<<Previous

Ch. 4, § 16-a

Next>>

āścaryaprāptā 'sma tathā 'dbhutā 'sma audbilyaprāptā 'sma śruṇitva ghoṣam
sahas[r]ā hi asmair idam evarūpaṃ; manujñaghoṣaṃ śruta nāyakasya; (1)

viśiṣṭaratnāna mahanta rāśi(r) muhūrtamātreṇa 'yam adya labdha; na cintito nāpi kadāci prārthitas tac chrutva āścaryagatā 'sma sarve(2)

yathā hi puruṣo daharo bhaveta utpādito bālajanena bālaḥ pituḥ sakāśātu sa prakrrameya anyaṃ ca deśaṃ vrrajate sudūram (3)

pitā ca taṃ śocati tasmi kāle palāpitaṃ śrutva svakaṃ hi putram diśā(ś) ca vidiśā(ś) ca samanta aṇvate pañcāsa varṣāṇi anūnakāni 4

yadā ca so khinnu gameṣamāṇaḥ anyaṃ mahaṃtaṃ nagaraṃ vrrajitvā; niveśanaṃ māpayi tatra tiṣṭet samarṣitaṃ kāmaguṇebhi: pañcabhiḥ 5

bahū hiraṇyaṃ ca suvarṇa tasya dhānyaṃ dhana(ṃ) muktiśilā pravaṭaṃ; hastīś ca aśvāś ca rathāś ca pattayo gāvaḥ paśū[ṃ]ś caiva tathaiva eḍikā(n) 6

prayoga āyoga tathaiva kṣetrā dāsī(ś ca dāsā) bahu preṣyavargā; susatkṛta(ḥ) prāṇasahasrakoṭibhi rājñaś ca so vallabha [ti ca] nityakālam 7

kṛtāṃjalīs tasya bhavaṃti nāgarā grāmeṣu ye cāpi bhava(ṃ)ti grāmikā(ḥ) bahavo 'pi ca tasya vrra[ṃ]janti sāntike bahūbhi kāryebhi bahuprakāra(ṃ) 8

etādṛśa ṛddhimasau naras tādā jīrṇaś ca vṛddhaś ca mahallakaś ca; sa putraśo(ka)m anucintayanta; kṣapeti rātrī divasāni māsān 9

sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi yadā palāyita(ḥ) ayaṃ ca śoko vipulo mamāsti kālakṛyā ca mama pratyupasthitā 10

sadā 'pi bālas tada tasya putro daridrraka(ḥ) kṛpaṇaka nityakālam grāmeṇa grāmam anuca(ṃ)krramanta; paryeṣate bhakta tathaiva cotakaṃm (11)

paryeṣamāṇo 'pi kadāci kiñcil labheta kiñcit puna[r] naiva kiñcit sa śocate paraśaraṇeṣu bālo dadrūya kaṇḍūya kilāsagātra; (12)

yatra pitā[ṃ] (taṃ) nagaraṃ vrrajeya so 'nupūrvaśas tatra gato bhavitvā: bhaktaṃ ca coḍaṃ ca gameṣamāṇo niveśanaṃ tat mitu so upāgamī 13

atha khalv āyuṣmān mahākāsyapas tasyām velāyām ima[ṅ] gāthā abhāṣata //

āścaryābhūtā 'sma tathāt sutāś ca odbilyaprāptāś ca śruṇitva ghoṣaṃ / sahasaiva asmābhir ayaṃ tathā 'dya manojñaghoṣa śrutu nāyakasya // 1//

viṣiṣṭaratnāna mahāntu rāśī muhūrttamātreṇ' ayam adya labdhaḥ / na cintito naiva ladāci prārthataḥ taṃ śrutva āścaryagatā 'sma sarvam // 2 //

yathā 'pi bālaḥ puruṣo bhavet utplovito bālajanena santaḥ / pituḥ sakāsā[t]tu apakrameta: anyac ca deśaṃ vraji ṣo sudūram // 3 //

