<<Previous

Ch. 4, § 16-b

Next>>

sa cāpyi 'bhūṣit puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ parivāritat prāṇaśatair bahūbhir vitāni tasya vitanāntarīkṣe; 14

anto janas tasya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit kecātra lekhāni ca lekhayanti keci(t) prayogāni prayojaya(ṃ)ti 15

sa ca daridrras tahi [śa] satva dṛṣṭvā vibhūṣi[ṃ]taṃ gṛhapatino viśiṣṭam kahin nu adya-m-aham atra āgato rājā hy ayaṃ bheṣyati rājaputra vā 16

etāni doṣāṇi labheyam atra veṣṭīha gṛhṇitva 'ha kārapeyam anucintayanta;sa palāyate naro daridrravīthiṃ paripṛcchamāna(ḥ) 17

sa ca dhanī taṃ svaka putru dṛṣṭvā si(ṃ)hāsanastho bhaviya: yaḥ prahṛṣṭaḥ sa dūtakaṃ preṣayi tasya sāntike ānetha etaṃ puruṣaṃ daridrram (18)

samanantara(ṃ) tebhi grahīta so naro grahītamātras tada mūrc(ch)a gacchati; [d]dhrruva(ṃ) mama ghātaka pratyupasthitāḥ kiṃ mahya coḍona ca bhojanena vā 19

dṛṣṭvāna so pa(ṃ)ḍita taṃ mahādhano hīnādhimukta;aya bāla durmatiḥ na śraddadhen mahyam imāṃ vibhūṣaṇāṃ na cāpi okalpayi eṣa me pitā 20

puruṣaś ca sas tasya prayojayīta vaṅkāś ca ye kāṇaka khu(ṭ)ṭakāś ca duścoḍakāḥ kṛṣṇa vihīna satvāḥ paryeṣatha taṃ nara karmakārakam (21)

saṃkaradhānam i(ma) mahya paścato uccāraprasrrāvavināśitañ ca; tacchodhanārthāya karohi karma dviguṇaṃ ca te vedanakaṃ pradāsye 22

etādṛśaṃ ghoṣa śruṇitva so nara āgatva saṃśodhayi taṃ pradeśam tatraiva ca sa puruṣasya kuryān niveśanasya na 'bhidūri vāsam 23

sa (ca) dhanī taṃ puruṣaṃ nirīkṣati gavākṣa-aulokanakebhi nityam hīnādhimuktaḥ aya mahya putras saṃkaradhānaṃ hi śuciṃ karoti (2)4

sa cottaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca (prāva)ritvā upasaṃkrramī tasya narasya sāntike usthedyayatnaś ca karotha karma 25

dviguṇaṃ ca te vedanakaṃ dadāmi dviguṇañ ca bhūyas tada pādamakṣaṇam saloṇa bhaktaṃ ca danāmi bhoktaṃ śākaṃ ca śāniṃ ca punar dadāmi 26

evaṃ ca taṃ bhartsiya tasmi kāle aulohnayīt sau punar eva paṇḍitaḥ suṣṭhuṃ ca me karma karopi atra putro 'si tvaṃ mahya na cātra saṃśaya(ḥ) 27

sa stokastaukaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ bahūvidhaṃm viṃśaś ca varṣāṇi supūritaṃ naraṃ krrameṇa visraṃbhayi paṇḍito nara[ṃ]ḥ 28 //

hiraṇya so muktika sphāṭikaṃ ca pratiśāmayī tasmi niveśanasmi(ṃ) sarvāṃ[ś] ca tāṃ sau gaṇanāṃ karoti sarvaṃ ca arthaṃm anucintayiṣya(ti) 29

bahiś ca sa tasya niveśanasya kuṭikāya eko vasamāna bāla; daridrracintām anucintayanto na me 'sti etādṛśa bhoga kiñcit 30

jñātvāna so īdṛśa tasya āśaya(ṃ) udārasthāmādhigato (mi) ātmajaḥ samānayitvā suhṛjñātisaṃgho niryādayiṣye 'sy' ima sarvam artham 31

sa rājināṃ jjātina naiga(mā)nāṃ samānayitvā bahuvāṇijānī; evam uvāca pariṣāya madhye mama ayaṃ putra pure praṇaṣṭaḥ 32

pa(ṃ)cāśa varṣa supūra pūrvam anye ca viṃśā ni yato[s] mi dṛṣṭa; amukātu nagarātu mamai(ṣa) naṣṭa; ahaṃ ca margaṃta ihaiva ā(ga)ta; 33

sarvasya dravyasya ayaṃ mama prabhū[ta]r etasya niryādayi sarva 'śeṣataḥ karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭuṃbosya dadāmi etam 34

