十地経 Daśabhūmika

Ch. 6: 第五地(5th bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 6, §1 (Japanese transl by S. Tatsuyama: §1)

Skt.: (R) 354.1-355.23

caraṇam atha śruṇitvā bhūmiśreṣṭhāṃ vidūnāṃ jinasuta parituṣṭā harṣitā dharmahetoḥ /
gagani kusumavarṣaṃ utsṛjantī udagrāḥ sādhu sugataputra vyāhṛtaṃ te mahātmā // 1 //
marupativaśavartī sārdha devā gaṇena khagagata sugatasya pūjanārthaṃ udagrā /
vividharucirameghāḥ snigdhaābhā manojñāḥ abhikira sugatasya harṣitāḥ prīṇitāś ca // 2 //
gītarutamanojñā vādyatūryābhinādā devavadhuprayuktāḥ śāstu saṃpūjanārtham /
jina puna tatharūpaṃ darśayanti sma sthānaṃ sarvarutasvarebhī evaśabdaḥ prayuktaḥ // 3 //
sucireṇa āśayu prapūrṇa muneḥ sucireṇa bodhiśivaprāpta jinaḥ /
sucireṇa dṛṣṭa naradevahitaḥ saṃprāpta devapuri śākyamuniḥ // 4 //
sucireṇa sāgarajalāḥ kṣubhitāḥ sucireṇa ābhaśubha munni jane /
sucireṇa sattva sukhitāḥ ... sucireṇa śāsu śruta kāruṇikaḥ // 5 //
sucireṇa saṃgamu mahāmuninā saṃprāpta sarvaguṇapāramitaḥ /
madamānadarpa prajahitva tamaṃ pūjārhu pūjima mahāśramaṇam // 6 //
[iha pūjikṛtva khagamārga gatā] iha pūjikṛtva sukhanekavidham /
iha pūjikṛtva duḥkhasarvakṣaye iha pūjikṛtva jinajñānavaram // 7 //
gaganopamaḥ paramuśuddhu jinu jagatī aliptu yatha padmu jale /
abhyudgato udadhi merur iva harṣitva cittu jina pūjayathā // 8 //
omitted // 9 //
athābravīd vajragarbhaṃ vimukticandro viśāradaḥ /
pañcamyā bhūmya ākārān nirdiśasva viśārada // 10 //

竺法護 T285:
T0285_.10.0473a01-21

時諸会者。皆咸得聞第四住地最勝之子知解諸法。歓喜踊躍。心中欣然。住在虚空。雨散天華。善哉仏子。宣揚無極。其魔雖尊。与諸天倶。踊在虚空。悉抱悦予。供養衆祐。若干妙雲雨柔軟華。貢上安住。諸根坦然。琴瑟箜篌。暢悲哀音。諸天集会。欲奉世尊。覩最勝像。及所建立。一切挙声。演如是音。面目充満。性行巍巍行道甚久。今乃獲願。久来不見天人之尊。諸天已到。現能仁前。久未得察。動大海者演浄光来。為甚大久。衆生久来。今乃獲安。甚久以来聞悲音響。別来長逈。不詣大聖。獲一切徳勲所度無極。棄捐貢高。寂静致上。供養尊敬於大沙門。此間供養。経還天上。於此供養。趣安無限。能供養者尽一切苦。能供養者逮仏聖慧。衆祐清浄猶如虚空。不著世俗如水蓮華。超照高遠堅如須弥。心中歓喜奉敬最勝。演是音已心懐喜悦。降諸魔子。不可称載。喜笑瞻覩如是衆徳。当爾之時。咸悉寂然。宣布大財。如月毀復。勇猛無畏。散第四住。最勝願説
漸備経巻第二

羅什 T286:
T0286_.10.0511b08-c09

難勝地第五
諸菩薩聞是 第四地行法 
心皆大歓喜 踊躍無有量 
雨天衆宝花 雰雰如雪下 
咸讃言善哉 金剛蔵大士 
他化自在王 与諸眷属等 
於上虚空中 心皆大歓喜 
放衆妙光明 作天諸伎楽 
歌歎仏功徳 并及菩薩衆 
天諸婇女等 各以清妙音 
同声称讃仏 而説如是言 
世尊久遠来 勤苦所求願 
無上正真道 於今始乃得 
利益天人者 久乃今得見 
釈迦牟尼仏 今至於天宮 
従久遠已来 今始異相動 
久遠世已来 今始放妙光 
衆生従久来 今始得安楽 
久来方得聞 大慈悲徳音 
度諸功徳岸 久遠今乃値 
聖王能悉破 憍慢我心等 
無比可供養 而今得供養 
能開諸天道 使得一切智 
世尊甚清浄 無量如虚空 
不染於世法 如蓮花在水 
処世最高大 猶如大海中 
須弥金山王 是故歓喜礼 
如是諸天女 各以衆妙音 
敬心歌頌已 黙然而観仏 
解脱月菩薩 請金剛蔵言 
菩薩得五地 相貌之因縁

六十華厳 T278:
T0278_.09.0555b07-c08

大方広仏華厳経巻第二十五
 東晋天竺三蔵仏馱跋陀羅訳
十地品第二十二之三
諸菩薩聞是 第四地行法 
心皆懐喜悦 踴躍無有量 
雨天衆宝華 雰雰如雪下 
咸讃言善哉 金剛蔵大士 
他化自在王 与諸眷属等 
於上虚空中 心皆大歓喜 
放衆妙光明 作天諸妓楽 
歌歎仏功徳 及諸菩薩衆 
天諸采女等 各以清妙音 
同声称讃仏 而説如是言 
世尊久遠来 勤苦所求願 
無上正真道 於今始乃得 
利益天人者 久乃得奉見 
釈迦牟尼仏 今至於天宮 
従久遠已来 大海相始動 
久遠無量世 今乃放妙光 
衆生従久遠 今始得安楽 
久乃方得聞 大慈悲徳音 
度諸功徳岸 久遠今乃値 
聖王能悉破 憍慢我心等 
無比可恭敬 而今得供養 
能開諸天道 使得一切智 
世尊甚清浄 無量如虚空 
不染於世法 如蓮華在水 
処世最高大 猶如巨海中 
須弥大山王 是故歓喜礼 
如是諸天女 各以衆妙音 
敬心歌頌已 黙然而観仏 
解脱月菩薩 請金剛蔵言 
願説得五地 行相之因縁

八十華厳 T279:
T0279_.10.0191a20-b10

第五地
菩薩聞此勝地行 於法解悟心歓喜 
空中雨華讃歎言 善哉大士金剛蔵 
自在天王与天衆 聞法踊躍住虚空 
普放種種妙光雲 供養如来喜充遍 
天諸采女奏天楽 亦以言辞歌讃仏 
悉以菩薩威神故 於彼声中発是言 
仏願久遠今乃満 仏道久遠今乃得 
釈迦文仏至天宮 利天人者久乃見 
大海久遠今始動 仏光久遠今乃放 
衆生久遠始安楽 大悲音声久乃聞 
功徳彼岸皆已到 憍慢黒闇皆已滅 
最極清浄如虚空 不染世法猶蓮華 
大牟尼尊現於世 譬如須弥出巨海 
供養能尽一切苦 供養必得諸仏智 
此応供処供無等 是故歓心供養仏 
如是無量諸天女 発此言辞称讃已 
一切恭敬喜充満 瞻仰如来黙然住 
是時大士解脱月 復請無畏金剛蔵 
第五地中諸行相 唯願仏子為宣説

