<<Previous

Ch. 12, § 1

(Japanese Tranl. by S. Tatsuyama:§1)

Next>>

imās tāḥ khalu punar bho jinaputrā daśa bodhisattvabhūmayaḥ samāsanirdeśato nirdiṣṭāḥ vistaraśaḥ punar aparyantakalpanirdeśaniṣṭhāto 'nugantavyāḥ / yā atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāś ca bhāṣiṣyante ca bhāṣyante ca / tāḥ khalu punar bho jinaputraitā daśa bodhisattvabhūmayaḥ sarvākārasarvajñajñānānugatā draṣṭavyā anupūrvābhimukhatvāt / tadyathāpi nāma bho jinaputrānavataptahradaprabhavaṃ pravahad vāri caturbhir mahānadīsrotomukhair jambūdvīpaṃ saṃtarpyākṣayaṃ bhūyo vivṛddham aprameyāṇāṃ sattvānām upakārībhūtaṃ yāvan mahāsamudram arpayati tac ca vāry ādita eva mahāsāgarābhimukham / evam eva bho jinaputra bodhicittamahāhradaprabhavaṃ pravahat kuśalamūlavāri mahāpraṇidhānanadīsrotomukhaiś caturbhiḥ saṃgrahavastubhiḥ sarvasattvadhātuṃ saṃtarpyākṣayaṃ bhūya uttari vivṛddham aprameyāṇāṃ sattvānām upakārībhūtaṃ yāvat sarvākārasarvajñajñānamahāsamudram arpayati tac ca kuśalamūlavāry ādita eva sarvajñatāmahāsāgarābhimukham /

又有仏子。菩薩十住入一切智漸成道門。猶如阿耨達大池流水四河之頂。乗経水門。充潤四域。増長遂盛。而不可尽。乃入巨海。若如大海無有辺際。菩薩如是。所願善本。由叙径志。以四恩義。充満衆生。而開化之。功不可尽。転上増進。至一切智行無辺際。

諸仏子。是名菩薩摩訶薩地次第順行趣向一切種智。仏子。譬如従阿耨達池。四河流出。満足四天下。転増無有窮尽。乃入大海。諸仏子。菩薩摩訶薩。亦如是。従菩薩出於善根大願之水。以四摂法。満足衆生。而不窮尽。転更増長乃至一切種智。

仏子。是菩薩十地次第順行。趣向一切種智。如従阿耨達池四河流出。満足四天下無有窮尽。乃入大海。菩薩亦如是。従菩薩出於善根大願之水。以四摂法。満足衆生。而不窮尽。乃至一切種智。

仏子。此菩薩摩訶薩。十地行相。次第現前。則能趣入一切智智譬如阿耨達池。出四大河。其河流注。遍閻浮提。既無尽竭復更増長。乃至入海。令其充満。仏子。菩薩亦爾。従菩提心。流出善根大願之水。以四摂法充満衆生。無有窮尽。復更増長。乃至入於一切智海。令其充満。

仏子是諸菩薩十種智地悉皆随順。一切種一切智智漸現前故。仏子譬如従無熱池。流出之水以四河口。流注潤沢贍部洲地。無尽無竭復更増長。乃至入海令其充満。仏子従菩提心流出善根亦復如是。以大願流四種摂事。充満饒益諸有情界。無有窮尽復更増長。乃至入於一切智海令其充満