十地経 Daśabhūmika

Ch. 7: 第六地(6th bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 7, §1 (Japanese transl by S. Tatsuyama: §1)

Skt.: (R) 51.1-52.20

caraṇavara śruṇitvā bhūmiśreṣṭhaṃ vidūnāṃ gagani sugataputrā harṣitāḥ puṣpavarṣī /
maṇiratana-udārā ābhayuktā viśuddhā abhikira sugatasya sādhv iti vyāharantaḥ // 1 //
marutaśatasahasrā harṣitā antarīkṣe diviyaruciracitrā ratnacūrṇā udārāḥ /
abhikira sugatebhyo gandhamālyānulepān chatradhvajapatākāhāracandrārdhahārān // 2 //
marupativaśavartī sarvadevagaṇena upari khagapathitvā megharatnamayāni /
abhikiriṣu prasannaḥ pūjanārthaṃ jinasya sādhu sugataputrā vyāharī hṛṣṭacittaḥ // 3 //
amaravadhusahasrāṇy antarīkṣe sthitāni gītarutamanojñā vādyasaṃgītiyuktā /
sarvarutasvarebhyo eva śabdā ravante jinakṛtu sumanojñaiḥ kleśatāpasya hantā // 4 //
śūnya prakṛtiśāntā sarvadharmānimittāḥ khagapathasamatulyā nirvikalpā viśuddhāḥ /
gatisthitivinirvṛttā niṣprapañcā aśeṣā tathatasama tathatvād dharmatā nirvikalpā // 5 //
yaiḥ punar anubuddhāḥ sarvadharmeva teṣāṃ bhāvi tatha abhāve iñjanā nāsti kācit /
kṛpakaruṇa jage ca mocanārthaṃ prayuktās te hi sugataputrā jaurasā dharmajātāḥ // 6 //
dānacari carante sarva hitvā nimittaṃ śīlasudhṛtacittā ādiśāntā praśāntāḥ /
jagati kṛta kṣamante akṣayā dharmajñānī viriyabala-upetāḥ sarvadharmāviviktāḥ // 7 //
dhyānanayapraviṣṭā jīrṇakleśā viśuddhāḥ sarvaviditavastū ādiśūnyādhimuktāḥ /
jñānakriyabalāḍhyā nityayuktā jagārthaṃ te hi sugataputrāḥ śāntapāpā mahātmāḥ // 8 //
īdṛśā rutasahasra bhaṇitvā khe sthitāḥ sumadhurā surakanyāḥ /
tūṣṇibhūta jinam īkṣi prasannā dharmagauravaratā marukanyāḥ // 9 //
vimukticandra abravīd vajragarbhaṃ viśāradam /
kīdṛśākāraniṣpattiḥ pañcamāyām anantaram // 10 //

竺法護 T285:
T0285_.10.0475b28-c20

時諸仏子。聞班宣此諸菩薩行。従地踊上。住虚空中。歓喜雨華。明月珠宝。瓔珞衣服。光明清浄。供散仏上。口歎善哉。一切神明。処虚空中。百千之衆。莫不踊躍。時諸天下殊妙雑宝。貢奉衆祐。香華塗香。繒幡幢蓋。諸魔眷属。自在天子。諸天倶来。在於其上。遊歩虚無。雨諸宝華。其心悦予。供養最勝。意抱無量。口宣善哉。諸仏之子衆神皆集。無数億千。亦住於上。鼓衆妓楽。其音清和。又一切妓。暢如斯音。仏響仁和。棄散悪塵。本浄空寂。消衆法想。猶如虚無。等無思念。行歩清浄。住立成就。不著於俗。永無放逸。無本平等。而悉真正。法無想念。若有暁了。諸法悉無。則成無本。無所有業。輒無所思。愍傷衆生。精修救度。是為仏子法王諸子修布施行。皆捨相著。其戒堅固。心性恬怕。為衆生忍。無尽法慧。授精進力。令諸法寂。入禅定門。浄除衆塵。察諸万物。信解空無。聖慧力成。為一切護。是諸仏子。高徳除穢。如是声有百千。自然宣柔和音。最勝大聖。尋黙然時諸天玉女。衆如食息。還復天上。金剛蔵歎志勇猛。化得行成第五住地。遂致究竟。莫能廃哉

羅什 T286:
T0286_.10.0514a05-b12

十住経巻第三
 後秦三蔵鳩摩羅什訳 
現前地第六
諸菩薩聞説 上地之行相 
在於虚空中 雨衆妙珍宝 
放清浄光明 供養於世尊 
咸讃言善哉 善哉金剛蔵 
時有無量億 諸天皆歓喜 
於上虚空中 雨衆宝末香 
光明相綺錯 微妙甚可楽 
衆香華瓔珞 幡蓋雨仏上 
他化自在王 与諸眷属等 
雨衆妙宝物 雰雰如雲下 
歌頌供養仏 称歎金剛蔵 
咸讃言善哉 善哉快説此 
千万億天女 於上虚空中 
作衆天音楽 歌歎仏功徳 
咸作如是言 如来之所説 
微妙無有量 能滅諸煩悩 
諸法本性空 無有毫末相 
空無有分別 同若如虚空 
無有去住相 亦無有戯論 
本来常清浄 如如無分別 
若人能通達 一切諸法性 
於有於無中 其心不動揺 
但以大悲心 為度諸衆生 
是名諸仏子 従仏口法生 
常行於布施 利益諸衆生 
本来雖善浄 持戒而堅心 
雖知法無傷 而行於忍辱 
雖知法性離 而行於精進 
雖先滅煩悩 而入於諸禅 
雖先解法空 而選択諸法 
寂滅智雖多 而求利世間 
能滅諸悪者 名之為大人 
如是諸天女 百千種妙音 
称讃歌頌已 皆黙然観仏 
解脱月菩薩 請金剛蔵言 
当以何相貌 得成第六地

六十華厳 T278:
T0278_.09.0557c22-0558a29

第六地
諸菩薩聞説 上地之行相 
在於虚空中 雨衆妙珍宝 
放清浄光明 供養於世尊 
咸讃言善哉 善哉金剛蔵 
無量億諸天 心皆大歓喜 
於上虚空中 雨種種珍宝 
光明相綺錯 微妙甚可楽 
香華諸瓔珞 幡蓋散仏上 
他化自在王 与諸眷属等 
雨衆妙宝物 雰雰如雪下 
歌頌供養仏 称歎金剛蔵 
咸讃言善哉 快説諸地行 
千万億天女 於上虚空中 
作天衆妓楽 歌歎仏功徳 
咸作如是言 如来之所説 
微妙無有量 能滅諸煩悩 
諸法本性空 無有毫末相 
空無有分別 同若如虚空 
無有去住相 亦無有戯論 
本来常清浄 如如無分別 
若人能通達 一切諸法性 
於有於無中 其心不動揺 
但以大悲心 為度諸衆生 
是名諸仏子 従仏口法生 
常行於布施 利益諸衆生 
本来雖清浄 持戒而堅心 
雖本心無傷 而行於忍辱 
雖知法性離 而行於精進 
雖先滅煩悩 而入於諸禅 
雖先解法空 而分別諸法 
寂滅智雖多 而求利世間 
能滅諸悪者 名之為大人 
如是諸天女 百千種妙音 
称讃歌頌已 黙然而観仏 
解脱月菩薩 請金剛蔵言 
当以何行相 得成第六地

八十華厳 T279:
T0279_.10.0193b17-c06

大方広仏華厳経巻第三十七
 于闐国三蔵実叉難陀奉 制訳 
十地品第二十六之四
菩薩既聞諸勝行 其心歓喜雨妙華 
放浄光明散宝珠 供養如来称善説 
百千天衆皆欣慶 共在空中散衆宝 
華鬘瓔珞及幢幡 宝蓋塗香咸供仏 
自在天王并眷属 心生歓喜住空中 
散宝成雲持供養 讃言仏子快宣説 
無量天女空中住 共以楽音歌讃仏 
音中悉作如是言 仏語能除煩悩病 
法性本寂無諸相 猶如虚空不分別 
超諸取著絶言道 真実平等常清浄 
若能通達諸法性 於有於無心不動 
為欲救世勤修行 此仏口生真仏子 
不取衆相而行施 本絶諸悪堅持戒 
解法無害常堪忍 知法性離具精進 
已尽煩悩入諸禅 善達性空分別法 
具足智力能博済 滅除衆悪称大士 
如是妙音千万種 讃已黙然瞻仰仏 
解脱月語金剛蔵 以何行相入後地

