸仏所有入劫智。所謂一劫摂阿僧祇劫。阿僧祇劫摂一劫。有数劫摂無数劫。無数劫摂有数劫。一念摂劫。劫摂一念。劫摂非劫。非劫摂劫。有仏劫摂無仏劫。無仏劫摂有仏劫。過去未来劫摂現在劫。現在劫摂過去未来劫。未来過去劫摂現在劫。現在劫摂未来過去劫。長劫摂短劫。短劫摂長劫。諸劫摂相。皆如実知。

八十華厳 T279:
T0279_.10.0206b24-c02

又知諸仏所有入劫智。所謂一劫入阿僧祇劫。阿僧祇劫入一劫。有数劫入無数劫。無数劫入有数劫。一念入劫。劫入一念。劫入非劫。非劫入劫。有仏劫入無仏劫。無仏劫入有仏劫。過去未来劫入現在劫。現在劫入過去未来劫。過去劫入未来劫。未来劫入過去劫。長劫入短劫。短劫入長劫。如是等。皆如実知。

唐訳 T287:
T0287_.10.0569a10-19

又此菩薩了知諸仏所有一切趣入劫智。所謂或時一劫入無数劫。或無数劫入於一劫。或有数劫入無数劫。或無数劫入有入劫。或刹那入劫。劫入刹那或劫入非劫。非劫入劫。或有仏劫入無仏劫。無仏之劫入有仏劫。或入無仏刹或入有仏刹。或過去劫入未来現在。現在劫入過去未来。未来劫入過去現在。或長劫入短劫。短劫入長劫。或短劫入非短劫。非短劫入短劫。一切劫中入相所作。此之一切皆如実知

Ch. 11, §19 (龍山和訳: §19)

Skt.: (R) 87.26-35 [F]

sa yānīmāni tathāgatānām arhatāṃ samyaksambuddhānām avatārajñānāni yad uta vālapathāvatārajñānaṃ vā paramāṇurajo'vatārajñānaṃ vā buddhakṣetrakāyābhisambodhyavatārajñānaṃ vā sattvakāyacittābhisambodhyavatārajñānaṃ vā sarvatrānugatābhisambodhyavatārajñānaṃ vā vyatyastacarisaṃdarśanāvatārajñānaṃ vānulomacarisaṃdarśanāvatārajñānaṃ vā pratilomacarisaṃdarśanāvatārajñānaṃ vā cintyācintyalokavijñeyāvijñeyacarisaṃdarśanāvatārajñānaṃ vā śrāvakavijñeyapratyekabuddhavijñeyabodhisattvavijñeyatathāgatavijñeyacarisaṃdarśanāvatārajñānaṃ vā / tāni sarvāṇi yathābhūtaṃ prajānāti / iti hi bho jinaputrā aprameyaṃ buddhānāṃ bhagavatāṃ jñānavaipulyam apramāṇam evāsyāṃ bhūmau sthitasya bodhisattvasyāvatārajñānam /

竺法護 T285:
T0285_.10.0491b16-23

諸如来等。在所感動。執如毫毛。又如微塵刹土諸身。最正覚慧。衆生身心。所覚成慧。一切普入最正覚慧。顕示究竟。現柔順慧。知可思議不可思議。諸仏世界。声聞所知。縁覚所解。菩薩所達。及所不逮如来道明。所下聖慧。而悉了之。是為仏子諸等正覚慧不可量寛弘無際。菩薩住此無限道地。入無窮慧。

羅什 T286:
T0286_.10.0529c06-13

是菩薩。諸仏所入毛道智。若入微塵智。若国土智。身心智。得道智。若衆生身心得道智。若衆生行智。得道智。遍行仏道智。順行示智。逆行示智。不可思議智。世間能知。声聞能知。辟支仏能知。菩薩能知。有不能知。但如来能知。皆如実入。諸仏子。諸仏智広大。無量無辺。菩薩住是地。則能得入如是智慧。