唐訳 T287:
T0287_.10.0549c21-0550a11

仏説十地経巻第四
 大唐于闐三蔵尸羅達摩於北庭竜興寺  訳

菩薩難勝地第五
菩薩聞此勝地行 於法解悟心歓喜 
空中雨花讃歎言 善哉大士金剛蔵 
自在天王与天衆 聞法踊躍住虚空 
普放種種妙光雲 供養如来喜充遍 
天諸婇女奏天楽 亦以言詞歌讃仏 
悉以菩薩威神故 於彼声中発是言 
仏願久遠今乃満 仏道久遠今乃得 
釈迦文仏至天宮 利天人者久乃見 
大海久遠今始動 仏光久遠今乃放 
有情久遠始安楽 大悲音声久乃聞 
功徳彼岸皆已到 憍慢黒暗皆已滅 
尊極清浄如虚空 不染世法如蓮花 
大牟尼尊現於世 譬如須弥出巨海 
供養能尽一切苦 供養必得諸仏智 
此応供処供無等 是故歓心供養仏 
如是無量諸天女 発此言詞称讃已 
一切恭敬喜充満 瞻仰如来黙然住 
是時大士解脱月 復請無畏金剛蔵 
第五地中之行相 願為仏子今演説

Ch. 6, §2 (Japanese transl by S. Tatsuyama: §2)

Skt.: (R) 41.28-42.7 [A]

vajragarbha āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaś caturthyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ pañcamīṃ bodhisattvabhūmim avatarati / sa daśabhiś cittāśayaviśuddhisamatābhir avatarati / katamābhir daśabhiḥ / yad utātītabuddhadharmaviśuddhyāśayasamatayā ca anāgatabuddhadharmaviśuddhyāśayasamatayā ca pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca śīlaviśuddhyāśayasamatayā ca cittaviśuddhyāśayasamatayā ca dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmārgajñānaviśuddhyāśayasamatayā ca pratipatprahāṇajñānaviśuddhyāśayasamatayā ca sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca / ābhir daśabhiś cittāśayaviśuddhisamatābhir avatarati /

竺法護 T285:
T0285_.10.0473a27-b06

漸備一切智徳経巻第三
 西晋月支三蔵竺法護訳
難勝住品第五
金剛蔵曰。又有仏子菩薩大士。已能備治第四之住。四住已成。転得前進第五住地。当行十意。乃得通達。何等為十。念於過去諸仏之法。亦思将来諸仏之法。復惟現在諸仏之法。修戒清浄。其心鮮明消滅諸見六十二疑。暁了求道。亦行清浄。所行聖慧。悉見清浄。剖判一切三十七品上妙之法。亦復清浄。開化衆生。所行清浄。是為十事。

羅什 T286:
T0286_.10.0511c10-17

金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。已具足第四地。欲得第五地。以十平等心。能入第五地。何等為十。一過去仏法平等。二未来仏法平等。三現在仏法平等。四戒浄平等。五心浄平等。六除見疑悔浄平等。七知道非道浄平等。八行知見浄平等。九諸菩提分法転勝浄平等。十等化衆生浄平等。

六十華厳 T278:
T0278_.09.0555c09-16

金剛蔵菩薩語解脱月菩薩言。仏子。菩薩摩訶薩已具足第四地。欲得第五地。当以十平等心。何等為十。一過去仏法平等。二未来仏法平等。三現在仏法平等。四戒浄平等。五心浄平等。六除見疑悔浄平等。七道非道浄平等。八行知見浄平等。九諸菩提分法転勝浄平等。十化衆生浄平等。菩薩以是十平等心。得入第五地。

八十華厳 T279:
T0279_.10.0191b11-20

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。第四地所行道。善円満已。欲入第五難勝地。当以十種平等清浄心趣入。何等為十。所謂於過去仏法平等清浄心。未来仏法平等清浄心。現在仏法平等清浄心。戒平等清浄心。心平等清浄心。除見疑悔平等清浄心。道非道智平等清浄心。修行智見平等清浄心。於一切菩提分法上上観察平等清浄心。教化一切衆生平等清浄心。菩薩摩訶薩。以此十種平等清浄心。得入菩薩第五地。

唐訳 T287:
T0287_.10.0550a12-21

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第四地道善円満已。欲入菩薩第五地中。当以十種平等清浄心意楽入。何等為十。所謂過去仏法平等清浄意楽。未来仏法平等清浄意楽。現在仏法平等清浄意楽。戒平等清浄意楽。定平等清浄意楽。除見疑惑平等清浄意楽。道非道智平等清浄意楽。断智平等清浄意楽。一切菩提分法後後観察平等清浄意楽。成熟一切有情平等清浄意楽。菩薩以是十種平等清浄意楽入第五地。

Ch. 6, §3 (Japanese transl by S. Tatsuyama: §3)

Skt.: (R) 42.8-16 [B]

sa khalu punar bhavanto jinaputrā bodhisattvaḥ pañcamīṃ bodhisattvabhūmim anuprāpta eṣām eva bodhipakṣyāṇāṃ mārgāṅgānāṃ suparikarmakṛtatvāt supariśodhitādhyāśayatvāc ca bhūya uttarakālamārgaviśeṣam abhiprārthayamānas tathatvānupratipannaś ca praṇidhānabalādhānataś ca kṛpāmaitrībhyāṃ sarvasattvāparityāgataś ca puṇyajñānasambhāropacayataś cāpratiprasrabdhitaś copāyakauśalyābhinirhārataś cottarottarabhūmyavabhāsālocanataś ca tathāgatādhiṣṭhānasampratyeṣaṇataś ca smṛtimatigatibuddhibalādhānataś cāpratyudāvartanīyamanasikāro bhūtvā /

竺法護 T285:
T0285_.10.0473b06-13

金剛蔵曰。又有仏子菩薩大士得第五住。然後乃成修善妙業。有行三十七品。心甚清浄。道業益勝。所誓寛弘。因所願力。親近如来。慈愍群生。未曽忘捨。積功累徳。合集聖慧。精進慇懃。而不懈廃。善権方便。将導不逮。而常好楽。住妙暉曜。密喜如来所建立義。己意已入仏之勢力。所念専惟不退転。

羅什 T286:
T0286_.10.0511c17-23

諸仏子。諸菩薩摩訶薩。以是十平等浄心。具足得入於五地。善修菩提法故。深心清浄故。求転勝道故。則能得仏道。是菩薩。得大願力。以慈悲心。不捨於一切。以得念慧心道理之勢力。修習於福慧。不捨起方便。欲得転勝道上地。明観法受諸仏神力所護。生定不退心。

六十華厳 T278:
T0278_.09.0555c16-21

菩薩住難勝地。善修菩提法故。深心清浄故。求転勝道故。則能得仏。是菩薩得大願力故。慈悲心不捨一切故。得念慧道力故。修習福慧不捨故。出生方便故。欲得転勝道上地明観法故。受諸仏神力所護故。生定不退心故。

八十華厳 T279:
T0279_.10.0191b21-26

仏子。菩薩摩訶薩。住此第五地已。以善修菩提分法故。善浄深心故。復転求上勝道故。随順真如故。願力所持故。於一切衆生慈愍不捨故。積集福智助道故。精勤修習不息故。出生善巧方便故。観察照明上上地故受如来護念故。念智力所持故。得不退転心。

唐訳 T287:
T0287_.10.0550a22-28

唯諸仏子菩薩已至此第五地。由善瑩飾覚分道支。由善清浄増上意楽。復求後世殊勝道時。為如是事随正行故。願力所持故。以大慈悲不捨一切諸有情故。積集福智二資糧故無休息故。引発善巧妙方便故。観照後後地光明故。由常勤求仏加持故。念慧趣覚力所持故。得不退転正作意已。

Ch. 6, §4 (Japanese transl by S. Tatsuyama: §4)