唐訳 T287:
T0287_.10.0552b06-24

菩薩現前地第六之一
菩薩既聞諸勝行 其心歓喜雨妙花 
放浄光明散宝珍 供養如来称善説 
百千天衆皆欣慶 共在空中雨衆宝 
花鬘纓珞及幢幡 宝蓋塗香咸供仏 
自在天王并眷属 心生歓喜在空中 
散宝成雲持供養 讃言仏子快宣説 
無量天女空中住 共以楽音歌讃仏 
声中悉作如是言 仏語能除煩悩病 
法性本寂無諸相 猶如虚空離分別 
超諸取著絶言道 真実等品常清浄 
若能通達諸法性 即於有無心不動 
為欲救世勤修行 此仏口生真仏子 
不取衆相而行施 本絶諸悪堅持戒 
解法無生常堪忍 知法性離具精進 
煩悩已尽而入禅 善達性空分別法 
具足智力能広済 滅除衆悪称大士 
如是妙音千万種 讃已黙然瞻仰仏 
解脱月言金剛蔵 以何行相入後地

Ch. 7, §2 (Japanese transl by S. Tatsuyama: §2)

Skt.: (R) 47.6-21 [A]

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ pañcamyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṃ bodhisattvabhūmim avatarati / sa daśabhir dharmasamatābhir avatarati / katamābhir daśabhiḥ / yad uta sarvadharmānimittasamatayā ca sarvadharmālakṣaṇasamatayā ca sarvadharmānutpādasamatayā ca sarvadharmājātasamatayā ca sarvadharmaviviktasamatayā ca sarvadharmādiviśuddhisamatayā ca sarvadharmaniṣprapañcasamatayā ca sarvadharmānāvyūhānirvyūhasamatayā ca sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca sarvadharmabhāvābhāvādvayasamatayā ca / ābhir daśabhir dharmasamatābhir avatarati //
sa evaṃsvabhāvān sarvadharmān pratyavekṣamāṇo 'nusṛjann anulomayann avilomayan śraddadhann abhiyan pratiyann avikalpayann anusaran vyavalokayan pratipadyamānaḥ ṣaṣṭhīm abhimukhīṃ bodhisattvabhūmim anuprāpnoti tīkṣṇayānulomikyā kṣāntyā / na ca tāvad anutpattikadharmakṣāntimukham anuprāpnoti //

竺法護 T285:
T0285_.10.0475c21-0476a04

漸備経目前住品第六
金剛蔵曰。諸仏子聴。菩薩大士。以能修成第五住者。輒超進入第六住地。則行十法。何謂為十。了一切法皆無有想。而普平等。諸相平坦。永無形類。悉無所生。超絶無侶。皆無所起。故曰平等。為甚清浄。調定真正。皆無放逸。不為馳騁。無応不応。無䨥無隻。寂寞坦然。而無倫匹。猶幻夢影。山中呼響。水月現像等亦如化。所行道業。而無二意。是為十法。従第五地。逮第六住。作是行已。自然観是一切諸法。計校思惟。反覆察之。不令錯乱近第六住。自然目見。以逮成此。則得通利。柔順法忍。不従迷惑。尚未逮近無所従生法忍。

羅什 T286:
T0286_.10.0514b13-26

金剛蔵菩薩言。諸仏子。菩薩摩訶薩。已能具足五地行。欲入六地。当以十平等法。得入於六地。何等為十。一以無性故。一切法平等。二以無想故。一切法平等。三以無生故。一切法平等。四以無滅故。一切法平等。五以本来清浄故。一切法平等。六以無戯論故。一切法平等。七以不取不捨故。一切法平等。八以離故。一切法平等。九以幻夢影響水中月鏡像焔化故。一切法平等。十以有無不二故。一切法平等。諸仏子。諸菩薩摩訶薩。具足五地行。以是十平等法。能入第六地。諸仏子。若菩薩摩訶薩。能如是観一切法性。能忍随順得第六地。無生法忍。雖未現前。心已明利。成就順忍。

六十華厳 T278:
T0278_.09.0558b01-12

金剛蔵菩薩言。仏子。菩薩摩訶薩已具足五地。欲入六地。当以十平等法。何等為十。一以無性故。一切法平等。二以無相故。一切法平等。三以無生故。一切法平等。四以無成故。一切法平等。五以本来清浄故。一切法平等。六以無戯論故。一切法平等。七以不取不捨故。一切法平等。八以離故。一切法平等。九以幻夢影響水中月故。一切法平等。十以有無不二故。一切法平等。菩薩以是十平等法。得入第六地。菩薩如是観一切法性。能忍随順得第六地。無生法忍雖未現前。心已成就明利順忍。

八十華厳 T279:
T0279_.10.0193c07-16

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。已具足第五地。欲入第六現前地。当観察十平等法。何等為十。所謂一切法無相故平等。無体故平等。無生故平等。無成故平等。本来清浄故平等。無戯論故平等。無取捨故平等。寂静故平等。如幻如夢如影如響如水中月如鏡中像如焔如化故平等。有無不二故平等。菩薩如是。観一切法。自性清浄。随順無違。得入第六現前地。得明利随順忍。未得無生法忍

唐訳 T287:
T0287_.10.0552b25-c08

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第五地中所修之道善円満已。欲入菩薩第六地者。当以十種法平等性而入。何等為十。所謂以一切法無相平等。以一切法無自相平等。以一切法無起平等。以一切法無生平等。以一切法寂浄平等。以一切法本来清浄平等。以一切法無戯論平等。以一切法不取不捨平等。以一切法如幻如夢如影如響如水中月如鏡中像。如陽焔水如化平等。以一切法有無不二平等。以此十種法平等性入第六地。菩薩如是観察随瑩。随順不逆一切諸法平等性故。通達第六現前智地。但以猛利須心而証。猶未現得無生忍門。

Ch. 7, §3 (Japanese transl by S. Tatsuyama: §3)

Skt.: (R) 47.22-25 [B]

sa evaṃsvabhāvān sarvadharmān anugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṃgamatvena mahākaruṇādhipateyatayā mahākaruṇāparipūrṇārthaṃ lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayate/

竺法護 T285:
T0285_.10.0476a04-07

稍以近之能致自然。入於一切諸法処所。転能進前。致於大哀。為尊元首。顕燿大哀。具無極悲。解世五趣。有無合散。

羅什 T286:
T0286_.10.0514b26-27

是菩薩。観一切法如是相。大悲為首。増長具足。更以勝観観世間生滅相。

六十華厳 T278:
T0278_.09.0558b12-14

是菩薩観一切法如是相。大悲為首。増長大悲故。観世間生滅相。

八十華厳 T279:
T0279_.10.0193c17-18

仏子。此菩薩摩訶薩。如是観已。復以大悲為首。大悲増上。大悲満足。観世間生滅。

唐訳 T287:
T0287_.10.0552c08-11

菩薩随行如是自性一切法時。以大悲愍為先導故。以大悲愍為増上故。為欲円満大悲愍故。観諸世間合散生滅。菩薩観此世生滅時。

Ch. 7, §4 (Japanese transl by S. Tatsuyama: §4)

Skt.: (R) 48.1-24 [C]

tasya lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayata evaṃ bhavati / yāvatyo lokasamudācāropapattayaḥ sarvās tā ātmābhiniveśato bhavanti/ ātmābhiniveśavigamato na bhavanti lokasamudācāropapattaya iti //
tasyaivaṃ bhavati / tena khalu punar ime bālabuddhaya ātmābhiniviṣṭā ajñānatimirāvṛtā bhāvābhāvābhilāṣiṇo 'yoniśomanasikāraprasṛtā vipathaprayātā mithyānucāriṇaḥ puṇyāpuṇyāneñjyān abhisaṃskārān upacinvanti / teṣāṃ taiḥ saṃskārair avaropitaṃ cittabījaṃ sāsravaṃ sopādānam āyatyāṃ jātijarāmaraṇapunarbhavābhinirvṛttisaṃbhavopagataṃ bhavati / karmakṣetrālayam avidyāndhakāraṃ tṛṣṇāsneham asmimānapariṣyandanataḥ / dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati / prādurbhūto vivardhate / vivṛddhe nāmarūpe pañcānām indriyāṇāṃ pravṛttir bhavati / pravṛttānām indriyāṇām anyonya[saṃ]nipātataḥ sparśaḥ / sparśasya nipātato vedanā prādurbhavati / vedanāyās tata uttare 'bhinandanā bhavati / tṛṣṇābhinandanata upādānaṃ vivardhate / upādāne vivṛddhe bhavaḥ saṃbhavati / bhave saṃbhūte skandhapañcakam unmajjati / unmagnaṃ skandhapañcakaṃ gatipañcake 'nupūrvaṃ mlāyati / mlānaṃ vigacchati / mlānavigamāj jvaraparidāghaḥ / jvaraparidāghanidānāḥ sarvaśokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti / teṣāṃ na kaścit samudānetā / svabhāvānābhogābhyāṃ ca vigacchanti / na caiṣāṃ kaścid vigamayitā //
evaṃ bodhisattvo 'nulomākāraṃ pratītyasamutpādaṃ pratyavekṣate //

