<<Previous

Ch. 10, § 15

(Japanese Tranl. by S. Tatsuyama:§15)

Next>>

sa dharmabhāṇakagatim upagato 'pramāṇajñānānugatena jñānakauśalyena catuḥpratisaṃvidabhinirhṛtayā bodhisattvavācā dharmaṃ deśayati / tasya satatasamitam asambhinnāś catasro bodhisattvapratisaṃvido 'nupravartante / katamāś catasro yad uta dharmapratisaṃvid arthapratisaṃvin niruktipratisaṃvit pratibhānapratisaṃvit /

彼若往詣法師所。諮入無量。暁了聖慧。奉行宣布。四分別弁。菩薩所行。随其説法。彼常修行。無所破壊。菩薩大士。四分別弁。遊不退転。何謂為四。一曰分別法。二曰暁了義。三曰順次第。四曰解弁才。

堕在大法師深妙義中。用無量慧方便。四無礙智。起菩薩言辞説法。是菩薩。常随四無礙智。而不分別。何等為四。一法無礙。二義無礙。三辞無礙。四楽説無礙。

入深妙義。用無量慧方便。四無礙智言辞説法。是菩薩常随四無礙智。而不可壊。何等為四。一法無礙。二義無礙。三辞無礙。四楽説無礙。

以無量善巧智。起四無礙弁。用菩薩言辞。而演説法。此菩薩。常随四無礙智転。無暫捨離。何等為四。所謂法無礙智。義無礙智。辞無礙智。楽説無礙智。

於是菩薩具法師行。以無量智随行善巧。以諸菩薩四無礙解所引音詞。而演説法。於此菩薩円満無雑四無礙解。恒常随転何等為四。所謂法無礙解義無礙解。詞無礙解弁説無礙解。