六十華厳 T278:
T0278_.09.0572c26-0573a02

是菩薩諸仏所入微塵智。国土智。衆生身心智。衆生身心得道智。衆生行智。至一切処智。遍行仏道智。順行智。逆行智。不可思議智。一切世間声聞辟支仏菩薩所不能知。皆如実知。仏子。諸仏智慧広大無量。菩薩住是地。則能得入如是智慧。

八十華厳 T279:
T0279_.10.0206c02-10

又知如来諸所入智・所謂入毛道智。入微塵智。入国土身正覚智。入衆生身正覚智。入衆生心正覚智。入衆生行正覚智。入随順一切処正覚智。入示現遍行智。入示現順行智。入示現逆行智。入示現思議不思議。世間了知不了知行智。入示現声聞智。辟支仏智。菩薩行如来行智。仏子。一切諸仏。所有智慧。広大無量。此地菩薩。皆能得入

唐訳 T287:
T0287_.10.0569a20-28

又此菩薩了知諸仏正等覚者所有入智。所謂或入愚道智。或入微塵智。或入刹土身正覚智。或入有情身心正覚智。或入一切処随順正覚智。或入示現乱行智。或入示現順行智。或入示現逆行智。或入示現思議不思議世間可了不可了行智。或入示現声聞所知独覚所知菩薩所知如来所知行智。此之一切皆如実知。仏子諸仏如来智広無量。於此地中菩薩入智亦無有量

Ch. 11, §20 (龍山和訳: §20)

Skt.: (R) 88.1-13 [G]

sa khalu punar bho jinaputrā bodhisattva evam imāṃ bodhisattvabhūmim anugato 'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate / anāvaraṇaṃ ca nāma viśuddhivicayaṃ ca nāma samantamukhāvabhāsaṃ ca nāma tathāgatakośaṃ ca nāmāpratihatacakrānugataṃ ca nāma tryadhvānugataṃ ca nāma dharmadhātugarbhaṃ ca nāma vimuktimaṇḍalaprabhāsaṃ ca nāmāśeṣaviṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate / iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvāprameyāsaṃkhyeyāni bodhisattvavimokṣamukhaśatasahasrāṇi bodhisattvo 'syāṃ daśamyāṃ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate / evaṃ yāvat samādhiśatasahasrāṇi dhāraṇīśatasahasrāṇy abhijñābhinirhāraśatasahasrāṇi pratilabhate / jñānālokaśatasahasrāṇi vikurvaṇaśatasahasrāṇi prasaṃvinnirhāraśatasahasrāṇy upāyaprajñāvikrīḍitaśatasahasrāṇi gambhīradharmanayapraveśaśatasahasrāṇi mahākaruṇāvegaśatasahasrāṇi bodhisattvavaśitāpraveśaśatasahasrāṇi pratilabhate //

竺法護 T285:
T0285_.10.0491b23-c01

又彼仏子。菩薩以入如是道地。入於菩薩不可思議所立脱門。有名無蓋門。浄境界門。有名普照脱門。又号如来蔵。号莫能当蔵。号入三世。号法界蔵。号解脱道場光明照遠。号遍入至無余菩薩脱門。是為菩薩造十脱門。不可称計。至阿僧祇百千脱門。若有菩薩。住十道地。尋即逮得如是三昧。至億百千。総持神通無限。

羅什 T286:
T0286_.10.0529c13-21

諸仏子。是菩薩摩訶薩。随是地行。得菩薩不可思議解脱。得菩薩無礙解脱。浄行解脱。普門明解脱。如来蔵解脱。随無礙論解脱。入三世解脱。法性蔵解脱。解脱明解脱。離差別解脱。諸仏子。是菩薩。十解脱為首。如是等無量無辺百千万億阿僧祇解脱。皆於此地。得得百千万無量阿僧祇三昧。百千万無量阿僧祇陀羅尼。百千万無量阿僧祇神通。亦復如是。

