<<Previous

Ch. 10, § 9

Next>>

tadyathā’pi nāma bhaiṣajyarāja kaścid eva puruṣo vāryārthiko bhavet sa udakasyārthyāya udakakrtyenodakārthe u[cce]jjaṃgale prthivīpradeśe uda[ka]pānaṃ khanāpayet sa yāvat paśyec chuṣkaṃ pāṇḍaraṃ pā(ṃ)sum udvāhyamānaṃ tāva(j) jānī(d) dūre tāvad itodakam iti・athāpareṇa samayena sa puruṣ’ ārdhaṃ pāṃsum u(t)khanyamānaṃ paśyet sthitā’[p]syodake āśaya(ḥ) sa paliśuddhaṃ vārisaṃmiśritaṃ pāṃsuṃ dr̥ṣṭvā kardamībhūtam udakabiṃdubhiḥ prasravadbhi(s) tad udapānaṃ dr̥ṣṭvā [atha sas taṃ puruṣas taṃ pūrvanimittaṃ drṣṭvā] atha sa puruṣas taṃ pūrvanimittaṃ dr̥ṣṭvā niṣkāṃkṣaprāpto bhavet itodakam iti・evam eva bhaiṣajyarāja dūre tāvat te bodhisatvā bhavaṃty anuttarāyāṃ samyaksaṃbodhir yāvan nemaṃ dharmaparyāyaṃ śr̥ṇvaṃti nodgr̥hṇaṃti na vāvaya(ṃ)ti na svādhyāyaṃti na cintayaṃti na bhāvayaṃti nāvataraṃti nāvagāhaṃti yadā ho punar bhaiṣajyarāja bodhisatvā mahāsatvā imaṃ dharmaparyāyaṃ śrṇvaṃti śrutvā codgrhṇaṃti dhārayaṃti・vācayaṃti svādhyāyaṃti cintayaṃti bhāvayaṃti・avataraṃty avagāhaṃti tadā’bhyāśībhūtā bhavaṃty anuttarāyāḥ samyaksaṃbodhe・sarvabodhisatvānāṃ bhaiṣajyarāja iha dharmaparyāye ’nuttarā[yāṃ] samyaksaṃbodhir ājāyantā ito dharmaparyāyāt sarveṣāṃ bodhisatvānāṃ anuttarā samyaksaṃbodhir ājāyate abhisaṃbuddhyaṃtī ca・tat kasya heto(ḥ) paramasa[ṃ]ndhābhāṣitavivaraṇo hi bhaiṣajyarāja imaṃ dharmaparyāyaṃ tathāgatena nirdiṣṭaṃ dharmaniṣkuṭasthānam idaṃ tathāgate(na) vyākhyātaṃ bodhisatvānāṃ pari(ni)ṣpādanahetoḥ yaḥ kaścid bhaiṣajyarāja bodhisatva iha dharmaparyāye u(t)traset saṃtraset saṃtrāsam āpadyeta navayānasaṃprasthitaṃ taṃ bhaiṣajyarāja bodhisatvaṃ saṃjāneyāsi acirasaṃprasthito so ’nuttarāyāṃ samyaksaṃbodhau sacec chrāvakayika iha dharmaparyāye u(t)traset sa(ṃ)traset sa(ṃ)trāsam āpadyeta adhimānika iti saṃjāneyāsi adhimāne caritaḥ