Skt.: (R) 42.17-43.4 [C]

idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti / ayaṃ duḥkhasamudayaḥ / ayaṃ duḥkhanirodhaḥ / iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathābhūtaṃ prajānāti / sa saṃvṛtisatyakuśalaś ca bhavati / paramārthasatyakuśalaś ca lakṣaṇasatyakuśalaś ca vibhāgasatyakuśalaś ca nistīraṇasatyakuśalaś ca vastusatyakuśalaś ca prabhavasatyakuśalaś ca kṣayānutpādasatyakuśalaś ca mārgajñānāvatārasatyakuśalaś ca sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvat tathāgatajñānasamudayasatyakuśalaś ca bhavati / sa parasattvānāṃ yathāśayasaṃtoṣaṇāt saṃvṛtisatyaṃ prajānāti / ekanayasamavasaraṇāt paramārthasatyaṃ prajānāti / svasāmānyalakṣaṇānubodhāl lakṣaṇasatyaṃ prajānāti / dharmavibhāgavyavasthānānubodhād vibhāgasatyaṃ prajānāti / skandhadhātvāyatanavyavasthānānubodhān nistīraṇasatyaṃ prajānāti / cittaśarīraprapīḍanopanipātitatvād vastusatyaṃ prajānāti / gatisaṃdhisambandhanatvāt prabhavasatyaṃ prajānāti / sarvajvaraparidāhātyantopaśamāt kṣayānutpādasatyaṃ prajānāti / advayābhinirhārān mārgajñānāvatārasatyaṃ prajānāti / sarvākārābhisambodhāt sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvat tathāgatajñānasamudayasatyaṃ prajānāti / adhimuktijñānabalādhānān na khalu punar niravaśeṣajñānāt /

竺法護 T285:
T0285_.10.0473b13-c02

如審解了是四聖諦。是為苦諦習諦尽諦道諦。彼能究竟至誠名徳。分別聖諦。達其原際。暁了諸相。真正聖諦。其無方便。随順宣布。解了真正。分別是諦。因行聖諦也。剖判其事。所度聖諦。有復能行。悉解知事。正業聖諦。次復宣布。行道聖諦。敷演其意。尽無生諦。体解得入諦智道業。皆已普入諸菩薩住。成就逮近。乃至弁才。如来大慧。散去結悩。班宣聖諦。又復能化他心念。咸令可悦。暁了随時。究暢聖諦。已能得入一因道義。転便暁了。達斯源際真正聖諦也。覚解己相。則能暁解諸相聖諦。解知志性之所帰趣。則達五陰諸種。衆衰情蓋。別処所生因聖諦。度了興身衆悩之患。暁苦聖諦。更歴周旋。縛結拘然。閉後乃解習諸諦源。一切永滅諸熱焚焼。然後乃解諸尽聖諦也。初無二言。所宣如義。然後解道之聖慧。皆已覚了。至如来慧。然後乃解真習聖諦。信明慧力。暁諸不尽。令苦無余。

羅什 T286:
T0286_.10.0511c23-0512a06

如実知是苦聖諦。是苦集諦。是苦滅諦。是至滅苦道諦。是菩薩。善知世諦。善知第一義諦。善知相諦。善知差別諦。善知示成諦。善知事諦。善知生起諦。善知尽無生諦。善知令入道諦。次第成菩薩諸地故。善知習如来智諦。爾時菩薩。常在一乗故。善知第一義諦。随衆生意。令歓喜故。知世諦。分別諸法自相故。知相諦。諸法各異故。知差別諦。分別諸陰界入故。知示成諦。以身心苦悩故。知苦諦。諸道生相続故。知集諦。畢竟滅一切悩熱故。知滅諦。起不二法故。知道諦。以一切種智。知一切法次第。成一切菩薩地故。善知習如来智諦。以信解力故。知非得無尽諦智。

六十華厳 T278:
T0278_.09.0555c21-0556a05

如実知是苦聖諦。是苦集諦。是苦滅諦。是苦滅道諦。是菩薩善知世諦。善知第一義諦。善知相諦。善知差別諦。善知説諦。善知事諦。善知生起諦。善知尽無生諦。善知入道諦。善知一切菩薩次第成就諸地起如来智諦。菩薩随衆生意。令歓喜故。知世諦究竟一乗故。知第一義諦。分別諸法自相故。知相諦諸法各異故。知差別諦。分別陰界入故。知説諦以身心苦悩故。知苦諦諸趣生相続故。知集諦畢竟滅一切悩故。知滅諦至不二法故。知道諦以一切種智。知一切法。次第成一切菩薩地故。知如来智諦以信解力故。知非得無尽諦智。

八十華厳 T279:
T0279_.10.0191b26-c12

仏子。此菩薩摩訶薩。如実知此是苦聖諦。此是苦集聖諦。此是苦滅聖諦。此是苦滅道聖諦。善知俗諦。善知第一義諦。善知相諦。善知差別諦。善知成立諦。善知事諦。善知生諦。善知尽無生諦。善知入道智諦。善知一切菩薩地。次第成就諦。乃至善知如来智成就諦。此菩薩。随衆生心楽令歓喜故。知俗諦通達一実相故。知第一義諦覚法自相共相故。知相諦了諸法分位差別故。知差別諦善分別蘊界処故。知成立諦覚身心苦悩故。知事諦覚諸趣生相続故。知生諦一切熱悩畢竟滅故。知尽無生智諦出生無二故。知入道智諦正覚一切行相故。善知一切菩薩地。次第相続成就。乃至如来智成就諦。以信解智力知。非以究竟智力知。

唐訳 T287:
T0287_.10.0550a28-b15

如実了知此苦聖諦。此是苦集此是苦滅此能滅苦。正行聖諦皆如実知。又此菩薩於世俗諦而得善巧勝義諦。善巧相諦。善巧差別諦。善巧安立諦。善巧事諦。善巧生諦。善巧於尽無生智諦。善巧於趣入道智諦。善巧一切菩薩地。次第相続已成就故。乃至如来智集諦中而得善巧。復次此菩薩令他有情如其意楽皆歓喜故。知世俗諦以能証入一切理趣故。知勝義諦覚法自相及共相故。善知相諦悟法差別安立義故。知差別諦解了蘊界処安立故。知安立諦了達身心逼悩的故。名知事諦通達諸趣生相続故。能知生諦一切熱悩究竟滅故。名為知尽無生智諦。引発無二故。知入道智諦遍以一切行相覚故。一切菩薩地次相続得成就已。乃至能知如来智集諦。此復但由勝解智力。非以究竟智而知之。

Ch. 6, §5 (Japanese transl by S. Tatsuyama: §5)

Skt.: (R) 43.5-8 [D]

sa evaṃ satyakauśalyajñānābhinirhṛtayā buddhyā sarvasaṃskṛtaṃ riktaṃ tucchaṃ mṛṣāmoṣadharmāvisaṃvādakaṃ bālālāpanam iti yathābhūtaṃ prajānāti / tasya bhūyasyā mātrayā sattveṣu mahākaruṇābhimukhībhavati mahāmaitryālokaś ca prādurbhavati /

竺法護 T285:
T0285_.10.0473c02-06

彼若分別諦計。如是方便。降伏生死之源。解達一切所従生処。因由斯法。虚偽愚痴。所為不真。諦解本末。益愍衆生。親近大哀。在世興発無極之慈。

羅什 T286:
T0286_.10.0512a07-10

菩薩如是。以此諸諦智。如実知一切有為法。虚偽誑詐。敗壊相。仮住須臾。誑惑凡夫人。菩薩爾時。於衆生中。大悲転勝。而現在前。能生大慈光明。

六十華厳 T278:
T0278_.09.0556a05-08

菩薩如是以此諸諦智。如実知一切有為法。虚偽誑詐。仮住須臾。誑惑凡人。菩薩爾時於衆生中。大悲転勝。生大慈光明。

八十華厳 T279:
T0279_.10.0191c12-15

仏子。此菩薩摩訶薩。得如是諸諦智已。如実知一切有為法。虚妄詐偽。誑惑愚夫。菩薩爾時。於諸衆生。転増大悲。生大慈光明。

唐訳 T287:
T0287_.10.0550b15-18

菩薩如是以諦善巧所引正慧。如実了知一切有為。虚妄詐偽誑惑愚夫。即此菩薩転復一切諸有情所。大悲現前大慈光明。

Ch. 6, §6 (Japanese transl by S. Tatsuyama: §6)