六十華厳 T278:
T0278_.09.0573a02-09

是菩薩摩訶薩。随是地行。得菩薩不可思議解脱。無礙解脱。浄行解脱。普門明解脱。如来蔵解脱。随無礙論解脱。入三世解脱。法性蔵解脱。明解脱。勝進解脱。是菩薩十解脱為首。得如是等無量無辺百千万億阿僧祇解脱。百千万無量阿僧祇三昧。百千万無量阿僧祇陀羅尼。百千万無量阿僧祇神通。亦復如是。

八十華厳 T279:
T0279_.10.0206c11-18

仏子。菩薩摩訶薩。住此地。即得菩薩不思議解脱。無障礙解脱。浄観察解脱。普照明解脱。如来蔵解脱。随順無礙輪解脱。通達三世解脱。法界蔵解脱。解脱光明輪解脱。無余境界解脱。此十為首。有無量百千阿僧祇解脱門。皆於此第十地中得。如是乃至無量百千阿僧祇三昧門。無量百千阿僧祇陀羅尼門。無量百千阿僧祇神通門。皆悉成就

唐訳 T287:
T0287_.10.0569a29-b08

仏子復次菩薩如是随順此地之行。逮得菩薩不可思議解脱。無障礙解脱。清浄決択解脱。普門顕発解脱。如来蔵解脱随順無礙輪解脱。随三世行解脱。法界蔵解脱。解脱輪光耀解脱。無余境界解脱。仏子菩薩安住於此第十法雲地中。此十解脱而為上首。逮得無量無数百千諸解脱門。如是逮得乃至無量無数百千諸三摩地。無量無数百千陀羅尼。逮得無量無数百千神通引発

Ch. 11, §21 (龍山和訳: §21)

Skt.: (R) 88.14-18 [H]

sa evaṃjñānānugatayā buddhyāpramāṇānugatena smṛtikauśalyena samanvāgato bhavati / sa daśabhyo digbhyo 'prameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśād ekakṣaṇalavamuhūrtenāpramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate sampratīcchati svīkaroti saṃdhārayati /

竺法護 T285:
T0285_.10.0491c01-05

彼以是慧。意了所入。遊遍無量。所思方便。衆徳備悉。彼已一時。受於十方無量諸仏所宣道義。演不可限聖法光明。法典暉曜。而雨法沢。尋即受持。

羅什 T286:
T0286_.10.0529c21-29

是菩薩。成就如是智慧。随順於菩提。成就無量念力。能於一念頃。至十方無量仏所。受無量法明。無量法雨。皆能受持。譬如娑伽羅竜王。所澍大雨。唯除大海。余地不能堪受。諸仏子。菩薩摩訶薩。亦如是。受大法雨故。能入如来密処。是大法雨。一切衆生。声聞辟支仏。皆不能受。従初地乃至九地菩薩。亦不能受持。唯此菩薩摩訶薩。住法雲地。悉能受持。

六十華厳 T278:
T0278_.09.0573a09-16

是菩薩成就如是智慧。随順菩提。成就無量念力。能於一念頃。至十方無量仏所。無量法明。無量法雨。皆能受持。譬如娑伽羅竜王所澍大雨。唯除大海。余不能受。菩薩摩訶薩亦復如是。如来微密雨大法雨。一切衆生声聞辟支仏。乃至九地菩薩所不能受。唯此菩薩住法雲地。悉能受持。

八十華厳 T279:
T0279_.10.0206c19-27

仏子。此菩薩摩訶薩。通達如是智慧。随順無量菩提。成就善巧念力。十方無量諸仏所有。無量大法明。大法照。大法雨。於一念頃。皆能安能受。能摂能持。譬如娑伽羅竜王。所霔大雨。唯除大海。余一切処。皆不能安。不能受。不能摂。不能持。如来秘密蔵。大法明。大法照。大法雨。亦復如是。唯除第十地菩薩。余一切衆生。声聞独覚。乃至第九地菩薩。皆不能安。不能受。不能摂。不能持。