pitā ca taṃ śocayi tasmi kāle palāyitaṃ jñātva svakaṃ hi putram / socantu so [di]di(śa)vidisāsu aṇṇe varṣāṇi pañcāśa anūnakāni // 4 //

yathā ca so putra gaveṣamāṇo anyam mahāntan nagaraṃ hi gatvā / nivesanam māviṣa tatra tiṣṭhe(t) samarppitaḥ kāmaguṇeṣu pañcasu // 5 //

bahuṃ hiraṇyaṃ hi suvarṇṇa tasya dhānyan dhanaṃ śaṅkhaśilā pravāḍam / hastīś ca aśvāś ca padātayaś ca gāvaḥ paśūś caiva tathaiḍakāś ca // 6 //

prayoga āyoga tathaiva putrāḥ dāsīś ca dāsā bahu preṣyavargāḥ / sasatkṛtaḥ prāṇisahasrakoṭiṣu rājñaś ca so vallabhu nityakālaṃ // 7 //

kṛtāñjalīs tasya bhavanti nāgarāḥ grāmeṣu ye cāpi vasanti grāmiṇaḥ / bahuvāṇijās tasya vrajanti antike bahūni kāryehi kṛtādhikārāḥ // 8 //

etādṛso ṛddhimato naraḥ syāt jīrṇṇaś ca vṛddhaś ca mahallakaś ca sa putrasokaṃ anucintayantaḥ kṣapeya rātrindiva nityakālam // 9 //

sa tādṛso dharmati mahya putraḥ pañcāśavarṣo 'ṣi tadā palānakaḥ / ayañ ca koso vipulo mamāsti kālakriyā co mama pratyupasthitā: // 10 //

so cā(pi) bālo tada tasya putro d[r]aridrakaḥ kṛpaṇaku nityakālaṃ / grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta tathā 'pi coḍaṃ // 11 //

paryeṣamāṇo 'pi kadāci kiñcit labheta kiñcit puna naiva kiṃcit / sa śuṣyate paraśraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātra[ṃ]ḥ // 12 //

so ca vraje(t) taṃ nagaraṃ yahim pitā anupūrvaso tatra gato bhaveta: / bhaktañ ca coḍañ ca gaveṣamāṇo niveṣaṇaṃ yatra pitā svako 'sya // 13 //

atha khalv āyuṣmān mahākāśyapas tasyāṃ velāyām imā gāthā abhāṣat -

āścaryabhūtāḥ sma tathādbhutāś ca audbilyaprāptāḥ sma śruṇitva ghoṣam /
sahasaiva asmābhirayaṃ tathādya manojñaghoṣaḥ śrutu nāyakasya // saddhp_4.1 //

viśiṣṭaratnāna mahantarāśirmuhūrtamātreṇayamadya labdhaḥ / na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatāḥ sma sarve // saddhp_4.2 //

yathāpi bālaḥ puruṣo bhaveta utplāvito bālajanena santaḥ /
pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūram // saddhp_4.3 //

pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram /
śocantu so digvidiśāsu añce varṣāṇi pañcāśadanūnakāni // saddhp_4.4 //

tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā /
niveśanaṃ māpiya tatra tiṣṭhet samarpito kāmugaṇehi pañcabhiḥ // saddhp_4.5 //

bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravālam /
hastī ca aśvāśca padātayaśca gāvaḥ paśūścaiva tathaiḍakāśca // saddhp_4.6 //

prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ /
susatkṛtaḥ prāṇisahasrakoṭibhī rājñaśca so vallabhu nityakālam // saddhp_4.7 //

kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ /
bahuvāṇijāstasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ // saddhp_4.8 //

etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca /
sa putraśokaṃ anucintayantaḥ kṣapeya rātriṃdiva nityakālam // saddhp_4.9 //

sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi tadā palānakaḥ /
ayaṃ ca kośo vipulo mamāsti kālakriyā co mama pratyupasthitā // saddhp_4.10 //

