<<Previous

Ch. 1, § 6

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

yad idam / vajragarbheṇa ca bodhisattvena mahāsattvena / ratnagarbheṇa ca bodhisattvena mahāsattvena / padmagarbheṇa ca bodhisattvena mahāsattvena / śrīgarbheṇa ca bodhisattvena mahāsattvena / padmaśrīgarbheṇa ca bodhisattvena mahāsattvena / ādityagarbheṇa ca bodhisattvena mahāsattvena / sūryagarbheṇa ca bodhisattvena mahāsattvena / kṣitigarbheṇa ca bodhisattvena mahāsattvena / śaśivimalagarbheṇa ca bodhisattvena mahāsattvena / sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca bodhisattvena mahāsattvena / jñānavairocanagarbheṇa ca bodhisattvena mahāsattvena / ruciraśrīgarbheṇa ca bodhisattvena mahāsattvena / candanaśrīgarbheṇa ca bodhisattvena mahāsattvena / puṣpaśrīgarbheṇa ca bodhisattvena mahāsattvena / kusumaśrīgarbheṇa ca bodhisattvena mahāsattvena / utpalaśrīgarbheṇa ca bodhisattvena mahāsattvena / devaśrīgarbheṇa ca bodhisattvena mahāsattvena / puṇyaśrīgarbheṇa ca bodhisattvena mahāsattvena / anāvaraṇajñānaviśuddhigarbheṇa ca bodhisattvena mahāsattvena / guṇaśrīgarbheṇa ca bodhisattvena mahāsattvena / nārāyaṇaśrīgarbheṇa ca bodhisattvena mahāsattvena / amalagarbheṇa ca bodhisattvena mahāsattvena / vimalagarbheṇa ca bodhisattvena mahāsattvena / vicitrapratibhāṇālaṃkāragarbheṇa ca bodhisattvena mahāsattvena / mahāraśmijālāvabhāsagarbheṇa ca bodhisattvena mahāsattvena / vimalaprabhāsaśrītejorājagarbheṇa ca bodhisattvena mahāsattvena / sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca bodhisattvena mahāsattvena / vajrārciḥśrīvatsālaṃkāragarbheṇa ca bodhisattvena mahāsattvena / jyotirjvalanārciḥśrīgarbheṇa ca / nakṣatrarājaprabhāvabhāsagarbheṇa ca bodhisattvena mahāsattvena / gaganakośānāvaraṇajñānagarbheṇa ca bodhisattvena mahāsattvena / anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca bodhisattvena mahāsattvena / dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca bodhisattvena mahāsattvena / sāgaravyūhagarbheṇa ca bodhisattvena mahāsattvena / meruśrīgarbheṇa ca bodhisattvena mahāsattvena / sarvaguṇaviśuddhigarbheṇa ca bodhisattvena mahāsattvena / tathāgataśrīgarbheṇa ca bodhisattvena mahāsattvena / buddhaśrīgarbheṇa ca bodhisattvena mahāsattvena / vimukticandreṇa ca bodhisattvena mahāsattvenaivaṃ pramukhair
aparimāṇāprameyāsaṃkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyānabhilāpyair bodhisattvair mahāsattvaiḥ sārdhaṃ nānābuddhakṣetrasaṃnipatitair vajragarbhabodhisattvapūrvaṃgamaiḥ /

金剛蔵菩薩等。

其名曰金剛蔵菩薩摩訶薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮華徳蔵菩薩。日蔵菩薩。月蔵菩薩。浄月蔵菩薩。照一切世間荘厳蔵菩薩。智慧照明蔵菩薩。妙徳蔵菩薩。栴檀徳蔵菩薩。華徳蔵菩薩。優鉢羅華徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無閡清浄智徳蔵菩薩。功徳蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種楽説荘厳蔵菩薩。大光明網蔵菩薩。浄明威徳王蔵菩薩。大金山光明威徳王蔵菩薩。一切相荘厳浄徳蔵菩薩。金剛焔徳相荘厳蔵菩薩。焔熾蔵菩薩。宿王光照蔵菩薩。虚空無閡妙音蔵菩薩陀羅尼功徳持一切世間願蔵菩薩。海荘厳蔵菩薩。須弥徳蔵菩薩。浄一切功徳蔵菩薩。如来蔵菩薩。仏徳蔵菩薩。解脱月菩薩。如是等菩薩摩訶薩。無量無辺。不可思議。不可称説。金剛蔵菩薩摩訶薩。而為上首

