十地経 Daśabhūmika

Ch.11: 第十地(10th bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 11, §41 (Japanese transl by S. Tatsuyama: §41)

Skt.: (R) 95.3-8 [J]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena maheśvaro bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣv asaṃhāryo dharmadhātuvibhaktiparipṛcchānirdeśaiḥ / yac ca kiñcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0493c01-06

菩薩住斯。仮使得作大神妙天。若為天王。説諸声聞縁覚菩薩所度無極。所問法界。則無有侶。所修諸業。布施愛敬利益之理。等利之義。一切不離諸仏之念。乃至備足一切智念。当以何致一切衆生之最上尊。道御普智。

羅什 T286:
T0286_.10.0531c08-17

菩薩摩訶薩。住是地中。多作摩醯首羅天王。智慧明達。善説声聞辟支仏。菩薩波羅蜜。於法性中。有問難者。無能令尽。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法念菩薩伴。念菩薩行。念諸波羅蜜。念諸地行。不離念十力。念無所畏。念不共法。乃至不離念具足一切種智。常作是念。我当何時於衆生中。為首為勝。為大為妙。為上為無上為導為将。為師為尊。乃至於一切衆生中。為依止者。

六十華厳 T278:
T0278_.09.0574c07-13

菩薩住是地。多作摩醯首羅天王。智慧明達。善説声聞辟支仏菩薩波羅蜜。於法性中。有問難者。無能令尽。所作善業。布施愛語利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常作是念。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0208b26-c04

仏子。菩薩住此地。多作摩醯首羅天王。於法自在。能授衆生。声聞独覚。一切菩薩。波羅蜜行。於法界中。所有問難。無能屈者。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生。為首為勝。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0571c20-0572a01

菩薩住此受生多作大自在天王。於法自在能授有情声聞独覚一切菩薩到彼岸行。法界差別問答之中無能屈者。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意僧作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意。仏力作意。無所畏作意仏不共法作意。乃至不離以一切種勝妙相応一切智智作意。常作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。

Ch. 11, §42 (Japanese transl by S. Tatsuyama: §42)

Skt.: (R) 95.6-8 [J]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhidaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca pratilabhate samāpadyate ca / buddhadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātudaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca kampayati / kṣetradaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ cākramati / lokadhātudaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ cāvabhāsayati / sattvadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca paripācayati / kalpadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca tiṣṭhati / kalpadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ ca pravicinoti / kāyadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvadaśabuddhakṣetrānabhilāpyakoṭīnayutaśatasahasraparamāṇurajaḥsamaparivāram ādarśayati /

竺法護 T285:
T0285_.10.0493c06-10

発意之頃。如是色像。勤修精進。一時須臾。至不可計億百千姟。諸仏国土。満中衆塵。三昧正受。十不可計億百千姟諸仏国土。見諸菩薩国土満中塵数。亦等無異。眷属囲繞。

羅什 T286:
T0286_.10.0531c17-20

若欲如是勤行精進。於一念中。得無量百千万億那由他不可説不可説世界微塵数三昧。乃至示爾所微塵数。菩薩眷属。

六十華厳 T278:
T0278_.09.0574c13-16

若欲如是勤行精進。於一念中。得無量百千万億那由他不可説不可説世界微塵数三昧。乃至示爾所微塵数菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0208c04-06

若勤加精進。於一念頃。得十不可説百千億那由他仏刹微塵数三昧。乃至示現。爾所微塵数菩薩。以為眷属。

唐訳 T287:
T0287_.10.0572a01-16

若楽発起如是精進。由是精進於一刹那瞬息須臾。得入百万倶胝那庾多不可説仏刹微塵等諸三摩地。能見百万倶胝那庾多不可説仏刹微塵等諸仏。彼仏加持皆能解了。能動百万倶胝那庾多不可説仏刹微塵等世界。能往百万倶胝那庾多不可説仏刹微塵等諸仏国土。能照百万倶胝那庾多仏刹微塵等世界。成熟百万倶胝那庾多不可説仏刹微塵等有情。住寿百万倶胝那庾多不可説仏刹微塵等劫。於前後際。各入百万倶胝那庾多不可説仏刹微塵等劫。思択百万倶胝那庾多不可説仏刹微塵等法門。示現百万倶胝那庾多不可説仏刹微塵等身。身身皆能示現百万倶胝那庾多不可説仏刹微塵等菩薩眷属囲遶。

Ch. 11, §43 (Japanese transl by S. Tatsuyama: §43)

Skt.: (R) 95.6-9 [J]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /
dharmameghā nāma bodhisattvabhūmir daśamī //

竺法護 T285:
T0285_.10.0493c10-14

従其中願。菩薩勢力。殊特弘誓。変化神足。諮嗟功徳。不可称載。所行厳浄。篤信喜楽。若有所行。身所現行。其眼神足。音声種姓。乃至若干億百千姟劫。悉見暁了。

羅什 T286:
T0286_.10.0531c20-24

若以願力。神通自在。復過是数。所謂諸行上妙供具。信解起業。若身若口。若光明若諸根。若如意若音声。若行処。乃至若干百千万億劫。不可称数。

六十華厳 T278:
T0278_.09.0574c16-19

若以願力。神通自在。復過是数。所謂諸行上妙供具。信解起業。若身若口若光明。若諸根。若如意足。若音声。若行処。乃至若干百千万億劫。不可称数

八十華厳 T279:
T0279_.10.0208c06-10

若以菩薩。殊勝願力。自在示現。過於此数所謂若修行。若荘厳。若信解。若所作。若身若語。若光明若諸根。若神変若音声。若行処。乃至百千億那由他劫。不能数知

唐訳 T287:
T0287_.10.0572a16-19

従此已上是諸菩薩。有願力者由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数