tadyathā 'pi nāma bhaiṣajyarāja kaścid eva puruṣo bhaved udakārthī udukagaveṣī sa hy udakārthī ujjaṅgale pṛthivīpradese udupānaṃ khānāpayet sa yāvat pasyec chuṣkam pāṇḍaraṃ pāṃsuṃ nirvāhayamānaṃ dṛṣṭvā ca punar tasyaiva(ṃ) bhavet dūre itas tāvad udakam iti // athāpareṇa samayena sa puruṣa ārddaṃ pānsuṃ udakaṃ sanmiśraṃ karddamapaṃkabhūtam udakabindubhiḥ sravadbhi(r) nirvāhyamānaṃ pasye(t) tāṃś ca puruṣān udapānakhānakān kardamapaṃkadigdhāṃgaḥ // atha khalu bhaiṣajyarāja sa puruṣas taṃ pūrvanimittaṃ dṛṣṭvā niṣkā(ṃ)kṣo bhaven nirvicikitsaḥ āsannam iti / khalūdakam ity evam eva bhaiṣajyarāja dūre te bodhisatvā mahāsatvā bhaviṣya(ṃ)ty anuttarāyāṃ samyaksaṃbodhau yāvan neva dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti na gāhante na cintayanti yadā khalu punar bhaiṣajyarāja bodhisatvā mahāsatvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti avataranti / svādhyāyanti cintayanti tadā te 'bhyāśībhūtā bhaviṣyanti anuttarāyāṃ amyaksaṃbodhau satvānām ito bhaiṣajyarāja dharmaparyāyād anuttarāḥ samyaksambodhir ājāyate // tat kasya hetoḥ paramasandhābhāṣitavivaraṇo hy ayan dharmaparyāyas tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ dharmagūḍhasthānam ākhyātaṃ bodhisatvānāṃ mahāsatvānāṃ pariniṣpattihetoḥ yaḥ kaścid bhaiṣajyarāja bodhisatvo 'sya dharmaparyāyasya u(t)traset santraset santrāsam āpadyet navayānasaṃprasthitaḥ bhaiṣajyarāja bodhisatvo mahāsatvo veditavyaḥ sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyo(t)traset saṃtraset saṃtrāsam āpadyet adhimānikaḥ sa bhaiṣajyarāja śrāvakayānīyaḥ pudgalo veditavyaḥ

tad yathāpi nāma bhaiṣajyarāja kaścid eva puruṣo bhaved udakārthī udakagaveṣī | sa udakārtham ujjaṅgale pṛthivīpradeśe udapānaṃ khānayet | sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānam, tāvajjānīyāt, dūra itas tāvad ūdakam iti | atha pareṇa samayena sa puruṣa ārdrapaṃsumudakasaṃniśraṃ kardamapaṅkabhutam udakabindubhiḥ sravadbhir nirvāhyamānaṃ paśyet, tāṃś ca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān, atha khalu punar bhaiṣajyarāja sa puruṣas tatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhaven nirvicikitsaḥ - āsannam idaṃ khalūdakam iti | evam eva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavanty anuttarāyāṃ samyaksaṃbodhau, yāvan nemaṃ dharmaparyāyaṃ śṛṇvanti, nodgṛhṇanti nāvataranti nāvagāhante na cintayanti | yadā khalu punar bhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhavayanti, tadā te 'bhyāśībhūtā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau | sattvānāmito bhaiṣajyarāja dharmaparyāyād anuttarā samyaksaṃbodhirājāyate | tatkasya hetoḥ? paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ | dharmanigūḍhasthānamākhyātaṃ bodhisattvānāṃ mahāsattvānāṃ pariniṣpattihetoḥ | yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyet, navayānasaṃprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ | sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyeta, adhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ ||
C'est, ô Bhâichadjyarâdja, comme s'il y avait un homme ayant besoin d'eau, cherchant de l'eau, qui, pour en trouver, creuserait un puits dans un terrain aride. Tant qu'il verrait le sable jaune et sec ne pas s'agiter, il ferait cette réflexion : L'eau est encore loin d'ici. Qu'ensuite cet homme voie le sable humide, mêlé d'eau, changé en limon et en vase, entraîné par les gouttes d'eau sortant [de la terre], et les gens occupés à creuser les puits le corps souillé de vase et de limon; qu'alors, ô Bhâichadjyarâdja, cet homme, voyant cet indice, n'éprouve plus aucune incertitude, qu'il n'ait plus de doutes [et qu'il se dise] : Certainement l'eau est près d'ici. De même, ô Bhâichadjyarâdja, les Bôdhisattvas Mahâsattvas sont encore éloignés de l'état suprême de Buddha parfaitement accompli, tant qu'ils n'entendent pas cette exposition de la loi, tant qu'ils ne la saisissent pas, qu'ils ne la comprennent pas, qu'ils ne l'approfondissent pas , qu'ils ne la méditent pas. Mais quand, ô Bhâichadjyarâdja, les Bôdhisattvas Mahâsattvas entendront cette exposition de la loi, quand ils la saisiront, la posséderont, la répéteront, la comprendront, la liront, la méditeront, se la représenteront, alors ils seront bien près de l'état suprême de Buddha parfaitement accompli. C'est de cette exposition de la loi qu'est produit, Apour les êtres, l'état suprême de Buddha parfaitement accompli. Pourquoi cela ? C'est que cette exposition de la loi, développée en détail, amplement expliquée, est, par son excellence, le siège du secret de la loi, secret révélé par les Tathâgatas, vénérables, etc., dans le but de conduire à la perfection les Bôdhisattvas Mahâsattvas. Le Bôdhisattva, quel qu'il soit, ô Bhâichadjyarâdja, qui viendrait à s'étonner, à être effrayé, à éprouver de l'effroi de cette exposition de la loi, doit être regardé comme un Bôdhisattva Mahâsattva qui est entré dans le nouveau véhicule. Si un homme s'avançant dans le véhicule des Çrâvakas, venait, ô Bhâichadjyarâdja, à s'étonner, à être effrayé, à éprouver de l'effroi de cette exposition de la loi, celui-là devrait être regardé comme un homme orgueilleux s'avançant dans le véhicule des Çrâvakas.
It is a case, Bhaishagyarâga, similar to that of a certain man, who in need and in quest of water, in order to get water, causes a well to be dug in an and tract of land. So long as he sees that the sand being dug out is dry and white, he thinks: the water is still far off. After some time he sees that the sand being dug out is moist, mixed with water, muddy, with trickling drops, and that the working men who are engaged in digging the well are bespattered with mire and mud. On seeing that foretoken, Bhaishagyarâga, the man will be convinced and certain that water is near. In the same manner, Bhaishagyarâga, will these Bodhisattvas Mahâsattvas be far away from supreme and perfect enlightenment so long as they do not hear, nor catch, nor penetrate, nor fathom, nor mind this Dharmaparyâya. But when the Bodhisattvas Mahasattvas shall hear, catch, penetrate, study, and mind this Dharmaparyâya, then, Bhaishagyarâga, they will be, so to say, immediately near supreme, perfect enlightenment. From this Dharmaparyâya, Bhaishagyarâga, will accrue to creatures supreme and perfect enlightenment. For this Dharmaparyâya contains an explanation of the highest mystery, the secret article of the law which the Tathâgatas, &c., have revealed for the perfecting of the Bodhisattvas Mahâsattvas. Any Bodhisattva, Bhaishagyarâga, who is startled, feels anxiety, gets frightened at this Dharmaparyâya, may be held, Bhaishagyarâga, to have (but) newly entered the vehicle. If, however, a votary of the vehicle of the disciples is startled, feels anxiety, gets frightened at this Dharmaparyâya, such a person, devoted to the vehicle of the disciples, Bhaishagyarâga, may be deemed a conceited man.