Skt.: (R) 43.9-15 [E]

sa evaṃ jñānabalādhānaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī pūrvāntāparāntaṃ sarvasaṃskāragatasya pratyavekṣate yathā pūrvāntato 'vidyābhavatṛṣṇāprasṛtānāṃ sattvānāṃ saṃsārasroto 'nuvāhināṃ skandhālayānuccalitānāṃ duḥkhaskandho vivardhate nirātmā niḥsattvo nirjīvo niṣpoṣo niṣpudgala ātmātmīyavigatas taṃ yathābhūtaṃ prajānāti / yathā cānāgatasyāsyaivāsatsammohābhilāṣasya vyavacchedaḥ paryanto niḥsaraṇaṃ nāsty asti ca tac ca yathābhūtaṃ prajānāti /

竺法護 T285:
T0285_.10.0473c06-12

已能致此慧力道財。普護群生。好楽仏慧。観本昔来。生死所趣。察其始原。衆生所従。致是無明。三処恩愛。漂生死流。陰蓋所著。為之動転。増益苦陰。若能解達。無有衆生。無我無人。無寿無命。已離吾我。皆悉了是。如過去事。当来現在。亦復如是。慕楽虚無愚痴之業。生死周遊。而無断息。

羅什 T286:
T0286_.10.0512a10-16

得如是智慧力。不捨一切衆生。常求仏智慧。如実観一切有為法。先際後際。知衆生従先際。無明有愛故。生流転生死。於五陰帰処。不能動発。増大苦悩聚。是中無我無我所。無衆生無人。無知者無寿命者。後際亦如是。如是無所有。而愚痴貪著不断。不知無辺有出無出。

六十華厳 T278:
T0278_.09.0556a08-14

得如是智慧力。不捨一切衆生。常求仏智慧。如実観一切有為法先際後際。知衆生従先際無明有愛故生。流転生死。於五陰帰処。不能動発。増苦悩聚。是中無我。無我所。無衆生。無人。無知者。無寿命者。後際亦如是。如是無所有。而愚痴貪著。不知究竟有出無出。

八十華厳 T279:
T0279_.10.0191c15-21

仏子。此菩薩摩訶薩。得如是智力。不捨一切衆生。常求仏智。如実観一切有為行。前際後際。知従前際無明。有愛故生生死流転。於諸蘊宅。不能動出。増長苦聚。無我無寿者。無養育者。無更数取後趣身者。離我我所。如前際後際。亦如是。皆無所有。虚妄貪著。断尽出離。若有若無。皆如実知。

唐訳 T287:
T0287_.10.0550b18-25

而得発生菩薩如是智力所持。於有情界有所顧恋。希求仏智観察一切諸有為行。前際後際如従前際。無明渇愛所生有情。随生死流之所漂転。従蘊執蔵不勝進者増長苦蘊。無我無寿無養育者。無数取趣離我我所皆如実知。如其未来於無所有愚痴愛欲。究竟有断辺際出離。或非有者亦如実知。

Ch. 6, §7 (Japanese transl by S. Tatsuyama: §7)

Skt.: (R) 43.16-44.2 [F]

tasyaivaṃ bhavaty āścaryaṃ yāvad ajñānasammūḍhā vateme bālapṛthagjanāḥ / yeṣām asaṃkhyeyā ātmabhāvā niruddhā nirudhyante nirotsyante ca / evaṃ ca kṣīyamāṇāḥ kāye na nirvidam utpādayanti / bhūyasyā mātrayā duḥkhayantraṃ vivardhayanti / saṃsārasrotasaś ca mahābhayān na nivartante / skandhālayaṃ ca notsṛjanti / dhātūragebhyaś ca na nirvidyante / nandīrāgataś cārakaṃ ca nāvabudhyante / ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti / ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti / mānadṛṣṭiśalyaṃ ca noddharanti / rāgadveṣamohajvalanaṃ ca na praśamayanti / avidyāmohāndhakāraṃ ca na vidhamayanti / tṛṣṇārṇavaṃ ca nocchoṣayanti / daśabalasārthavāhaṃ ca na paryeṣante / mārāśayagahanānugatāś ca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante /

竺法護 T285:
T0285_.10.0473c12-21

永無辺際。無将護者。復無所知。彼無師友。雖有師友。不受道教。乃為無智。痴冥凡夫。眠蓋所縛。不可称計。自滅諸我。方尽当尽。不復起身。亦無所生。不信仏道。転復長益。勤苦悩患。有為生死。所見漂流。不捨陰蓋。不厭四大。不抜貢高。諸見瘡病。不別婬怒。不消無明。窈冥之室。不竭愛欲淵池之難。不求十力導師之業。入在魔行。堕于生死反覆之海。無善之想。去於自在。

羅什 T286:
T0286_.10.0512a16-24

爾時作是念。凡夫衆生。甚為可怪。無明痴故。有無量無辺阿僧祇身。已滅今滅当滅。如是常受生死。不能於身生厭離想。転更増長機関苦身。常為生死水漂。不能得返帰五陰舎。不能捨離。不畏四大毒蛇。不能抜出憍慢見箭。不能滅除貪恚痴焔。不能破壊無明愚闇。不能乾竭愛著大海。不求十力大聖導師。常随魔意。於生死城中。多為諸悪覚観所転。

六十華厳 T278:
T0278_.09.0556a14-22

又作是念。凡夫衆生甚為可怪。無明痴故。有無量身。已滅今滅当滅。如是生死。不能於身生厭離想。転更増長五道苦輪。生死水漂不能得返。帰五陰舎不能捨離。不知不畏四大毒蛇。不能抜出憍慢見箭。不能滅除貪恚痴火。不能破壊無明愚闇。不能乾竭愛著大海。不求十力大聖導師。常随魔意於生死城。常為諸悪覚観所転。

八十華厳 T279:
T0279_.10.0191c21-29

仏子。此菩薩摩訶薩。復作是念。此諸凡夫。愚痴無智。甚為可愍。有無数身。已滅。今滅。当滅。如是尽滅。不能於身而生厭想。転更増長。機関苦事。随生死流。不能還返。於諸蘊宅。不求出離。不知憂畏四大毒蛇。不能抜出諸慢見箭。不能息滅貪恚痴火。不能破壊無明黒暗。不能乾竭愛欲大海。不求十力大聖導師。入魔意稠林。於生死海中。為覚観波濤之所漂溺。

唐訳 T287:
T0287_.10.0550b25-c05

即此菩薩作是思惟。此諸迷倒異生之類甚為可愍。有無数身已滅当滅今亦滅没。如是尽滅不能於身而生厭離。転更増長衆苦機関。随生死流不能還返。不能棄捨諸蘊執蔵。不能厭離大種毒蛇。不能抜出見慢箭鏃。不能息滅貪恚痴火。不能飄蕩無明黒闇。不能枯涸渇愛巨海。不求十力大聖導師。随魔意楽稠林而行。常於無際生死溟渤種種尋伺波濤海獣。紛擾之中漂転無息

Ch. 6, §8 (Japanese transl by S. Tatsuyama: §8)