āścaryaprāptāś ca bhaved asau naraḥ daridrrabhāvaṃ purimaṃ smaritvā hīnādhimuktitva pituś ca te guṇā(ṃ) labdhvā kuṭuṃbaṃ sukhito 'smi adya; 35

so cāpi āḍhyaḥ puruṣo mahādhano dvāra[ṃ]smi siṃhāsani sanniṣaṇṇaḥ / parivāritaḥ prāṇisatair aṇekaiḥ vitāna tasya vitato 'ntarīkṣe // 14 //

āpto jano cāsya samantataḥ sthito: dhanaṃ hiraṇyaṃ ca gaṇenti kecit / kecit tu lekhāny api lekhayanti kecit prayogañ ca prayojayanti // 15 //

so ca daridro tahi eta dṛṣṭvā vibhūṣitaṃ gṛ(ha)patino niveṣaṇam / kahin na adya aham atra āgato rājā aham bheṣyati rājamātra(ḥ) // 16 //

mā dāni doṣaṃ pi labheyam ātra: gṛhṇitva veṣṭim pi va kārayeyaṃ / anucintayantaḥ sa palāyate naro daridravīthī(ṃ) paripṛcchamānaḥ // 17 //

so ca ddhanī taṃ svaka putra dṛṣṭvā siṃhāsanacchaś ca bhavet prahṛṣṭaḥ / śa dūtakāṃ preṣayi tasya santike ānetha enam puruṣan daridraṃ // 18 //

samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ma mūrcchi gacchet / dhruvaṃ khu mahyaṃ vadhakā upasthitā(ḥ) ki(ṃ) mahya coḍena va bhojanenā vā // 19 //

dṛṣṭvā ca so paṇḍita tam mahādhanī hīnādhimukto ayu bāla durmati(ḥ) / na śraddadhī mahya imā(ṃ) vibhūṣāṃ pitā mamāyam ti na cāpi śraddadhī: // 20 //

puruṣā(ṃ)ś ca so tasya prayuñjayeta vaṅkāś ca ye kāṇaka kuṇṭhakāś ca / kucelak[k]ā(ḥ) kṛṣṇaka hīnakāś ca paryeṣathā taṃ naru karmakārakam // 21 //

saṃkāradhānaṃ ima mahya pūtikaṃ uccāraprasrāvavināṣitañ ca / taṃsodhanārthāya karohi karma dviguṇañ ca te vetanakaṃ pradāsye // 22 //

etādṛśam ghoṣa śruṇitva so naro āgatya ca śodhayi taṃ puruṣan nirīkṣya gavākṣa-olokanakeṣu nityaṃ / nīcādhimukto ayu mahya putraḥ saṅkāradhānaṃ śucikaṃ karoti // 24 //

sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā / upasaṃk(r)ame(t) tasya narasya santike avabhartsayanto na ka(ro)tha karma // 25 //

dviguṇañ ca te vetanak[k]an dadāmi dviguṇañ ca bhūyas tatha pādamrakṣaṇaṃ / salona bhaktañ ca dadāmi tubhyaṃ sākañ ca sāṭiñ ca punar dadāmi // 26 //

evañ ca taṃ bha(r)tsiya tasmi kāle saṃṣleṣayet taṃ punar eva paṇḍitaḥ / suṣṭhū khalū karma karosi putra putro 'si vyaktaṃ mama nāsti saṃsayaḥ // 27 //

sa stokastokañ ca gṛham pravesayet karmañ ca kārāpayi tam manuṣyam / viṃsac ca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // 28 //

hiraṇyu so phāṭika mauktikañ ca pratisāmayet tatra niveṣaṇesmiṃ / sarvañ ca so saṅgaṇanāṅ karoti / arthañ ca sarvaṃ anucintayet // 29 //