其名曰金剛蔵菩薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮華徳蔵菩薩。日蔵菩薩。月蔵菩薩。浄月蔵菩薩。照一切世間荘厳蔵菩薩。智慧照明蔵菩薩。妙徳蔵菩薩。栴檀徳蔵菩薩。華徳蔵菩薩。優鉢羅華徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無礙清浄智徳蔵菩薩。功徳蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種楽説荘厳蔵菩薩。大光明網蔵菩薩。浄明威徳王蔵菩薩。大金山光明威徳王蔵菩薩。一切相荘厳浄徳蔵菩薩。金剛焔徳相荘厳蔵菩薩。焔熾蔵菩薩。宿王光照蔵菩薩。虚空無礙妙音蔵菩薩。陀羅尼功徳持一切世間願蔵菩薩。海荘厳蔵菩薩。須弥徳蔵菩薩。浄一切功徳蔵菩薩。如来蔵菩薩。仏徳蔵菩薩。解脱月菩薩。如是等菩薩摩訶薩。無量無辺。不可思議。不可称説。金剛蔵菩薩。而為上首

其名。曰金剛蔵菩薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮華徳蔵菩薩。日蔵菩薩。蘇利耶蔵菩薩。無垢月蔵菩薩。於一切国土。普現荘厳蔵菩薩。毘盧遮那智蔵菩薩。妙徳蔵菩薩。栴檀徳蔵菩薩。華徳蔵菩薩。倶蘇摩徳蔵菩薩。優鉢羅徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無礙清浄智徳蔵菩薩。功徳蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種弁才荘厳蔵菩薩。大光明網蔵菩薩。浄威徳光明王蔵菩薩。金荘厳大功徳光明王蔵菩薩。一切相荘厳浄徳蔵菩薩。金剛焔徳相荘厳蔵菩薩。光明焔蔵菩薩。星宿王光照蔵菩薩。虚空無礙智蔵菩薩。妙音無礙蔵菩薩。陀羅尼功徳持一切衆生願蔵菩薩。海荘厳蔵菩薩。須弥徳蔵菩薩。浄一切功徳蔵菩薩。如来蔵菩薩。仏徳蔵菩薩。解脱月菩薩。如是等。無数無量。無辺無等。不可数不可称。不可思不可量。不可説。諸菩薩摩訶薩衆。金剛蔵菩薩。而為上首

其名曰金剛蔵菩薩。宝蔵菩薩。蓮華蔵菩薩。徳蔵菩薩。蓮花徳蔵菩薩。日蔵菩薩。曜蔵菩薩。地蔵菩薩。無垢月蔵菩薩。示一切荘厳光明蔵菩薩。智慧普照明蔵菩薩。旃檀徳蔵菩薩。妙吉祥蔵菩薩。花徳蔵菩薩。拘蘇摩徳蔵菩薩。優鉢羅徳蔵菩薩。天徳蔵菩薩。福徳蔵菩薩。無礙浄智蔵菩薩。功徳勝蔵菩薩。那羅延徳蔵菩薩。無垢蔵菩薩。離垢蔵菩薩。種種弁才荘厳蔵菩薩。大光明網照蔵菩薩。離垢威徳光明王蔵菩薩。無礙妙音美響蔵菩薩。総持功徳能度一切有情願蔵菩薩。大海荘厳蔵菩薩。蘇迷盧徳蔵菩薩。示現一切功徳清浄蔵菩薩。如来徳蔵菩薩。仏徳蔵菩薩。淳金微妙。大威徳王光明蔵菩薩。一切相荘厳浄蔵菩薩。金剛焔胸万字相荘厳菩薩。星宿王光照蔵菩薩。虚空庫無礙智蔵菩薩。解脱月菩薩。如是等菩薩。摩訶薩無量無数不可思議。不可量不可称無辺無際。無有分斉。不可説不可説。皆従異異仏刹来集金剛蔵菩薩而為上首