Skt.: (R) 44.3-11 [G]

apratiśaraṇās tathā saṃvegam āpadyante bahūni duḥkhāni pratyanubhavanti / yad uta jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān / hantāham eṣāṃ sattvānāṃ duḥkhārtānām anāthānām atrāṇānām aśaraṇānām alayanānām aparāyaṇānām andhānām avidyāṇḍakośapaṭalaparyavanaddhānāṃ tamo 'bhibhūtānām arthāyaiko 'dvitīyo bhūtvā tathārūpaṃ puṇyajñānasambhāropacayaṃ bibharmi yathārūpeṇa puṇyajñānasambhāropacayena sambhṛtena ime sarvasattvā atyantaviśuddhim anuprāpnuyur yāvad daśabalabalatām asaṅgajñānaniṣṭhām anuprāpnuyur iti /

竺法護 T285:
T0285_.10.0473c21-25

如是苦患。不可称計。永而無護。無所帰。無救済。無利義。一己身。無輩伴。当以修行。如是像業。積功累徳。毎生自克。因能修慧。已能逮解一切衆生。究竟本浄。乃成十力。暢無為慧。巍巍明曜。

羅什 T286:
T0286_.10.0512a24-28

如是苦悩孤窮衆生。無有救者。無有舎者。無有究竟道者。唯我一人。独無等侶。修集福徳智慧。以是資糧。令此一切衆生。得住畢竟清浄。乃至使得一切法中。仏無礙智力。

六十華厳 T278:
T0278_.09.0556a22-26

如是苦悩。孤窮衆生無有救者。無有舎者。無有究竟道者。唯我一人独無等侶。修習福慧。以是資糧。令此衆生。住畢竟浄。乃至得一切法中無礙智力。

八十華厳 T279:
T0279_.10.0191c29-0192a06

仏子。此菩薩摩訶薩。復作是念。此諸衆生。受如是苦。孤窮困迫。無救無依。無洲無舎。無導無目。無明覆翳。黒暗纒裹。我今為彼一切衆生。修行福智助道之法。独一発心。不求伴侶。以是功徳。令諸衆生。畢竟清浄。乃至獲得如来十力。無礙智慧。

唐訳 T287:
T0287_.10.0550c05-09

我今為彼如是無量衆苦所逼。孤独無救無依無宅無洲無道。盲無目者無明卵㲉厚膜纒裹昏闇所覆諸有情故。独一無侶修集無量福智資糧。以是資糧令彼一切有情当証究竟清浄。乃至獲得如来十力無礙仏智。

Ch. 6, §9 (Japanese transl by S. Tatsuyama: §9)

Skt.: (R) 44.12-16 [H]

sa evaṃ suvilokitajñānābhinirhṛtayā buddhyā yat kimcit kuśalamūlam ārabhate tat sarvasattvaparitrāṇāyārabhate / sarvasattvahitāya sarvasattvasukhāya sarvasattvānukampāyai sarvasattvānupadravāya sarvasattvaparimocanāya sarvasattvānukarṣāya sarvasattvaprasādanāya sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate /

竺法護 T285:
T0285_.10.0473c25-29

如是要慧。意已覚了。得道成就。所可造行。積功累徳。皆為衆生。而興立護。愍傷群黎。普安衆生。垂哀一切。欲度脱之。無嬈害心。不誹謗之。勧化衆生。靡不歓悦。為之導師。而令滅度。

羅什 T286:
T0286_.10.0512a28-b05

如是思惟。従正観生於智力。発願所作。一切善根。皆為度諸衆生故。為一切衆生求好事故。求安楽故。為利益一切衆生故。為解脱一切衆生故。為一切衆生無苦悩故。為一切衆生無麁悪故。為一切衆生心清浄故。為調伏一切衆生故。為滅一切衆生諸憂悩苦満其願故。

六十華厳 T278:
T0278_.09.0556a26-b03

如是思惟。従正観生於智力発願。所作一切善根。皆為度衆生故。為一切衆生求安楽故。為利益一切衆生故。為解脱一切衆生故。為一切衆生無苦悩故。為一切衆生無麁悪故。為一切衆生心清浄故。為調伏一切衆生故。為滅一切衆生諸憂悩苦。満其願故

八十華厳 T279:
T0279_.10.0192a06-11

仏子。此菩薩摩訶薩。以如是智慧。観察所修善根。皆為救護一切衆生。利益一切衆生。安楽一切衆生。哀愍一切衆生。成就一切衆生。解脱一切衆生。摂受一切衆生。令一切衆生。離諸苦悩。令一切衆生。普得清浄。令一切衆生。悉皆調伏。令一切衆生。入般涅槃。

唐訳 T287:
T0287_.10.0550c10-15

菩薩如是以善観察智所引慧所修善根。皆為救護一切有情。為欲饒益一切有情。為欲安楽一切有情。為欲哀愍一切有情。為令有情無諸災患。為欲解脱一切有情。為欲引起一切有情。為令有情発起浄信。為欲調伏一切有情。為欲滅度一切有情而修集之。

Ch. 6, §10 (Japanese transl by S. Tatsuyama: §10)

Skt.: (R) 44.17-26 [I]

sa bhūyasyā mātrayāsyāṃ pañcamyāṃ sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃś ca bhavaty asampramoṣadharmatayā matimāṃś ca bhavati suviniścitajñānatayā gatimāṃś ca bhavati sūtrārthagatisaṃdhāyabhāṣitāvabodhatayā hrīmāṃś ca bhavaty ātmaparānurakṣaṇatayā dhṛtimāṃś ca bhavati saṃvaracāritrānutsargatayā buddhimāṃś ca bhavati sthānāsthānakauśalyasuvicāritatayā jñānānugataś ca bhavaty aparapraṇeyatayā prajñānugataś ca bhavaty arthānarthasambhedapadakuśalatayābhijñānirhāraprāptaś ca bhavati bhāvanābhinirhārakuśalatayopāyakuśalaś ca bhavati lokānuvartanatayā /

竺法護 T285:
T0285_.10.0473c29-0474a08

彼勤修已。住於第五難勝之地。由得自在。心無所忘。暁達善行処処之業。志意堅強。善分別慧。其意普至解経次叙。章句之誼。意懐羞慚。彼我皆護。其意勇猛。将養禁戒。随無所犯。意中明了。宣布処処。所当正行。周入衆聖。無所戴仰。往返智慧。以宣暢義。随時散布。得神通行。詰誳方便。而顕道化。修行善権。随俗而導。

羅什 T286:
T0286_.10.0512b05-12

是菩薩。爾時住此第五難勝地中。不忘諸法故。名為念者。決定智慧故名為智者。知経書意。次第故。名為有道者。自護護彼故。名為有慚愧者。不捨持戒故。名為堅心者。善思惟是処非処故。名為覚者。不随他故。名為随智者。善分別諸法章句義故。名為随慧者。善修禅定故。名為得神通者。随世間法行故。名為方便者。

六十華厳 T278:
T0278_.09.0556b04-11

是菩薩住難勝地。不忘諸法故。名為念者。決定智慧故。名為智者。知経書意次第故。名為有道者。自護護彼故。名為有慚愧者。不捨持戒故。名為堅心者。善思惟是処非処故。名為覚者。不随他故。名為随智者。善分別諸法章句義故。名為随慧者。善修禅定故。名為得神通者。随世間法行故。名為方便者。

八十華厳 T279:
T0279_.10.0192a12-19

仏子。菩薩摩訶薩。住此第五難勝地。名為念者。不忘諸法故。名為智者。能善決了故。名為有趣者。知経意趣。次第連合故。名為慚愧者。自護護他故。名為堅固者。不捨戒行故。名為覚者。能観是処非処故。名為随智者。不随於他故。名為随慧者。善知義非義句差別故。名為神通者。善修禅定故。名為方便善巧者。能随世行故。

唐訳 T287:
T0287_.10.0550c15-23

菩薩安住於此第五難勝地時名具念者不忘正法故。名具慧者智善決了故。名具趣者覚於経趣秘密教故。名慚愧者護自他故。名堅持者不捨律儀及戒行故。名為覚者観処非処得善巧故。名随智行者非他所引故。名随慧行者於有義無義二倶句中得善巧故。名為引発神通者於修引発得善巧故。名為方便善巧者随世間而転故。

