十地経 Daśabhūmika

全章 All Chapters

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 10, §3 (龍山和訳: §3)

Skt.: (R) 73.18-22 [B]

so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti / sāsravānāsravadharmābhisaṃskāraṃ ca / laukikalokottaradharmābhisaṃskāraṃ ca / cintyācintyadharmābhisaṃskāraṃ ca / niyatāniyatadharmābhisaṃskāraṃ ca / śrāvakapratyekabuddhadharmābhisaṃskāraṃ ca / bodhisattvacaryādharmābhisaṃskāraṃ ca / tathāgatabhūmidharmābhisaṃskāraṃ ca / saṃskṛtadharmābhisaṃskāraṃ ca / asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486a07-13

住此地已。有不決行。善悪之心。知如審諦。供養経典。奉事至真。以及有漏無漏之法。各順俗法度世之法。修行所思。不可思議。遵承究竟。不決了法。順従声聞縁覚之法。奉行菩薩。敬重斯道。要誓随時如来道地。以時帰至。有為之法。親近志在無為之法。知如審諦。

羅什 T286:
T0286_.10.0524c05-09

諸菩薩。住此地中。如実知起善不善無記法行。知有漏無漏法行。世間出世間法行。思議不可思議法行。定不定法行。声聞辟支仏法行。菩薩道法行。如来地法行。有為法無為法行。

六十華厳 T278:
T0278_.09.0568a08-11

菩薩住此地。如実知善不善無記法行。知有漏無漏法行。世間出世間法行。思議不思議法行。定不定法行。声聞辟支仏法行。菩薩道法行。如来地法行。有為無為法行。

八十華厳 T279:
T0279_.10.0202a19-23

仏子。菩薩摩訶薩。住此善慧地。如実知善不善。無記法行。有漏無漏法行。世間出世間法行。思議不思議法行。定不定法行。声聞独覚法行。菩薩行法行。如来地法行。有為法行。無為法行。

唐訳 T287:
T0287_.10.0563b20-25

菩薩安住於此地中。如実了知諸善不善無記法行。有漏無漏法行。世間出世間法行。可思議不可思議法行。決定不決定法行。声聞独覚法行。菩薩行法行如来地法行。有為法行無為法行。皆如実知。

Ch. 10, §4 (龍山和訳: §4)

Skt.: (R) 73.23-26 [C]

sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti / kleśagahanopacāraṃ ca / karmagahanopacāraṃ ca / indriyagahanopacāraṃ ca / adhimuktigahanopacāraṃ ca / dhātugahanopacāraṃ ca āśayānuśayagahanopacāraṃ ca / upapattigahanopacāraṃ ca / vāsanānusandhigahanopacāraṃ ca / trirāśivyavasthānagahanopacāraṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486a13-17

如是慧明。覚了所帰。如審解知衆生心行。所可取捨。塵労之垢。所受禍福。摂取諸根所行。篤信諸種帰趣心性衆結造行之処。所生受処所居止処。決了三聚。業所至奏。知如審諦。

羅什 T286:
T0286_.10.0524c09-12

随順如是智慧。如実知菩提心所行難。知諸煩悩難。業難諸根難。願楽難性難。志心難深心難。生難残気難。三聚差別難。

六十華厳 T278:
T0278_.09.0568a12-14

随順如是智慧。知菩提心所行難。知煩悩難。業難。諸根難。欲難。性難。直心難。使心難。生難。習気難。三聚差別難。

八十華厳 T279:
T0279_.10.0202a23-26

此菩薩。以如是智慧。如実知衆生心稠林。煩悩稠林。業稠林。根稠林。解稠林。性稠林。楽欲稠林。随眠稠林。受生稠林。習気相続稠林。三聚差別稠林。

唐訳 T287:
T0287_.10.0563b25-29

彼以如是随智行慧。如実了知諸有情心近稠林行。煩悩近稠林行。業近稠林行。根近稠林行。勝解近稠林行。種性近稠林行。意楽随眠近稠林行。受生近稠林行。習気相続近稠林行。三聚安立近稠林行。皆如実知。

Ch. 10, §5 (龍山和訳: §5)

Skt.: (R) 74.1-6 [D]

sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti / cittavicitratāṃ ca cittakṣaṇalaghuparivartabhaṅgābhaṅgatāṃ ca cittāśarīratāṃ ca cittānantyasarvataḥprabhūtatāṃ ca cittaprabhāsvaratāṃ ca cittasaṃkleśaniḥkleśatāṃ ca cittabandhavimokṣatāṃ ca cittamāyāviṭhapanatāṃ ca cittayathāgatipratyupasthānatāṃ ca yāvad anekāni cittanānātvasahasrāṇi yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486a17-22

察衆生心。所行是非。若干品心。其心須臾而有進退。若合若散。其心無身。心不可限。一切普興。心為顕耀。其心若塵。若無塵労。若有縛心。及与解心。亦如幻化。暁了其心。所帰住止因縁進退。

羅什 T286:
T0286_.10.0524c12-16

知衆生諸心差別相。心雑相。心軽転相。心壊不壊相。心無形相。心無辺遍自在相。心清浄差別相。心垢相。心無垢相。心縛相。心解相。心諂曲相。心質直相。心随道相。皆如実知。

六十華厳 T278:
T0278_.09.0568a14-18

知衆生諸心差別相。荘飾世心相。速転心相。壊不壊心相。無形心相。無辺自在心相。清浄差別心相。垢無垢心相。縛解心相。諂曲質直心相。随道心相。皆如実知。

八十華厳 T279:
T0279_.10.0202a26-b01

此菩薩。如実知衆生心種種相。所謂雑起相。速転相。壊不壊相。無形質相。無辺際相。清浄相。垢無垢相。縛不縛相。幻所作相。随諸趣生相。如是。百千万億。乃至無量。皆如実知。