薬王。譬如有人渇乏須水。於彼高原穿鑿求之。猶見乾土知水尚遠。施功不已転見湿土遂漸至泥。其心決定知水必近。菩薩亦復如是。若未聞未解未能修習是法華経者。当知是人去阿耨多羅三藐三菩提尚遠。若得聞解思惟修習。必知得近阿耨多羅三藐三菩提。所以者何。一切菩薩阿耨多羅三藐三菩提皆属此経。此経開方便門示真実相。是法華経蔵深固幽遠。無人能到。今仏教化成就菩薩。而為開示。薬王。若有菩薩。聞是法華経驚疑怖畏。当知是為新発意菩薩。若声聞人。聞是経驚疑怖畏。当知是為増上慢者

仏告薬王。譬如男子渇極求水。捨於平地穿鑿高原。日日興功但見燥土。積有時節。其泉玄邃而不得水。復於異時。掘土甚多乃見泥水。濁不可飲当奈之何。其人不懈稍進得水。於時男子覩本瑞応。釈除狐疑無復猶予。吾興功夫積有日月。今者乃能値得水耳。如是薬王。設有菩薩聞是経典。而不受持諷誦学者。去於無上正真之道。為甚遠矣。是景摸者。諸菩薩業。仮使聞此正法華経。諷誦精修懐抱在心而奉行之。爾乃疾成最正覚矣。仏語薬王。一切菩薩。其有不肯受諷行者。不能得至無上正真道。最正覚也。所以者何。吾前*已説班宣此言。仮使有人不楽斯経。則為違遠於諸如来。此経典者。道法之首衆慧之元。成就菩薩。若有菩薩聞此経典恐怖畏懅而不愛楽。則当知之。新学乗者。若不恐怖。則是久修菩薩之行。若声聞遇是経法。或恐或怖心懐畏懅。為憍慢恣。