<<Previous

Ch. 2, § 6

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

iti hi bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ pramudito bhavati buddhān bhagavato 'nusmaran buddhadharmān bodhisattvān bodhisattvacaryāḥ pāramitāviśuddhiṃ bodhisattvabhūmiviśeṣān bodhisattvāsaṃhāryatāṃ tathāgatāvavādānuśāsanīṃ sattvārthasamprāpaṇaṃ pramudito bhavati sarvatathāgatajñānapraveśaprayogam anusmaran bhūyaḥ prāmodyavān bhavati /

是為菩薩悦予之地。住于道教。諸仏世尊。皆共念之。第一悦予思於仏法。適発悦予。念於菩薩大士本業。適懐悦予念菩薩行。適発悦予念於六度清浄無極。適発悦予。念於開士所住殊特。適発悦予。思道最微而無等侶。適発悦予。用衆生故利益道義。適発悦予進心深法。適発悦予。念於如来至真之教。念以勧化一切衆生。適発悦予。念諸菩薩入如来慧精進之業。

諸仏子。諸菩薩。住是歓喜地。念諸仏故生歓喜心。念諸仏法故生歓喜心。念諸菩薩摩訶薩故生歓喜心。念諸菩薩所行故生歓喜心。念諸波羅蜜清浄相故生歓喜心。念諸菩薩与衆殊勝故生歓喜心。念諸菩薩力不可壊故生歓喜心。念諸如来教化法故生歓喜心。念能為利益衆生故生歓喜心。念一切仏一切菩薩所入智慧門方便故生歓喜心。

諸仏子。諸菩薩住是歓喜地。念諸仏故。生歓喜心。念諸仏法故。生歓喜心。念諸菩薩摩訶薩故。生歓喜心。念諸菩薩所行故。生歓喜心。念諸波羅蜜清浄相故。生歓喜心。念諸菩薩与衆殊勝故。生歓喜心。念諸菩薩力不可壊故。生歓喜心。念諸如来教化法故。生歓喜心。念能為利益衆生故。生歓喜心。念一切仏一切菩薩所入智慧方便門故。生歓喜心。

仏子。菩薩住此歓喜地。念諸仏故生歓喜。念諸仏法。故生歓喜。念諸菩薩。故生歓喜。念諸菩薩行。故生歓喜。念清浄諸波羅蜜。故生歓喜。念諸菩薩地殊勝。故生歓喜。念菩薩不可壊。故生歓喜。念如来教化衆生。故生歓喜。念能令衆生得利益。故生歓喜。念入一切如来智方便。故生歓喜。

唯諸仏子菩薩住於極喜地中念諸仏時。発生極喜念仏法時。念菩薩時。念菩薩行時。念到彼岸清浄之時。念諸菩薩地殊勝時。念余菩薩不映奪時。念仏教授教誡之時。念令有情得利益時。念当趣入一切如来智加行時。皆生歓喜。