竺法護 T285:
T0285_.10.0476a07-25

以観如是。名第六住。乃暢世習所可由生。皆従倚已。吾我所致。以覚欲事。世無所有。懐愚意者。倚著吾我。因其無智。而成痴冥。慕楽生処。習不順業。志務犇逸。反邪之行。積累若干。罪福興衰。万物無常。由無益生。解是所行。心善自修。消除諸漏。至真本無。其発善徳。故当還返。周遊生死報応之地。所作是田。神識是種。無明之本。則是闇冥。愛是潤沢。貢高自大是其志性。長養諸見羅網衆結。使因得是。自生名色。転増名色。則成諸根。諸根已成。起若干種所更習事。習事以起。便有痛痒。従痛痒故。便有喜楽。則益所受。以益所受。輒成所有。発意合成以成発念。因成五陰五体之形。尋至五趣。漸稍生著。以至諸著。衆猗悉備。由是発起悩熱焼炙一切憂慼啼哭之苦。諸不善業。本空無形。不了得習。無乱別者。皆復自然。稍習無蓋。故致得此。有解斯義。便無所慕。菩薩如是。楽于柔順。観十二縁。

羅什 T286:
T0286_.10.0514b27-c13

故作是念。世間所有。受身生処。皆以貪著我故。若離著我。則無世間生処。諸凡夫人。愚痴所盲。貪著於我。常楽求有。恒随邪念。行邪妄道。習起三行。罪行。福行。不動行。以是行故。起熱心種子。有漏有取心故。起生死身。所謂。業為地。識為種子。無明覆蔽愛水為潤。我心漑灌。種種諸見。令得増長。生名色牙。因名色故。生諸根。諸根合故。有触生。従触生受。楽受故。生渇愛。渇愛増長故。有四取。四取因縁故。起業。於有起五陰身。名為生。五陰衰変。名為老。衰変滅。名為死。老死因縁。有憂悲熱悩衆苦聚集。是十二因縁。無有集者。自然而集。無有散者。自然而散。因縁合則有。因縁散則無。菩薩摩訶薩。如是於六地中。随順観十二因縁。

六十華厳 T278:
T0278_.09.0558b14-27

作是念。世間所有受身生処。皆以貪著我故。若離著我。則無生処。一切凡夫。常随邪念。行邪妄道。愚痴所盲。貪著於我。習起三行。罪行福行不動行。以是行故。起有漏心種子。有漏有取心故。起生死身。所謂業為地。識為種子。無明覆蔽。愛水為潤。我心漑灌。種種諸見。令得増長。生名色芽。因名色故生諸根。諸根合故有触。従触生受。楽受故生愛。愛増長故有取。取因縁故有有。於有起五陰身名為生。五陰変名為老。五陰滅名為死。老死因縁。有憂悲熱悩。衆苦聚集。是十二因縁。無有集者。無有散者。縁合則有。縁散則無。菩薩如是。於六地中。随順観十二因縁。

八十華厳 T279:
T0279_.10.0193c18-0194a02

作是念。世間受生。皆由著我。若離此著。則無生処。復作是念。凡夫無智。執著於我。常求有無。不正思惟。起於妄行。行於邪道罪行福行不動行。積集増長。於諸行中。植心種子。有漏有取。復起後有。生及老死。所謂業為田。識為種。無明闇覆。愛水為潤。我慢漑灌。見網増長。生名色芽。名色増長。生五根。諸根相対。生触。触対生受。受後希求生愛。愛増長生取。取増長生有。有生已。於諸趣中。起五蘊身名生。生已衰変為老。終歿為死。於老死時。生諸熱悩。因熱悩故。憂愁悲歎。衆苦皆集。此因縁故。集無有集者。任運而滅。亦無滅者。菩薩如是。随順観察縁起之相。

唐訳 T287:
T0287_.10.0552c12-27

作是思惟。世間所有受生施設。一切皆由我執而起。若離我執即無世間受生施設。復作是念。此諸異生愚痴無智執著於我。無明眩瞖之所覆蔽。求有非有随不如理。作意馳散。奔鶩僻路随邪而行。集福非福不動諸行。而彼有情諸行所植有漏有取心之種子。復続来世生及老死。中有後有業田摂蔵。無明闇覆愛水滋潤。我慢漑灌見網増盛。生名色種芽生已増長。名色長已五根流転。諸根転已逓互与識相対有触。由触相対諸受発生。自後於受欣楽名愛。愛増長取。取増生有。由有生已五蘊発生。五蘊起已於五趣中。漸漸衰変衰已失壊。衰失壊故有諸熱悩。因熱悩故一切愁歎。及苦憂悩衆苦皆集。此之一切無有集者。任運而滅亦無滅者。菩薩如是随順行相観察縁起

Ch. 7, §5 (Japanese transl by S. Tatsuyama: §5)

Skt.: (R) 48.25-49.8 [D]

tasyaivaṃ bhavati / satyeṣv anabhijñānaṃ paramārthato 'vidyā / avidyāprakṛtasya karmaṇo vipākaḥ saṃskārāḥ / saṃskārasaṃniśritaṃ prathamaṃ cittaṃ vijñānam / vijñānasahajāś catvāra upādānaskandhā nāmarūpam / nāmarūpavivṛddhiḥ ṣaḍāyatanam / indriyaviṣayavijñānatrayasamavadhānaṃ sāsravaṃ sparśaḥ / sparśasahajā vedanā / vedanādhyavasānaṃ tṛṣṇā / tṛṣṇāvivṛddhir upādānam / upādānaprasṛtaṃ sāsravaṃ karma bhavaḥ / karmaniṣyando jātiḥ skandhonmajjanam / skandhaparipāko jarā / jīrṇasya skandhabhedo maraṇam / mriyamāṇasya vigacchataḥ saṃmūḍhasya sābhiṣvaṅgasya hṛdayasaṃtāpaḥ śokaḥ / śokasamutthitā vākpralāpāḥ paridevaḥ / pañcendriyanipāto duḥkham / manodṛṣṭinipāto daurmanasyaṃ duḥkhadaurmanasyabahulatvasaṃbhūtā upāyāsāḥ // evam ayaṃ kevalo duḥkhaskandho duḥkhavṛkṣo 'bhinirvartate / kārakavedakavirahita iti //
tasyaivaṃ bhavati / kārakābhiniveśataḥ kriyāḥ prajñāyante / yatra kārako nāsti kriyāpi tatra paramārthato nopalabhyate //

竺法護 T285:
T0285_.10.0476a25-b09

則自思惟。以是至誠。是所生識。究竟無慧。無明之業。本為清浄。成行報応。所行以成。神識在先。神識之侶。有受四陰。則致名色迷惑之事。諸衰六入。諸根境界。輒成神識。因為同伴。与諸漏更。更成痛痒。因愛適長。益於所受。以御所受。則成漏業。従所作生興生身陰。斯生之内。因致老羸。身陰散壊。致於死亡。与愚冥倶。甚可恐畏。此従危害。至住結網。致口言辞。是生五根。苦起意根。従其憂愁。多所戚患。因成受有。以是縁故。退生苦樹。造立所作。被自思察。由倚所作。用知所作。方当作者。計彼有作。則無所作。本末無相也。亦不可得。

羅什 T286:
T0286_.10.0514c13-25

又作是念。不如実知諸諦第一義故。有無明覆心。無明業果。是名諸行。依諸行。有初識。与識共生。有四取陰。依止取陰。有名色。名色成就。有六入。諸根行塵故。有識。従是和合。生有漏触。触共生。有受。貪楽於受。名為愛。愛増長。名為取。従取起有漏業。有業有果報五陰。名為生。五陰熟名為老熟。五陰壊名為死。死別離時。愚人貪著心熱。名為憂悲。発声啼哭五識。名為苦。意識名憂。憂苦転多名為悩。如是但生大苦樹大苦聚。如是十二因縁苦聚。無我無我所。無作者無使作者。菩薩作是念。若有作者。則有作事。若無作者。則無作事。第一義中。無作者無作事。