Ch. 6, §11 (Japanese transl by S. Tatsuyama: §11)

Skt.: (R) 45.1-12 [J]

atṛptaś ca bhavati puṇyasambhāropacayatayā / apratiprasrabdhavīryaś ca bhavati jñānasambhāraparyeṣaṇatayā / aparikhinnāśayaś ca bhavati mahāmaitrīkṛpāsambhārasambhṛtatayā / aśithilaparyeṣaṇābhiyuktaś ca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā / svabhinirhṛtamanasikārānugataś ca bhavati buddhakṣetraviṭhapanālaṃkārābhinirhṛtatayā / vicitrakuśalakriyābhiyuktaś ca bhavati lakṣaṇānuvyañjanasamudānayanatayā / satatasamitaṃ svabhiyuktaś ca bhavati tathāgatakāyavākcittālaṃkāraparyeṣaṇatayā / mahāgauravopasthānaśīlaś ca bhavati sarvabodhisattvadharmabhāṇakaśuśrūṣaṇatayā / apratihatacittaś ca bhavati bodhicittamahopāyakauśalyasaṃdhyupasaṃhitalokapracāratayā / rātriṃdivam anyacittaparivarjitaś ca bhavati sarvasattvaparipācanābhiyogatayā /

竺法護 T285:
T0285_.10.0474a08-16

積功累徳。常不厭足。慕求道慧。未曽懈廃。奉無極慈。合集愍哀。意不怠惓。求于道業。不以閑退。精進殷勤。務仏十力無所畏慧。諸仏之法十八不共。常以善行。思惟深入荘厳仏土。立若干行。合集積累諸相種好。常行精進志求如来荘厳清浄。身口意行。修無極業。敬尊奉戒。順諸菩薩。重衆法師。無所危害。以諸菩薩善権方便。普遊世間。夙夜一心。捨他之念。常以道法。勤化衆生。

羅什 T286:
T0286_.10.0512b12-22

善集福徳資糧故。名為無厭足者。常求智慧因縁故。名為不捨者。集大慈大悲因縁故。名為無疲惓者。常正憶念故。名為遠離破戒者。深心求仏十力四無所畏十八不共法故。名為常念仏法者。常令衆生離悪修善故。名為荘厳仏国者。種諸福徳荘厳三十二相八十種好故。名為行種種善業者。求荘厳仏身口意故。名為常行精進者。供養一切説法菩薩故。名為楽大恭敬者。一切菩薩。諸世間方便中。心無瞋礙故。名為心無礙者。常楽教化衆生故。名為昼夜遠離余心者。

六十華厳 T278:
T0278_.09.0556b11-22

善集福徳資糧故。名為無厭足者。常求智慧因縁故。名為不捨者。集大慈大悲因縁故。名為無疲倦者。常正憶念故。名為遠離破戒者。深心求仏十力。四無所畏。十八不共法故。名為常念仏法者。常令衆生離悪修善故。名為荘厳仏国者。種諸福徳。荘厳三十二相八十種好故。名為行種種善業者。求荘厳仏身口意故。名為常行精進者。供養一切説法菩薩故。名為楽大恭敬者。一切菩薩方便中心無礙故。名為心無礙者。常楽教化衆生故。名為昼夜遠離余心者。

八十華厳 T279:
T0279_.10.0192a19-29

名為無厭足者。善集福徳故。名為不休息者。常求智慧故。名為不疲倦者。集大慈悲故。名為為他勤修者。欲令一切衆生。入涅槃故。名為勤求不懈者。求如来力無畏不共法故。名為発意能行者。成就荘厳仏土故。名為勤修種種善業者。能具足相好故。名為常勤修習者。求荘厳仏身語意故。名為大尊重恭敬法者。於一切菩薩法師処。如教而行故。名為心無障礙者。以大方便。常行世間故。名為日夜遠離余心者。常楽教化一切衆生故。

唐訳 T287:
T0287_.10.0550c23-0551a05

名為無厭足者善集福徳資糧故。名無休息精進者訪求智慧資糧故。名無厭倦意楽者集大慈愍資糧故。名為一切有情加行者以能滅度諸有情故。名為不慢求加行者求如来力無畏不共諸仏法故。名善引発作意行者引発仏土諸荘厳故。名造種種善業行者集相好故。名為常恒善加行者求仏身語意荘厳故。名大尊重能承事者於一切菩薩諸法師所如教行故。名為心無礙者以大方便善巧相続入世間故。名為日夜離余心者唯為成熟一切有情而修行故。

Ch. 6, §12 (Japanese transl by S. Tatsuyama: §12)

Skt.: (R) 45.13-20 [K]

sa evam abhiyukto dānenāpi sattvān paripācayati priyavadyatayāpy arthakriyayāpi samānārthatayāpi rūpakāyasaṃdarśanenāpi dharmadeśanayāpi bodhisattvacaryāprabhāvanayāpi tathāgatamāhātmyaprakāśanatayāpi saṃsāradoṣasaṃdarśanenāpi buddhajñānānuśaṃsāparikīrtanenāpi maharddhivikurvaṇābhinirhāraṇānopacārakriyāprayogair api sattvān paripācayati / sa evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasaṃtāno 'pratyudāvartanīyakuśalamūlaprayogo vaiśeṣikadharmaparimārgaṇābhiyuktaḥ /

竺法護 T285:
T0285_.10.0474a16-24

能修如斯。以布施業。勧導衆生。愛敬利言。大利済彼。等救群黎。乃復示現色身之形。為班宣法。因而遵行菩薩如来大業。以開化衆。乃復覩見生死瑕穢。称揚諸仏聖慧功勲。能行如是以大神足。変化感動。以若干種善権之誼。唱導衆生。而教化之。已能精進。如是化者。入於仏慧。心性行道。以不退転。修衆徳本。勤求殊特正真法矣。

羅什 T286:
T0286_.10.0512b22-c01

菩薩如是行時布施。亦教化衆生。愛語利益同事。亦教化衆生。又以色身示現。亦教化衆生。亦以説法。教化衆生。亦示菩薩行事。教化衆生。亦示諸仏大事。教化衆生。亦示生死過悪。教化衆生。亦示諸仏智慧利益。教化衆生。菩薩如是修習。以大神力種種因縁方便道。教化衆生。是菩薩。雖種種因縁方便心常在仏智。而不退失善根。又復常求転勝利益衆生法。

六十華厳 T278:
T0278_.09.0556b22-c01

菩薩如是行時。以布施教化衆生。愛語利益同事。亦教化衆生。又以色身示現。教化衆生。亦以説法。教化衆生。亦示諸菩薩行事。教化衆生。亦示諸仏大事。教化衆生。亦示生死過悪。教化衆生。亦示諸仏智慧利益教化衆生。菩薩如是修習。以大神力種種因縁方便道。教化衆生。是菩薩雖種種因縁方便。心常在仏。不失善根。又復常求転勝利益衆生法。

八十華厳 T279:
T0279_.10.0192a29-b08

仏子。菩薩摩訶薩。如是勤修行時。以布施教化衆生。以愛語利行同事。教化衆生。示現色身。教化衆生。演説諸法。教化衆生。開示菩薩行。教化衆生。顕示如来大威力。教化衆生。示生死過患。教化衆生。称讃如来智慧利益。教化衆生。現大神通力。教化衆生。以種種方便行。教化衆生。仏子。此菩薩摩訶薩。能如是勤方便。教化衆生。心恒相続。趣仏智慧。所作善根。無有退転。常勤修学殊勝行法。