唐訳 T287:
T0287_.10.0563b29-c06

於是菩薩如実了知諸有情心種種之性。謂心雑性。心相速転壊不壊性。心無質性。心無辺際於一切処皆充足性。心本浄性。心有雑染無雑染性。心縛解性。心幻起性。心随諸趣現前住性。乃至無量百千種種心差別性。皆如実知

Ch. 10, §6 (龍山和訳: §6)

Skt.: (R) 74.7-13 [E]

sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti / prayogānantatāṃ ca / sahajāvinirbhāgatāṃ ca / anuśayaparyutthānaikārthatāṃ ca / cittasaṃprayogāsamprayogatāṃ ca / upapattisandhiyathāgatipratyupasthānatāṃ ca / traidhātukavibhaktitāṃ ca / tṛṣṇāvidyādṛṣṭiśalyamānamahāsāvadyatāṃ ca / trividhakarmaṇidānānupacchedatāṃ ca / samāsato yāvac caturaśītikleśacaritanānātvasahasrānupraveśatāṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486a22-27

又其塵労。玄絶遠遊。療治当来。等類無業。諸結因縁。所遊居処。心之合会。在一処所。若有別離。有所生処。周旋現在。進止行来。分別三界恩愛無明。諸見病痛自大愚痴。無極罪殃。断截滅除。三蔵之珍。暁了審知。入至計常。八万四千。衆塵労行。

羅什 T286:
T0286_.10.0524c16-21

是菩薩。知煩悩深相。知浅相。知煩悩心伴相不離相。知使纒差別相。知是心相応不相応相。知是生時得果報相。知是三界中差別相。知愛痴見深入如箭相。知憍慢痴重罪相。知是三業因縁不断相。略説乃至如実知入八万四千煩悩行差別相。

六十華厳 T278:
T0278_.09.0568a18-23

是菩薩知煩悩深相。浅相。知心伴相。不相離相。知使纒差別相。知是心相応不相応相。随是生時得果報相。知三界中差別相。知愛痴見深入如箭相。知憍慢痴重罪相。知是三業因縁不断相。乃至如実知八万四千煩悩行差別相。

八十華厳 T279:
T0279_.10.0202b01-06

又知諸煩悩種種相。所謂久遠随行相。無辺引起相。倶生不捨相。眠起一義相。与心相応不相応相。随趣受生而住相。三界差別相。愛見痴慢如箭深入過患相。三業因縁不絶相。略説。乃至八万四千。皆如実知。

唐訳 T287:
T0287_.10.0563c07-12

又此菩薩了知煩悩遠随行性。於加行無辺性。皆悉倶生不相離性。随眠与纒一処住性。与心相応不相応性。受生相続随趣住性。於三界中差別之性。渇愛無明及見箭鏃是意罪性。三業因縁不断絶性。略説乃至八万四千。諸煩悩行差別之性。皆如実知

Ch. 10, §7 (龍山和訳: §7)

Skt.: (R) 74.14-22 [F]

sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti / vijñaptyavijñaptitāṃ ca / cittasahajāvinirbhāgatāṃ ca / svarasakṣaṇakṣīṇabhaṅgopacayāvipraṇāśaphalānusandhitāṃ ca / vipākāvipākatāṃ ca / kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṃ ca / karmakṣetrāpramāṇatāṃ ca / āryalaukikapravibhaktitāṃ ca / lokottaradharmavyavasthānatāṃ ca / (sopādānānupādānatāṃ ca / saṃskṛtāsaṃskṛtatāṃ ca /) dṛṣṭadharmopapadyāparaparyāyavedanīyatāṃ ca / yānāyānaniyatāniyatatāṃ ca / samāsato yāvac caturaśītikarmanānātvasahasrapravibhaktivicayakauśalyaṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486a27-b06

未決罪福善不善義。教告無明。使乱心党。令無異業。思惟衆祐。以致報応。積聚衆利。所親造行。不失果実。所報無報。黒冥清明。無闇結白。如是辞語。所行縁報。而有斉限。罪福田地。則無有量。賢聖処世。所行治事。現在罪福。当来所習。方可更歴。解乗所趣。不了所趣。暁解分別。方便随時。常等識知八万四千。若干品罪。知審所由所趣。

羅什 T286:
T0286_.10.0524c22-29

是菩薩。知諸業善不善無記相。分別未分別相。心伴相不離相自然尽相。行道尽相。種相集相。不失果報相。次第相。有報相無報相。黒黒報相。白白報相。黒白黒白報相。非黒非白能尽業相。知業起処相。受業法別異相。知無量因縁起業相。知世間業出世間業差別相。現報相生報相後報相。随諸業定相不定相。略説。乃至如実知八万四千諸業差別相。

六十華厳 T278:
T0278_.09.0568a23-b02

是菩薩知諸業善不善無記相。分別不可分別相。心伴相。不相離相。自然尽相。行道尽相。種種集相。不失果報相。次第相。有報相。無報相。黒黒報相。白白報相。黒白黒白報相。非黒非白能尽業相。知業起相。受業法差別相。知無量因縁起業相。知世間業出世間業差別相。現報相生報相。後報相。随諸乗定相。不定相。乃至如実知八万四千諸業差別相。

八十華厳 T279:
T0279_.10.0202b06-11

又知諸業種種相。所謂善不善無記相。有表示無表示相。与心同生不離相。因自性刹那壊而次第集果不失相。有報無報相。受黒黒等衆報相。如田無量相。凡聖差別相。現受生受後受相。乗非乗定不定相。略説。乃至八万四千。皆如実知。

唐訳 T287:
T0287_.10.0563c13-19

又此菩薩了知諸業善不善無記性。有表無表性。与心共生不相離性。自相因壊積集不失果相続性。有報無報性。黒業白業黒白倶業。不黒不白業受差別性。業田無量性。聖凡有情業差別性。現法生起後所受性。於乗非乗定不定性。乃至無量百千種種業差別性。皆如実知

Ch. 10, §8 (龍山和訳: §8)