六十華厳 T278:
T0278_.09.0558b27-c09

又作是念。不如実知第一義故有無明。無明起業是名行。依行有初識。与識共生有四取陰。依止取陰有名色。名色成就有六入。根塵合故有触。触因縁生受。貪楽受名為愛。愛増長名為取。従取起業名為有。業報五陰名為生。五陰変名為老。五陰壊名為死。死別離時。貪著心熱名為悲。発声啼哭。五識為苦。意識為憂。憂苦転多名為悩。如是但生大苦積聚。是十二因縁。無我無我所。無作者。無使作者。若有作者。則有作事。若無作者。則無作事。第一義中。無作者。無作事。

八十華厳 T279:
T0279_.10.0194a02-13

仏子。此菩薩摩訶薩。復作是念。於第一義諦。不了故名無明。所作業果是行。行依止初心是識。与識共生四取蘊為名色。名色増長為六処。根境識三事和合是触。触共生有受。於受染著是愛。愛増長是取。取所起有漏業為有。従業起蘊為生。蘊熟為老蘊壊為死。死時離別。愚迷貪恋。心胸煩悶為愁。涕泗諮嗟為歎。在五根為苦。在意地為憂。憂苦転多為悩。如是但有苦樹増長。無我無我所。無作無受者。復作是念。若有作者。則有作事。若無作者。亦無作事。第一義中。倶不可得。

唐訳 T287:
T0287_.10.0552c28-0553a10

復次菩薩作是思惟。以勝義相於諦無知名為無明無明所作業果名行。行為依止初心名識。与識倶生余四取蘊説為名色。名色増長説為六処。根境与識三事和合名有漏触倶生名受。於受味著名為渇。愛渇愛増長是名為取。従取起有漏業名為有。業等流諸蘊起名為生蘊熟為老蘊壊名死。臨死欲壊愚迷之者有貪恋故心熱名愁。由愁発語号嘷喟歎。五根相対不悦名苦。意識相対不悦名憂。憂苦所生吁嗞名悩。純大苦対如来増成。於中永無作者受者。復作是念。由執作者方有作用。既無作者以勝義諦作用亦無。

Ch. 7, §6 (Japanese transl by S. Tatsuyama: §6)

Skt.: (R) 49.9 [E]

tasyaivaṃ bhavati/ cittamātram idaṃ yad idaṃ traidhātukam /

竺法護 T285:
T0285_.10.0476b09-10

又復思惟。其三界者。心之所為。

羅什 T286:
T0286_.10.0514c25-26

又作是念。三界虚妄。但是心作。

六十華厳 T278:
T0278_.09.0558c09-10

又作是念。三界虚妄。但是心作。

八十華厳 T279:
T0279_.10.0194a13-14

仏子。此菩薩摩訶薩。復作是念。三界所有。唯是一心。

唐訳 T287:
T0287_.10.0553a10-11

即此菩薩作是思惟。所言三界此唯是心。

Ch. 7, §7 (Japanese transl by S. Tatsuyama: §7)

Skt.: (R) 49.10-17 [F]

yāny apīmāni dvādaśa bhavāṅgāni tathāgatena prabhedaśo vyākhyātāny api sarvāṇy eva cittasamāśritāni / tat kasya hetoḥ / yasmin vastuni hi rāgasaṃyuktaṃ cittam utpadyate tad vijñānam / vastusaṃskāre 'smin moho 'vidyā / avidyācittasahajaṃ nāmarūpam / nāmarūpavivṛddhiḥ ṣaḍāyatanam / ṣaḍāyatanabhāgīyaḥ sparśaḥ / sparśasahajā vedanā / vedayato 'vitṛptis tṛṣṇā / tṛṣṇārtasya saṃgraho 'parityāga upādānam / eṣāṃ bhavāṅgānāṃ saṃbhavo bhavaḥ / bhavonmajjanaṃ jātiḥ / jātiparipāko jarā / jarāpagamo maraṇam iti //

竺法護 T285:
T0285_.10.0476b10-17

其計於斯十二縁起。五趣所帰。如来至真之所解暢。又此一切一種一心。同時倶成。所以者何。若諸根等。心生貪欲。悉由神識生死之痴。因従無明。其名色者。心為伴侶。而立迷惑。従其名色。名色以成。為六衰入。従致所更。為痛痒侶。痛痒意愛。所以有愛。従不捨受。発起衆難。由此縁合。而致所有。因倚致生。其興羅網。誓願老死。

羅什 T286:
T0286_.10.0514c26-0515a03

如来説。所有十二因縁分。是皆依心。所以者何。随事生貪欲心。是心即是識。事是行。行誑心故。名無明。識所依処名名色。以入生貪心。名六入。三事和合有触。触共生名受。貪著所受。名為渇愛。渇愛不捨。名為取。是和合故。名為有。此有更有有相続。名為生。生変熟名為老。老壊名為死。

六十華厳 T278:
T0278_.09.0558c10-16

十二縁分。是皆依心。所以者何。随事生欲心。是心即是識。事是行。行誑心故名無明。識所依処名名色。名色増長名六入。三事和合有触。触共生名受。貪著所受名為愛。愛不捨名為取。彼和合故名為有。有所起名為生。生変名為老。老壊名為死。

八十華厳 T279:
T0279_.10.0194a14-20

如来於此。分別演説十二有支。皆依一心。如是而立。何以故。随事貪欲。与心共生。心是識。事是行。於行迷惑。是無明。与無明及心共生是名色。名色増長是六処六処三分合為触。触共生是受。受無厭足是愛。愛摂不捨是取。彼諸有支生是有。有所起名生。生熟為老。老壊為死。

唐訳 T287:
T0287_.10.0553a11-18

如来於此分別演説十二有支。皆依一心如是而立。何以故若於事中貪欲相応。心起是識事即是行。於行迷惑是即無明。行与無明及心共生是謂名色。名色増長是謂六処。六処分是謂触。触共生是受。受用之時無厭是愛。愛逼摂受不捨是取。彼有支生起是有。有所起名生。生熟為老。老壊為死。

Ch. 7, §8 (Japanese transl by S. Tatsuyama: §8)

Skt.: (R) 49.18-50.18 [G]

tatrāvidyā dvividhakāryapratyupasthānā bhavati / ālambanataḥ sattvān saṃmohayati / hetuṃ ca dadāti saṃskārābhinirvṛttaye / saṃskārā api dvividhakāryapratyupasthānā bhavanti / anāgatavipākābhinirvṛttiṃ ca kurvanti / hetuṃ ca dadāti vijñānābhinirvṛttaye / vijñānam api dvividhakāryapratyupasthānaṃ bhavati / bhavapratisaṃdhiṃ ca karoti / hetuṃ ca dadāti nāmarūpābhinirvṛttaye / nāmarūpam api dvividhakāryapratyupasthānaṃ bhavati / anyonyopastambhanaṃ ca karoti / hetuṃ ca dadāti ṣaḍāyatanābhinirvṛttaye / ṣaḍāyatanam api dvividhakāryapratyupasthānaṃ bhavati / svaviṣayavibhaktitāṃ cādarśayati / hetuṃ ca dadāti sparśābhinirvṛttaye / sparśo 'pi dvividhakāryapratyupasthāno bhavati / ālambanasparśanaṃ ca karoti / hetuṃ ca dadāti vedanābhinirvṛttaye / vedanāpi dvividhakāryapratyupasthānā bhavati / iṣṭāniṣṭobhayavimuktānubhavanaṃ ca karoti / hetuṃ ca dadāti tṛṣṇābhinirvṛttaye / tṛṣṇāpi dvividhakāryapratyupasthānā bhavati / saṃrajanīyavastusaṃrāgaṃ ca karoti / hetuṃ ca dadāty upādānābhinirvṛttaye / upādānam api dvividhakāryapratyupasthānaṃ bhavati / saṃkleśabandhanaṃ ca karoti / hetuṃ ca dadāti bhavābhinirvṛttaye / bhavo 'pi dvividhakāryapratyupasthāno bhavati / anyabhavagatipratyadhiṣṭhānaṃ ca karoti / hetuṃ ca dadāti jātyabhinirvṛttaye / jātir api dvividhakāryapratyupasthānā bhavati / skandhonmajjanaṃ ca karoti / hetuṃ ca dadāti jarābhinirvṛttaye / jarāpi dvividhakāryapratyupasthānā bhavati / indriyapariṇāmaṃ ca karoti / hetuṃ ca dadāti maraṇasamavadhānābhinirvṛttaye / maraṇam api dvividhakāryapratyupasthānaṃ bhavati / saṃskāravidhvaṃsanaṃ ca karoti / aparijñānānucchedaṃ ceti //

