<<Previous

Ch. 3, § 23

(Japanese Tranl. by S. Tatsuyama:§23)

Next>>

bhinnavigṛhītacittavivādopapannā vateme sattvāḥ satatasamitaṃ krodhopanāhasaṃdhukṣitās te 'smābhir anuttare mahāmaitryupasaṃhāre pratiṣṭhāpayitavyāḥ /

衆生一切。破壊諍訟。転相誹謗。常抱瞋恚。転相投禍。吾等当設無上大哀無極之慈。立堅固行。令無彼此。

是諸衆生。常共瞋恨闘諍。分別彼我。我等応令是衆生。住無上大慈中。

是諸衆生。常共闘諍分別彼我。我応令彼住於大慈

又作是念。一切衆生。分別彼我。互相破壊。闘諍瞋恨。熾然不息。我当令彼。住於無上。大慈之中。

是諸有情互相乖離違諍欺凌。常無間断忿恨熾然。我当令彼住於無上大慈之中。