Skt.: (R) 74.23-75.6 [G]

sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / pūrvāntāparāntasambhedāsambhedatāṃ ca / udāramadhyanikṛṣṭatāṃ ca / kleśasahajāvinirbhāgatāṃ ca / yānāyānaniyatāniyatatāṃ ca / yathāparipakvāparipakvavaineyikatāṃ ca / indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṃ ca / indriyādhipatyānavamardanīyatāṃ ca / vivartyāvivartyendriyapravibhāgatāṃ ca / dūrānugatasahajāvinirbhāganānātvavimātratāṃ ca / samāsato yāvad anekānīndriyanānātvasahasrāṇi yathābhūtaṃ prajānāti / so 'dhimuktīnāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / yāvad anekāny adhimuktinānātvasahasrāṇi yathābhūtaṃ prajānāti / sa dhātūnāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / yāvad anekāni dhātunānātvasahasrāṇi yathābhūtaṃ prajānāti / sa āśayānāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / yāvad anekāny āśayanānātvasahasrāṇi yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486b06-18

彼達諸根柔劣中間明了之本。取要言之。随衆生本。前世宿命。毀壊之事。不壊之業。微妙中間。下劣之行。塵労伴党。無有財業。従本行心。能以決了。若不決了。開化真厚。諸根羅網。分別退転。摂取衆想。諸相豪劣。周旋往来。進退無迴。解暢三世。遠遊無窮。独歩無侶。於若干品。常以平等。八万四千若干種根。悉能知之。取要言之。其篤信楽。柔劣中間。諸根明達。常随諸根八万四千。所壊篤信。而悉暢了。若干種品諸衆生行。其界柔劣。中間明達。随従諸根八万四千。諸種四大。上中下心。性行善悪。解暢諸根之所帰趣。

羅什 T286:
T0286_.10.0524c29-0525a11

是菩薩。知諸根軟中利差別相。知先際後際別異相不別異相。知上中下相。知煩悩伴相。不相離相。随諸乗定相不定相。淳熟相未淳熟相。随心行相。易壊相。深取相。増上相。不可壊相。転相。不転相。三世差別相。深隠共生差別相。略説。乃至如実知八万四千諸根差別相。是菩薩。知衆生諸欲楽軟中利相。略説。乃至如実知八万四千欲楽差別相。是菩薩。知諸性軟中利相。略説。乃至如実知八万四千諸性差別相。是菩薩。知深心軟中利相。略説。乃至如実知八万四千深心差別相。

六十華厳 T278:
T0278_.09.0568b02-13

是菩薩知諸根軟中上差別相。知先後際別異不別異相。知上中下相。知煩悩伴相。不相離相。随諸乗定相。不定相。淳熟相。未淳熟相。随根転相。易壊相。深取相相。増上相。不可壊相。転相。不転相。三世差別相。久遠共生差別相。乃至如実知八万四千諸根差別相。是菩薩知諸欲軟中上差別相。乃至如実知八万四千諸欲差別相。是菩薩知諸性軟中上差別相。乃至如実知八万四千諸性差別相。是菩薩知直心軟中上差別相。乃至如実知八万四千直心差別相。

八十華厳 T279:
T0279_.10.0202b11-17

又知諸根。軟中勝相。先際後際差別無差別相。上中下相。煩悩倶生不相離相。乗非乗定不定相。淳熟調柔相。随根網軽転壊相。増上無能壊相。退不退差別相。遠随共生不同相。略説。乃至八万四千。皆如実知。又知諸解軟中上。諸性軟中上。楽欲軟中上。皆略説。乃至八万四千。

唐訳 T287:
T0287_.10.0563c27-0564a18

又此菩薩了知勝解軟中勝性。前際後際有差別無差別性。上中下性。与煩悩共不相離性。於乗非乗定不定性。知已成熟未成熟性。根網随転速壊取相性。由勝解増上無能摧壊性。有退無退勝解差別性。久遠随行共生異性。略要言之。乃至無量百千種種勝解差別皆如実知
又此菩薩了知種性軟中勝性。前際後際有差別無差別性。上中下性。与煩悩共生不相離性。於乗非乗定不定性。知已成熟未成熟性。根網随転速壊取相性。由種性増上無能摧壊性。有退無退種性。差別性。久遠随行共生異性。略要言之。乃至無量百千種種種性差別皆如実知
又此菩薩了知意楽軟中勝性。前際後際有差別無差別性。上中下性。与煩悩共生不相離性。於乗非乗定不定性。知已成熟未成熟性。根網随転速壊取相性。由意楽増上無能摧壊性。有退無退意楽差別性。久遠随行共生異性。略要言之。乃至無量百千種種意楽差別皆如実知

Ch. 10, §9 (龍山和訳: §9)

Skt.: (R) 75.7-13 [H]

so 'nuśayānām āśayasahajacittasahajatāṃ ca yathābhūtaṃ prajānāti / cittasamprayogatāṃ ca viprayogavibhāgadūrānugatatāṃ ca / anādikālānudghaṭitatāṃ ca / sarvadhyānavimokṣasamādhisamāpattyabhijñāprasahyatāṃ ca / traidhātukasandhisunibaddhatāṃ ca / anādikālacittanibandhasamudācāratāṃ ca / āyatanadvārasamudayavijñaptitāṃ ca / pratipakṣālābhādravyabhūtatāṃ ca / bhūmyāyatanasamavadhānāsamavadhānatāṃ ca / ananyāryamārgasamudghaṭanatāṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486b18-24

彼心性行。心意伴侶。志造𬿆党。其心合会。或有別離。玄逈遠遊。若有自大。無有自大。其意調順。無有衆厭。亦不懈廃。皆承一心脱門三昧正受神通之宜。而無合会。縛著三界。願至実心。不習衆行。習入道門。無言教矣。不倚伴党。無財業事。無異無侶。修治道門。審諦知正。

羅什 T286:
T0286_.10.0525a11-17

是菩薩。分別知諸結使有伴。共心生不共心生心相応心不相応。深入相。無始来随悩衆生相。与一切禅定。解脱神通相違。堅繋縛。三界繋。無量心。而不現前。開諸業門。而無所知。可対治相。無所有相。無定事相。不異聖道相。滅動相。