bahirdha so tasya nivesanasya kuṭikāya eko rthasamāna bālā(ḥ) / daridracintām anucintayīta na me 'sti ca tādṛśa bhoga kecit // 30 //

jñātvā ca so tasya im' evarūpaṃ udārasaṃjñātigato si putraḥ / sa ānayitvā suhṛjñātisaṅghāṃ niryātayiṣye[ś] c' ima sarvam arthaṃ // 31 //

rājāna so naigamanāgarāṃś ca sanāmayitvā bahu vāṇijā(ṃ)ś ca / evaṃ hy uvāca parṣāya madhye putro panāyañ ciravipranaṣṭaḥ // 32 //

pañcāṣa varṣāṇi supūrṇṇa sarve anye 'pi te viṃśatiye 'pi dṛṣṭaḥ / amukātu nagarātu mamaiṣa naṣṭo ahañ ca mārgantu iheva-m-āgataḥ // 33 //

sarvasya dravyasya ayam prabhum me etasya niryātayi sarva 'śeṣataḥ / karotu kāryañ ca pitur dhanena sarvaṃ kuṭumbañ ca dadāmi etaṃ // 34 //

āścaryaprāptaś ca bhaven naro 'sau daridrabhāvaṃ purimaṃ smaritvā / hīnādhimuktiś ca pi(tu)ś ca tāṃ guṇāṃ labdh(v)ā kuṭumbaṃ susukhī 'sma adya: // 35 //

so cāpi āḍhyaḥ puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ /
parivāritaḥ prāṇiśatairanekairvitāna tasyā vitato 'ntarīkṣe // saddhp_4.14 //

āpto janaścāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit /
kecittu lekhānapi lekhayanti kecit prayogaṃ ca prayojayanti // saddhp_4.15 //

so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛhapatino niveśanam /
kahiṃ nu adya ahamatra āgato rājā ayaṃ bheṣyati rājamātraḥ // saddhp_4.16 //

mā dāni doṣaṃ pi labheyamatra gṛhṇitva veṣṭiṃ pi ca kārayeyam /
anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ // saddhp_4.17 //

so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsanasthaśca bhavet prahṛṣṭaḥ /
sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridram // saddhp_4.18 //

samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ca mūrccha gacchet /
dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya colenatha bhojanena vā // saddhp_4.19 //

dṛṣṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmatiḥ /
na śraddadhī mahyamimāṃ vibhūṣitāṃ pitā mamāyaṃ ti na cāpi śraddadhīt // saddhp_4.20 //

puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇaka kuṇṭhakāśca /
kucelakāḥ kṛṣṇaka hīnasattvāḥ paryeṣathā taṃ naru karmakārakam // saddhp_4.21 //

saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca /
taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye // saddhp_4.22 //

etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam /
tatraiva so āvasathaṃ ca kuryānniveśanasyopalikuñcike 'smin // saddhp_4.23 //

so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣaolokanake 'pi nityam /
hīnādhimukto ayu mahya putraḥ saṃkāradhānaṃ śucikaṃ karoti // saddhp_4.24 //

sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā /
upasaṃkramettasya narasya antike avabhartsayanto na karotha karma // saddhp_4.25 //

dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇāṃ ca bhūyastatha pādamrakṣaṇam /
saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi // saddhp_4.26 //

evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayettaṃ punareva paṇḍitaḥ /
suṣṭhuṃ khalū karma karoṣi atra putro 'si vyaktaṃ mama nātra saṃśayaḥ // saddhp_4.27 //

sa stokastokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyam /
viṃśacca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // saddhp_4.28 //

hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin /
sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta // saddhp_4.29 //

bahirdhā so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ /
daridracintāmanucintayeta na me 'sti etādṛśa bhoga kecit // saddhp_4.30 //

jñātvā ca so tasya imevarūpamudārasaṃjñābhigato mi putraḥ /
sa ānayitvā suhṛjñātisaṃghaṃ niryātayiṣyāmyahu sarvamartham // saddhp_4.31 //

rājāna so naigamanāgarāṃśca samānayitvā bahuvāṇijāṃśca /
uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ // saddhp_4.32 //

pañcāśa varṣāṇi supūrṇakāni anye ca 'to viṃśatiye mi dṛṣṭaḥ /
amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivamāgataḥ // saddhp_4.33 //

sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṣataḥ /
karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat // saddhp_4.34 //

āścaryaprāptaśca bhavennaro 'sau daridrabhāvaṃ purimaṃ smaritvā /
hīnādhimuktiṃ ca pituśca tān guṇāṃllabdhvā kuṭumbaṃ sukhito 'smi adya // saddhp_4.35 //
14. L'homme fortuné, cependant, possesseur de grandes richesses, était assis à sa porte sur un trône, entouré de plusieurs centaines de personnes; un dais était suspendu en l'air, au-dessus de sa te te.

