<<Previous

Ch. 4, § 16-d

Next>>

yaṃ śīlam asmābhi ca dīrgharātram saṃrakṣitaṃ lokavidusya sāsane; asmābhi labdhaṃ phalam adya tasya caritasya śīlasya puraskṛtasya 51

yad brahmacaryaṃ pravaraṃ tiśuddhaṃ niṣevitaṃ śāsani dharmarājina; tasya viśiṣṭaṃ phalam adya labdhaṃ udāra śāntaṃ ca anāsrava[ṃ]ñ ca 52

adya vayaṃ śrāvaka bhūta nāyaka; saṃśrāvayiṣyāma imāgrabodhim bodhāya śabdhaṃ ca prakāśayāmas tena vayaṃ srāvaka bhīkṣmakalpā(ḥ) 53

arhaṃta bhūtā vayam adya nāyaka arhāmahe pūja sadevakātu; lokāt samārāc ca sabrahmakā(c) ca sarveṣa satvāna ca sāntikātu 54

ko nāma tubhyaṃ pratikartu śaktaḥ udyaktarūpo bahukalpakoṭibhi; ya(d) duṣkaram īdṛśakaṃ karoṣi suduṣkaraṃ yān iha martyaloke 55

hastebhi pādebhi śireṇa cāpi pratikrriyāṃ duṣkarakan ti kartum śirṣeṇa aṃsena vayaṃ tva dhārayīt paripūrṇa kalpa yatha gaṃgavālikā(ḥ) (56)

khādyaṃ dīdaṃd bhajanavastrakoṭaya(ḥ) śayyāsanaṃ auccha[n]danaṃ sunirmalam vihāra kārāpayi candanāmayā(ṃ); saṃstīrya ca duśyayugebhi sarve (5)7

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyat sugatasya nityam dadeya kalpā(ṃ) ya(tha) gaṃgavālikā naivaṃ kadācit pratikārtu śakya(ṃ) 58

mahātmadharmā atulānubhāvā[n] mahar(d)dhikā(ḥ) kṣāntibale pratiṣṭhitāḥ buddhā mahārāja anāsravā jinā balāni deśenti tathaindriyāṇi 59

anuvartamānā(ḥ) sada nityakālaṃ nimittacāriṇa vadaṃti dharmam dharmeśvarā iśvara sarvaloke maheśvarā lokavināyakendrāḥ 60

pratipatti darśe(ṃ)ti bahuprakāraṃ satvāna sthāmaṃ ca prajānamānā; nānādhimuktī(ś) 'ca viditva prāṇināṃ hetusahasrebhi vadaṃti dharmaṃ; 61

tathāgatā 'dhyāśaya jānamānāḥ pa(re)ṣa satvāna ca pudgalāna ca bahuprakāraṃ pravadanti dharmaṃ nidarśayantā imam agrabodhim iti 62 //

saddharmapā[ṃ]ṇḍarīke mahāvaitulyasūtraratne adhimuktiparivarto nāma caturtha(ḥ) samāptaḥ deyadharmau 'yaṃ jalottamasya //

yac chīlam asmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane / asmābhi labdha phalam adya tasya sīlasya pūrvaṃ caritasya nātha // 51 //

yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya / tasmād visiṣṭaṃ phalam adya labdhaṃ śāntaṃ udāraṃ ca anāśravañ ca // 52 //

adyā tvayaṃ śrāvaka bhūta nātha saṃśrāvayiṣyāmatha vāgrabodhiṃ / bodhīya sabdañ ca prakāsayāmaḥ / tenā[d] vayaṃ śrāvaka bhīsmakalpāḥ // 53 //

arhanta bhūtā vayam adya nātha arhāmahe pūja yadevatānau / lokāṃ samārātas sabrahmakātaḥ sarveṣa satvāna ca santikātaḥ // 54 //

ko nāma saktaḥ pratikarttu tubhyaṃ udyuktarūpo bahukalpakoṭyaḥ / yad duṣkarāṇ īdṛsakāṃ karoṣi suduṣkarāṇ yān iha martyaloke // 55 //

hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarasan ti karttum / sireṇa aṃsena ca yo dhareta paripūrṇṇakalpā(ṃ) yatha gaṅgavālukāḥ // 56 //

khādyaṃ dade(d) bhojanavastrapānaṃ śayanāsanaṃ ca vipulottarecchandaṃ / vihāra kārāpayi candanāmayān santīrya cā duṣyayugehi dadyāt // 57 //