六十華厳 T278:
T0278_.09.0568b13-17

是菩薩知諸使共心生不共心生。心相応心不相応。無始来悩衆生相。与一切禅定解脱神通相違相。三界繋相。無量心不現前相。開煩悩門相。不知対治相。無所有相。無聖道開法門相。皆如実知。

八十華厳 T279:
T0279_.10.0202b17-23

又知諸随眠種種相。所謂与深心共生相。与心共生相。心相応不相応差別相。久遠随行相。無始不抜相。与一切禅定解脱三昧三摩鉢底神通相違相。三界相続受生繋縛相。令無辺心相続現起相。開諸処門相。堅実難治相。地処成就不成就相。唯以聖道抜出相。

唐訳 T287:
T0287_.10.0564a19-25

又此菩薩了知随眠与意楽共生与心共生性。与心相応及不相応不相離性。久遠随行性。無始世来未曽吐性。以諸静慮解脱等持等至神通難摧伏性。能繋縛三界受生相続性。従無始世心縛現行性。処門集了別性。得対治事実性。他処和会不和会性。唯以聖道能吐出性。皆如実知

Ch. 10, §10 (龍山和訳: §10)

Skt.: (R) 75.14-20 [I]

sa upapattinānātvatāṃ ca yathābhūtaṃ prajānāti / yathākarmopapattitāṃ ca / nirayatiryagyonipretāsuramanuṣyadevavyavasthānatāṃ ca / rūpārūpyopapattitāṃ ca / saṃjñāsaṃjñopapattitāṃ ca / karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca / nāmarūpasahajāvinirbhāgatāṃ ca / bhavasammohatṛṣṇābhilāṣasandhitāṃ ca / bhoktukāmabhavitukāmasattvaratyanavarāgratāṃ ca / traidhātukāvagrahaṇasaṃjñāniṣkarṣaṇatāṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486b24-c02

衆生之行。有若干品所生処行。其行而住。生池獄餓鬼畜生之中。阿須倫諸天。人民之所帰処。色無色所生処。想無想所生処。悉了知之。罪福報由恩愛情欲。無明闇冥。精神種類。還復迴生。名色為侶。用無道業。生死愚騃。親近恩好。則致貪欲。慕求情愛。若不慕栄。衆生所楽。於三界趣。意懐至実。無所傷害。悉審諦知

羅什 T286:
T0286_.10.0525a17-23

是菩薩。如実知諸生差別相。所謂。地獄畜生餓鬼阿修羅人天差別。色界無色界差別。有想無想差別。業是田。愛是水。無明是黒闇。覆識是種子。後身是生牙。名色共生。而不相離。有痴愛相続相。欲生欲作欲愛。不離楽衆生相。分別三界差別相。三有相続相。皆如実知。

六十華厳 T278:
T0278_.09.0568b18-23

是菩薩知諸生差別相。所謂地獄。畜生餓鬼。阿脩羅人天。色無色界。有想無想差別。業是田。愛是水。無明是覆。識是種子。後身是芽。名色共生而不相離。痴愛相続。欲生欲作欲受。不楽涅槃三界差別相続相。皆如実知。

八十華厳 T279:
T0279_.10.0202b23-28

又知受生種種相。所謂随業受生相。六趣差別相。有色無色差別相。有想無想差別相。業為田愛水潤無明暗覆識為種子生後有芽相。名色倶生不相離相。痴愛希求続有相。欲受欲生無始楽著相。妄謂出三界貪求相。

唐訳 T287:
T0287_.10.0564a26-b03

又此菩薩了知受生種種異性随業受生性。地獄傍生鬼阿素洛人天安立性。有色無色受生性。有想無想受生性。諸業為田渇愛所潤無明闇覆識為種子生後有芽性。名色倶生不相離性。於有愚痴渇愛希求続受生性。欲愛欲生有情欣楽無始終性。執受三界相牽出性。皆如実知

Ch. 10, §11 (龍山和訳: §11)

Skt.: (R) 75.21-27 [J]

sa vāsanānām upacārānupacāratāṃ ca yathābhūtaṃ prajānāti / yathāgatisambandhavāsanāvāsitatāṃ ca / yathāsattvacaryācaraṇavāsitatāṃ ca / yathākarmakleśābhyāsavāsitatāṃ ca / kuśalākuśalāvyākṛtadharmābhyāsavāsitatāṃ ca / punarbhavagamanādhivāsitatāṃ ca / anupūrvādhivāsitatāṃ ca / dūrānugatānupacchedakleśopakarṣaṇavikārānuddharaṇavāsitatāṃ ca / dravyabhūtādravyabhūtavāsitatāṃ ca / śrāvakapratyekabuddhabodhisattvatathāgatadarśanaśravaṇasaṃvāsavāsitatāṃ ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0486c02-08

志行所居。所当行者。如来帰趣。繋習所在。従衆生行。各由罪福。而習塵労。善悪未宣。本末所作。転輪無際。復転迴旋。帰本所行。未有遠遊難断難断。欲抜淫塵。貪嫉虚事。不可卒清。心明開達。乃能超出。於所作事。至無所有。悉審諦知。

羅什 T286:
T0286_.10.0525a23-28

是菩薩。如実知諸習気。若有余若無余。随所生処有習気。随共衆生住有習気。随業煩悩有習気。善不善無記有習気。離欲有習気。随後身有習気。次第随逐有習気。深入道断相。持煩悩相。離則無法。皆如実知。

六十華厳 T278:
T0278_.09.0568b23-27

是菩薩知諸習気有起不起。随所生処有習気。随衆生行有習気。随業煩悩有習気。善不善無記有習気。離欲有習気。随後身有習気。次第随趣有習気。久遠不断持煩悩業。離則無法。皆如実知。