唐訳 T287:
T0287_.10.0551a05-12

菩薩如是勤修行時以依布施成熟有情。又以愛語又以利行又以同事。又以示現端厳色身。又以説法又以開示諸菩薩行。又以顕示如来大我。又以現示生死過失。又以称讃仏智勝利。引発広大神通遊戯。種種方便作用加行。成熟有情。而此菩薩如是精勤成熟有情。其心相続恒趣仏智。善根加行無有退転求勝法故。

Ch. 6, §13 (Japanese transl by S. Tatsuyama: §13)

Skt.: (R) 45.21-46.4 [L]

yānīmāni sattvahitāni loke pracaranti tadyathā lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi śoṣāpasmārabhūtagrahapratiṣedhakāni viṣavetāḍaprayogapratighātakāni kāvyanāṭakākhyānagāndharvetihāsasampraharṣaṇāni grāmanagarodyānanadīsarastaḍāgapuṣkariṇīpuṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍaratnākaranidarśanāni candrasūryagrahajyotirnakṣatrabhūmicālamṛgaśakunisvapnanimittāni pradeśapraveśāni sarvāṅgapratyaṅgalakṣaṇāni cārānucāraprayoganimittāni saṃvaracāritrasthānadhyānābhijñāpramāṇārūpyasthānāni yāni cānyāny apy aviheṭhanāvihiṃsāsamprayuktāni sarvasattvahitasukhāvahāni tāny apy abhinirharati kāruṇikatayānupūrvabuddhadharmapratiṣṭhāpanāya /

竺法護 T285:
T0285_.10.0474a24-b07

愍傷衆生。其有遊行。処於世間。書疏経典。印綬衆会。計校守府。諸身種大。所応療治。医薬衆病。寒熱羸痩。鬼神所嬈。中毒狂病。若有追逐。所在療形。合偶伎術。跳越謿説。多所歓悦。郡国県邑。江河泉池。樹木華実。所生薬草。金銀明月。珠玉水精。瑠璃所現。衆宝日月。𨽁邑村落。居家田地。地動眠寐。所夢怪応。所入一切衆身形像所在。諸相所応。所当修治。謹慎遵行。財業貨物。神通無色。以無放逸。四等心行。所造専精。而無危害。愍哀衆生。因修永安。彼以此行。愍傷世間。稍漸立之。諸仏正法。能化立之。

羅什 T286:
T0286_.10.0512c01-11

是人利益衆生故。世間所有経書伎芸。文章算数。名性経書。治病医方。所謂。治乾消病。小児病。鬼著病。蠱毒病。癩病等。伎楽歌舞。戯笑歓娯経書。国土城郭。聚落室宅。園観池泉。華果薬草林樹。金銀摩尼珠。琉璃珊瑚虎魄。車𤦲馬碯。示諸宝聚。日月五星。二十八宿。占相吉凶。地動夢書怪相。身中諸相布施持戒。摂伏其心。禅定神通。四禅四無量心。四無色定。凡諸不悩衆生事。安楽衆生事。憐愍衆生故。出令入諸仏無上之法。

六十華厳 T278:
T0278_.09.0556c01-10

是菩薩利益衆生故。知世所有経書技芸。文章算数。金石諸性。治病医方。乾消癩病。鬼著蠱毒等。妓楽歌舞。戯笑歓娯。国土城郭。聚落室宅。園林池観。華果薬草。金銀瑠璃。珊瑚琥珀。硨磲碼瑙。示諸宝聚。日月五星。二十八宿。占相吉凶。地動夢怪。身中諸相。布施持戒。摂伏其心。禅定神通。四無量心。四無色定。諸不悩乱。安衆生事。哀衆生故。出如此法。令入諸仏無上之法。

八十華厳 T279:
T0279_.10.0192b08-20

仏子。此菩薩摩訶薩。為利益衆生故。世間技芸。靡不該習。所謂文字算数。図書印璽。地水火風。種種諸論。咸所通達。又善方薬。療治諸病。顛狂乾消。鬼魅蠱毒。悉能除断。文筆讃詠。歌舞妓楽。戯笑談説。悉善其事。国城村邑。宮宅園苑。泉流陂池。草樹花薬。凡所布列。咸得其宜。金銀摩尼。真珠瑠璃。螺貝璧玉。珊瑚等蔵。悉知其処。出以示人。日月星宿。鳥鳴地震。夜夢吉凶。身相休咎。咸善観察。一無錯謬。持戒入禅。神通無量。四無色等。及余一切世間之事。但於衆生。不為損悩。為利益故。咸悉開示。漸令安住無上仏法

唐訳 T287:
T0287_.10.0551a12-23

而勤修学為欲饒益諸有情故。世間所有種種書・論・印璽・算計・金性等論。諸医方論謂療乾痟。癲癇鬼魅損壊蠱毒。及起屍鬼呪詛和合。文筆讃詠歌舞妓楽。戯笑談説喜楽之処。国城村邑宮宅園苑泉流陂池。花菓薬草叢林布列。顕示金銀摩尼真珠。瑠璃貝玉珊瑚等性。入於日月星宿地震。諸鳥獣鳴夢相吉凶。所受遍身及支分相。律儀戒行静慮神通。四無量心無色定処。及余所有無悩害事。能引一切有情利楽無罪事業。如是一切皆能引発於諸有情有悲愍故。漸令安住無上仏法。

Ch. 6, §14 (Japanese transl by S. Tatsuyama: §14)

Skt.: (R) 46.5-7 [M]

tasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksaṃbuddhān dṛṣṭvodārādhyāśayena satkaroti gurūkaroti mānayati pūjayati / cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / tāṃś ca tathāgatān arhataḥ samyaksambuddhān paryupāste

竺法護 T285:
T0285_.10.0474b07-08

難勝菩薩。道地供養。奉事無央数億百千兆載諸仏。衣被餅食。床褥臥具。病痩医薬。

羅什 T286:
T0286_.10.0512c11-13

菩薩住是難勝地。値数百数千数万億仏。供養尊重讃歎。衣服飲食。臥具医薬。

六十華厳 T278:
T0278_.09.0556c10-12

菩薩住難勝地。値数百千万億仏。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

八十華厳 T279:
T0279_.10.0192b21-26

仏子。菩薩住是難勝地。以願力故。得見多仏。所謂見多百仏。見多千仏。見多百千仏。乃至見多百千億那由他仏。悉恭敬尊重。承事供養。衣服飲食。臥具湯薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

唐訳 T287:
T0287_.10.0551a23-b02

菩薩住此難勝地中。由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具。病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。

Ch. 6, §15 (Japanese transl by S. Tatsuyama: §15)

Skt.: (R) 46.7-14 [M]

teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoty udgṛhṇāti dhārayati śrutvā ca yathābalaṃ yathābhajamānaṃ pratipattyā sampādayati / bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati pravrajitaś ca śrutadhārī dharmabhāṇako bhavati / sa bhūyasyā mātrayā śrutācāradhāraṇīpratilabdho dharmabhāṇako bhavaty anekeṣāṃ ca buddhakoṭiniyutaśatasahasrāṇām antike 'nekakalpakoṭiniyutaśatasahasrāṇy asampramoṣatayā

竺法護 T285:
T0285_.10.0474b09-10

在如来所。棄捨家業。出為沙門。於諸如来。聴受経典。成為法師。

羅什 T286:
T0286_.10.0512c13-16

親近聴法。聴法已出家。出家已。於諸仏所。聴受経法。而為法師。説法利益。得転勝多聞積三昧。乃至過百千万億劫。不忘此事。

六十華厳 T278:
T0278_.09.0556c12-14

親近聴法。聞法出家。而為法師。説法利益。得転勝多聞三昧。乃至過百千万億劫。而不忘失。

八十華厳 T279:
T0279_.10.0192b26-28

於諸仏所。恭敬聴法。聞已受持。随力修行。復於彼諸仏法中。而得出家。既出家已。又更聞法。得陀羅尼。為聞持法師。

唐訳 T287:
T0287_.10.0551b02-06

慇重承事諸仏如来恭敬尊重。以希有想聴聞正法。聞已受持随分修行。多分於彼諸仏聖教。浄信出家既出家已。便則能作聞持法師。此復多分以聞行相。逮得総持而為法師。

Ch. 6, §16 (Japanese transl by S. Tatsuyama: §16)

