<<Previous

Ch. 4, § 16-c

Next>>

evam e[va]meva-m-asmāka vināyakena hīnādhimuktitva vijāniyāna na śrāvitā bheṣyatha buddha loke yūyaṃ kila śrāvaka mahya 'nāsravā(ḥ) 36

asmā(ṃ)ś ca adhyeṣati lokanāyako ye prāsthitā hy uttamayāgrabodhau; deśehi tvaṃ kāśyapa mārgam attama(ṃ) yan mārga bhāvitva bhavinsu buddhāḥ 37

vayaṃ ca teṣāṃ sugatena priṣitā bahubodhisatvāna mahābalānām anuttaraṃ mārga pradarśayāma dṛṣṭāntahetunayutāna koṭibhiḥ (38)

śrutvā ca asmāka jināna putrā bodhāya bhāventi 'ma mārgam uttamam te vyākṛyaṃtī ca kṣaṇasmi tasmi(ṃ) bhaviṣyathā buddha imasmi loke 39

etādrriśaṃ karma karoma tāyināṃ saṃrakṣamāṇā ima dharmakauśam prakāśayantāś ca jinātmajānāṃ visraṃbhikas tasya yathaiva sau naraḥ 40

daridracintā(ṃ) ca vi(ci)ntayāma viśrāmayantā ima buddhakośam na kiñci prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ (41) //

pratyātmikaṃ nirvṛti kalpayāma etāvata(ṃ) jñāna na bhūya anyam na cāsma harṣo 'pi kadāci bhoti kṣetreṣu buddhāna viyūha śrutvā 4(2)

śāntā ime 'nāsrava sarva dharmā nirodha-utpādavivarjitāś ca; na atra kaścid bhavatīha dharma evāsma cintitva na bhoti śraddhā: 43

ani(ḥ)spṛhā(ś) ca vaya dīrgharātraṃ buddhāna jñānasmi anuttarasmi(ṃ); praṇidhānam asmāka na jātu tatra iyaṃ parā niṣṭa jinena uktā 44

nirvāṇaparyaṃtasamucchrrayā 'sma paribhāvitā śunyata dīrgharātraṃm parimukta traidhātuki duḥkhapīḍayā kṛtaṃ ca asmābhi jinasya śāsanam 45 //

yaṃ pi prakāśema jinātmajānāṃ ye agrabodhīya bhavaṃti prāsthitāḥ teṣāṃ ca yat kiṃci vadāma dharmaṃ spṛha tatra asmā(ka) na jātu bhoti 46

tañ cāsma lokācariyo maharṣi upekṣate kālam avekṣamāṇa; na bhāṣate bhūtapadārthasandhim adhimuktim asmāka gameṣamāṇaḥ 47 //

upāyakauśalya yathā 'pi tasya mahādhanasya puruṣasya kāle hīnādhimukta(ṃ); sugato damesi damiyāna ca tasya dadāti tan dhanam (48)

suduṣkaraṃ kurvati lokanāyaka upāyakauśalya prayojayanta; hīnādhimuktā(ṃ) damayanta putrā(ṃ) damiyāna ca jñānam idaṃ pradeti 49

āścaryaprāptā(ḥ) sahas[r]ā 'sma adya yathā daridrro labhiyāna[n] tad dhanam phalāsma prāptā iha buddhasāsane prathamaṃ viśuddhañ ca anāsravaṃ ca (50)

tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna / na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahyu putrāḥ // 36 //

asmā(ṃ)ś ca-m-adhyeṣati lokanātho ye prasthitā uttamam agrabodhiṃ / teṣāṃ vada kāsyapa mārga 'nuttaraṃ yam mārga bhāvetva bhaveyu buddhā(ḥ) // 37 //

vayaṃ ca teṣāṃ sugatena preṣitā[ṃ] bahubodhisatvāna mahābalānāṃ / anuttaraṃ mārga pradarsayāmaḥ dṛṣṭāntahetūnayutāna koṭibhiḥ // 38 //

śrutvā ca asmāku jinasya putrāḥ bodhāya bhāventi 'ma mārgam agryaṃ / te vyākriyante ca kṣaṇesmi tasmin bhaviṣyatha buddha imasmi loke // 39 //

etādṛsaṃ karma karoma tāyinaḥ saṃraktamāṇā ima dharmakosaṃ / prakāsayantāś ca jinātmajānāṃ viśvāsito tasya yathā narasya // 40 //

daridracittāñ ca vicintayāma viśrāṇayanto ima buddhaghoṣāṃ / na caiva prārthe 'mu jinasya jñānaṃ jinasya jñānañ ca prakāsayāmaḥ // 41 //

pratyātmakī(ṃ) nirvṛti kalpayāmaḥ etāvatā jñānam idan na bhūyaḥ / nāsmāku harṣam api kadāci bhoti kṣetreṣu buddhāna śruṇitvā vyūhaṃ // 42 //

