<<Previous

Ch. 11, § 43

(Japanese Tranl. by S. Tatsuyama:§43)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /
dharmameghā nāma bodhisattvabhūmir daśamī //

従其中願。菩薩勢力。殊特弘誓。変化神足。諮嗟功徳。不可称載。所行厳浄。篤信喜楽。若有所行。身所現行。其眼神足。音声種姓。乃至若干億百千姟劫。悉見暁了。

若以願力。神通自在。復過是数。所謂諸行上妙供具。信解起業。若身若口。若光明若諸根。若如意若音声。若行処。乃至若干百千万億劫。不可称数。

若以願力。神通自在。復過是数。所謂諸行上妙供具。信解起業。若身若口若光明。若諸根。若如意足。若音声。若行処。乃至若干百千万億劫。不可称数

若以菩薩。殊勝願力。自在示現。過於此数所謂若修行。若荘厳。若信解。若所作。若身若語。若光明若諸根。若神変若音声。若行処。乃至百千億那由他劫。不能数知

従此已上是諸菩薩。有願力者由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数