竺法護 T285:
T0285_.10.0476b17-26

従神識中。因致此有。別知名色縁対。而其名色。各各有趣。六情衰入。已覩己界。能入寂寞。更習縁故。従其更習。意念致之。生痛痒縁。従痛痒故。便復作行。善悪好醜。従恩愛縁。致楽塵労貪婬之事。従愛縁故。致結縛獄。従有縁故。致於他生。生現在処。不可解従。生縁因発。生五陰本。致老之縁。以致老耄。諸根便熟。則致死亡。以至死者。有十二事。発縁起処。其身陰壊。而不能断。未曽永絶。

羅什 T286:
T0286_.10.0515a03-19

此中無明有二種作。一者縁中痴。二者為生諸行因。行亦有二種作。一者生未来世果報。二者与識作因。識亦有二種作。一者能令有相続。二者与名色作因。名色亦有二種作。一者互相助成。二者与六入作因。六入亦有二種作。一者能縁六塵。二者能与触作因。触亦有二種作。一者能触所縁。二者能与受作因。受亦有二種作。一者覚憎愛事。二者与愛作因。愛亦有二種作。一者所可染中生貪心。二者与取作因。取亦有二種作。一者能増長煩悩。二者与有作因。有亦有二種作。一者能於余道中生。二者与生作因。生亦有二種作。一者能起五陰。二者与老作因。老亦有二種作。一者令諸根熟。二者与死作因。死亦有二種作。一者壊五陰身。二者以不見知故。而令相続不絶。

六十華厳 T278:
T0278_.09.0558c16-0559a03

又無明有二種作。一者縁中痴。二者為行作因。行亦有二種作。一者生未来世果報。二者与識作因。識亦有二種作。一者能受生。二者与名色作因。名色亦有二種作。一者令識起相続。二者与六入作因。六入亦有二種作。一者能縁六塵。二者能与触作因。触亦有二種作。一者能触所縁。二者能与受作因。受亦有二種作。一者覚憎愛事。二者与愛作因。愛亦有二種作。一者於可染中生貪心。二者与取作因。取亦有二種作。一者能増長煩悩。二者与有作因。有亦有二種作。一者能於余道中生。二者与生作因。生亦有二種作。一者能起五陰。二者与老作因。老亦有二種作。一者令諸根熟。二者与死作因。死亦有二種作。一者壊五陰身。二者以不見知故。而令相続不絶。

八十華厳 T279:
T0279_.10.0194a20-b06

仏子。此中無明。有二種業。一令衆生。迷於所縁。二与行作生起因。行亦有二種業。一能生未来報。二与識作生起因。識亦有二種業。一令諸有相続。二与名色作生起因。名色亦有二種業。一互相助成。二与六処作生起因。六処亦有二種業。一各取自境界。二与触作生起因。触亦有二種業。一能触所縁。二与受作生起因。受亦有二種業。一能領受愛憎等事。二与愛作生起因愛亦有二種業。一染著可愛事。二与取作生起因。取亦有二種業。一令諸煩悩相続。二与有作生起因。有亦有二種業。一能令於余趣中生。二与生作生起因。生亦有二種業。一能起諸蘊。二与老作生起因。老亦有二種業。一令諸根変異。二与死作生起因。死亦有二種業。一能壊諸行。二不覚知故相続不絶。

唐訳 T287:
T0287_.10.0553a18-b06

此中無明有二種所作。一所縁故迷惑有情。二為諸行生起与因。諸行亦有二種所作。一能生起未来異熟。二為於識生起与因。識亦有二種所作。一能続有。二為名色生起与因。名色亦有二種所作。一互相資助。二為六処生起与因。六処亦有二種所作。一能現示自境差別。二為於触生起与因。触亦有二種所作一能触所縁。二為於受生起与因。受亦有二種所作。一能領納愛非愛境及二相違。二為於愛生起与因。愛亦有二種所作。一令可染事中染著。二為於取生起与因。取亦有二種所作。一能続雑染。二為於有生起与因。有亦有二種所作一令後有異趣現前。二為於生生起与因。生亦有二種所作。一能起諸蘊。二為於老生起与因。老亦有二種所作。一令諸根有衰変異。二共死会合生起与因。死亦有二種所作。一能壊諸行二非遍知断

Ch. 7, §9 (Japanese transl by S. Tatsuyama: §9)

Skt.: (R) 50.19-25 [H]

tatrāvidyāpratyayāḥ saṃskārā ity avidyāpratyayatā saṃskārāṇām anuccheda upastambhaś ca / saṃskārapratyayaṃ vijñānam iti saṃskārapratyayatā vijñānasyānuccheda upastambhaś ca / vijñānapratyayaṃ nāmarūpam iti vijñānapratyayatā nāmarūpasyānuccheda upastambhaś ca / nāmarūpapratyayaṃ ṣaḍāyatanam iti nāmarūpapratyayatā ṣaḍāyanasyānuccheda upastambhaś ca / ṣaḍāyatanapratyayo sparśa iti ṣaḍāyatanapratyayatā sparśasyānuccheda upastambhaś ca / sparśapratyayā vedaneti sparśapratyayatā vedanāyā anuccheda upastambhaś ca / vedanāpratyayā tṛṣṇeti vedanāpratyayatā tṛṣṇāyā anuccheda upastambhaś ca / tṛṣṇāpratyayam upādānam iti tṛṣṇāpratyayatopādānasyānuccheda upastambhaś ca / upādānapratyayo bhava ity upādānapratyayatā bhavasyānuccheda upastambhaś ca / bhavapratyayā jātir iti bhavapratyayatā jāter anuccheda upastambhaś ca / jātipratyayaṃ jarāmaraṇam iti jātipratyayatā jarāmaraṇasyānuccheda upastambhaś ca / avidyānirodhāt saṃskāranirodha ity avidyāpratyayatābhāvāt saṃskārāṇāṃ vyupaśamo 'nupastambhaś ca / saṃskāranirodhād vijñānanirodha iti saṃskārapratyayatābhāvād vijñānasya vyupaśamo 'nupastambhaś ca / vijñānanirodhān nāmarūpanirodha iti vijñānapratyayatābhāvān nāmarūpasya vyupaśamo 'nupastambhaś ca / nāmarūpanirodhāt ṣaḍāyatananirodha iti nāmarūpapratyayatābhāvāt ṣaḍāyatanasya vyupaśamo 'nupastambhaś ca / ṣaḍāyatananirodhāt sparśanirodha iti ṣaḍāyatanapratyayatābhāvāt sparśasya vyupaśamo 'nupastambhaś ca / sparśanirodhād vedanānirodha iti sparśapratyayatābhāvād vedanāyā vyupaśamo 'nupastambhaś ca / vedanānirodhāt tṛṣṇānirodha iti vedanāpratyayatābhāvāt tṛṣṇāyā vyupaśamo 'nupastambhaś ca / tṛṣṇānirodhād upādānanirodha iti tṛṣṇāpratyayatābhāvād upādānasya vyupaśamo 'nupastambhaś ca / upādānanirodhād bhavanirodha iti upādānapratyayatābhāvād bhavasya vyupaśamo 'nupastambhaś ca / bhavanirodhāj jātinirodha iti bhavapratyayatābhāvāj jāter vyupaśamo 'nupastambhaś ca / jātinirodhāj jarāmaraṇanirodha iti jātipratyayatābhāvāj jarāmaraṇasya vyupaśamo 'nupastambhaś ca //

竺法護 T285:
T0285_.10.0476b26-29

従無明縁。則致衆行。名色六入。習更痛愛受有生老病死愁憂啼哭。無明縁故。無有断絶。不可究暢。如是有余。無明適消。衆行便滅。由是有耳。如是有余。

羅什 T286:
T0286_.10.0515a19-21

是中無明縁諸行者。無明令行不断。助成行故。行縁識者。令識不断。助成識故。識縁名色者。令名色不断。助成名色故。乃至生縁老死憂悲苦悩。生不断。相続助成故。無明滅故。則諸行滅。乃至老死憂悲苦悩。亦如是。是中無明若無。諸行亦無。因滅。則果滅余分亦如是。

