<<Previous

Ch. 10, § 5

Next>>

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata //

buddhatve sthātukāmena svayaṃbhujñānam icchatā satkartavyās tu te satvā ye dhārenti imaṃ nayam (1)

sarvajñatvaṃ ca yo icchet kathaṃ śīghrratara(ṃ) bhavet sa imaṃ sūtra dhāreyāt sa(t)kuryā(c) caiva dhārakām (2)

preṣato lokanāthebhiḥ satvānāṃ vinayād iha・satvānām anukaṃpārthaṃ yaḥ sūtraṃ vāvayed idam 3

śuddhopapatti cchoritvā so dhīra iha āgataḥ satvānāṃm anukaṃpārthaṃ ya(ḥ) sūtraṃ dhārayed idam (4)

upapattivaśitā tasya yayā sau drśyata tahi(ṃ) paścime kāli tāṣanti imaṃ sūtraṃ niruttaram 5

divyebhi puṣpebhi ca satkareta sarvaiś ca mānuṣyakagandhapūrṇai(ḥ) divyebhi puṣpebhi ca cchāditavyaṃ ratanebhir abhyokiri dharmabhāṇakam 6

krtāṃjalis tasya bhaveta agrato yathaiva buddhasya svayaṃbhunaḥ (tathā) yaḥ paścime kāli subhairavasmi(ṃ) parinirvr̥tasya mama sūtra dhārayet 7

khādyaṃ ca bhojyaṃ ca tathā’nnapānaṃ vihāraśayyāsanavastrakoṭayaḥ dadeta pūjārtha jinātmajasya apy ekavārām api sūtra śrāvayet 8

tathāgatasya karaṇīya kurvati tathāgata(ḥ) pre[k]ṣati mānuṣaṃ bhavam yaḥ sūtram etac carimasmi kā(le) likheya dhāreya śruṇeya vā’pi 9

yaś caiva mahyaṃ sthahiyāna saṃmukhaṃ śrāvīd avarṇaṃ paripūrṇa kalpam praduṣṭacitto bhr̥kuṭiṃ karitvā bahun tu pāpaṃ prasaved asau nara(ḥ) 10

yaś cāpi sūtrāntadharāṇa teṣāṃ prakāśaya[ṃ]ntān’ ima sūtratatva(ṃ)・avarṇam ākrrośa vadeta teṣāṃ bahutaraṃ tasya vadāmi pāpam (11)

staveta kaścin mama sāmukhaṃ naraḥ kr̥tāṃjalībhi(ḥ) paripūrṇ akalpam・gāthābhi koṭīnayutai・suyuktaiḥ paryeṣamāṇa imam agrabodhim (12)

bahupuṇyaskandhaṃ prasaveta tatra mama(ṃ) stavitvāna praharṣajāta・ayas tu sau bahutaraṃ labheta puṇyaṃ yo varṇu teṣāṃ bhaṇi paṇḍitānāṃm 13

aṣṭādaśa kalpasahasrakoṭayo yas teṣu ’pasthāna kareta kaścit rūpebhi śabdebhi rasebhi・gandhair divyaiś ca sparśais tatha sarvasaukhyaiḥ 1(4)

kartavya ’vasthāna sa[d]dharmadhārake aṣṭādaśa kalpasahasrakoṭaya・yadi śrāvaye ekaśa eta sūtraṃ āścaryalābho’sya bhaven mahāṃs tataḥ 15

bhaiṣayjarāja prativedayāmi ārocyāmī ca punaḥ punas te・bahu sūtra vividhāni prakāśitā(ni):sarveṣa teṣa ayam agra khyāyati (1)6 (=15’) //

atha khalu bhagavāṃs tasyām velāyām imā[ṃ] ghāthā abhāṣata //

buddhatve sthātukāmena svayambhujñānam icchatā /
satkarttavyā(ḥ) khu te satvā ye dhārenti iman nyaṃ // 1 //

sarva(jña)tvañ ca yo icchet kathaṃ śīghraṃ bhaved iti /
sa i(maṃ) dhārayet sūtraṃ satkuryād vā 'pi dhārakaṃ // 2 //

preṣito lokanāthena satvavaiṇeyakāraṇāt /
satvānām anukampārthaṃ sūtraṃ yo vācayed imaṃ // 3 //

upapattiṃ śubhāṃ tyaktvā[ṃ] sa vīre iha āgataḥ /
satvānām anukampārthaṃ sūtraṃ yo dhārayed idaṃ //4//

upapattirvaśī tasya yena so dṛśyate tahim /
paścime kāli bhāṣanto idaṃ sūtan niruttaram // 5 //