15. Des hommes qui ont sa confiance sont debout auprès de lui; quelques-uns comptent ses biens et son or; d'autres sont occupés à tenir des écritures; d'autres perçoivent des intérêts et des revenus.

16. Alors le pauvre voyant la demeure splendide du maître de maison : Comment suis-je donc venu ici? [dit-il;] cet homme est le roi, ou le ministre du roi.

17. Ah! puissé-je n'avoir commis aucune faute [en venant ici]! Puissé-je ne pas être pris et mis en prison! Plein de cette pensée, il se met à fuir, en demandant où est le chemin des pauvres.

18. Mais le père, assis sur son trône, reconnaît son propre fils qui vient d'arriver; il envoie des coureurs à sa poursuite : Amenez-moi ce pauvre homme.

19. Aussitôt le pauvre est saisi par les coureurs; mais à peine est-il pris, qu'il tombe en défaillance. Certainement, [se dit-il,] ce sont les exécuteurs qui me saisissent; à quoi bon penser aujourd'hui à de la nourriture ou à des vêtements?

20. A la vue de son fils, le riche prudent se dit : Cet homme ignorant, faible d'esprit, plein de misérables inclinations, ne croira pas que toute cette splendeur est à lui; il ne se dira pas davantage : Cet homme est mon père.

21. Le riche, alors, envoie auprès du pauvre plusieurs hommes boiteux, borgnes, estropiés, mal vêtus, noirs, misérables : Engagez, [leur dit-il,] cet homme à entrer à mon service.

22. L'endroit où l'on jette les ordures de ma maison est puant et infect ; il est rempli d'excréments et d'urine; travaille à le nettoyer, je te donnerai double salaire, [dit l'homme riche au pauvre.]

23. Ayant entendu ces paroles, le pauvre vint, et se mit à nettoyer l'endroit indiqué; il fixa même là sa demeure, dans une hutte de chaume près de la maison.

24. Cependant le riche, occupé sans cesse à regarder cet homme par les fenêtres ou par un œil-de-bœuf, [se dit :] Cet homme aux inclinations misérables est mon fils, qui nettoie l'endroit où l'on jette les ordures.

25. Puis il descend, prend un panier, et se couvrant de vêtements sales, il se présente devant le pauvre, et lui adresse ce reproche: Tu ne fais pas ton ouvrage.

26. Je te donnerai double salaire, et une double portion d'huile pour frotter tes pieds; je te donnerai des aliments avec du sel, des légumes et une tunique.

27. C'est ainsi qu'il le gourmande en ce moment; mais ensuite cet homme prudent le serre dans ses bras [en lui disant] : Oui, tu fais bien ton ouvrage ici; tu es certainement mon fils, il n'y a là aucun doute.

28. De cette manière, il le fait peu à peu entrer dans sa maison, et il l'y emploie à son service ; et au bout de vingt années complètes, il parvient à lui inspirer de la confiance.

29. Le riche, cependant, cache dans sa maison son or, ses perles, ses pierres précieuses; il fait le calcul de tout cela, et pense à toute sa fortune.

30. Mais l'hommq ignorant qui habite seul dans la hutte en dehors de la maison, ne conçoit que des idées de pauvreté : Pour moi, [se dit-il,] je n'ai aucune jouissance de cette espèce.

31. Le riche connaissant ses dispositions [ nouvelles, se dit] : Mon fils est arrivé à concevoir de nobles pensées. Puis ayant réuni ses parents et ses amis, il leur dit : Je vais donner tout mon bien à cet homme.

32. En présence du roi, des habitants de la ville et du village, ainsi que d'un grand nombre de marchands réunis, il dit à celte assemblée : Celui-là est mon fils, ce fils que j'avais depuis longtemps perdu.