八十華厳 T279:
T0279_.10.0202b28-c04

又知習気種種相。所謂行不行差別相。随趣熏習相。随衆生行熏習相。随業煩悩熏習相。善不善無記熏習相。随入後有熏習相。次第熏習相。不断煩悩遠行不捨熏習相。実非実熏習相。見聞親近声聞独覚菩薩如来熏習相又知衆生。

唐訳 T287:
T0287_.10.0564b04-09

又此菩薩了知習気行不行性。随趣相続処熏習性。随有情行所熏習性。随業煩悩慣薫習性。随善不善無記法慣熏習性。熏随後有行熏習性。随次第熏習性。遠随行惑不断不滅所熏習性。実事体熏習性。見聞親近声聞独覚菩薩如来熏習之性。皆如実知

Ch. 10, §12 (龍山和訳: §12)

Skt.: (R) 76.1-10 [K]

sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca / mithyātvaniyatatāṃ ca / ubhayatvāniyatatāṃ ca yathābhūtaṃ prajānāti / samyagdṛṣṭisamyagniyatatāṃ ca / mithyādṛṣṭimithyāniyatatāṃ ca / tadubhayavigamād aniyatatāṃ ca / pañcānantaryānyatamamithyāniyatatāṃ ca / pañcendriyasamyagniyatatāṃ ca / tadubhayavigamād aniyatatāṃ ca / aṣṭamithyātvamithyāniyatatāṃ ca / samyaktvasamyagniyatatāṃ cāpunaḥkāritatāṃ ca / tadubhayavigamād aniyatatāṃ ca / mātsaryerṣyāghṛṇopacārāvinivṛttyā mithyāniyatatāṃ ca / āryānuttaramārgabhāvanopasaṃhārasamyaktvaniyatatāṃ ca / tadubhayavigamād aniyatarāśyupadeśatāṃ ca yathābhūtaṃ prajānāti / iti hi bho jinaputraivaṃjñānānugato bodhisattvaḥ sādhumatyāṃ bodhisattvabhūmau pratiṣṭhita ity ucyate /

竺法護 T285:
T0285_.10.0486c08-17

於衆生行。究決不決。志在邪業。馳趣反見。愚惑之業。在於正見。定在正業。除衆恐畏。莫不究竟。又有五逆中間之難。悉以究暢五根達趣正真之行。以捨恐畏。及無究竟。暁了邪滅。及正寂滅。并所犯事。令趣寂業。還無所帰。而堕邪業。迴行退転。導示賢聖無上正道。若不決了。随時散結。将護業耶。当所宣布。悉当知諦。是為仏子若帰此慧菩薩大士則得安立善哉意地菩薩之住。

羅什 T286:
T0286_.10.0525a28-b06

是菩薩。如実知衆生定不定相。正定相邪定相。不定相。邪見中邪定相。正見中正定相。離此二無定相。一一五逆。是邪定相。五根是正定相。邪位是邪定。正位是正定。更不作故。離此二位。是不定相。深入邪聚。有難得転相。令修無上道因縁相。不定聚。邪定聚。衆生守護相。皆如実知。仏子。諸菩薩摩訶薩。随如是智。名為安住妙善地。

六十華厳 T278:
T0278_.09.0568b27-c05

是菩薩知衆生定不定相。正定相。邪定相。不定相。正見中正定相。邪見中邪定相。離此二不定相。一一逆邪定相。五根正定相。離此二不定相。邪位邪定相。正位正定相。離此二不定相。深入邪聚難転相。修無上道因縁相。不定衆生守護相。皆如実知。仏子。菩薩摩訶薩。随如是智。名為安住善慧地。

八十華厳 T279:
T0279_.10.0202c04-11

正定邪定不定相。所謂正見。正定相。邪見邪定相。二倶不定相。五逆邪定相。五根正定相。二倶不定相。八邪邪定相。正性正定相。更不作二倶離不定相。深著邪法邪定相。習行聖道正定相。二倶捨不定相。仏子。菩薩随順如是智慧。名住善慧地。住此地已。了知衆生諸行差別。教化調伏。令得解脱

唐訳 T287:
T0287_.10.0564b10-18

又此菩薩如実了知諸有情聚正定邪定倶不定性。由正見故堕正定性。由邪見故堕邪定性。此二倶離堕不定性。於五無間随造一故随邪定性。由修五根堕正定性。此二倶離堕不定性。由習八邪堕邪定性。由修八正堕正定性。更無所作此二倶離堕不定性。慳嫉無悲現行不息堕邪定性。誨示無上聖道修習堕正定性。此二倶離堕不定性。如是一切皆如実知

Ch. 10, §13 (龍山和訳: §13)

Skt.: (R) 76.11-22 [L]

so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthita evaṃ caryāvimātratāṃ sattvānām ājñāya tathaiva mokṣopasaṃhāram upasaṃharati / sa sattvaparipākaṃ yathābhūtaṃ prajānāti / sattvavinayaṃ ca / śrāvakayānadeśanāṃ ca / pratyekabuddhayānadeśanāṃ ca / bodhisattvayānadeśanāṃ ca / tathāgatabhūmideśanāṃ ca yathābhūtaṃ prajānāti / sa evaṃ jñātvā tathatvāya sattvebhyo dharmaṃ deśayati / yathāśayavibhaktito yathānuśayavibhaktito yathendriyavibhaktito yathādhimuktivibhaktito yathāgocaravibhāgajñānopasaṃhārataḥ sarvagocarajñānānugamanato yathādhātugahanopacārānugamanato yathāgatyupapattikleśakarmavāsanānuvartanato yathārāśivyavasthānānugamanato yathāyānādhimokṣavimuktiprāptito 'nantavarṇarūpakāyasaṃdarśanataḥ sarvalokadhātumanojñasvaravijñāpanataḥ sarvarutaravitaparijñānataḥ sarvapratisaṃvidviniścayakauśalyataś ca dharmaṃ deśayati /

