<<Previous

Ch. 2, § 1

(Japanese Tranl. by S. Tatsuyama:§1)

Next>>

tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṃ sucaritacaraṇānāṃ susambhṛtasambhārāṇāṃ suparyupāsitabuddhotpādānāṃ suparipiṇḍitaśukladharmāṇāṃ suparigṛhītakalyāṇamitrāṇāṃ suviśuddhāśayānāṃ vipulādhyāśayopagatānām udārādhimuktisamanvāgatānāṃ kṛpākaruṇābhimukhānāṃ (bodhi)sattvānāṃ bodhāya cittam utpadyate /

爾時金剛蔵菩薩大士。謂衆会者。仏子且察。諸集衆生。積累徳本所行真諦而無虚偽。所造行業甚善将護。諸仏興世常勤供養。極以合会諸清白法。恒以諮受善知識倶。以除憂慼志性寛弘。篤信微妙定意平等。面覩現在愍念慈哀。心常志慕諸仏聖慧。化諸衆生悉発道心。

金剛蔵菩薩。説此偈已。告於大衆。諸仏子。若衆生。厚集善根。修諸善行。善集助道法。供養諸仏。集諸清白法。為善知識所護。入深広心。信楽大法心。多向慈悲。好求仏智慧。如是衆生。乃能発阿耨多羅三藐三菩提心。

金剛蔵菩薩。説此偈已。告於大衆。諸仏子。若衆生厚集善根。修諸善行。善集助道法。供養諸仏。集諸清白法。為善知識所護。入深広心。信楽大法。心多向慈悲。好求仏智慧。如是衆生。乃能発阿耨多羅三藐三菩提心。

仏子。若有衆生。深種善根。善修諸行。善集助道。善供養諸仏。善集白浄法。為善知識。善摂善清浄深心。立広大志。生広大解。慈悲現前。

唯諸仏子若有有情。善積善根善集資糧。善修諸行善事諸仏。善聚白法善友所摂善浄意楽。随順広大増上意楽。具妙勝解悲愍現前。