śāntā(ḥ) kila: sarv' imi dharma 'nāśravāḥ nirodha-utpādavivarjitāś ca / na cātra kaścid bhavatīha dharmo evan tu cintetva na bhoti śraddhā // 43 //

suni(ḥ)spṛhā vayam iha dīrgharātraṃ bauddhasya jñānasya anāśravasya / praṇidhānam asmāka na jātu-r-atra iyam parā niṣṭha jinena uktā // 44 //

nirvāṇaparyantasamucchrayesmin paribhāvitā śūnyata dīrgharātraṃ / parimukta traidhātukaduḥkhapīḍitā(t) kṛtañ ca asmābhi jinasya śāsanam // 45 //

yasmim prakāsema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau / teṣāṃ pi yatkiñci vadāmi dharmaṃ spṛha tatra asmāku na jātu bhoti // 46 //

tañ cāsma lokārthakaraḥ svayaṃbhūḥ upekṣate kālam avekṣamāṇo / na bhāṣate lokapadārthasandhiṃ adhimuktim asmāku gaveṣamāṇaḥ // 47 //

upāyakauśalyu yathaiva tasya mahādharmasya puruṣasya kāle / hīnādhimuktiṃ sutu tan dameta damiyāna caitasya dadāti vittaṃ // 48 //

suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāsayantaḥ / hīnādhimuktān damayantu putrān dametva ca jñānam idan (da)dāti // 49 //

āścaryaprāptā(ḥ) sahasā 'sma adya yathā daridro labhiyāna cittaṃ / phalañ ca prāptam iha buddhaśāsane prathamaṃ viśiṣṭañ ca anāśravañ ca // 50 //

tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna /
na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ // saddhp_4.36 //

asmāṃśca adhyeṣati lokanātho ye prasthitā uttamamagrabodhim /
teṣāṃ vade kāśyapa mārga nuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ // saddhp_4.37 //

vayaṃ ca teṣāṃ sugatena preṣitā bahubodhisattvāna mahābalānām /
anuttaraṃ mārga pradarśayāma dṛṣṭāntahetūnayutāna koṭibhiḥ // saddhp_4.38 //

śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgamagryam /
te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke // saddhp_4.39 //

etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharmakośam /
prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā naraḥ saḥ // saddhp_4.40 //

daridracintāśca vicintayāma viśrāṇayanto imu buddhakośam /
na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ // saddhp_4.41 //

pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānamidaṃ na bhūyaḥ /
nāsmāka harṣo 'pi kadācia bhoti kṣetreṣu buddhāna śruṇitva vyūhān // saddhp_4.42 //

śāntāḥ kilā sarvimi dharmanāsravā nirodhautpādavivarjitāśca /
na cātra kaścidbhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā // saddhp_4.43 //

suniḥspṛhā smā vaya dīrgharātraṃ bauddhasya jñānasya anuttarasya /
praṇidhānamasmāka na jātu tatra iyaṃ parā niṣṭha jinena uktā // saddhp_4.44 //

nirvāṇaparyanti samucchraye 'smin paribhāvitā śūnyata dīrgharātram /
parimukta traidhātukaduḥkhapīḍitāḥ kṛtaṃ ca asmābhi jinasya śāsanam // saddhp_4.45 //

yaṃ hi prakāśema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau /
teṣāṃ ca yatkiṃci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti // saddhp_4.46 //

taṃ cāsma lokācariyaḥ svayaṃbhūrupekṣate kālamavekṣamāṇaḥ /
na bhāṣate bhūtapadārthasaṃdhiṃ adhimuktimasmāku gaveṣamāṇaḥ // saddhp_4.47 //

upāyakauśalya yathaiva tasya mahādhanasya puruṣasya kāle /
hīnādhimuktaṃ satataṃ dameti damiyāna cāsmai pradadāti vittam // saddhp_4.48 //

suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāśayantaḥ /
hīnādhimuktān damayantu putrān dametva ca jñānamidaṃ dadāti // saddhp_4.49 //

āścaryaprāptāḥ sahasā sma adya yathā daridro labhiyāna vittam /
phalaṃ ca prāptaṃ iha buddhāśāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca // saddhp_4.50 //
37. Et le Chef du monde nous excite : Ceux qui sont arrivés, [dit-il,] à l'excellent et suprême état de Bôdhi, je leur indique, ô Kâçyapa, la voie supérieure que l'on n'a qu'à connaître pour devenir Buddha.