Skt.: (R) 46.14-18 [M]

tasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasyānekān kalpāṃs tāni kuśalamūlāny uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanty anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇi tasya tāni kuśalamūlāny uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti /

竺法護 T285:
T0285_.10.0474b10-11

又復重聞。逮得総持無数億姟百千劫中。興顕徳本。究竟清浄。

羅什 T286:
T0286_.10.0512c16-17

是菩薩。爾時一切福徳善根。転勝明浄。

六十華厳 T278:
T0278_.09.0556c14

一切福徳善根。転勝明浄。

八十華厳 T279:
T0279_.10.0192b29-c01

住此地中。経於百劫。経於千劫。乃至無量百千億那由他劫。所有善根。転更明浄。

唐訳 T287:
T0287_.10.0551b06-10

菩薩住此難勝地者。於無量劫此諸善根。転勝熾然而得明浄。無量百劫無量千劫無量百千劫無量百千那庾多劫無量倶胝劫乃至無量百千倶胝那庾多劫。此諸善根転勝熾然而得明浄。

Ch. 6, §17 (Japanese transl by S. Tatsuyama: §17)

Skt.: (R) 46.18-24 [M]

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ musāragalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati / evam eva bhavanto jinaputrā bodhisattvasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny upāyaprajñāvicāritāni bhūyasyā mātrayottapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti jñānaprayogaguṇābhinirhārād asaṃhāryavicāritatamāni ca bhavanti /

竺法護 T285:
T0285_.10.0474b11-14

又如仏子妙宝車𤦲。共合相近。転相照曜。菩薩如是住於難勝開士之地。以此徳本。修善権慧。道義遂高。加大乗。応造功勲。所行無侶。

羅什 T286:
T0286_.10.0512c17-19

仏子。譬如成錬真金。以車𤦲磨瑩。其光転勝。菩薩住是地中。方便智慧力故。功徳善根。転浄明勝。下地所不及。

六十華厳 T278:
T0278_.09.0556c15-17

譬如成錬真金。硨磲磨瑩。其光転勝。菩薩住是地中。方便智慧力故。功徳善根。転浄明勝。下地不及。

八十華厳 T279:
T0279_.10.0192c01-05

仏子。譬如真金。以硨磲磨瑩。転更明浄。此地菩薩。所有善根。亦復如是。以方便慧。思惟観察。転更明浄。仏子。菩薩住此難勝地。以方便智。成就功徳。下地善根。所不能及。

唐訳 T287:
T0287_.10.0551b11-15

唯諸仏子譬如金師。以所錬金作荘厳具。以車𤦲磨瑩転更熾然転復明浄。唯諸仏子菩薩住此難勝地中。此諸善根亦復如是。以方便慧思惟観察。更勝熾然転復明浄。由智加行功徳所引。思惟観察不可映奪。

Ch. 6, §18 (Japanese transl by S. Tatsuyama: §18)

Skt.: (R) 46.25-30 [M]

tadyathāpi nāma bhavanto jinaputrāś candrasūryagrahajyotirnakṣatrāṇāṃ vimānālokaprabhā vātamaṇḍalībhir asaṃhāryā bhavati mārutāsādhāraṇā ca / evam eva bhavanto jinaputrā bodhisattvasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny upāyaprajñājñānacittavicāraṇānugatāny asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhair laukikāsādhāraṇāni ca bhavanti /

竺法護 T285:
T0285_.10.0474b14-18

猶如仏子村落之中。有夜光珠。普照田地如雲風遍。吹浮遊転諸天宮殿。菩薩如是得難勝住。以是徳本善権智慧。心行普入。常処在世。無能乱者。

羅什 T286:
T0286_.10.0512c19-21

又如日月星宿。諸天宮殿。風持令去。不失法度。如是仏子。菩薩住難勝地。以方便思惟故。福徳善根。転倍明浄。

六十華厳 T278:
T0278_.09.0556c17-19

又如日月星宿。諸天宮殿。風持令去。不失法度。如是菩薩住難勝地。以方便思惟故。福徳善根転倍明浄。

八十華厳 T279:
T0279_.10.0192c05-09

仏子。如日月星宿。宮殿光明。風力所持。不可沮壊。亦非余風所能傾動。此地菩薩。所有善根。亦復如是。以方便智。随逐観察。不可沮壊。亦非一切声聞独覚世間善根所能傾動。

唐訳 T287:
T0287_.10.0551b15-20

又諸仏子譬如日月。星宿宮殿所有光明。一切風輪不能映奪亦非風共。唯諸仏子菩薩住於難勝地中。於此善根亦復如是。以方便慧智思惟観察随所行故。一切声聞諸独覚等不能映奪。亦非世間余善根共。

Ch. 6, §19 (Japanese transl by S. Tatsuyama: §19)

Skt.: (R) 46.30-47.1 [M]

tasya daśabhyaḥ pāramitābhyo dhyānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya sudurjayā nāma pañcamī bodhisattvabhūmiḥ samāsanirdeśataḥ /

竺法護 T285:
T0285_.10.0474b18

是諸菩薩大士之業。第五住。

羅什 T286:
T0286_.10.0512c22-23

而不取証。亦不疾至仏道。諸仏子。是名諸菩薩摩訶薩難勝地。今已略説。

六十華厳 T278:
T0278_.09.0556c19-21

而不取証。亦不疾成於無上道。仏子。是名略説菩薩難勝地。

八十華厳 T279:
T0279_.10.0192c09-11

此菩薩。十波羅蜜中。禅波羅蜜偏多。余非不修。但随力随分。仏子。是名略説菩薩摩訶薩第五難勝地。

唐訳 T287:
T0287_.10.0551b20-23

而此菩薩十到彼岸中。静慮到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第五難勝智地。

Ch. 6, §20 (Japanese transl by S. Tatsuyama: §20)

Skt.: (R) 47.1-4 [M]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena saṃtuṣito bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvatīrthyāyatanavinivartanāya kuśalaḥ sattvān satyeṣu pratiṣṭhāpayitum / yat kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo ‘nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0474b18-23

菩薩住此。多所悦可。若為天王。降伏一切衆邪異学。有興立者。布施愛敬。饒益等利。見衆生念。未曽心離諸仏行法。乃復普憶。思念諸聖一切智業。以何方便。蒙済衆生。乃至巍巍無極道堂。

羅什 T286:
T0286_.10.0512c23-28

菩薩摩訶薩。住是地中。多作兜率陀天王。諸根猛利。能摧伏一切外道。有所作業。若布施愛語。利益同事。皆不離念仏念法。念菩薩伴。乃至不離念具足一切種智。我当何時。於衆生中。為首為尊。乃至於一切衆生中。為依止者。

六十華厳 T278:
T0278_.09.0556c21-26

菩薩住是地中。多作兜率陀天王。諸根猛利。悉能摧伏一切外道。有所作業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0192c11-18

菩薩住此地。多作兜率陀天王。於諸衆生。所作自在。摧伏一切外道邪見。能令衆生。住実諦中。布施愛語利行同事。如是一切諸所作業。皆不離念仏。不離念法。不離念僧。乃至不離念具足一切種。一切智智。復作是念。我当於衆生中。為首為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0551b23-c04

菩薩安住於此地中。受生多作珊覩史多天王。能為自在善化有情令捨一切外道邪法。能令有情住実諦中。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意。仏不共法作意。乃至不離一切行相勝妙。相応一切智智作意。常作願言。我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上為導為将為帥。乃至願得一切智智所依止処。