竺法護 T285:
T0285_.10.0486c17-23

已住此地。皆能暁了一切衆生。如是行業。随其積行。応当解脱而開化之。能明衆生。応時教導。知以勧誘声聞縁覚。化諸菩薩説如来地。従其衆生。而為説法。導利度脱。如其性行。従本根元。応当解脱而為説法。因其所行。更歴本末。而為開化。如所乗法。修思脱門。因其脱門。班宣道法。

羅什 T286:
T0286_.10.0525b06-15

菩薩住是地。知衆生如是諸行差別相。随其解脱。而与因縁。是菩薩。知化衆生法。知度衆生法。如実知而為説法。声聞乗相。辟支仏乗相。菩薩乗相。如来地相。如実知随衆生因縁。而為説法。随心随根。随欲楽差別。而為説法。又随行処。随智慧処。而為説法。知一切行処。随而説法。随衆生性。深入難処。而為説法。随道随生。随煩悩随習気転故説法。随乗令解脱故説法。

六十華厳 T278:
T0278_.09.0568c05-14

菩薩住是地。知衆生如是諸行差別相。随其解脱而与因縁。是菩薩化衆生法。度衆生法。如実知而為説法。声聞乗相。辟支仏乗相。菩薩乗相。如来地相。如実知。随衆生因縁。而為説法。随心随根。随欲差別。而為説法。又随行処。随智慧処。而為説法。知一切行処。而為説法。随衆生性。深入難処。而為説法。随趣随生。随煩悩。随習気転故説法。随乗令解脱故説法。

八十華厳 T279:
T0279_.10.0202c12-16

仏子。此菩薩。善能演説声聞乗法。独覚乗法。菩薩乗法。如来地法。一切行処。智随行故。能随衆生根性欲解。所行有異。諸聚差別。亦随受生煩悩眠縛。諸業習気。而為説法。令生信解。増益智慧。各於其乗。而得解脱

唐訳 T287:
T0287_.10.0564b19-29

仏子菩薩随順如是智已。名住菩薩善慧地中。彼住菩薩善慧地時。如是了知一切有情諸行差別。如応授彼解脱方便。善能了知有情成熟有情調伏。善能演説声聞乗法。独覚乗法菩薩乗法。了知演説如来地法。此菩薩知如是已。為令有情得如性故演説妙法。随其有情意楽差別随眠差別。随根差別随勝解差別所行境。分別種種現行慣習一切行処智随行故。随順種性稠林行故。随順煩悩業受生習気永止息故。随聚安立而随行故。随乗勝解得解脱故。而為説法。

Ch. 10, §14 (龍山和訳: §14)

Skt.: (R) 76.23-24 [M]

so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ san bodhisattvo dharmabhāṇakatvaṃ kārayati tathāgatadharmakośaṃ ca rakṣati /

竺法護 T285:
T0285_.10.0486c23-24

住此道地。覩大法師之所興隆。擁護如来無極法蔵。

羅什 T286:
T0286_.10.0525b15-16

是菩薩。住此地中。為大法師。守護諸仏法蔵。

六十華厳 T278:
T0278_.09.0568c14-15

是菩薩住此地。為大法師。守護諸仏法蔵。

八十華厳 T279:
T0279_.10.0202c17-18

仏子。菩薩住此善慧地。作大法師。具法師行。善能守護如来法蔵。

唐訳 T287:
T0287_.10.0564b29-c01

仏子菩薩住此善慧地時。作大法師常能守護如来法蔵。

Ch. 10, §15 (龍山和訳: §15)

Skt.: (R) 77.1-5 [N]

sa dharmabhāṇakagatim upagato 'pramāṇajñānānugatena jñānakauśalyena catuḥpratisaṃvidabhinirhṛtayā bodhisattvavācā dharmaṃ deśayati / tasya satatasamitam asambhinnāś catasro bodhisattvapratisaṃvido 'nupravartante / katamāś catasro yad uta dharmapratisaṃvid arthapratisaṃvin niruktipratisaṃvit pratibhānapratisaṃvit /

竺法護 T285:
T0285_.10.0486c24-29

彼若往詣法師所。諮入無量。暁了聖慧。奉行宣布。四分別弁。菩薩所行。随其説法。彼常修行。無所破壊。菩薩大士。四分別弁。遊不退転。何謂為四。一曰分別法。二曰暁了義。三曰順次第。四曰解弁才。

羅什 T286:
T0286_.10.0525b16-19

堕在大法師深妙義中。用無量慧方便。四無礙智。起菩薩言辞説法。是菩薩。常随四無礙智。而不分別。何等為四。一法無礙。二義無礙。三辞無礙。四楽説無礙。

六十華厳 T278:
T0278_.09.0568c15-18

入深妙義。用無量慧方便。四無礙智言辞説法。是菩薩常随四無礙智。而不可壊。何等為四。一法無礙。二義無礙。三辞無礙。四楽説無礙。

八十華厳 T279:
T0279_.10.0202c18-21

以無量善巧智。起四無礙弁。用菩薩言辞。而演説法。此菩薩。常随四無礙智転。無暫捨離。何等為四。所謂法無礙智。義無礙智。辞無礙智。楽説無礙智。

唐訳 T287:
T0287_.10.0564c02-06

於是菩薩具法師行。以無量智随行善巧。以諸菩薩四無礙解所引音詞。而演説法。於此菩薩円満無雑四無礙解。恒常随転何等為四。所謂法無礙解義無礙解。詞無礙解弁説無礙解。

Ch. 10, §16 (龍山和訳: §16)

Skt.: (R) 77.6-10 [O]

sa dharmapratisaṃvidā svalakṣaṇaṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā vibhaktiṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidāsambhedadeśanāṃ dharmāṇāṃ prajānāti / pratibhānapratisaṃvidānuprabandhānupacchedatāṃ dharmāṇāṃ prajānāti /