38. Et nous, que le Sugata envoie vers eux, de même que des serviteurs, nous enseignons la loi suprême à de nombreux Bôdhisattvas doués d'une grande énergie, à l'aide de myriades de kôtis d'exemples et de motifs.

39. Et après nous avoir entendus, les fils du Djina comprennent cette voie éminente qui mène à l'état de Buddha; ils entendent alors l'annonce de leurs destinées futures : Vous serez, [leur dit-on,] des Buddhas dans ce monde.

40. C'est ainsi que nous remplissons les ordres des Protecteurs, en ce que nous gardons le trésor de la loi, et que nous l'expliquons aux fils du Djina, semblables à cet homme qui voulait inspirer de la confiance à son fils.

41. Mais nous restons absorbés dans nos pensées de pauvreté, pendant que nous livrons [aux autres] le trésor du Buddha; nous ne demandons pas même la science du Djina, et c'est cependant elle que nous expliquons !

42. Nous concevons pour nous un Nirvana personnel; mais cette science ne va pas plus loin, et nous n'éprouvons jamais de joie en entendant parler de ces demeures qu'on nomme les terres de Buddha.

43. Toutes ces lois conduisent à la quiétude; elles sont exemptes d'imperfections, elles sont à l'abri de la naissance et de l'anéantissement, et cependant, [nous dis-tu,] il n'y a là réellement aucune loi; quand nous réfléchissons à ce langage, nous ne pouvons y ajouter foi.

44. Nous sommes, depuis longtemps, insensibles à tout espoir d'obtenir la science accomplie du Buddha; nous ne demandons jamais à y parvenir : c'est cependant là le terme suprême indiqué par le Djina.

45. Dans cette existence dernière dont le Nirvana est le terme, le vide [des lois] a été longtemps médité; tourmentés par les douleurs des trois mondes, nous en avons été affranchis, et nous avons accompli les commandements du Djina.

46. Quand nous instruisons les fils du Djina, qui sont arrivés en ce monde à l'état suprême de Bôdhi, la loi quelle qu'elle soit que nous leur exposons, ne faitnaître en nous aucune espérance.

47. Mais le précepteur du monde, celui qui existe par lui-même, nous dédaigne , en attendant le moment convenable ; il ne dit pas le véritable sens de ses paroles, parce qu'il essaye nos dispositions.

48. Mettant en œuvre son habileté dans l'emploi des moyens, comme fit dans son temps l'homme maître d'une grande fortune : Domptez sans relâche, [nous ditil,] vos misérables inclinations; et il donne sa fortune à celui qui les a domptées.

49. Le Chef du monde fait une chose bien difficile, lorsque développant son habileté dans l'emploi des moyens, il discipline ses fils, dont les inclinations sont misérables, et leur donne la science quand il les a disciplinés.

50. Mais aujourd'hui nous sommes subitement frappés de surprise, comme des pauvres qui acquerraient un trésor, d'avoir obtenu ici, sous l'enseignemenl du Buddha, une récompense éminente, accomplie et la première de toutes.
36. In like manner has the leader, who knows our low disposition (or position), not declared to us: 'Ye shall become Buddhas,' but, 'Ye are, certainly, my disciples and sons.'

37. And the Lord of the world enjoins us: Teach, Kâsyapa, the superior path to those that strive to attain the highest summit of enlightenment, the path by following which they are to become Buddhas.

38. Being thus ordered by the Sugata, we show the path to many Bodhisattvas of great might, by means of myriads of kolis of illustrations and proofs.

39. And by hearing us the sons of Gina realise that eminent path to attain enlightenment, and in that case receive the prediction that they are to become Buddhas in this world.

40. Such is the work we are doing strenuously, preserving this law-treasure and revealing it to the sons of Gina, in the manner of that man who had deserved the confidence of that (other man).

41. Yet, though we diffuse the Buddha-treasure we feel ourselves to be poor; we do not require the knowledge of the Gina, and yet, at the same time, we reveal it.

42. We fancy an individual [i.e. separate] Nirvâna; so far, no further does our knowledge reach; nor do we ever rejoice at hearing of the divisions of Buddha-fields.

43. All these laws are faultless, unshaken, exempt from destruction and commencement; but there is no law-' in them. When we hear this, however, we cannot believe.

44. We have put aside all aspiration to superior Buddha-knowledge a long time ago; never have we devoted ourselves to it. This is the last and decisive word spoken by the Gina.