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam / dadeta kalpān yatha gaṅgavālikā naivaṃ kadācit pratikarttu sakyaṃ // 58 //

mahātmadharmā atulānubhāvo mahr(d)dhikaḥ kṣāntibale pratiṣṭhitaḥ / buddhā mahārāja anāśravā jinā sahanti bālāna im' īdṛśāni // 59 //

anuvarttamānās tatha nityakālaṃ nimittacārīṇa bravīti dharmaṃ / dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // 60 //

pratipatti darse[n]ti bahuprakārāṃ sarvāni sthānāni prajānamānaḥ / nānādhimuktiñ ca viditva teṣāṃ hetūsahasrehi bravīti dharmaṃ // 61 //

tathāgataś carya prajānamānaḥ pareṣa satvāna 'tha pudgalānām / bauprakāraṃ hi bravī(ti) dharmaṃ nidarśayanto imam agrabodhim // 62 // //
adhimuktiparivarttaś caturthaḥ //

yac chīlam asmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane /
asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha // saddhp_4.51 //

yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya /
tasyo viśiṣṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca // saddhp_4.52 //

adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṣyāmatha cāgrabodhim /
bodhīya śabdaṃ ca prakāśayāmasteno vayaṃ śrāvaka bhīṣmakalpāḥ // saddhp_4.53 //

arhantabhūtā vayamadya nātha arhāmahe pūja sadevakātaḥ /
lokātsamārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ // saddhp_4.54 //

ko nāma śaktaḥ pratikartu tubhyamudyuktarūpo bahukalpakoṭyaḥ /
suduṣkarāṇīdṛśakā karoṣi suduṣkarān yāniha martyaloke // saddhp_4.55 //

hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum /
śireṇa aṃsena ca yo dhareta paripūrṇakalpān yatha gaṅgavālikāḥ // saddhp_4.56 //

khādyaṃ dadedbhojanavastrapānaṃ śayanāsanaṃ co vimalottaracchadam /
vihāra kārāpayi candanāmayān saṃstīrya co dūṣyayugehi dadyāt // saddhp_4.57 //

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam /
dadeya kalpān yatha gaṅgavālikā naivaṃ kadācit pratikartu śakyam // saddhp_4.58 //

mahātmadharmā atulānubhāvā maharddhikāḥ kṣāntibale pratiṣṭhitāḥ /
buddhā mahārāja anāsravā jinā sahanti bālāna imīdṛśāni // saddhp_4.59 //

anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam /
dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // saddhp_4.60 //

pratipatti darśeti bahuprakāraṃ sattvāna sthānāni prajānamānaḥ /
nānādhimuktiṃ ca viditva teṣāṃ hetūsahasrehi bravīti dharmam // saddhp_4.61 //

tathāgataścarya prajānamānaḥ sarveṣa sattvānatha pudgalānām /
bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imamagrabodhim // saddhp_4.62 //

ity āryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ ||
51. Par ce que nous avons longtemps observé, sous l'enseignement de celui qui connaît le monde, les règles de la morale, nous recevons aujourd'hui la récom, pense de notre ancienne fidélité à en remplir les devoirs.

52. Parce que nous avons suivi les préceptes excellents et purs de la conduite religieuse, sous renseignement du Guide [ des hommes ], nous en recevons aujourd'hui une récompense éminente, noble, accomplie et qui donne le calme.

53. C'est aujourd'hui, ô Chef, que nous sommes devenus des Çrâvakas; aussi exposerons-nous l'éminent état de Bôdhi; nous expliquerons le sens du mot de Bôdhi; aussi sommes-nous comme de redoutables Çrâvakas.

54. Aujourd'hui, ô Chef, nous sommes devenus des Arhats; nous sommes devenus dignes des respects du monde formé de la réunion des Dêvas, des Mâras et des Brahmâs, en un mot de l'ensemble de tous les êtres.

55. Quel est celui qui, même en y employant ses efforts pendant de nombreux kôtis de Kalpas, serait capable de rivaliser avec toi, toi qui accomplis les œuvres si difficiles que tu exécutes ici, dans le monde des hommes?

56. Ce serait, en effet, un rude travail que de rivaliser avec toi, un travail pénible pour les mains, les pieds, la tête, le cou, les épaules, la poitrine, dût-on y employer autant de Kalpas complets qu'il y a de grains de sable dans le Gange.

57. Qu'un homme donne de la nourriture, des aliments, des boissons, des vêtements, des lits et des sièges, avec d'excellentes couvertures; qu'il fasse construire des Vihâras de bois de santal, et qu'il les donne à de dignes personnages, après y avoir étendu des tapis faits d'étoffes précieuses;

58. Qu'il donne sans cesse au Sugata, pour l'honorer, de nombreuses espèces de médicaments destinés aux malades ; qu'il pratique l'aumône pendant des Kalpas aussi nombreux que les sables du Gange, non, il ne sera pas capable de rivaliser avec toi.

59. Les lois du Buddha sont celles d'un être magnanime; il a une vigueur incomparable, une grande puissance surnaturelle; il est ferme dans l'énergie de la patience; il est accompli, il est le grand roi, le Djina : il est tolérant [ pour tous ] comme pour ses enfants.

60. Revenant sans cesse sur lui-même, il expose la loi à ceux qui portent des signes favorables; il est le maître de la loi, le souverain de tous les mondes, le grand souverain, l'Indra des Guides du monde.

61. Il montre à chacun divers objets dignes d'être obtenus, parce qu'il connaît avec exactitude la situation de tous les êtres; et comme il sait quelles sont leurs inclinations diverses, il expose la loi à l'aide de mille motifs.

