<<Previous

Ch. 10, § 23

(Japanese Tranl. by S. Tatsuyama:§23)

Next>>

punar aparaṃ dharmapratisaṃvidā sarvabodhisattvacarijñānacaridharmacarijñānānugamam avatarati / arthapratisaṃvidā daśabhūmivyavasthānanirdeśapravibhaktim avatarati / niruktipratisaṃvidā yathābhūmimārgopasaṃhārāsambhedena nirdiśati / pratibhānapratisaṃvidaikaikāṃ bhūmim aparyantākāreṇa nirdiśati /

解暢法者。奉諸菩薩聖慧之業。遵修法行。道明超越。巍巍無量。暁了義者。敷演十住所処本末。開解学者各得其所。不失志行。得度世俗靡所不通。順次第者。宣布法禁。各従慕求。婉孌道教。無所破壊。分別弁者。宣一切行。而無辺際。講説本業。至成正真。不在二乗声聞縁覚。

復次以法無礙智。能入一切菩薩行。智行法行随智行。以義無礙智。能分別説十地義差別。以辞無礙智。不分別説随順諸地道。以楽説無礙智。説一切行無辺相。

復次以法無礙智。能入一切菩薩行智行法行随智行。以義無礙智。能分別説十地義差別。以辞無礙智。説随順諸地道不可壊。以楽説無礙智。説一切行無辺相。

復次法無礙智。知一切菩薩。行智行法。行智随証。義無礙智。知十地分位義差別。辞無礙智。説地道無差別相。楽説無礙智。説一一地無辺行相。

復次以法無礙解。能入一切諸菩薩行智行法行。随智而行。以義無礙解。入釈十地安立差別。以詞無礙解。随応無雑演説授与諸地之道。以弁説無礙解。一一智地能以無辺行相解釈