唐訳 T287:
T0287_.10.0569b09-20

仏子此菩薩成就如是随智行慧。随順無量善巧念力。十方無量諸仏如来。所有無量大法光明。大法照耀大法之雲。此一刹那瞬息須臾。皆能堪任咸能領納。悉能摂受普能任持。仏子譬如娑伽羅雲注大水聚。此除大海余地方所不能堪任領納。不能摂受不能任持。諸仏所有入仏秘蔵。所謂大法光明大照曜大法之雲。此諸有情諸声聞衆一切独覚。并従初地至第九地。一切菩薩不能堪任不能領納。不能摂受不能任持亦復如是。菩薩住此法雲地中。此之一切皆能堪任咸能領納。悉能摂受普能任持。

Ch. 11, §22 (龍山和訳: §22)

Skt.: (R) 88.18-89.5 [H]

tadyathāpi nāma bho jinaputrāḥ sāgaraṇāgarājameghavisṛṣṭo mahān apskandho na sukaro 'nyena pṛthivīpradeśena soḍhuṃ vā sampratyeṣituṃ vā svīkartuṃ vā saṃdhārayituṃ vānyatra mahāsamudrāt / evam eva bho jinaputrā ye te tathāgatānāṃ bhagavatāṃ guhyānupraveśā yad uta mahādharmāvabhāsā mahādharmālokā mahādharmameghās te na sukarāḥ sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ soḍhuṃ vā sampratyeṣituṃ vā svīkartuṃ vā saṃdhārayituṃ vā prathamāṃ bhūmim upādāya yāvan navamībhūmipratiṣṭhitair api bodhisattvais tān bodhisattvo 'syāṃ dharmameghāyāṃ bodhisattvabhūmau sthitaḥ sarvān sahate sampratīcchati svīkaroti saṃdhārayati / tadyathāpi nāma bho jinaputrā mahāsamudra ekasyāpi mahābhujaṃgendrasya mahāmeghān sahate sampratīcchati svīkaroti saṃdhārayati dvayor api trayāṇām api yāvad aparimāṇānām api bhujaṃgendrāṇām ekakṣaṇalavamuhūrtenāprameyān mahāmeghān sahate sampratīcchati svīkaroti saṃdhārayati / tat kasya hetoḥ / apramāṇavipulavistīrṇatvān mahāsamudrasya / evam eva bho jinaputrā asyāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattva ekasyāpi tathāgatasya sakāśād ekakṣaṇalavamuhūrtenāpramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate sampratīcchati svīkaroti saṃdhārayati dvayor api trayāṇām api yāvad aparimāṇānām api tathāgatānāṃ sakāśād ekakṣaṇalavamuhūrtenāpramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate sampratīcchati svīkaroti saṃdhārayati / tata ucyata iyaṃ bhūmir dharmamegheti /

竺法護 T285:
T0285_.10.0491c05-20

猶如仏子。海中諸竜欲雨之時余不能任唯大海受。如是仏子。若入如来諸仏秘蔵
爾時輒能雨大法沢。其余衆生。不能任受。有報応縁。執持衆行。至第九住。菩薩之業。無能執任。十住菩薩。住此道地。雨法潤沢。執持一切衆生心意。猶如仏子。大海之中。有大雨雲。名勝諦無極。懐抱二乗。一時須臾。咸放甘雨。周遍国土。悉潤天下無際普地。及諸大城州域大国。所以者何。其大海者。不可限量。如是仏子。菩薩大士。住是法雨。如来一身。懐抱法雨。勧化二乗。乃至無限諸如来慧。而無央数。不可思議。不可称不可量。無辺無際。超出無表。不可引喩。諸如来身。一時之間。振大光明聖法之雨。遍潤十方。誰能計知彼法雨数。

羅什 T286:
T0286_.10.0529c29-0530a10

諸仏子。譬如大海一竜王。起大雲雨。皆能堪受。若二竜王。三四五十二十三十四十五十。若百竜王。若千若万。若億若百億。若千万億那由他竜王。乃至無量無辺大竜王。起雲所雨。一時澍下。皆能受持。所以者何。大海是無量器故。諸仏子。菩薩摩訶薩。亦如是。住法雲地。於一仏所。能受大法明雨二仏三四五十百千万億。乃至無量無辺。不可称不可説。無有限過諸算数。於一念中。皆能堪受如是諸仏大法雲雨。是故此地。名法雲地。