六十華厳 T278:
T0278_.09.0559a03-09

又無明縁諸行者。無明令行不断。助成行故。行縁識者。令識不断助成識故。識縁名色者。令名色不断助成名色故。乃至生縁老死憂悲。苦悩者。令死不断助成死故。無明滅故則諸行滅。乃至生滅故老死憂悲苦悩滅。因滅故果亦滅。

八十華厳 T279:
T0279_.10.0194b07-11

仏子。此中無明縁行。乃至生縁老死者。由無明乃至生為縁。令行乃至老死。不断助成故。無明滅。則行滅。乃至生滅。則老死滅者。由無明乃至生不為縁。令諸行乃至老死。断滅不助成故。

唐訳 T287:
T0287_.10.0553b07-c03

復次於中無明縁行者。無明縁性。謂行不断復有扶助。行縁識者於行縁性。謂識不断復有扶助。識縁名色者於識縁性。謂名色不断復有扶助。名色縁六処者名色縁性。謂六処不断復有扶助。六処縁触者六処縁性。謂触不断復有扶助。触縁受者於触縁性。謂受不断復有扶助。受縁愛者於受縁性。謂愛不断復有扶助。愛縁取者於愛縁性。謂取不断復有扶助。取縁有者於取縁性。謂有不断復有扶助。有縁生者於有縁性。謂生不断復有扶助。生縁老死者於生縁性。謂老死不断復有扶助。無明滅故行滅者。由於無明縁性無故。諸行断滅更無扶助。行滅故識滅者。由於諸行縁性無故。識亦断滅更無扶助。識滅故名色滅者。由於識縁性無故名色断滅更無扶助。名色滅故六処滅者。由於名色縁性無故。六処断滅更無扶助六処滅故触滅者。由於六処縁性無故。触亦断滅更無扶助。触滅故受滅者。由於触縁性無故。受亦断滅更無扶助。受滅故愛滅者。由於受縁性無故。愛亦断滅更無扶助。愛滅故取滅者。由於愛縁性無故。取亦断滅更無扶助。取滅故有滅者。由於取縁性無故。有亦断滅更無扶助。有縁故生滅者。由於有縁性無故。生亦断滅更無扶助。生滅故老死滅者。由於生縁性無故。老死断滅更無扶助

Ch. 7, §10 (Japanese transl by S. Tatsuyama: §10)

Skt.: (R) 50.26-31 [I]

tatrāvidyā tṛṣṇopādānaṃ ca kleśavartmano 'vyavacchedaḥ / saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ / pariśeṣaṃ duḥkhavartmano 'vyavacchedaḥ / pravibhāgataḥ pūrvāntāparāntanirodho vartmano vyavacchedaḥ / evam eva trivartma nirātmakam ātmātmīyarahitaṃ saṃbhavati / vibhavati svabhāvato naḍakalāpasadṛśam //

竺法護 T285:
T0285_.10.0476c01-06

彼以無明恩愛所受。長益塵労。無断絶時。及行所作。往返報応。報応展転。根無抜時。尽其余殃者。苦痛転。亦無休息。以無明矣。為去来今。見縛流布。宜当断絶。如是三転。三転無我。以離吾我。無明滅去。自然之業無有処所。猶如葦屋。

羅什 T286:
T0286_.10.0515a25-29

是中無明愛取。是三分。不断煩悩道。諸行及有。不断業道。余因縁分。不断苦道。先際後際。相続不断故。是三道不断。是三道。離我我所。而有生滅。如二竹相対而住。不堅似堅。

六十華厳 T278:
T0278_.09.0559a09-12

又無明愛取是三分。不断煩悩道。行有二分。不断業道。余因縁分。不断苦道。先後際相続故。是三道不断。是三道離我我所而有生滅。

八十華厳 T279:
T0279_.10.0194b11-14

仏子。此中無明愛取不断是煩悩道。行有不断。是業道。余分不断。是苦道。前後際分別滅三道断。如是三道。離我我所。但有生滅。猶如束蘆。

唐訳 T287:
T0287_.10.0553c04-07

復次於中無明愛取。是謂煩悩流不断絶。行有是業流不断絶。余支是苦流不断絶。以差別故前後際滅。是流断絶如是三流。悉是無我離我我所。自性生滅猶若束蘆

Ch. 7, §11 (Japanese transl by S. Tatsuyama: §11)

Skt.: (R) 51.1-5 [J]

api tu khalu punar yad ucyate / avidyāpratyayāḥ saṃskārā ity eṣā paurvāntiky apekṣā / vijñānaṃ yāvad vedanety eṣā pratyutpannāpekṣā / tṛṣṇā yāvad bhava ity eṣāparāntiky apekṣā / ata ūrdhvam asya pravṛttir iti / avidyānirodhāt saṃskāranirodha ity apekṣāvyavaccheda eṣaḥ / evaṃ pariśeṣāṇām //

竺法護 T285:
T0285_.10.0476c06-10

若池清浄。若苦衆悩。無明之故。則有行矣。是為本宿。未曽諸痛。因其識故。乃致痛痒。是為現在之痛痒行也。従愛致有。是為将来痛痒之原。従此以上。則無所生。無明適消。衆行便滅。亦為断絶。

羅什 T286:
T0286_.10.0515a29-b03

無明因縁諸行者。即是過去世事。識名色六入触受。是現在事。愛取有生老死。是未来世事。於是有三世出。無明滅故諸行滅。名為断相続説。

六十華厳 T278:
T0278_.09.0559a12-15

又無明及行是過去事。識名色六入触受是現在事。愛取有生老死是未来事。於是有三世転。無明滅故未来事。於是有三世転。無明滅故諸行滅。名為断。三世相続説。

八十華厳 T279:
T0279_.10.0194b14-16

復次無明縁行者。是観過去。識乃至受。是観現在。愛乃至有。是観未来。於是以後。展転相続。無明滅行滅者。是観待断。

唐訳 T287:
T0287_.10.0553c08-10

復次所説無明縁行是前世観待。識乃至受是現世観待。愛乃至有是後世観待。由是於後相続流転。無明滅故行滅者是観待断絶。

Ch. 7, §12 (Japanese transl by S. Tatsuyama: §12)

Skt.: (R) 51.6-10 [K]

api tu khalu punas triduḥkhatā dvādaśa bhavāṅgāny upādāya / tatrāvidyā saṃskārā yāvat ṣaḍāyatanam ity eṣā saṃskāraduḥkhatā / sparśo vedanā caiṣā duḥkhaduḥkhatā / pariśeṣāṇi bhavāṅgāny eṣā pariṇāmaduḥkhatā / avidyānirodhāt saṃskāranirodha iti triduḥkhatāvyavaccheda eṣaḥ / evaṃ pariśeṣāṇām //

竺法護 T285:
T0285_.10.0476c10-14

有苦三患。十二報応。従因縁起。彼従無明。致于六入。是能滅行。衆行已滅。因是別致。衆行如是。有余二事。自縛苦更痛痒。尚有余尽別離之苦。

羅什 T286:
T0286_.10.0515b03-06

十二因縁。説名三苦。無明行識名色六入。名為行苦。触受名為苦苦。愛取有生死憂悲苦悩。名為壊苦。無明滅故。諸行滅。乃至老死。名為断三苦相続説。

六十華厳 T278:
T0278_.09.0559a15-19

又十二因縁説名三苦。無明行識名色六入名為行苦。触受名為苦苦。愛取有生老死憂悲苦悩名為壊苦。無明滅故諸行滅。乃至生滅故老死滅。名為断三苦相続説。

八十華厳 T279:
T0279_.10.0194b16-19

復次十二有支。名為三苦。此中無明行。乃至六処。是行苦。触受是苦苦。余是壊苦。無明滅行滅者。是三苦断。

唐訳 T287:
T0287_.10.0553c11-14

復由如是十二有支有三苦性。此中諸行乃至六処是行苦性。触受此二是苦苦性。所余有支是壊苦性。無明滅故行滅者。是三苦性究竟断滅。

Ch. 7, §13 (Japanese transl by S. Tatsuyama: §13)

Skt.: (R) 51.11-13 [L]

avidyāpratyayāḥ saṃskārā iti hetupratyayaprabhavatvaṃ saṃskārāṇām / evaṃ pariśeṣāṇām / avidyānirodhāt saṃskāranirodha ity abhāvaḥ saṃskārāṇām / evaṃ pariśeṣāṇām //