33. Il y a déjà, [depuis cet événement,] cinquante années complètes, et j'en ai vu encore vingt autres depuis; je l'ai perdu pendant que j'habitais telle ville, et c'est en le cherchant que je suis arrivé ici.

34. Cet homme est le propriétaire de toute ma fortune; je lui ai donné tout sans exception : qu'il fasse usage des biens de son père, selon qu'il en aura besoin ; je lui donne toutes ces propriétés.

35. Mais cet homme est frappé de surprise en songeant à son ancienne pauvreté, à ses inclinations misérables et à la grandeur de son père. En voyant toute cette fortune, il se dit : Me voilà donc heureux aujourd'hui !
14. And the wealthy, rich man happens to sit at the door on a throne under a canopy expanded in the sky and surrounded with many hundreds of living beings.

15. His trustees stand round him, some of them counting money and bullion, some writing bills, some lending money on interest.

16. The poor man, seeing the splendid mansion of the householder, thinks within himself: Where am I here? This man must be a king or a grandee.

17. Let me not incur some injury and be caught to do forced labour. With these reflections he hurried away inquiring after the road to the street of the poor.

18. The rich man on the throne is glad to see his own son, and despatches messengers with the order to fetch that poor man.

19. The messengers immediately seize the man, but he is no sooner caught than he faints away (as he thinks): These are certainly executioners who have approached me; what do I want clothing or food?

20. On seeing it, the rich, sagacious man (thinks): This ignorant and stupid person is of low disposition and will have no faith in my magnificence', nor believe that I am his father.

21. Under those circumstances he orders persons of low character, crooked, one-eyed, maimed, ill-clad, and blackish 1, to go and search that man who shall do menial work.

22. 'Enter my service and cleanse the putrid heap of dirt, replete with faeces and urine; I will give thee a double salary' (are the words of the message).

23. On hearing this call the poor man comes and cleanses the said spot; be takes up his abode there in a hovel near the mansion.

24. The rich man continually observes him through the windows (and thinks): There is my son engaged in a low occupation, cleansing the heap of dirt.

25. Then he descends, takes a basket, puts on dirty garments, and goes near the man. He chides him, saying: Thou dost not perform thy work.

26. 1 will give thee double salary and twice more ointment for the feet; I will give thee food with salt, potherbs, and, besides, a cloak.

27. So he chides him at the time, but afterwards he wisely conciliates him (by saying): Thou dost thy work very well, indeed; thou art my son, surely; there is no doubt of it.

28. Little by little he makes the man enter the house, and employs him in his service for fully twenty years, in the course of which time he succeeds in inspiring him with confidence.

29. At the same time he lays up in the house gold, pearls, and crystal, draws up the sum total, and is always occupied in his mind with all that property.

30. The ignorant man, who is living outside the mansion, alone in a hovel, cherishes no other ideas but of poverty, and thinks to himself: Mine are no such possessions!

31. The rich man perceiving this of him (thinks): My son has arrived at the consciousness of being noble. He calls together a gathering of his friends and relatives (and says): I will give all my property to this man.

32. In the midst of the assembly where the king, burghers, citizens, and many merchantmen were present, he speaks thus: This is my son whom I lost a long time ago.

33. It is now fully fifty years-and twenty years more during which I have seen him-that he disappeared from such and such a place and that in his search I came to this place.

34. He is owner of all my property; to him I leave it all and entirely; let him do with it what he wants; I give him my whole family property.

35. And the (poor) man is struck with surprise; remembering his former poverty, his low disposition 1, and as he receives those good things of his father's and the family property, he thinks: Now am I a happy man.

爾時長者 於其門内 施大宝帳 処師子座
眷属囲遶 諸人侍衛 (14)
或有計算 金銀宝物 出内財産 注記券䟽 (15)
窮子見父 豪貴尊厳 謂是国王 若是王等 (16)
驚怖自怪 何故至此 覆自念言 我若久住
或見逼迫 強駆使作 思惟是已 馳走而去
借問貧里 欲往傭作 (17)

長者是時 在師子座 遥見其子 黙而識之
即勅使者 追捉将来 (18)
窮子驚喚 迷悶躄地 是人執我 必当見殺
何用衣食 使我至此 (19)
長者知子 愚痴狭劣 不信我言 不信是父 (20)
即以方便 更遣余人 眇目矬陋 無威徳者 (21)
汝可語之 云当相雇 除諸糞穢 倍与汝価 (22)
窮子聞之 歓喜随来 為除糞穢 浄諸房舎 (23)

