<<Previous

Ch. 10, § 25

(Japanese Tranl. by S. Tatsuyama:§25)

Next>>

punar aparaṃ dharmapratisaṃvidā sarvatathāgatavāgbalavaiśāradyabuddhadharmamahākaruṇāpratisaṃvitprayogadharmacakrānupravartanasarvajñajñānānugamaṃ prajānāti / arthapratisaṃvidā caturaśītisattvacaritasahasrāṇāṃ yathāśayaṃ yathendriyaṃ yathādhimuktivibhaktitas tathāgataghoṣaṃ prajānāti / niruktipratisaṃvidā sarvasattvacaryāsambhedatas tathāgataghoṣānuraveṇa nirdiśati / pratibhānapratisaṃvidā tathāgatajñānaprabhācaryāmaṇḍalādhimuktyā dharmaṃ deśayati /

解暢法者。普請如来。所布言誨。一切十力。及無所畏。諸仏之法。十八不共。修于大哀。而転法輪。暢達無窮一切敏慧。暁了義者識知衆生八万四千若干品行。従其志性。察彼根源。随如信楽。宣如来音。而為散結。順次第者。於一切行。無所破壊。為師子吼。出如来音。八部之声。聞于十方。徹覩無表。分別弁者。暢如来慧威神光明。消除衆冥闇昧盲塞。自以己行道場之力。随其信楽。而開化之。各令得所。

復次以法無礙智。知一切仏説。一切仏力。無所畏不共法。大慈大悲。無礙智転法輪等。随順一切智。以義無礙智。随如来音声。出八万四千。随衆生心。随根随欲楽差別。以辞無礙智以如来音声。不分別説一切諸行。以楽説無礙智。以諸仏智慧力。随衆生所楽音声説。

復次以法無礙智。知一切仏語。一切仏力。無畏。不共法。大慈大悲。無礙智。転法輪。一切種智。以義無礙智。知如来音声。説八万四千随衆生心諸根欲楽差別行。以辞無礙智。以如来音声。説一切諸行不可壊。以楽説無礙智。以諸仏智力。随衆生所楽音声説。

復次法無礙智。知一切如来語。力無所畏。不共仏法。大慈大悲。弁才方便。転法輪。一切智智随証。義無礙智。知如来随八万四千。衆生心行。根解差別音声。辞無礙智。随一切衆生行。以如来音声差別説。楽説無礙智。随衆生信解。以如来智。清浄行円満説

復次以法無礙解。知諸仏語力無所畏。不共仏法大慈大悲。弁才加行転大法輪。一切智智随順之行。以義無礙解。了知如来随諸有情。八万四千行類差別。随其意楽随根勝解所演音詞。以詞無礙解。為諸有情随行差別。以仏音詞演説正法。以弁説無礙解。随如来智清浄行輪勝解説法。