<<Previous

Ch. 9, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

tatra bho jinaputra bodhisattvo 'ṣṭamīṃ bodhisattvabhūmim anuprāpto mahatyopāyakauśalyajñānābhinirhārāṇābhogaprasṛtayā bodhisattvabuddhyā sarvajñajñānaṃ vicārayan lokadhātusaṃbhavaṃ ca vicārayati lokadhātuvibhavaṃ ca vicārayati / sa yathā ca lokaḥ saṃvartate taṃ ca prajānāti / yathā ca loko vivartate taṃ ca prajānāti / yena ca karmopacayena lokaḥ saṃvartate taṃ ca prajānāti / yena ca karmakṣayeṇa loko vivartate taṃ ca prajānāti / yāvatkālaṃ ca lokaḥ saṃvartate taṃ ca prajānāti / yāvatkālaṃ ca loko vivartate taṃ ca prajānāti / yāvatkālaṃ ca lokaḥ saṃvṛttas tiṣṭhati taṃ ca prajānāti / yāvatkālaṃ ca loko vivṛttas tiṣṭhati taṃ ca prajānāti / sarvatra cānavaśeṣataḥ / sa pṛthivīdhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / so 'bdhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / sa tejodhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / sa vāyudhātuparīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / sa paramāṇurajaḥsūkṣmatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / apramāṇaparamāṇurajovibhaktikauśalyaṃ ca prajānāti / asyāṃ ca lokadhātau yāvanti pṛthivīdhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanty abdhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanti tejodhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanti vāyudhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvantyo ratnavibhaktayo yāvanti ca ratnaparamāṇurajāṃsi tāni prajānāti / yāvanti ca sattvakāyaparamāṇurajāṃsi tāni prajānāti / yāvanti ca kṣetrakāyaparamāṇurajāṃsi tāni prajānāti / sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṣmatāṃ ca kāyavibhaktitāṃ ca prajānāti / yāvanti paramāṇurajāṃsi saṃbhūtāni nairayikakāyāśrayatas tāni prajānāti / yāvanti tiryagyonikāyāśrayatas tāni prajānāti / yāvanti yamalokakāyāśrayatas tāni prajānāti / yāvanti asuralokakāyāśrayatas tāni prajānāti / yāvanti devalokakāyāśrayatas tāni prajānāti / yāvanti manuṣyalokakāyāśrayatas tāni prajānāti /

又仏子。菩薩若立第八道地。遵大善権智度無極。宣布勧化。無財業義。若菩薩。解奉一切智。遍知十方諸成仏土。亦復分別壊散仏土。若以覩知世界散壊。若世合成。用何因故世界散壊。以何縁故世界合成。悉能見知。地種少。地種多。地種有限。地種無量。悉別知之。水種火種風種。亦復如是。皆暁了知多少大小。有限無限。諸塵微妙。分別所在。諸塵限数。随時悉解。若干世界。有若干種。無限衆塵微妙難了。普悉知別。若干品塵。自然合成。諸仏世界所有塵限。悉能知之。衆生之数。国土形数。其身長短。大小。悉能知之。地獄処所。𤢌獣餓鬼性行。何因堕此。皆知所行多少。諸塵合数。阿須倫行。諸天所居。世人所処。悉能知之。

諸仏子。菩薩摩訶薩。得至第八地。従本方便慧。生無功用心。在菩薩道。思惟諸仏智慧勢力。所謂。知世界生。世界滅。世界壊。世界成。知以何業因縁滅故世界壊。知以何業因縁集故世界成。是菩薩。知地性小相。知地性大相。知地性無量相。知地性差別相。知水火風性。小相大相。無量相。差別相。知微塵細相。知微塵差別相。於一世界中。所有微塵差別。皆悉能知。此一世界所有地。若干微塵。皆悉能知。若于水火風微塵。皆悉能知。知若干宝物。斤両微塵。若干衆生身微塵。世界中万物。微塵差別。分別衆生。麁身細身。従若干微塵。生地獄身。従若干微塵。生畜生身。以若干微塵。生餓鬼身。以若干微塵。生阿修羅身。以若干微塵。生天身。以若干微塵。生人身。皆悉了知。

仏子。菩薩摩訶薩。至第八地。従大方便慧生。無功用心。在菩薩道。思惟諸仏智慧勢力。知世界生。世界滅。世界成。世界壊。知以何業因縁集故世界成。何業因縁滅故世界壊。是菩薩知地水火風性小相。中相。無量相。差別相。知微塵細相。知微塵差別相。於一世界中。所有微塵差別。皆悉能知。此一世界所有地水火風。若干微塵。皆悉能知。知宝物若干微塵。衆生身若干微塵。世界中万物微塵差別。分別衆生大身小身。以若干微塵。成地獄身畜生身。餓鬼身。以若干微塵。成阿脩羅身。天身。以若干微塵成。皆悉了知。

仏子。菩薩住此第八地。以大方便善巧智。所起無功用覚慧。観一切智智所行境。所謂観世間成。観世間壊。由此業集故成。由此業尽故壊。幾時成。幾時壊。幾時成住。幾時壊住。皆如実知。又知地界。小相大相。無量相。差別相。知水火風界。小相大相。無量相。差別相。知微塵細相。差別相。無量差別相。随何世界中。所有微塵聚。及微塵差別相。皆如実知。随何世界中。所有地水火風界各若干微塵。所有宝物若干微塵。衆生身若干微塵。国土身若干微塵。皆如実知。知衆生大身小身。各若干微塵成。知地獄身畜生身。餓鬼身阿脩羅身。天身人身。各若干微塵成

唯諸仏子菩薩已至於第八地。以由広大方便善巧。妙智所引無功用行。菩薩正慧観察一切智智之時。観世界成観世界壊。如世間成皆能了知。如世間壊皆能了知。由何業集世間成就皆能了知。由何業尽世間壊滅皆能了知。幾時世界成皆能了知。幾時世界壊皆能了知幾時世界成已住皆能了知。幾時世界壊已住皆能了知。又知地界小大無量及差別相。了知水界小大無量及差別相。了知火界小大無量及差別相。了知風界小大無量及差別相。又知微塵細相麁相。無量相及差別相。於何世界所有若干微塵積聚。微塵差別皆能了知。於何世界所有若干地界微塵皆能了知。所有若干水界微塵皆能了知。所有若干火界微塵皆能了知。所有若干風界微塵皆能了知。所有若干有情界微塵皆能了知。所有若干刹土聚微塵皆能了知。又此菩薩。知有情身麁相細相身差別相。知依那洛迦身有若干微塵。知依傍生身有若干微塵。知依鬼界身有若干微塵。知依阿素洛世間身有若干微塵。知依天世間身有若干微塵。知依人世間身有若干微塵。