<<Previous

Ch. 2, § 21

(Japanese Tranl. by S. Tatsuyama:§21)

Next>>

yad uta sarvabodhisattvaikāśayaprayogatāyai / niḥsapatnakuśalamūlopacayāya / ekālambanasarvabodhisattvasamatāyai / avirahitasatatasamitabuddhabodhisattvasamavadhānāya / yatheṣṭabuddhotpādasaṃdarśanāya / svacittotpādatathāgataprabhāvajñānānugamāya / acyutānugāminyabhijñāpratilambhāya / sarvalokadhātvanuvicaraṇāya / sarvabuddhaparṣanmaṇḍalapratibhāsaprāptaye / sarvopapattisvaśarīrānugamāya / acintyamahāyānopetatāyai / bodhisattvacaryācaraṇāvyavacchedāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ mahāyānāvatāraṇāya / aṣṭamaṃ mahāpraṇidhānam abhinirharati /

亦不信随邪行之業。修于清浄。建弘誓鎧。以化未聞。使諸菩薩入寂和性。当行至誠。積功累徳。以一縁進。勧化誘導一切菩薩。未曽違捨菩薩之業。恣其意解。顕現仏興。自発己心。思如来教。無復往返。逮致神通。普遊諸国。其大聖慧。不可思議。行菩薩業。法界弘広。虚空之界而無辺際。遊当来際。達諸想数。仏与衆数。其行之数。莫能損毀。入於聖智。顕発言行。無極弘誓。

又一切菩薩。同心同学。共集諸善無有怨嫉。倶縁一事。等心和合。常不相離。随意能現仏身。自於心中。悉能解知諸仏。神力智力。常得随意神通。悉能遊行一切国土。一切仏会。皆現身相。一切生処。普生其中。有如是不可思議大智慧。具足菩薩行。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。行如是大智慧道。無有休息。

又一切菩薩同心同学。共集諸善。無有怨嫉。同一境界。等心和合。常不相離。随其所応。能現仏身。自於心中。悉能解知諸仏境界。神通智力。常得随意神通。悉能遊行一切国土。一切仏会皆現身相。一切生処普生其中。有如是不可思議大智慧。具足菩薩行。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。行如是大智慧道。無有休息。

又発大願。願与一切菩薩。同一志行。無有怨嫉。集諸善根。一切菩薩。平等一縁。常共集会。不相捨離。随意能現種種仏身。任其自心。能知一切如来境界。威力智慧。得不退如意神通。遊行一切世界。現形一切衆会。普入一切生処。成就不思議大乗。修菩薩行。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為与一切菩薩同一意楽加行。為無怨敵積集善根。為一所縁与諸菩薩得平等性。為常逢遇諸仏菩薩不相捨離。為随自欲示仏出世。為随心念解仏威力。為獲円満一切生中常不退転随行神通。為遍遊歴一切世界。為於一切衆会影現。為随一切受生之処同類而行。為恒成就不可思議大乗理趣。為欲修行菩薩正行。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為大智神通発第八大願。