so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nityakālam /
grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta athāpi colam // saddhp_4.11 //

paryeṣamāṇo 'pi kadāci kiṃcillabheta kiṃcit puna naiva kiṃcit /
sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ // saddhp_4.12 //

so ca vrajettaṃ nagaraṃ yahiṃ pitā anupūrvaśo tatra gato bhaveta /
bhaktaṃ ca colaṃ ca gaveṣamāṇo niveśanaṃ yatra pituḥ svakasya // saddhp_4.13 //
Ensuite le respectable Mahâkâçyapa prononça dans cette occasion les
stances suivantes :

1. Nous sommes frappés d'étonnement et de surprise, nous sommes remplis de satisfaction pour avoir entendu cette parole; elle est, en effet, agréable, la voix du Guide [du monde], que nous venons d'entendre tout d'un coup aujourd'hui.

2. Nous venons aujourd'hui d'acquérir en un instant un grand amas de joyaux précieux, de joyaux auxquels nous ne pensions pas, que nous n'avions jamais demandés; à peine en avons-nous eu entendu parler, que nous avons tous été remplis d'étonnement.

3. C'est comme si un homme eût été enlevé dans sa jeunesse par une troupe d'enfants; qu'il se fût ainsi éloigné de la présence de son père, et qu'il fût allé très-loin dans un autre pays.

4. Son père, cependant, pleure son fils qu'il sait perdu; il parcourt, désolé, tous les points de l'espace pendant cinquante années entières.

5. Cherchant ainsi son fils, il arrive dans une grande ville; s'y ayant construit une demeure, il s'y arrête et s'y livre aux cinq qualités du désir.

6. Il y acquiert beaucoup d'or et de Suvarnas, des richesses, des grains, des conques, du cristal, du corail, des éléphants, des chevaux, des coureurs, des bœufs, des troupeaux et des béliers;

7. Des intérêts, des revenus, des terres, des esclaves des deux sexes, une foule de serviteurs ; il reçoit les respects de milliers de kôtis d'êtres vivants, et il est constamment le favori du roi.

8. Les habitants de la ville et ceux qui résident dans les villages tiennent devant lui leurs mains réunies en signe de respect ; beaucoup de marchands viennent se présenter à lui, après avoir terminé de nombreuses affaires.

9. Cet homme parvient de cette manière à l'opulence; puis il avance en âge, il devient vieux et caduc; et il passe constamment les jours et les nuits à penser au chagrin que lui cause la perte de son fils.

10. «Voilà cinquante ans qu'il s'est enfui, cet enfant insensé qui est mon fils; «je suis propriétaire d'une immense fortune, et je sens déjà le moment de ma fin « qui s'approche. »

11. Cependant ce fils [qui a quitté son père] dans sa jeunesse, pauvre et misérable, va de village en village, cherchant de la nourriture et des vêtements.

12. Tantôt il obtient quelque chose en cherchant, d'autres fois il ne trouve rien ; cet infortuné se dessèche de maigreur dans la maison des autres, le corps couvert de gale et d'éruptions cutanées.

13. Cependant il arrive dans la ville où son père est établi; et tout en cherchant de la nourriture et des vêtements, il se trouve insensiblement porté à l'endroit
où est située la maison de son père.
1. We are stricken with wonder, amazement, and rapture at hearing a Voice; it is the lovely voice, the leader's voice, that so unexpectedly we hear to-day.

2. In a short moment we have acquired a great heap of precious jewels such as we were not thinking of, nor requiring. All of us are astonished to hear it.

3. It is like (the history of) a young, person who, seduced by foolish people, went away from his father and wandered to another country far distant.

4. The father was sorry to perceive that his son had run away and in his sorrow roamed the country in all directions during no less than fifty years.

5. In search of his son he came to some great city, where he built a house and dwelt, blessed with all that can gratify the five senses.