六十華厳 T278:
T0278_.09.0573a16-22

譬如大海一竜王起大雲雨。皆能堪受。若二若三。乃至無量無辺諸大竜王所起雲雨。一時澍下。皆能受持。菩薩摩訶薩亦如是。住法雲地。於一仏所。能受大法明雨。二仏三仏乃至不可説不可説仏。於一念中。皆能堪受如是諸仏大法雲雨。是故此地名法雲地。

八十華厳 T279:
T0279_.10.0206c27-0207a05

仏子譬如大海。能安能受。能摂能持。一大竜王。所霔大雨。若二若三。乃至無量諸竜王雨。於一念間。一時霔下。皆能安能受。能摂能持。何以故。以是無量。広大器故。住法雲地菩薩。亦復如是。能安能受。能摂能持。一仏法明。法照法雨。若二若三。乃至無量。於一念頃。一時演説。悉亦如是。是故此地。名為法雲。

唐訳 T287:
T0287_.10.0569b20-c01

仏子譬如大海一大竜王所注大雨。皆能堪任皆能領納。悉能摂受普能任持。若二若三乃至無量。諸大竜王同一刹那瞬息須臾。所注大雨。皆能堪任咸能領納。悉能摂受普能任持。所以者何。大海無量縦広寛故。仏子菩薩住此法雲地中。亦復如是。於一仏前無量法明法照法雲。刹那瞬息須臾皆能堪任領納摂受任持。若二若三乃至無量諸如来前。無量法明法照法雲。刹那瞬息須臾皆能堪任領納摂受任持。是故此地名為法雲

Ch. 11, §23 (龍山和訳: §23)

Skt.: (R) 89.5-22 [H]

vimukticandro bodhisattva āha / śakyaṃ punar bho jinaputra saṃkhyāṃ kartuṃ kiyatāṃ tathāgatānām antikebhyo bodhisattvaikakṣaṇalavamuhūrtenāpramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate sampratīcchati svīkaroti saṃdhārayati / vajragarbho bodhisattva āha / na sukarā bho jinaputra saṃkhyā kartuṃ gaṇanānirdeśena / iyatāṃ tathāgatānām antikebhyo bodhisattvaikakṣaṇalavamuhūrtenāpramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate sampratīcchati svīkaroti saṃdhārayati / api tu khalv aupamyaṃ kariṣyāmi / tadyathāpi nāma bho jinaputra daśasu dikṣu daśabuddhakṣetrānabhilāpyakoṭiniyutaśatasahasraparamāṇurajaḥsamāsu lokadhātuṣu yāvat sattvadhātuniravaśeṣayogena saṃvidyate / tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavet tathāgatānām upasthāyako mahāśrāvako 'gryaḥ śrutadharāṇām / tadyathāpi nāma bhagavato vajrapadmottarasya tathāgatasyārhataḥ samyaksambuddhasya mahāvijayo nāma bhikṣur evaṃrūpeṇa śrutakauśalyabalādhānena sa ekaḥ sattvaḥ samanvāgato bhavet / yathā ca sa ekaḥ sattvas tathā niravaśeṣāsu sarvāsu lokadhātuṣu te sarve sattvāḥ samanvāgatā bhaveyur / yac caikenodgṛhītaṃ syān na dvitīyena / tat kiṃ manyase bho jinaputra bahutaraṃ teṣām aprameyāpramāṇaṃ vā śrutakauśalyaṃ bhavet / vimukticandro bodhisattva āha / bahu bho jinaputrāpramāṇaṃ tat teṣāṃ sarvasattvānāṃ śrutakauśalyaṃ bhavet /

