<<Previous

Ch. 9, § 34

(Japanese Tranl. by S. Tatsuyama:§34)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti / yeṣāṃ na sukarā saṃkhyā kurtuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

従是発願菩薩力勢。所誓殊特。靡不感動。智慧明了。不可称計。如是思之。億百千姟不可限載行無量劫。功勲無底。無以為喩。

若以願力。神通自在。能過是数。若干百千万億劫。不可称計。

若以願力。神通自在。能過是数若干。百千万億劫。不可計知。

若以菩薩。殊勝願力。自在示現。過於是数。乃至百千億那由他劫。不能数知。

従此以上是諸菩薩有願力者。由勝願故所有遊戯。或身或光明或神通。或眼或境或界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫。不易可数。