長者於牖 常見其子 念子愚劣 楽為鄙事 (24)
於是長者 著弊垢衣 執除糞器 往到子所 (25)
方便附近 語令勤作 既益汝価 并塗足油 (26)
飲食充足 薦席厚煖 如是苦言 汝当勤作 (27)
又以軟語 若如我子 長者有智 漸令入出 (28)
経二十年 執作家事 示其金銀 真珠頗梨 (29)
諸物出入 皆使令知 猶処門外 止宿草庵
自念貧事 我無此物 (30)

父知子心 漸已広大 欲与財物 即聚親族 (31)
国王大臣 刹利居士 於此大衆 説是我子 (32)
捨我他行 経五十歳 自見子来 已二十年
昔於某城 而失是子 周行求索 遂来至此 (33)
凡我所有 舎宅人民 悉以付之 恣其所用 (34)
子念昔貧 志意下劣 今於父所 大獲珍宝
并及舎宅 一切財物 甚大歓喜 得未曽有 (35)

遥見勢富 極大長者 在於門前 坐師子床
無数侍衛 眷属囲繞 出入財産 及所施与(14)
若于人衆 営従立侍 或有計校 金銀珍宝
或合簿書 部別分莂 紀別入出 料量多少 (15)
于時窮子 見之如此 倚住路側 観所云為
自惟我身 何為至此 斯将帝王 若王太子 (16)
得無為之 所牽逼迫 不如捨去 修己所務 
思慮是已 尋欲迸逝 世無敬貧 喜窮士者 (17)

是時長者 処師子座 遥見其子 心密踊躍
尋遣侍者 追而止之 呼彼窮子 使還相見 (18)
侍者受教 追及宣告 録召令還 即怖僻地
心窃自惟 得無被害 曷為見執 何所求索 (19)
大富長者 見之起強 憐傷斯子 為下劣極
亦不覩信 彼是我父 又復懐疑 不審財宝 (20)
其人慰喩 具解語之 有紫磨金 積聚於此
当以供仁 為飲食具 典摂衆計 役業侍使 (21)
吾有衆宝 蘊積腐敗 委在糞壌 不見飾用
子便多取 以為質本 蓄財殷広 無散用者 (22)
其人聞告 如是教勅 則尋往詣 奉宣施行
受長者教 不敢違命 即入家中 止頓正領 (23)

爾時長者 遥従天窓 詳観察之 知何所為
雖是吾子 下劣底極 唯暁計算 調御車耳 (24)
即従楼観 来下到地 便還去衣 垢汚之服
則便往詣 到其子所 勅之促起 修所当為 (25)
則当与卿 劇難得者 以徳施人 案摩手脚
醎醲滋美 以食相給 及床臥具 騎乗所乏 (26)
於時復為 娉索妻婦 敖黠長者 以此漸教
子汝当応 分部之業 吾愛子故 心無所疑 (27)
漸漸稍令 入在家中 賈作治生 所入難計
所空欠処 皆使盈溢 歩歩所行 鞭杖加人 (28)
珍琦異宝 明珠流離 都皆収検 内于帑蔵
一切所有 能悉計校 普悉思惟 財産利誼 (29)
為愚騃子 別作小庫 与父不同 在於外処
于時窮士 心自念言 人無有此 如我庫者 (30)

時父即知 志性所念 其人自謂 得無極勢
即便召之 而親視之 欲得許付 所有財賄 (31)
而告之曰 今我一切 無数財宝 生活資貨
聚会大衆 在国王前 長者梵志 君子等類 (32)
使人告令 遠近大小 今是我子 捨我迸走
在於他国 梁昌求食 窮厄困極 今乃来帰 (33)
与之別離 二三十年 今至此国 乃得相見
在於某城 而亡失之 於此求索 自然来至 (34)
我之財物 無所乏少 今悉現在 於斯完具
一切皆以 持用相与 卿当執御 父之基業 (35)
其人尋歓 得未曽有 我本貧窮 所在不詣
父時知余 為下劣極 得諸帑蔵 今日乃安 (36)