62. Le Tathâgata, qui connaît la conduite des êtres et des âmes autres [que lui], emploie divers moyens pour enseigner la loi, lorsqu'il expose le suprême état de Bôdhi.
51. As we have always observed the moral precepts under the rule of the Knower of the world, we now receive the fruit of that morality which we have formerly practised.

52. Now have we obtained the egregious, hallowed, exalted, and perfect fruit of our having observed an excellent and pure spiritual life under the rule of the Leader.

53. Now, O Lord, are we disciples, and we shall proclaim supreme enlightenment everywhere, reveal the word of enlightenment, by which we are formidable disciples.

54. Now have we become Arhats, O Lord; and deserving of the worship of the world, including the gods, Mâras and Brahmas, in short, of all beings.

55. Who is there, even were he to exert himself during kotis of Æons, able to thwart thee, who accomplishes in this world of mortals such difficult things as those, and others even more difficult I?

56. It would be difficult to offer resistance with hands, feet, head, shoulder, or breast, (even were one to try) during as many complete Æons as there are grains of sand in the Ganges.

57. One may charitably give food, soft and solid, clothing, drink, a place for sleeping and sitting, with clean coverlets; one may build monasteries of sandal-wood, and after furnishing them with double pieces of fine white muslin, present them;

58. One may be assiduous in giving medicines of various kinds to the sick, in honour of the Sugata; one may spend alms during as many Æons as there are grains of sand in the Ganges-even then one will not be able to offer resistance.

59. Of sublime nature, unequalled power, miraculous might, firm in the strength of patience is the Buddha; a great ruler is the Gina, free from imperfections. The ignorant cannot bear (or understand) such things as these.

60. Always returning, he preaches the law to those whose course (of life) is conditioned, he, the Lord of the law, the Lord of all the world, the great Lord, the Chief among the leaders of the world.

61. Fully aware of the circumstances (or places) of (all) beings he indicates their duties, so multifarious, and considering the variety of their dispositions he inculcates the law with thousands of arguments.

62. He, the Tathâgata, who is fully aware of the course of all beings and individuals, preaches a multifarious law, while pointing to this superior enlightenment.

我等長夜 持仏浄戒 始於今日 得其果報 (51)
法王法中 久修梵行 今得無漏 無上大果 (52)
我等今者 真是声聞 以仏道声 令一切聞 (53)
我等今者 真阿羅漢 於諸世間 天人魔梵
普於其中 応受供養 (54)
世尊大恩 以希有事 憐愍教化 利益我等
無量億劫 誰能報者 (55)
手足供給 頭頂礼敬 一切供養 皆不能報
若以頂戴 両肩荷負 於恒沙劫 尽心恭敬 (56)
又以美饍 無量宝衣 及諸臥具 種種湯薬
牛頭栴壇 及諸珍宝 (57)
以起塔廟 宝衣布地 如斯等事 以用供養
於恒沙劫 亦不能報 (58)
諸仏希有 無量無辺 不可思議 大神通力
無漏無為 諸法之王 能為下劣 忍于斯事 (59)
取相凡夫 随宜為説 諸仏於法 得最自在 (60)
知諸衆生 種種欲楽 及其志力 随所堪任
以無量喩 而為説法 随諸衆生 宿世善根 (61)
又知成熟 未成熟者 種種籌量 分別知已
於一乗道 随宜説三 (62)

妙法蓮華経巻第二

長夜所習 戒禁定意 執誼将護 世雄唱導
今日有獲 仏之大道 眷属囲繞 修行無闕 (51)
其有長夜 清浄梵行 依倚法王 深遠之慧
而為具足 此尊徳果 日成微妙 無有諸漏 (52)
我等今日 乃為声聞 還得聴省 上尊仏道
当復見揚 聖覚音声 以故獲聴 超度恐懼 (53)
今日乃為 致無所著 以無著誼 為諸天説
世人魔王 及与梵天 為親一切 衆生之類 (54)
何所名色 造立寂然 蠲除衆生 無億数劫
於是所造 甚難得値 計於世間 希有及者 (55)
今日無著 焼罪度岸 修行為業 踊躍歓喜
吾等帰聖 以頂受之 所願具足 如江河沙 (56)
飲食衣服 若干巨億 諸床臥具 離垢無穢
用栴壇香 以為屋室 柔軟坐具 以敷其上 (57)
若疾病者 無所薬療 今日供養 安住広度
所施劫数 如江河沙 所造立者 無能奪還 (58)
高遠之法 無量無限 其大神足 建立法力
仏為大王 無漏最勝 堪任堅強 常修牢固 (59)
安慰勧進 恒以時節 未曽修設 望想福行
於一切世 諸法中尊 皆為大神 最勝如来 (60) 
然大灯明 示無央衆 知諸黎庶 筋力所在
若干種種 所憙楽願 因縁百千 而順開化 (61)
如来皆覩 衆人性行 他人心念 一切群萌 
以若干法 而致堕落 以法示現 此尊仏道 (62)