<<Previous

Ch. 1, § 24

(Japanese Tranl. by S. Tatsuyama:§21)

Next>>

vajragarbha āha / kiṃ cāpi bho jinaputrāyaṃ bodhisattvaparṣatsaṃnipātaḥ supariśuddhaḥ supariśodhitādhyāśayānāṃ bodhisattvānāṃ supariśodhitasaṃkalpānāṃ sucaritacaraṇānāṃ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṃ susambhṛtasambhārāṇām aparimitaguṇajñānasamanvāgatānām apagatavimatisaṃdehānām anaṅgaṇānāṃ supratiṣṭhitādhyāśayādhimuktīnām aparapratyayānām eṣu buddhadharmesu / atha ca punar ye 'nya imāny evaṃrūpāṇy acintyāni sthānāni śṛṇuyuḥ śrutvā ca vimatisaṃdeham utpādayeyuḥ / teṣāṃ tat syād dīrgharātram anarthāyāhitāya duḥkhāya / iyaṃ me kāruṇyacittatā / yena tūṣṇīṃbhāvam evābhirocayāmi /

金剛蔵菩薩。報月解脱。仏子察之。今此衆会。四面雲集。云何見之。所念応宜。柔弱仁和。清浄無瑕。豈離狐疑無猶予乎。於斯法要。寧有高行。不依他人。無戴仰耶。不従他教。進退不安。懐抱久病。不可療治。堅住羅網。未出深塹。六十二疑。四倒五蓋。火林蛇室。十二牽連。十重之閣。三坑三戸。三流之逸遊在曠野。未向仏門。設聞此法。躊躇不進。或復有人。若聞於此不可思議。如是道住。各懐異心。聞之狐疑不肯篤信。由此惑乱。長夜不安。永失利義。捨根取枝。吾故向者黙然不言。慈愍此等。無辞為住楽無所楽。又説偈言

爾時金剛蔵菩薩言。仏子。是諸大衆。雖皆清浄。離痴疑悔。於此事中。不随他教。其余楽小法者。聞是甚深難思議事。或生疑悔。是人長夜。受諸衰悩。我愍此等。是故黙然。爾時金剛蔵菩薩。欲明了此義。而説偈言

金剛蔵菩薩言。仏子。是諸大衆。雖皆清浄離痴疑悔。於是法中。不随他教。其余楽小法者。聞是甚深難思議事。或生疑悔。是人長夜受諸衰悩。我愍此等。是故黙然。時金剛蔵菩薩。欲重宣此義。以偈頌曰

爾時金剛蔵菩薩言。仏子。雖此衆集。善浄思念。捨離愚痴。及以疑惑。於甚深法。不随他教。然有其余。劣解衆生。聞此甚深難思議事。多生疑惑。於長夜中。受諸衰悩。我愍此等。是故黙然。爾時金剛蔵菩薩。欲重宣其義。而説頌曰

時金剛蔵菩薩言。仏子雖此衆会皆悉清浄其諸菩薩善浄意楽。善潔思念善修諸行已。善能承事無量百千倶胝諸仏善集資糧。成就無量種種功徳永離疑惑無諸垢釁。善住増上意楽勝解。於仏法中不随他教。然有其余劣解有情。聞此甚深難思議処忽生疑惑。是彼長夜能引無義無利衆苦。我愍此等故楽黙然。爾時金剛蔵菩薩。欲重宣此義而説頌曰