divyehi puṣpehi sa satkareta māṇuṣyakaiś cāpi hi sarvagandhaiḥ /
divyehi vastrehi ca cchādayeyā ratanehi abhyokiri dharmabhāṇakaṃ // 6 //

kṛtāñjalī tasya bhaveta nityaṃ yathā jinendrasya svayaṃbhuvas tathā /
yaḥ paścime kāli subhairavesmiṃ parinirvṛtasya-m-ima sūtra dhārayet // 7 //

khādyañ ca bhojyañ ca tathā 'nnapānaṃ vihāraśayyāsanavastrakoṭyaḥ /
dadeya pūjārtha jinātmajasya adyaikavāram pi vadeta sūtraṃ // 8 //

tathāgatānāṃ k[r]araṇīya kurvate mayā ca so preṣita mānuṣam bhavaṃ /
yat sū-tram etañ carimasmi kāle likheta dhāreta śruṇeta cāpi // 9 //

yaś ceva sthitvān' iha mahya sammukham śrāved ava(r)ṇṇaṃ paripū(r)ṇṇa kalpaṃ /
praduṣṭacitto bhṛkuṭiṃ karitvā bahūn naro 'sau prasaveta pāpaṃ // 10 //

yaś cāpi sūtrāntabhāraṇa teṣāṃ prakāśayantā[n]n' iha sūtram etat /
ava(r)ṇṇam ākrosa vadeya teṣāṃ bahūtaran tasya vadāmi pāpam // 11 //

naraś ca yaḥ saṃmukhamāṃ staveyā kṛtāñjalī māṃ paripū(r)ṇṇa kalpāṃ /
gāthāna koṭīnayutair anekaiḥ paryeṣamāṇā imam agrabodhiṃ // 12 //

bahuṃ khu so tatra labheta puṇyaṃ mā(ṃ) saṃstavitvāna praharṣajātaḥ /
ataś ca so bahutarataṃ labheta yo va(r)ṇṇa teṣāṃ pravaden manuṣya[ṃ]ḥ // 13 //

aṣṭādaśa kalpasahasrakoṭyo yas teṣu pusteṣu kareta pūjāṃ /
śabdehi rūpehi rasehi cāpi divyaiś ca gandhaiḥ sparśaiś ca divyaiḥ // 14 //

karitva pustāna tathā ca pūjāṃ aṣṭādasaḥ kalpasahasrakoṭyaḥ /
yadi śruṇe eka 'pi eta sūtraṃ āścaryalābho 'sya bhaven mahānta iti // 15 //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

buddhatve sthātukāmena svayaṃbhūjñānam icchatā /
satkartavyāśca te sattvā ye dhārenti imaṃ nayam // saddhp_10.1 //

sarvajñatvaṃ ca yo icchet kathaṃ śīrghaṃ bhavediti /
sa imaṃ dhārayet sūtraṃ satkuryādvāpi dhārakam // saddhp_10.2 //

preṣito lokanāthena sattvavaineyakāraṇāt /
sattvānām anukampārthaṃ sūtraṃ yo vācayed idam // saddhp_10.3 //

upapattiṃ śūbhāṃ tyaktvā sa dhīra iha āgataḥ /
sattvānām anukampārthaṃ sūtraṃ yo dhārayed idam // saddhp_10.4 //

upapatti vaśā tasya yena so dṛśyate tahi /
paścime kāli bhāṣanto idaṃ sūtraṃ niruttaram // saddhp_10.5 //

divyehi puṣpehi ca satkareta mānuṣyakaiścāpi hi sarvagandhaiḥ /
divyehi vastrehi ca chādayeyā ratnehi abhyokiri dharmabhāṇakam // saddhp_10.6 //

kṛtāñjalī tasya bhaveta nityaṃ yathā jinendrasya svayaṃbhuvastathā /
yaḥ paścime kāli subhairave 'smin parinirvṛtasya ida sutra dhārayet // saddhp_10.7 //

khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vihāraśayyāsanavastrakoṭyaḥ /
dadeya pūjārtha jinātmajasya apyekavāraṃ pi vadeta sūtram // saddhp_10.8 //

tathāgatānāṃ karaṇīya kurvate mayā ca so preṣita mānuṣaṃ bhavam /
yaḥ sūtram etac carimasmi kāle likheya dhāreya śruṇeya vāpi // saddhp_10.9 //

yaścaiva sthitveha jinasya saṃmukhaṃ śrāvedavarṇaṃ paripūrṇakalpam /
praduṣṭacitto bhṛkuṭiṃ karitvā bahuṃ naro 'sau prasaveta pāpam // saddhp_10.10 //

