<<Previous

Ch. 5, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbha āha / yo 'yaṃ bhavanto jinaputrā bodhisattvas tṛtīyāyāṃ bodhisattvabhūmau supariśuddhālokaś caturthīṃ bodhisattvabhūmim ākramati / sa daśabhir dharmālokapraveśair ākramati / katamair daśabhiḥ / yad uta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātuvicāraṇālokapraveśena cākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇālokapraveśena ca kāmadhātuvicāraṇālokapraveśena ca rūpadhātuvicāraṇālokapraveśena cārūpyadhātuvicāraṇālokapraveśena codārāśayādhimuktidhātuvicāraṇālokapraveśena ca māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena / ebhir daśabhir dharmālokapraveśair ākramati /

漸備経暉曜住品第四 
金剛蔵復曰。仏子復聴。菩薩大士。已能清浄。住第三地。便進入在第四地住。輒得超越。入十明曜。何等為十。一曰遊在衆生之界。二曰周行通諸法界。三曰遍察三千三界。四曰観于無窮虚空之界。五曰普省衆神識源。六曰流布在於欲界之処。七曰周旋往来於色界中。八曰優遊而化於無色界。九曰志在上最微妙解脱。十曰其性弘寛心和柔軟。是為十。菩薩大士。復有十法。逮法光明。従第三住。入第四住。

爾時金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。具足清浄行第三地已。欲得第四地者。当以十法明門。得入此四地。何等為十。一思量衆生性。二思量法性。三思量世界性。四思量虚空性。五思量識性。六思量欲界性。七思量色界性。八思量無色界性。九思量快信解性。十思量大心性。諸仏子。菩薩。以此十法明門。能従三地。入第四地。

金剛蔵菩薩語解脱月菩薩言。仏子。諸菩薩摩訶薩浄三地已。欲得第四地。当以十法明門。何等為十。一観察衆生界。二観察法界。三観察世界。四観察虚空界。五観察識界。六観察欲界。七観察色界。八観察無色界。九観察勝信解界。十観察大心界。菩薩以此十法明門。得入第四地。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。第三地善清浄已。欲入第四焔慧地。当修行十法明門。何等為十。所謂観察衆生界。観察法界。観察世界。観察虚空界。観察識界。観察欲界。観察色界。観察無色界。観察広心信解界。観察大心信解界。菩薩以此十法明門。得入第四焔慧地

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第三地明善清浄已。欲入菩薩第四智地。当以十種法明而入。何等為十。所謂以有情界思察明入。以諸世界思察明入。以真法界思察明入。以虚空界思察明入。以識界思察明入。以欲界思察明入。以色界思察明入。以無色界思察明入。以妙意楽勝解界思察明入。以広大意楽勝解界思察明入。菩薩以此十法明入昇第四地。