竺法護 T285:
T0285_.10.0476c14-16

無明適消。諸行便滅。三苦永断。従無明故。致諸行矣。従作縁故。致衆行耳。如是有余。

羅什 T286:
T0286_.10.0515b06-08

因無明。諸行生。余亦如是。無明滅。諸行滅。以諸行体性空故。余亦如是。

六十華厳 T278:
T0278_.09.0559a19-20

又因無明諸行生。無明滅諸行滅。以諸行性空故。余亦如是。

八十華厳 T279:
T0279_.10.0194b19-21

復次無明縁行者。無明因縁。能生諸行。無明滅行滅者。以無無明。諸行亦無。余亦如是。

唐訳 T287:
T0287_.10.0553c14-16

無明縁行者是則顕行。従因従縁所生之性余亦如是。無明滅故行滅者此則顕示。行無自性余亦如是。

Ch. 7, §14 (Japanese transl by S. Tatsuyama: §14)

Skt.: (R) 51.14-16 [L]

avidyāpratyayāḥ saṃskārā ity utpādavinibandha eṣaḥ / evaṃ pariśeṣāṇām / avidyānirodhāt saṃskāranirodha iti vyayavinibandha eṣaḥ / evaṃ pariśeṣāṇām //

竺法護 T285:
T0285_.10.0476c16-17

無明適消。衆行便滅。是為所有。一切諸行。有是余故。

羅什 T286:
T0286_.10.0515b08-10

無明因縁。諸行以生縛説。余亦如是。無明滅故。諸行滅。以滅縛説。余亦如是。

六十華厳 T278:
T0278_.09.0559a20-22

無明因縁諸行生。以生縛説。無明滅故諸行滅。以滅縛説。余亦如是。

八十華厳 T279:
T0279_.10.0194b21-22

又無明縁行者。是生繋縛。無明滅行滅者。是滅繋縛。余亦如是。

唐訳 T287:
T0287_.10.0553c16-18

無明縁行者是生連縛余亦如是。無明滅故行滅者。是滅連縛余亦如是。

Ch. 7, §15 (Japanese transl by S. Tatsuyama: §15)

Skt.: (R) 51.17-19 [L]

avidyāpratyayāḥ saṃskārā iti bhāvānulomaparīkṣā / evaṃ pariśeṣāṇām / avidyānirodhāt saṃskāranirodha iti kṣayavyayānulomaparīkṣā / evaṃ pariśeṣāṇām //

竺法護 T285:
T0285_.10.0476c17-18

有無明行。以権方便。開解大縛。有是余故。

羅什 T286:
T0286_.10.0515b10-12

無明因縁諸行。是随順無所有観説。無明滅諸行滅。是随順尽観説。余亦如是。

六十華厳 T278:
T0278_.09.0559a22-24

又無明因縁諸行生。是随順無所有観説。無明滅諸行滅。是随順尽観説。余亦如是。

八十華厳 T279:
T0279_.10.0194b22-24

又無明縁行者。是随順無所有観。無明滅行滅者。是随順尽滅観。余亦如是。

唐訳 T287:
T0287_.10.0553c18-20

無明縁行者是随順有観余亦如是。無明滅故行滅者。是随順尽滅観余亦如是。

Ch. 7, §16 (Japanese transl by S. Tatsuyama: §16)

Skt.: (R) 51.20-25 [M]

sa evaṃ daśākāraṃ pratītyasamutpādaṃ pratyavekṣate 'nulomapratilomaṃ yad uta bhavāṅgānusaṃdhitaś ca ekacittasamavasaraṇataś ca svakarmāsaṃbhedataś ca avinirbhāgataś ca trivartmānuvartanataś ca pūrvāntapratyutpannāparāntāvekṣaṇataś ca triduḥkhatāsamudayataś ca hetupratyayaprabhavataś ca utpādavyayavinibandhanataś ca bhāvakṣayatāpratyavekṣaṇataś ca //

竺法護 T285:
T0285_.10.0476c18-23

而有輪転。彼当以故観十二縁起滅所趣。反覆察之。由従因有。勤勤倚著。御身口意。因自作縁。供養所致。無有生業。其三迴転。使不復転。宿本無痛。習更三苦。修行報応諸縁起耳。仮如有人。挙其負債。而在解縛。観察無尽。無所有尽。

羅什 T286:
T0286_.10.0515b12-15

如是逆順十種。観十二因縁法。所謂。因縁分次第。身心所摂。自助成法。不相捨離。随三道行。分別先後際故。三苦差別故。従因縁起生滅縛故。無所有尽観故。

六十華厳 T278:
T0278_.09.0559a24-27

如是逆順十種観十二因縁法。所謂因縁分次第。心所摂。自助成法。不相捨離。随三道行。分別先後際。三苦差別。従因縁起。生滅縛。無所有尽観

八十華厳 T279:
T0279_.10.0194b24-28

仏子。菩薩摩訶薩。如是十種。逆順観諸縁起。所謂有支相続故。一心所摂故。自業差別故。不相捨離故。三道不断故。観過去現在未来故。三苦聚集故。因縁生滅故。生滅繋縛故。無所有尽観故

唐訳 T287:
T0287_.10.0553c20-24

菩薩如是以十行相順逆観察諸縁起法。所謂有支相続故入一心故。自業差別故不相捨離故。三流不断故前今後世観待理故。三苦集故因縁所生故。生滅連縛故観有尽故。

Ch. 7, §17 (Japanese transl by S. Tatsuyama: §17)

Skt.: (R) 52.1-13 [N]

tasyaivaṃ daśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmato niḥsattvato nirjīvato niṣpudgalataḥ kārakavedakarahitato 'svāmikato hetupratyayādhīnataḥ svabhāvaśūnyato viviktato 'svabhāvataś ca prakṛtyā pratyavekṣamāṇasya śūnyatāvimokṣamukham ājātaṃ bhavati //
tasyaivaṃ bhavāṅgānāṃ svabhāvanirodhātyantavimokṣapratyupasthānato na kiṃcid dharmanimittam utpadyate / ato 'syānimittavimokṣamukham ājātaṃ bhavati //
tasyaivaṃ śūnyatānimittam avatīrṇasya na kaścid abhilāṣa utpadyate / anyatra mahākaruṇāpūrvakāt sattvaparipācanād evam asyāpraṇihitavimokṣamukham ājātaṃ bhavati //
ya imāni trīṇi vimokṣamukhāni bhāvayann ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagato bhāvābhāvasaṃjñāpagato

竺法護 T285:
T0285_.10.0476c24-0477a02

彼観此縁。縁適起時。識当来事。悉当了之。無我無人。無寿無命。自然為空。寂然恬怕有所造作。因遭得報。遵空脱門。心性懐此。如是滅尽。以無有余。現在之処所也。思惟専志。無相脱門。以故知之。無所慕楽唯志大哀。教授開化宿本衆生。是為心抱無願脱門。以能奉行。是三脱門。則以消除彼我之行及見作相。去於有無諸相之著。

羅什 T286:
T0286_.10.0515b15-22

爾時菩薩。随十二因縁。観無我無衆生。無寿命者。無人性空。離作者使作者。無主属衆。因縁無所有。如是観時。空解脱門現在前。滅此事。余不相続故。名無相解脱門現在前。知此二種。更不楽生。唯除大悲心。教化衆生。無願解脱門現在前。菩薩修行是三解脱門。離彼我相。離作者受者相。離有無相。

六十華厳 T278:
T0278_.09.0559a28-b05

是菩薩随十二因縁。無我無人。無衆生。無寿命者。離作者使作者。無主属衆因縁。如是観時。空解脱門現在前。滅此事余不相続故。無相解脱門現在前。知此二種更不楽有唯大悲心教化衆生。無願解脱門現在前。菩薩修行三解脱門。離彼我相。離作者受者相。離有無相。

八十華厳 T279:
T0279_.10.0194b29-c07

仏子。菩薩摩訶薩。以如是十種相観諸縁起。知無我無人。無寿命自性空。無作者無受者。即得空解脱門現在前。観諸有支。皆自性滅。畢竟解脱。無有少法相生。即時得無相解脱門現在前。如是入空無相已。無有願求。唯除大悲為首。教化衆生。即時得無願解脱門現在前。菩薩如是。修三解脱門。離彼我想。離作者受者想。離有無想

唐訳 T287:
T0287_.10.0553c24-0554a03

菩薩以是十種行相観諸縁起。由以無我無寿命者。無数取趣自性空寂。離作者受者観縁起故。空解脱門而現在前。即此菩薩彼諸有支自性滅故。究竟解脱現証住故。無少法相後生起者。由是無相解脱門而現在前。又此菩薩如是趣入空無相已。無余願求唯除大悲。為先導故成熟有情。由是無願解脱門而現在前。菩薩如是修習此三解脱門時。離自他想遠離作者及受者想。離有無想