yaś cāpi sūtrāntadharāṇa teṣāṃ prakāśayantāniha sūtrametat /
avarṇamākrośa vadeya teṣāṃ bahūtaraṃ tasya vadāmi pāpam // saddhp_10.11 //

naraśca yo saṃmukha saṃstaveyā kṛtāñjalī māṃ paripūrṇakalpam /
gāthāna koṭīnayutairanekaiḥ paryeṣamāṇo imamagrabodhim // saddhp_10.12 //

bahuṃ khu so tatra labheta puṇyaṃ māṃ saṃstavitvāna praharṣajātaḥ /
ataś ca so bahutarakaṃ labheta yo varṇa teṣāṃ pravadenmanuṣyaḥ // saddhp_10.13 //

aṣṭādaśa kalpasahasrakoṭyo yasteṣu pusteṣu karoti pūjām /
śabdehi rūpehi rasehi cāpi divyaiś ca gandhaiś ca sparśaiś ca divyaiḥ // saddhp_10.14 //

karitva pustāna tathaiva pūjāṃ aṣṭādaśa kalpasahasrakoṭyaḥ /
yadi śruṇo ekaśa eta sūtraṃ āścaryalābho 'sya bhaven mahān iti // saddhp_10.15 //
Ensuite Bhagavat prononça dans cette
occasion les stances suivantes :

1. Celui qui désire se tenir dans l'état de Buddha, celui qui aspire à la science de l'être existant par lui-même, doit honorer les êtres qui gardent cette règle de
conduite.

2. Et celui qui désire l'omniscience, comment parviendra-t-il à l'obtenir promptement? En comprenant ce Sûtra, ou en honorant celui qui l'a compris.

3. Il a été envoyé par le Guide du monde dans le but de convertir les êtres, celui qui, par compassion pour les créatures, expose ce Sûtra.

4. C'est après avoir quitté une bonne existence qu'il est venu ici-bas, le sage qui par compassion pour les êtres possède ce Sûtra.

5. C'est à l'influence de son existence [antérieure] qu'il doit de paraître ici, exposant, au temps de sa dernière naissance, ce Sûtra suprême.

6. Il faut honorer cet interprète de la loi en lui offrant des fleurs divines et mortelles, avec toute espèce de parfums; il faut le couvrir de vêtements divins, et répandre sur lui des joyaux.

7. Les hommes tiennent constamment les mains jointes en signe de respect, comme devant l'Indra des Djinas qui existe par lui-même, lorsqu'ils sont en présence de celui qui, pendant cette redoutable époque de la fin des temps, possède ce Sûtra du Buddha entré dans le Nirvana complet.

8. On doit donner des aliments, de la nourriture, du riz, des boissons, des Vihâras, des lits, des sièges et des vêtements, par kôtis, pour honorer ce fils du Djina, n'eût-il exposé ce Sûtra qu'une seule fois.

9. Il remplit la mission que lui ont confiée les Tathâgatas, et il a été envoyé par moi dans la condition humaine, celui qui, pendant cette dernière époque [du Kalpa ], écrit, possède et entend ce Sûtra.

10. L'homme qui oserait ici adresser des injures au Djina, pendant un Kalpa complet, en fronçant le sourcil avec de mauvaises pensées, commettrait sans doute un péché dont les conséquences seraient bien graves.

11. Eh bien, je le dis, il en commettrait un plus grand encore, celui qui adresserait des paroles d'injure et de colère à un personnage qui, comprenant ce Sûtra, l'exposerait en ce monde.

12. L'homme qui tenant les mains jointes en signe de respect pendant un Kalpa entier, me célébrerait en face, dans plusieurs myriades de kôtis de stances, afin d'obtenir cet état suprême de Bôdhi;

13. Cet homme, dis-je, recueillerait beaucoup de mérites de m'avoir ainsi célébré avec joie ; eh bien, il s'en assurerait un beaucoup plus grand nombre encore, celui qui célébrerait les louanges de ces [vertueux] personnages.

14. Celui qui, pendant dix-huit mille kôtis de Kalpas, rendrait un culte à ces images [de Buddhas], en leur faisant hommage de sons, de formes, de saveurs, d'odeurs et de touchers divins,

15. Aurait certainement obtenu une grande merveille, si, après avoir ainsi honoré ces images pendant dix-huit mille kôtis de Kalpas, il venait à entendre ce Sûtra, ne fût-ce qu'une seule fois.
And on that occasion the Lord uttered the following stanzas:

1. He who wishes to be established in Buddhahood and aspires to the knowledge of the Self-born must honour those who keep this doctrine.

2. And he who is desirous of omniscience and thinks: How shall I soonest reach it? must try to know this Sûtra by heart, or at least honour one who knows it.