45. In this bodily existence, closing with Nirvâna, we have continually accustomed our thoughts to the void; we have been released from the evils of the triple world we were suffering from, and have accomplished the command of the Gina.

46. To whom(soever) among the sons of Gina who in this world are on the road to superior enlightenment we revealed (the law), and whatever law we taught, we never had any predilection for it.

47. And the Master of the world, the Self-born one, takes no notice of us, waiting his time; he does not explain the real connection of the things, as he is testing our disposition.

48. Able in applying devices at the right time, like that rich man (he says): 'Be constant in subduing your low disposition,' and to those who are subdued he gives his wealth.

49. It is a very difficult task which the Lord of the world is performing, (a task) in which he displays his skilfulness, when he tames his sons of low disposition and thereupon imparts to them his knowledge.

50. On a sudden have we to-day been seized with surprise, just as the poor man who acquired riches; now for the first time have we obtained the fruit under the rule of Buddha, (a fruit) as excellent as faultless.

仏亦如是 知我楽小 未曽説言 汝等作仏
而説我等 得諸無漏 成就小乗 声聞弟子 (36)
仏勅我等 説最上道 修習此者 当得成仏 (37)
我承仏教 為大菩薩 以諸因縁 種種譬喩
若干言辞 説無上道(38)
諸仏子等 従我聞法 日夜思惟 精勤修習
是時諸仏 即授其記 汝於来世 当得作仏 (39)
一切諸仏 秘蔵之法 但為菩薩 演其実事
而不為我 説斯真要 如彼窮子 得近其父(40)
雖知諸物 心不希取 我等雖説 仏法宝蔵
自無志願 亦復如是(41)
我等内滅 自謂為足 唯了此事 更無余事
我等若聞 浄仏国土 教化衆生 都無欣楽 (42)
所以者何 一切諸法 皆悉空寂 無生無滅
無大無小 無漏無為 如是思惟 不生喜楽 (43)
我等長夜 於仏智慧 無貪無著 無復志願
而自於法 謂是究竟 (44)
我等長夜 修習空法 得脱三界 苦悩之患
住最後身 有余涅槃 仏所教化 得道不虚
則為已得 報仏之恩 (45)
我等雖為 諸仏子等 説菩薩法 以求仏道
而於是法 永無願楽 (46)
導師見捨 観我心故 初不勧進 説有実利 (47)
如富長者 知子志劣 以方便力 柔伏其心
然後乃付 一切財物 (48)
仏亦如是 現希有事 知楽小者 以方便力
調伏其心 乃教大智 我等今日 得未曽有 (49)
非先所望 而今自得 如彼窮子 得無量宝
世尊我今 得道得果 於無漏法 得清浄眼 (50)

大雄導師 教化我等 覩見下劣 楽喜小乗
度脱我輩 使得安隠 便復授決 当成仏道 (37)
於今安住 多所遣行 無数菩薩 慧力無量
分別示現 無上大道 攀縁称讃 億姟譬喩 (38)
余等得聞 最勝諸子 則便奉行 尊上大道
所当起立 視衆眼目 当於世間 得成仏道 (39)
而為聖尊 造業如斯 将養擁護 於此仏法
講説分別 最勝慧誼 則為感動 一切衆生 (40)
我等志願 貧心思念 仮使得聞 于斯仏誨
不肯発起 如来之慧 覩見最勝 宣暢道誼 (41)
意中自想 尽得滅度 不願志求 如此比慧
又聞大聖 諸仏国土 未曽有意 発歓喜者 (42)
寂然在法 一切無漏 棄捐所興 滅度之事
由此思想 不成仏道 常当修行 昼夜除慢 (43)
諸仏道誼 最無有上 未曽勧助 志存于彼
今乃究竟 具足最勝 得無為限 当捨陰蓋 (44)
長夜精進 修理空誼 解脱三界 勤苦之悩
仏興教戒 則以具厳 如是計之 無所乏少 (45)
最勝所演 経身之慧 仮使有人 願等仏道
為是等故 加賜法事 由縁致斯 余徒欽楽 (46)
有大導師 周旋世間 普悉観察 如此輩相
諸恐懼者 令得利誼 求索勧助 令我信楽 (47)
善権方便 猶若如父 譬如長者 遭時大富
其子而復 窮劣下極 則以財宝 而施与之 (48)
大聖導師 所興希有 分別宣暢 善権方便
諸子之党 志楽下劣 修行調定 而以法施 (49)
我等今日 致得百千 未曽有法 如貧得財
於仏教化 獲道得宝 第一清浄 無復諸漏 (50)