竺法護 T285:
T0285_.10.0486c29-0487a03

彼所謂言分別法者。明宣諸法自然之相。暁了義者。能解暢法之所帰趣。順次第者。説無所壊剖判諸法深遠之慧。解弁才者。無所結縛。知法無断。分別弁法。

羅什 T286:
T0286_.10.0525b20-22

是菩薩。用法無礙智。知諸法自相。以義無礙智。知諸法差別。以辞無礙智。知無分別説諸法。以楽説無礙智。知諸法次第不断。

六十華厳 T278:
T0278_.09.0568c18-21

是菩薩以法無礙智。知諸法自相。以義無礙智。知差別法。以辞無礙智。知説諸法不可壊。以楽説無礙智。知説諸法次第不断。

八十華厳 T279:
T0279_.10.0202c21-24

此菩薩。以法無礙智。知諸法自相。義無礙智。知諸法別相。辞無礙智。無錯謬説。楽説無礙智。無断尽説。

唐訳 T287:
T0287_.10.0564c06-09

以法無礙解。了知一切諸法自相。以義無礙解。了知一切諸法差別。以詞無礙解。善能無雑演説諸法。以弁説無礙解。能知諸法次第相続無間断性

Ch. 10, §17 (龍山和訳: §17)

Skt.: (R) 77.11-14 [P]

punar aparaṃ dharmapratisaṃvidābhāvaśarīraṃ dharmāṇāṃ prajānāti / arthapratisaṃvidodayāstagamanaṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidā sarvadharmaprajñaptyavyavacchedena dharmaṃ deśayati / pratibhānapratisaṃvidā yathāprajñaptyavikopanatayāparyantatayā dharmaṃ deśayati /

竺法護 T285:
T0285_.10.0487a03-07

暁了法者。謂法自然。自然之身。暁了義者。知以照燿。咸帰経典。順次第者。暢一切法。当可講宣無能断絶。分別弁者。如其道教。無所希望。演布無際。

羅什 T286:
T0286_.10.0525b22-25

復次以法無礙智。知諸法無体性。以義無礙智。知諸法生滅相。以辞無礙智。知諸法仮名。而不断仮名説。以楽説無礙智。随仮名不壊無辺説。

六十華厳 T278:
T0278_.09.0568c21-24

復次以法無礙智。知諸法無体性。以義無礙智。知諸法生滅相。以辞無礙智。知諸法仮名不断仮名説。以楽説無礙智。知随仮名不壊無辺説。

八十華厳 T279:
T0279_.10.0202c24-27

復次以法無礙智。知諸法自性。義無礙智。知諸法生滅。辞無礙智。安立一切法不断説。楽説無礙智。随所安立。不可壊無辺説。

唐訳 T287:
T0287_.10.0564c10-14

復次以法無礙解。能知諸法無性之体。以義無礙解。如実了知諸法生滅。以詞無礙解。能随一切法仮安立。能無間断演説正法。以弁説無礙解。不壊諸法如所施設。而能演説無辺法要

Ch. 10, §18 (龍山和訳: §18)

Skt.: (R) 77.15-18 [Q]

punar aparaṃ dharmapratisaṃvidā pratyutpannavibhaktiṃ dharmāṇāṃ prajānāti / arthapratisaṃvidātītānāgatavibhaktiṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidātītānāgatapratyutpannāsambhedato dharmaṃ deśayati / pratibhānapratisaṃvidaikaikam adhvānam ārabhyāparyantadharmālokatayā dharmaṃ deśayati /

竺法護 T285:
T0285_.10.0487a07-10

解暢法者。達現在法。所宣帰趣。暁了義者。知去来法報応之理。順次第者。説解一切去来今法。無所破壊。分別弁者。一一所説。而無二心無有辺際。振法光明。

羅什 T286:
T0286_.10.0525b26-29

復次以法無礙智。知現在諸法差別相。以義無礙智。知過去未来諸法差別相。以辞無礙智。知過去未来現在諸法。以無分別説。以楽説無礙智。於一一世。得無辺法相故説。

六十華厳 T278:
T0278_.09.0568c25-28

復次以法無礙智。知現在諸法差別相。以義無礙智。知過去未来諸法差別相。以辞無礙智。知過去未来現在諸法説不可壊。以楽説無礙智。於一一世。得無辺法明説。

八十華厳 T279:
T0279_.10.0202c27-0203a01

復次以法無礙智。知現在法差別。義無礙智。知過去未来法差別。辞無礙智。於去来今法。無錯謬説。楽説無礙智。於一一世。無辺法明了説。

唐訳 T287:
T0287_.10.0564c15-18

復次以法無礙解。了知現在諸法差別。以義無礙解。如応了知過去未来諸法差別。以詞無礙解。於去来今無雑説法。以弁説無礙解。於一一世能以無辺法明説法

Ch. 10, §19 (龍山和訳: §19)

Skt.: (R) 77.19-21 [R]

punar aparaṃ dharmapratisaṃvidā dharmaprabhedaṃ prajānāti / arthapratisaṃvidārthaprabhedaṃ prajānāti / niruktipratisaṃvidā yathārutadeśanatayā dharmaṃ deśayati / pratibhānapratisaṃvidā yathāśayajñānena dharmaṃ deśayati /

竺法護 T285:
T0285_.10.0487a10-14

解暢法音。能識諸法。剖判衆事。暁了義者。分別諸義。靡不蒙慈。順次第者。従衆生音言辞遠近。而為説法。分別弁者。観察一切心性所行。因為演経。

羅什 T286:
T0286_.10.0525b29-c03

復次以法無礙智。知諸法差別。以義無礙智。知諸法義差別。以辞無礙智。随諸言音。而為説法。以楽説無礙智。随所楽解。而為説法。

六十華厳 T278:
T0278_.09.0568c28-0569a03

復次以法無礙智。知諸法差別。以義無礙智。知諸法義差別。以辞無礙智。随諸言音。而為説法。以楽説無礙智。随所楽解。而為説法。

八十華厳 T279:
T0279_.10.0203a01-03

復次以法無礙智。知法差別。義無礙智。知義差別。辞無礙智。随其言音説。楽説無礙智。随其心楽説。

唐訳 T287:
T0287_.10.0564c19-21

復次以法無礙解知法差別。以義無礙解知義差別。以詞無礙解随諸言音演説正法。以弁説無礙解随意楽智演説法要

Ch. 10, §20 (龍山和訳: §20)

