<<Previous

Ch. 4, § 15

(Japanese Tranl. by S. Tatsuyama:§15)

Next>>

sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati / sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati / sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharati / sa sarvaśa ākiṃcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati / tenānabhiratipadasthānena nānyatra dharmānudharmapratipattim upādāya /

彼則越度一切色想。已超色想。逮有無想。入于名号。因時思念若干名想。輒以修行無量虚空虚空之想。彼已越度諸虚空想。因修奉行無量識慧之想。彼則越度諸虚空想。便無所著。修無所有。已度一切無所有業。因修無想。亦不離想。則不楽余。所興発処。唯奉道法。

是菩薩。過一切色相。滅一切有対相。不念一切別異相故知無辺虚空。即入虚空無色定処。過一切虚空相。知無辺識。即入識無色定処。過一切識相。知無所有。即入無所有。無色定処。過一切無所有処。知非有想非無想安隠。即入無色非有想非無想処。但随順諸法行故。而不楽著。

是菩薩過一切色相。滅一切有対相。不念一切別異相。故知無辺虚空。即入虚空無色定処。過一切虚空相。知無辺識。即入識無色定処。過一切識相。知無所有。即入無所有無色定処。過一切無所有処。知非有想非無想安隠。即入非有想非無想無色定処。順諸法行。而不楽著

超一切色想。滅有対想。不念種種想。入無辺虚空。住虚空無辺処。超一切虚空無辺処。入無辺識。住識無辺処。超一切識無辺処。入無少所有。住無所有処。超一切無所有処。住非有想非無想処。但随順法故。行而無所楽著

又此菩薩超一切種色之想故。滅没一切有対想故。以不作意種種想故知無辺虚空。入空無辺処具足安住。超一切種空無辺処。知無辺識。入識無辺処具足安住。超一切種識無辺処。知無所有。入無所有処具足安住。超一切種無所有処。知非想非非想。入於非想非非想処具足安住。但為随順法随法行。不以楽著安足処也