6. He had plenty of bullion and gold, money and corn, conch shells, stones (?), and coral; elephants, horses, and footboys; cows, cattle, and sheep;

7. Interests, revenues, landed properties; male and female slaves and a great number of servants; was highly honoured by thousands of kolis and a constant favourite of the king's.

8. The citizens bow to him with joined hands, as well as the villagers in the rural districts; many merchants come to him, (and) persons charged with numerous affairs.

9. In such way the man becomes wealthy, but he gets old, aged, advanced in years, and he passes days and nights always sorrowful in mind on account of his son.

10. 'It is fifty years since that foolish son has run away. I have got plenty of wealth and the hour of my death draws near.'

11. Meanwhile that foolish son is wandering from village to villave, poor and miserable, seeking food and clothing.

12. When begging, he at one time gets something, another time he does not. He grows lean in his travels, the unwise boy, while his body is vitiated with scabs and itch.

13. In course of time he in his rovings reaches the town where his father is living, and comes to his father's mansion to beg for food and raiment.

爾時摩訶迦葉。欲重宣此義。而説偈言

我等今日 聞仏音教 歓喜踊躍 得未曽有(1)
仏説声聞 当得作仏 無上宝聚 不求自得(2)

譬如童子 幼稚無識 捨父逃逝 遠到他土(3)
周流諸国 五十余年 其父憂念 四方推求(4)
求之既疲 頓止一城 造立舎宅 五欲自娯(5)
其家巨富 多諸金銀 車𤦲馬脳 真珠琉璃
象馬牛羊 輦輿車乗 田業僮僕 人民衆多(6)
出入息利 乃遍他国 商估賈人 無処不有
千万億衆 囲繞恭敬 常為王者 之所愛念(7)
群臣豪族 皆共宗重 以諸縁故 往来者衆(8)
豪富如是 有大力勢 而年朽邁 益憂念子(9)
夙夜惟念 死時将至 痴子捨我 五十余年
庫蔵諸物 当如之何 (10)
爾時窮子 求索衣食 従邑至邑 従国至国 (11)
或有所得 或無所得 飢餓羸痩 体生瘡癬 (12)
漸次経歴 到父住城 傭賃展転 遂至父舎 (13)

時大迦葉則説頌曰

我等今日 逮聞斯音 怪之愕然 得未曽有
由是之故 心用悲喜 又省導師 柔軟音声(1)
尊妙珍宝 為大積聚 一処合集 以賜我等
未曽思念 亦不有求 還聞弘教 心懐踊躍(2)

譬如長者 而有一子 興起如愚 亦不闇冥
自捨其父 行詣他国 志于殊域 仁賢百千(3)
於時長者 愁憂念之 然後而聞 即自迸走
遊于十方 意常悒慼 父子隔別 二三十年(4)
与人恋訟 欲得其子 便詣異土 入于大城
則於彼止 立於屋宅 具足厳辦 五楽之欲(5)
無数紫金 及諸珍宝 奇異財業 明珠碧玉
象馬車乗 甚為衆多 牛畜䐗彘 鶏鶩羠羊(6)
出内産息 賈作耕種 奴僕僮使 不可計数
厳辦衆事 億千百類 又得王意 威若国主(7)
一城民庶 委敬自帰 諸郡種人 遠皆戴仰
若干種業 因従求索 興造既多 不可計限(8)
勢富如是 啼哭涙出 吾既朽老 志力衰変
心誨思想 欲得見子 夙夜追念 情不去懐(9)
聞子之問 意増煩惋 捨我別来 二三十年
吾之所有 財業広大 仮当寿終 無所委付(10)
計彼長者 其子愚濁 貧窮困厄 常求衣食
遊諸郡県 恒多思想 周旋汲汲 慕係嗇口(11)
征営馳邁 栽自供活 或時有獲 或無所得
纒滞他郷 亦懐悒傶 志性褊促 荊棘𮡘身(12)
展転周旋 行不休息 漸漸自致 到父所居
槃桓入出 復求衣食 稍稍得進 至于家君(13)