<<Previous

Ch. 10, § 30

(Japanese Tranl. by S. Tatsuyama:§30)

Next>>

sa bhūyasyā mātrayaivaṃ jñānāvabhāsapragrahaṇam ārabhate // sa ced ekasmin vālāgraprasare yāvanty anabhilāpyeṣu lokadhātuṣu paramāṇurajāṃsi tāvantas tathāgatās tāvadapramāṇaprāpteṣv eva parṣanmaṇḍaleṣu dharmaṃ deśayeyuḥ / ekaikaś ca tathāgatas tāvadapramāṇaprāptebhyaḥ sarvasattvebhyo nānātvato dharmaṃ deśayed ekaikasmiṃś ca sattvāśayasaṃtāne tāvadapramāṇam eva dharmopasaṃhāram upasaṃharet / yathā caikas tathāgataḥ parṣanmaṇḍale tathā te sarve tathāgatāḥ / yathā caikasmin vālāgraprasare tathā sarvasmin dharmadhātau / tatrāsmābhis tādṛśaṃ smṛtivaipulyam abhinirhartavyaṃ yathaikakṣaṇena sarvatathāgatānāṃ sakāśād dharmāvabhāsaṃ pratyeṣemahy ekarutāvyatirekāt / yāvanti ca tāni yathāparikīrtitāni parṣanmaṇḍalāni nānānikāyadharmapravaṇaikaparipūrṇāni tatrāsmābhis tādṛśaṃ prajñāvabhāsaviniścayapratibhānaṃ pariśodhyaṃ yad ekakṣaṇena sarvasattvān paritoṣayet / kiṃ punar iyatsu lokadhātuṣu sattvāni //

転復増進。如是聖慧。受振光明。而行精進。仮使一一従諸毛孔。如無辺際諸仏世界満中衆塵。覩若干数不可限量諸仏国土。及其衆会。集在道場。班宣経典。一一如来。与無央数衆生之類。若干群黎。而為散結。一一衆生。心性所懐。不可称載。心各各異。勧導利法。因開化之。如一如来之所度脱。一切如来。亦復如是等無有異。猶一毛孔。一切亦然。演悉法音。吾等於学亦当如之。広然其志。思方等誼。将導不逮。一切如来。一時之間。普現其身。悉受法明。斯皆一音。恣其所楽。順所称歎。諸衆生会。充満道場。欲聴法者。具足備悉。吾等於彼。亦当復然。智慧光明。弁才通徹。清浄之業。一時須臾。悦解衆生。其身周旋。若干世界。所有衆生。

倍復精勤。摂取如是智明。若於一毫末中。有不可説不可説世界微塵数大会。仏在此中。而為説法。仏随若干衆生心説法。令一一衆生。心中得若干無量諸法。如一仏。一切仏在大会中説法。皆亦如是。如一毛頭。一切十方世界。皆亦如是。於是中。応生大憶念力。於一念中。従一切仏所。受一切法明。而不失一句。如上大会満中衆生聴法。或於是中。以決定清浄法明演説。令得開解。於一念中。令爾所衆生。皆得歓喜。何況若干世界中衆生。

倍復勤摂如是智明。於一塵中。有不可説不可説世界塵数大会。仏在此中。随衆生心。而為説法。令一一衆生。心得若干無量諸法。如一仏。一切諸仏。亦如是。如一微塵。一切十方世界。亦復如是。於是中生大憶念力。於一念中。従一切仏所受法明。不失一句。如上大会満中衆生。以決定法明。演清浄法。於一念中。令爾所衆生。皆得開解。何況若干世界中衆生。

仏子。此菩薩。復更精進。成就智明。仮使一毛端処。有不可説世界微塵数。諸仏衆会。一一衆会。有不可説世界。微塵数衆生。一一衆生。有不可説世界。微塵数性欲。彼諸仏。随其性欲。各与法門。如一毛端処。一切法界処。悉亦如是。如是所説。無量法門。菩薩於一念中。悉能領受。無有忘失

復次而此菩薩。更為受持如是法明発此願言。仮使於一毛端之処。有不可説諸世界中微塵数仏。各於若干衆会説法。一一如来亦為若干有情随心差別説法。各随一一有情意楽。授与若干無量法門。如一如来衆会之中。一切如来衆会亦爾。如一毛端処。一切法界中悉亦如是。我等於中応発如是無量念力。如於一切諸如来所。一切法明悉能領受。