Ch. 7, §18 (Japanese transl by S. Tatsuyama: §18)

Skt.: (R) 52.14-20 [O]

bhūyasyā mātrayā mahākaruṇāpuraskṛtaḥ prayujyate 'pariniṣpannānāṃ bodhyaṅgānāṃ pariniṣpattaye / tasyaivaṃ bhavati / saṃyogāt saṃskṛtaṃ pravartate / visaṃyogān na pravartate / sāmagryāḥ saṃskṛtaṃ pravartate / visāmagryā na pravartate / hanta vayam evaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvāsya saṃyogasyāsyāḥ sāmagryā vyavacchedaṃ kariṣyāmo na cātyantopaśamaṃ sarvasaṃskārāṇām avirāgayiṣyāmaḥ sattvaparipācanatāyai //

竺法護 T285:
T0285_.10.0477a02-08

復加進抱。大哀為無。益便精進。化諸凡夫未成道者。使得究暢。以能成就。輒達法会。転通法会。不復退還。具備和同。以進仁和。成就不退。若覩如是。所生瞋結瑕穢之病。由此合会。適以合会致此衆患。猶如江水流無休息。心自念言。不用余行。永修寂然。開化衆生。

羅什 T286:
T0286_.10.0515b22-26

悲心転増。以重悲心故。勤行精進。未満助菩提法。欲令満足。菩薩作是念。有為和合故増。離散則滅。衆縁具故増。不具故滅。我今知有為法多過故。不応具和合因縁。亦不畢竟滅有為法。為教化衆生故。

六十華厳 T278:
T0278_.09.0559b05-10

悲心転増。以悲心故。勤行精進。未満菩提法欲令満足。菩薩作是念。有為法和合故増。離散則減。縁具故増。不具則減。我知有為法過故。不応和合。具諸因縁。化衆生故。亦不畢竟滅有為法。

八十華厳 T279:
T0279_.10.0194c08-13

仏子。此菩薩摩訶薩。大悲転増。精勤修習。為未満菩提分法。令円満故。作是念。一切有為。有和合則転。無和合則不転。縁集則転。縁不集則不転。我如是。知有為法。多諸過患。当断此和合因縁。然為成就衆生故。亦不畢竟滅於諸行。

唐訳 T287:
T0287_.10.0554a03-09

大悲為首。於未修証諸覚分法為修証故。転復修行作是思惟。由相応故有為法転。由不相応不能流転。由和合故有為流転。若無和合則不流転。我已解了諸有為法。如是多咎汚染而転。是故我今当断相応及彼和合。然為成熟諸有情故。不応永滅一切有為。

Ch. 7, §19 (Japanese transl by S. Tatsuyama: §19)

Skt.: (R) 52.21-29 [O]

evam asya bhavanto jinaputrāḥ saṃskāragataṃ bahudoṣaduṣṭaṃ svabhāvarahitam anutpannāniruddhaṃ prakṛtyā pratyavekṣamāṇasya mahākaruṇābhinirhārataś ca sattvakā[r]yānutsargataś cāsaṅgajñānābhimukho nāma prajñāpāramitāvihāra āmukhībhavaty avabhāsayogena / sa evaṃ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṃś ca pratyayān upasaṃharati / na ca saṃskṛtasaṃvāsena saṃvasati / svabhāvopaśamaṃ ca saṃskārāṇāṃ pratyavekṣate / na ca tatrāvatiṣṭhate bodhyaṅgāparityaktatvāt //

竺法護 T285:
T0285_.10.0477a08-14

如是仏子。若能行此。処在無恨。殃毒悪世。導御自然。観本浄者。不起不滅。遵奉大哀。化順衆生。行智度無極。号無礙慧門。漸修熟志。学至照曜。合会道明。成慧如是。正道大業。道利応時。服食道義不与邪業而倶合会。因僉観察。自然寂滅。亦不往彼道品具足。

羅什 T286:
T0286_.10.0515b27-c03

諸仏子。菩薩如是。知有為法。多過無性。離堅固相。無生無滅。与大慈悲和合。不捨衆生。即時得無障礙。般若波羅蜜。光明現在前。得如是智慧。具足修集。取阿耨多羅三藐三菩提因縁。而不与有為法共住。観有為法性寂滅相。亦不住其中。欲具足無上菩提分故。

六十華厳 T278:
T0278_.09.0559b10-15

菩薩如是知有為法無性。離堅固相。無生無滅。与大慈悲和合。不捨衆生。即得無障礙般若波羅蜜光明現在前。得是智慧具足修集阿耨多羅三藐三菩提因縁。而不住有為法。観有為法性寂滅相。亦不住其中。欲具足無上菩提法故。

八十華厳 T279:
T0279_.10.0194c13-18

仏子。菩薩如是。観察有為。多諸過患。無有自性。不生不滅。而恒起大悲。不捨衆生。即得般若波羅蜜現前。名無障礙智光明。成就如是智光明已。雖修習菩提分因縁。而不住有為中。雖観有為法自性寂滅。亦不住寂滅中。以菩提分法。未円満故

唐訳 T287:
T0287_.10.0554a09-16

唯諸仏子菩薩如是。観諸有為多咎汚染。永無自性本性畢竟不生不滅。観察此時興大悲故。不捨一切有情聚故。名無著智現前般若波羅蜜多住。以寄現故而現在前。菩薩成就如是智已。慧到彼岸住之所照。引発能引覚分衆縁。然非有住而住之。観有為法自性寂滅不住。於彼菩提分法未円満。

Ch. 7, §20 (Japanese transl by S. Tatsuyama: §20)

Skt.: (R) 53.1-8 [P]

tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyāvatāraśūnyatā ca nāma samādhirājāyate / svabhāvaśūnyatā ca paramārthaśūnyatā ca paramaśūnyatā ca mahāśūnyatā ca saṃprayogaśūnyatā cābhinirhāraśūnyatā ca yathāvadavikalpaśūnyatā ca sāpekṣaśūnyatā ca vinirbhāgāvinirbhāgaśūnyatā ca nāma samādhir ājāyate / tasyaivaṃpramukhāni daśaśūnyatāsamādhimukhaśatasahasrāṇy āmukhībhavanti / evam animittasamādhimukhaśataśahasrāṇy apraṇihitasamādhimukhaśatasahasrāṇy āmukhībhavanti /

竺法護 T285:
T0285_.10.0477a14-19

親自覩解。目前道地。便入於空。惟解定意。其定意。名入空自然空定。究竟空定。第一空定。為無極空定意。為合会空定意。所奉行空定意。真無念空定意。為等察空定意。離業無物空定意。如是比像。逮得一万三昧門。自然目前。無相無願。

羅什 T286:
T0286_.10.0515c03-08

菩薩住現前地中。得快空三昧。性空三昧。第一義空三昧。第一空三昧。大空三昧。合空三昧。生空三昧。如実不分別空三昧。摂空三昧。離不離空三昧。如是等。万空三昧門現在前。無相無願三昧。亦如是。

六十華厳 T278:
T0278_.09.0559b15-20

菩薩住現前地。得勝空三昧。性空三昧。第一義空三昧。究竟空三昧。大空三昧。合空三昧。生空三昧。如実離虚妄空三昧。略空三昧。離分別不分別空三昧。如是等万空三昧門現在前。無相無願三昧亦如是。

八十華厳 T279:
T0279_.10.0194c19-25

仏子。菩薩住此現前地。得入空三昧。自性空三昧。第一義空三昧。第一空三昧。大空三昧。合空三昧。起空三昧。如実不分別空三昧。不捨離空三昧。離不離空三昧。此菩薩得如是十空三昧門為首。百千空三昧。皆悉現前。如是十無相。十無願三昧門為首。百千無相無願三昧門。皆悉現前

唐訳 T287:
T0287_.10.0554a16-24

菩薩住此現前地中。名入空性三摩地而現在前。自性空性三摩地。勝義空性三摩地。最上空性三摩地。大空性三摩地。相応空性三摩地。引発空性三摩地。如理無分別空性三摩地。有顧恋空性三摩地。離不離空性三摩地。而悉現前。此菩薩如是上首於空性門。百万三摩地而現在前。如是於無相門百万三摩地。於無願門百万三摩地皆現在前
仏説十地経巻第四