竺法護 T285:
T0285_.10.0491c20-0492a02

又問寧有能計此菩薩行。在幾仏所。論其法雨多少数乎。須臾了耶。報曰。不能称限合集引喩節限。猶如仏子。十方仏国。不可称計百千億姟。諸仏世界。満中衆塵。衆生之類。其数如是。如此塵限。令不減少。一一衆生。皆使博聞。逮得総持。悉為如来元首侍者也。為大弟子。極尊博聞。猶金剛上蓮華如来至真。有一比丘。名曰大明。建如是像。博聞方便。勢力堅強。一一之人智各如斯。普十方界衆生之類。尽使如此。功勲智慧。巍巍無量。各各咸受一切法沢。於仏子意。所趣云何。此諸衆生。博聞寧増多乎。答曰無限。

羅什 T286:
T0286_.10.0530a10-20

問言仏子。是菩薩。於一念中。為能堪受幾所仏法明大雨。答言。不可以算数所知。但以譬喩可説。諸仏子。譬如十方所有不可説百千万億那由他世界中微塵。爾所微塵世界中衆生。仮使皆得聞持陀羅尼。為仏侍者。為大声聞。多聞第一。譬如金剛蓮花上仏。有大択比丘。多聞第一。其一衆生。成就如是多聞之力。余若干衆生。皆亦如是。其一人所受法。第二人不重受。如是一切。各各不同。諸仏子。於意云何。是一切衆生。受持多聞力。為多不。答言無量。

六十華厳 T278:
T0278_.09.0573a22-b02

解脱月言。仏子。是菩薩。於一念中。能堪受幾所大法明雨。答言。仏子。譬如十方所有不可説百千万億那由他世界微塵。爾所微塵世界衆生。仮使皆得聞持陀羅尼。為仏侍者。為大声聞多聞第一。如金剛蓮華上仏。善伏比丘。其一衆生成就如是多聞之力。余亦如是。一人所受。余不重問。如是一切各各不同。於意云何。是一切衆生受持多聞力為多不。答言甚多。不可称計。

八十華厳 T279:
T0279_.10.0207a05-15

解脱月菩薩言。仏子。此地菩薩。於一念間。能於幾如来所。安受摂持。大法明。大法照。大法雨。金剛蔵菩薩言。仏子。不可以算数能知。我当為汝。説其譬諭。仏子。譬如十方。各有十不可説百千億那由他仏刹微塵数世界。其世界中。一一衆生。皆得聞持陀羅尼。為仏侍者。声聞衆中。多聞第一。如金剛蓮華上仏所。大勝比丘。然一衆生。所受之法。余不重受。仏子。於汝意云何。此諸衆生。所受之法。為有量耶。為無量耶。解脱月菩薩言。其数甚多。無量無辺。

唐訳 T287:
T0287_.10.0569c02-18

解脱月菩薩言。唯仏子豈能算数此地菩薩。於刹那頃瞬息須臾。能幾仏所。堪任領納摂受任持大法光明大法照曜大法雲耶。金剛蔵菩薩言。仏子不可以算数宣説此事。此地菩薩能於若干諸如来所。於刹那頃瞬息須臾。堪能領納摂受任持大法光。明大法照曜大法之雲。然為仁者当説譬喩。仏子譬如十方百万倶胝那庾多不可説仏刹微塵等諸世界中所有無余諸有情界。其中設有随一有情。已得最上聞持総持為仏侍者。声聞衆中多聞上首。猶如金剛蓮花上仏如来応供正等覚所大勝苾芻。此一有情。設得成就如是多聞善巧力持。如一有情。於彼無余諸世界中一切有情。設亦成就如是多聞陀羅尼力。然一有情所受之法余不重受。仏子於意云何。彼諸有情多聞善巧寧無量不。解脱月菩薩言。仏子彼諸有情多聞善巧甚多無量。

Ch. 11, §24 (龍山和訳: §24)