3. He has been sent by the Lord of the world to convert (or catechise) men, he who out of compassion for mankind recites this Sûtra.

4. After giving up a good position, that great man has come hither, he who out of compassion for mankind keeps this Sûtra (in memory).

5. It is by force of his position, that in the last times he is seen preaching this unsurpassed Sûtra.

6. That preacher of the law must be honoured with divine and human flowers and all sorts of perfumes; be decked with divine cloth and strewed with jewels.

7. One should always reverentially salute him with joined hands, as if he were the Chief of Ginas or the Self-born, he who in these most dreadful, last days keeps this Sûtra of the Extinct (Buddha).

8. One should give food, hard and soft, nourishment and drink, lodging in a convent, kotis of robes to honour the son of Gina, when he has propounded, be it but once, this Sûtra.

9. He performs the task of the Tathâgatas and has been sent by me to the world of men, he who in the last days shall copy, keep, or hear this Sûtra.

10. The man who in wickedness of heart or with frowning brow should at any time of a whole Æon utter something injurious in my presence, commits a great sin.

11. But one who reviles and abuses those guardians of this Sûtrânta, when they are expounding this Sûtra, I say that he commits a still greater sin.

12. The man who, striving for superior enlightenment, shall in a complete Æon praise me in my face with joined hands, with many myriads of kotis of stanzas,

13. Shall thence derive a great merit, since he has glorified me in gladness of heart. But a still greater merit shall he acquire who pronounces the praise of those (preachers).

14. One who shall during eighteen thousand kotis of Æons pay worship to those objects of veneration, with words, visible things, flavours, with divine scents and divine kinds of touch,

15. If such a one, by his paying that worship to the objects of veneration during eighteen thousand kotis of Æons, happens to hear this Sûtra, were it only once, he shall obtain an amazingly great advantage.

爾時世尊。欲重宣此義。而説偈言

若欲住仏道 成就自然智 常当勤供養 受持法華者

其有欲疾得 一切種智慧 当受持是経 并供養持者 

若有能受持 妙法華経者 当知仏所使 愍念諸衆生 

諸有能受持 妙法華経者 捨於清浄土 愍衆故生此 

当知如是人 自在所欲生 能於此悪世 広説無上法 

応以天華香 及天宝衣服 天上妙宝聚 供養説法者 

吾滅後悪世 能持是経者 当合掌礼敬 如供養世尊 

上饌衆甘美 及種種衣服 供養是仏子 冀得須臾聞 

若能於後世 受持是経者 我遣在人中 行於如来事 

若於一劫中 常懐不善心 作色而罵仏 獲無量重罪 

其有読誦持 是法華経者 須臾加悪言 其罪復過彼 

有人求仏道 而於一劫中 合掌在我前 以無数偈讃 

由是讃仏故 得無量功徳 歎美持経者 其福復過彼 

於八十億劫 以最妙色声 及与香味触 供養持経者 

如是供養已 若得須臾聞 則応自欣慶 我今獲大利 

薬王今告汝 我所説諸経 而於此経中 法華最第一

時仏頌曰

若欲住仏道 志慕己功徳 当供養彼人 持斯経典者

若楽諸通慧 恣意有所説 則当受斯典 并供養者 

説此経法者 愍傷於衆生 世吼之所遣 来化群生類 

仮使持是典 所生常精進 強勇而自来 矜哀於衆庶 

自在所欲生 最後於末世 従彼得覩遇 斯経為尊上 

所当供奉養 諸天人*香華 衣服諸覆蓋 常供給法師 

恭敬彼人 常当如仏 尋叉手礼 自然聖道
若最後時 逢値斯経 仏滅度已 受持経巻

常当供養 如奉最勝 飯食之属 諸昧具饍
房室床臥 衣被億数 一反聞之 崇進如是

如来則授 其人之決 仏遣彼士 来在人間
若有最勝 値遇斯典 設使聞者 書写執持 

於今仏在 見於目前 誹謗如来 具足一劫
心中懐恨 面色改常 其人即獲 無数殃釁

設有受持 是経巻者 而分別説 為他人解 
若有誹謗 此等倫者 其罪過彼 不可計数

仮使有人 面現讃仏 而叉十指 具足一劫
清浄志求 斯尊仏道 億百千姟 諮嗟讃頌

称詠法師 発心悦予 其人獲福 不可限量
用宣誉是 明智者徳 彼士獲福 復超於斯

而有人来 供養学者 若於十八 億千諸劫 
其人供進 珍饌衆味 諸天香華 細柔精妙

計劫之数 十八千億 和声悦顔 崎嶇以献
若有一反 聞是経者 得諸利慶 無極難比