Skt.: (R) 77.22-78.2 [S]

punar aparaṃ dharmapratisaṃvidā dharmajñānavibhaktyasambhedakauśalyaṃ prajānāti / arthapratisaṃvidānvayajñānatathātvavyavasthānaṃ prajānāti / niruktipratisaṃvidā saṃvṛtijñānasaṃdarśanāsambhedatayā nirdiśati / pratibhānapratisaṃvidā paramārthajñānakauśalyena dharmaṃ deśayati /

竺法護 T285:
T0285_.10.0487a14-18

解暢法者。暁知方便。明散法慧。不壊衆善。暁了義者。明通本無住無二慧。而為黎元。各各了之。順次第者。而講説業。聖慧財富。不可破壊。分別弁者。解暢衆理随時之義。暁了本末。

羅什 T286:
T0286_.10.0525c04-07

復次以法無礙智。以法智知諸法差別。以方便知諸法無差別。以義無礙智。以比智如実知諸法差別。以辞無礙智。以世智説諸法差別。以楽説無礙智。知善説第一義。

六十華厳 T278:
T0278_.09.0569a03-06

復次以法無礙智。以法智方便。知諸法差別不可壊。以義無礙智。以比智如実知諸法差別。以辞無礙智。以世智。説諸法差別。以楽説無礙智。知善説第一義。

八十華厳 T279:
T0279_.10.0203a03-06

復次法無礙智。以法智。知差別不異。義無礙智。以比智。知差別如実。辞無礙智。以世智。差別説。楽説無礙智。以第一義智。善巧説。

唐訳 T287:
T0287_.10.0564c22-25

復次以法無礙解。依現法智了知差別無雑善巧。以義無礙解。依於比智了知諸法如是性安。以詞無礙解依世俗智顕示解釈。以弁説無礙解。依勝義智善能説法

Ch. 10, §21 (龍山和訳: §21)

Skt.: (R) 78.3-6 [T]

punar aparaṃ dharmapratisaṃvidaikanayāvikopaṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamam avatarati / niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragiri nirghoṣākṣarair nirdiśati / pratibhānapratisaṃvidā bhūyo bhūyo 'paryantadharmāvabhāsatayā nirdiśati /

竺法護 T285:
T0285_.10.0487a18-25

解暢法者。知一切法其元為一。失其本源。随流生死輪転無際。暁了義者。則能越度五陰四大。又十八種諸衰衆入。方便解脱。明十二因縁。悉無端緒。順次第者。宣説一切衆生之元。五趣周旋。志性和雅。音声柔軟。聞者普受。分別弁者。演要言教。其明転増。而無辺際。光明遠照。去衆愚冥。莫不蒙燿。

羅什 T286:
T0286_.10.0525c07-11

復次以法無礙智。知諸法一相不壊。以義無礙智。善入陰入界諦因縁法。以辞無礙智。一切世間之所帰趣。以微妙音故。以楽説無礙智所説転勝。能令衆生得無辺法明。

六十華厳 T278:
T0278_.09.0569a06-10

復次以法無礙智。知諸法一相不壊。以義無礙智。知陰入界諦因縁法。以辞無礙智。以微妙音故。一切世間之所帰趣。以楽説無礙智。所説転勝。能令衆生。得無辺法明。

八十華厳 T279:
T0279_.10.0203a06-09

復次法無礙智。知諸法一相不壊。義無礙智。知蘊界処。諦縁起善巧。辞無礙智。以一切世間。易解了。美妙音声。文字説。楽説無礙智。以転勝無辺法明説。

唐訳 T287:
T0287_.10.0564c26-0565a01

復次以法無礙解。知一理趣無毀壊性。以義無礙解。随行趣入蘊界処諦縁起善巧。以詞無礙解。依諸世間易可解了。美妙音詞文句演説。以弁説無礙解。復依展転無辺慧明。如理解釈

Ch. 10, §22 (龍山和訳: §22)

Skt.: (R) 78.7-9 [U]

punar aparaṃ dharmapratisaṃvidaikayānasamavasaraṇanānātvaṃ prajānāti / arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti / niruktipratisaṃvidā sarvayānāny abhedena nirdiśati / pratibhānapratisaṃvidaikaikaṃ yānam aparyantadharmāvabhāsena deśayati /

竺法護 T285:
T0285_.10.0487a25-b02

解暢法者。導利一品。無有若干菩薩大士。興無極慈。立無尽哀。開発大乗。暁了義者。分別諸乗。度衆斉限。弘逈之行。坦然無侶。独歩衆会。順次第者。班宣一切所志諸乗。上中下学。無所破壊。稍引誘進。入于大道。分別弁者。而為一乗無有辺際。宣布正法。炎照三界苦悩之厄。除去陰蓋。逮致三昧。

羅什 T286:
T0286_.10.0525c11-15

復次以法無礙智。知諸法無有分別。摂在一乗。以義無礙智。入分別諸法差別門。以辞無礙智。能説諸乗。無分別義。以楽説無礙智。以一法門。説無辺法明。

六十華厳 T278:
T0278_.09.0569a10-14

復次以法無礙智。知一乗究竟。摂一切無差別。以義無礙智。知諸乗差別。以辞無礙智。能説諸乗無差別。以楽説無礙智。以一法門説無辺法明。

八十華厳 T279:
T0279_.10.0203a10-12

復次法無礙智。知一乗平等性。義無礙智。知諸乗差別性。辞無礙智。説一切乗無差別。楽説無礙智。説一一乗無辺法。

唐訳 T287:
T0287_.10.0565a02-05

復次以法無礙解。了知一乗入門差別。以義無礙解。知善分別諸乗差別。以詞無礙解。善能無雑演説諸乗。以弁説無礙解。一一各以無辺法明解釈