Skt.: (R) 89.22-34 [H]

vajragarbho bodhisattva āha / ārocayāmi te bho jinaputra prativedayāmi / yaṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattva ekakṣaṇalavamuhūrtenaikasyaiva tāvat tathāgatasya sakāśād dharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate sampratīcchati svīkaroti saṃdhārayati / yasya mahādharmāvabhāsālokameghasaṃdhāraṇakauśalyasya tat pūrvakaṃ śrutakauśalyaṃ śatatamīm api kalāṃ nopeti sahasratamīm api śatasahasratamīm api niyutaśatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopeti saṃkhyām api gaṇanām apy upamām apy upaniśām api yāvad aupamyam api na kṣamate / yathā caikasya tathāgatasya sakāśāt tathā daśasu dikṣu yāvanti tāsu pūrvikāsu lokadhātuṣu paramāṇurajāṃsi saṃvidyante / tāvatāṃ samyaksambuddhānāṃ tato 'pi bhūya uttary aprameyāṇāṃ tathāgatānāṃ sakāśād ekakṣaṇalavamuhūrtena dharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate sampratīcchati svīkaroti saṃdhārayati / tata ucyata iyaṃ bhūmir dharmamegheti /

竺法護 T285:
T0285_.10.0492a02-10

金剛蔵曰。吾嘱累仁。慇懃告勅。菩薩得此大法雨。住開士道地。一時須臾。一如来身。法界所雨。演三世蔵無極道法。是法光明。斯之前喩。博聞方便。百倍千倍。万倍千億万倍。不可為喩。如一如来。十方国土。諸仏世界。満中衆塵。亦復如是。諸仏之数。若此塵限。乃復過是。従不可計諸如来尊。一時之間。振大法雨光明之燿。不可比喩彼之法沢。

羅什 T286:
T0286_.10.0530a20-28

諸仏子。我今当為汝説。是菩薩住此法雲地。於一念一時。於一仏所。能堪受三世法性蔵。名曰大法明雨。上一切衆生多聞之力。比此百分不及一。千分万分。千万億那由他。乃至算数譬喩。所不能及。如一仏所聞。十方若干世界。所有微塵諸仏。皆能堪受大法明雨。復能過此。無量無辺。於一念一時。悉能堪受大法明雨。是故名為法雲地

六十華厳 T278:
T0278_.09.0573b02-08

仏子。我今為汝説。是菩薩住法雲地。於一念頃。於一仏所受三世法蔵大法明雨。上一切衆生多聞之力。百分不及一。乃至算数譬諭所不能及。如一仏所聞。十方世界微塵諸仏。皆能受持大法明雨。復能過此無量無辺。於一念頃。亦能受持。是故名為法雲地。

八十華厳 T279:
T0279_.10.0207a15-24

金剛蔵菩薩言。仏子。我為汝説。令汝得解。仏子。此法雲地菩薩。於一仏所。一念之頃。所安所受。所摂所持。大法明。大法照。大法雨。三世法蔵。前爾所世界。一切衆生。所聞持法。於此。百分不及一。乃至譬諭。亦不能及。如一仏所。如是十方如前所説爾所世界微塵数仏。復過此数。無量無辺。於彼一一諸如来所。所有法明。法照法雨。三世法蔵。皆能安能受。能摂能持。是故此地。名為法雲。

唐訳 T287:
T0287_.10.0569c18-0570a02

金剛蔵菩薩言。仏子今当告汝令得解了。菩薩安住於法雲地。於一仏所一刹那頃。所任所領所摂所持。名三世法界蔵大法光明法照法雲。比此大法光明照雲任持善巧。於前爾所世界有情多聞善巧。百倍不及一。千倍百千倍倶胝倍百倶胝倍千倶胝倍百千倶胝倍百千倶胝那庾多倍不及其一。算計譬喩乃至鄔波尼殺曇倍所不能及。如一仏所。如是十方如前所説諸世界中。所有若干微塵之数。爾所如来正等覚所。復過此数無量無辺。諸如来所所有三世法界蔵大法光明法照法雲。此等皆能一刹那頃瞬息須臾堪任領納摂受任持。是故此地名為法雲